पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्तः उदयास्ताधिकारः अथोदयास्ताधिकरः प्रारभ्यते । तत्रादी तदारम्भप्रयोजनमाह प्रहभtस्करान्तरैः प्राक् प्रवादकप्रहान्तरपस्मत् । स्वांशैर्ह श्यादृश्यास्तस्माद्वक्ष्ये तदानयनस् ॥१॥ सु. भा.--प्राक् पूर्वक्षितिजे प्रहभास्करान्तरैः स्वांशैः स्वकालांशः पश्चात् पश्चिमक्षितिजेऽर्कग्रहान्तरैः स्वकालशेयंतो यथासंख्यं ग्रहा दृश्यादृश्या भवन्ति । तस्मात् तदानयनं महाकतिरानयन वक्ष्येहमिति । अर्थात् प्राक् क्षितिजे यस्मिन् दिने ग्रहोदयादनन्तरं कालांशघटीभी रवेरुदयस्तस्मिन् दिने ग्रहो रात्रिशेषे दृश्यो भवति । एवं यस्मिन् दिने पश्चिम क्षितिजे रव्यस्तानन्तरं कालांश घटीभिगं हस्यास्तमयस्तस्मिन् दिने सायंकाले ग्रहस्याद्यत्वम् । अत उदयास्तज्ञानं ग्रहार्चान्तरघटिकाधीनं तदानयनायायमध्यायोऽवश्यमारम्भणीय इति ।।१। वि.भा.--यस्मात् कारणात् प्राक् (पूर्वक्षितिजे) ग्रहभास्करन्तरैः (प्रहसूर्यान्तरैः) स्वांशैः (स्त्रकालांशः) पश्चात् (पश्चिमक्षितिजे) अर्कप्रहान्तरैः स्वकालांशैर्यथासंख्यं ग्रहा दृश्यादृश्या भवन्ति, एतदुक्तं भवति पूर्वोक्षितिजे यस्मिन् दिने ग्रहोदयानन्तरं पलांशघटीभो रवेरुदयस्तस्मिन् दिने ग्रहो रात्रिशेषे दृश्यो भवति, एवं यस्मिन् दिने पश्चिमक्षितिजे सूर्यास्तानन्त रं कालांशघटी भिर्गुहस्यास्तमयस्तस्मिन् दिने सायंकाले ग्रहोऽदृश्यो भवति, तस्मात् कारणा दुदयास्तज्ञानस्य ग्रहव्यन्तरघटिकधीनत्वात्तदानयनं (ग्रहव्यन्तरसाधनं) वक्ष्येऽहमिति सिद्धान्तशेखरे श्रीपतिना ‘प्राक् च राक्रुविवरप्रभवैयेतोंऽशः पश्चात् सहस्रकिरणद्युचरान्तरस्थैः। तिग्मांशुसन्निविवशात् स्युरदृश्यदृश्यास्तस्माद्ध ब्रवीम्यथ तदानयनं स्फुटार्थम्” ऽऽचार्योक्तानुरूपमेवोक्तमिति । १॥ अब उदयास्तधिकार आरम्भ बाि बना है, पहले आरश्च करने के प्रयोजन को कहते हैं हि भान्-बिस कारण से पूर्वदितिव में अह और रवि का अन्तर रूप स्वकसद्य करने अह इक्ष्व होते हैं, पश्चिम बितिब में छवि और अड़ का अन्तररूप स्वकाद्यांचा करके