पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फटसिद्धान्तः ग्रहयुत्यधिकारः तत्रादौ ग्रहाणां मध्यमशरकला मeघम विस्त्रक्रलाश्चाह शून्ये शाः ११० यस तिथयः १५२ थड्रग ७६ षट्ीन्दवः १३६ खगुणचन्द्राः १३° । क्रान्तेविक्षोपकलाः कुजबुधगुरुर्युरचिजानाम् ।।१।। सुगलिप्त भयतः कुजादि दृश्यांश संमितं लं ब्ध: । मध्यममानकलाः स्युः कुजबुधगुरुशुक्ररविजानाम् । २ सु. भा–स्पष्टार्थम्र । 'विक्षेपलिप्ताः क्षिऊिदछन।’ मित्यदि तथा ‘व्यङीषवः सचर ऋतवः' इत्यदि भास्करेत मेदिरूपमेव । ,7A 01 १ इहाचार्यमतेनोदयास्तधिकारस्य ६ ३लन पठितान् दृश्यांशान् संगृह्य भौमादीनां मध्यमबिम्बकलाः । ८१ ८१ भौ=-८१ -४ । ४६” ॥ बु==॥ गु-=। ६ । १४ । = '७' २२ १७ १३ ८१ ८१ = e' | ० श = ५ । २४ १५ एवं भौ=४। ४६५ ॥ बु=६' । १४ ” । गु=७ : २" ॥ शु = €' । ७ । श=५’ । २४” । भास्करमतेन भौ = ४ । ४५ । . बु=६ । १५ ॥ गु=७ । २० । शु=& । ० । श । ५ । २० ।। .np एता मध्यबिम्बकलाः प्रायः स्वल्पामरादचार्योक्तस मा एव । अथायात्र द्वितीयाऽऽद्या पुस्तकेषुनोपलभ्यते । मया वक्ष्यमाणं स्फुटमानकलानयनमाचयुक्तं मनसि संप्रधार्याचायथंप्रदायिनी द्वितीया नूतना रचित । मूलपुस्तकेषु श्रुटि स्त यत आचार्योक्तोपसंहारेऽस्मिन्नध्याये षड्वंशतिरार्या न पूयंतेऽनया सह च पूयंते । इति सुधीभिभृशं विचिन्त्यम् १-२ ॥ वि. भा. -शून्येशा यमतिथय इत्यादिकाः कुजबुधगुरुशुक्रशनैश्चरण क्रान्तेः (क्रान्तिवृत्तस्थ स्थानीय ग्रहविन्दोः) मध्यमा: शर कला: स्युः । तथा च भूगज (८१) कलाः कुजादिग्रहाणामुदयास्शविरे पछि ये हर शैश: (कालांशः)