पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ8धुस्यविरः ५१७ प्राचार्य मत से उदयास्ताधिकार में पठित छु आदि ग्रहों के दृश्याँश (कालांश) को लेकर कुजादि ग्रहों की मध्यम बिम्वकला अधोलिखित है, कु =-८१ =४ । ४६ ", १७ != - \ १ ऽ---v1 ३६५ ऽ-- श= ;~=५’ । २४” इस तरह निष्पन्न मध्यम बिम्बकला= १५ कु=४। ४६", बृ=६’ । १४, गु=७’ । २२", शु ‘। ०, श८५। २४." भास्कराचार्य के मत से कृ=४ । ४६", बु=६' । १५", गु= ७’ । २०", शु=&' " ०, श =५ ’ । २० सिद्धान्तशेखर में कुजादि ग्रहों की पति शरकला ये हैं, कु= ११० कला, वृ=१५२ कला, गु==६ का यहां गुरु की शर कला ८६ आचयोंक्त व भास्करोक्त गुरु की शर कला ७६ से अन्तरित है। इति १-२ ।। इदानीं ग्रहबिम्बकलास्फुटीकरणमाह व्यसाधं संयुक्त त्रिगुणान्यफलज्ययाऽन्यकरणनम् । स्वरद्दघ्नं स्वदृगंॉर्णयाऽत्यफलज्यया भक्तम् ।।३॥ स्फुटमानकला भूमिजबूघसुरगुरुशुक्रसूर्यपुत्राणाम। नाधः स्थयोशं सितयोरासन्नत्वाद्रवेरसितम ।। ४ ।। सु. भा.-व्यासाचुं त्रिज्यामानं त्रिगुणान्त्यफलज्यया संयुक्तछ। अन्त्यकर्णन स्थिरीभूतेन शीघ्रकर्णाननं सप्तविंशत्या गुणं कालांशैर् णयाऽन्यफलज्यया भक्त भूमिजबुचक्षुरगुरुशुक्रश ननां स्फुटानफला भवन्ति । सूर्यादधः स्ययोधंघ- शुक्रयोः शशिवन्नासितं भवति । कस्मात् । रवेरासन्तत्वान्निकटत्वादिति । अत्रोपपत्तिः। मध्यमबिम्बमानस्य त्रिभागसममुच्चनीचयोरपचयोपचघमुष- लक्ष्यावान्तरे त्रिज्या कर्णान्तरेणापचयोचपचयज्ञा पातः । यञ्चन्त्यफल ज्यामितेन त्रिज्याशीश्वकर्णान्तरेण बिम्बमानत्रिभागसमश्चयापचय स्तदा ः त्रिज्ये टुशीघ्रकर्णान्तरेण fिॐ लब्धं त्रिज्यातोऽधिके शोषकणें मध्यमबिम्बद्विशाध्याये च शीघ्रकरणं मध्यबिम्बे प्रक्षिप्य जाताः मवि० शोक-त्रि = मवि- () स्फुटमानकलाः- (३ अंफज्या+त्रि–शीक ३ अफ्ज्या