पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्ते ग्रह अदृश्य हैं, अर्थात् पूर्वक्षितिज में जिस ग्रहोदय के बाद कालांश घटीतुल्यकाल में रवि का उदय होता है उस दिन ग्रह रात्रिशेष में दृश्य होते हैं । इसी तरह जिस दिन पश्चिम क्षितिज में सूर्यास्त के बाद कालांशघटीमित काल में ग्रह अस्त होते हैं उस दिन सायंकाल में ग्रह अदृश्य होते हैं, उस कारण से उदय और अस्त का ज्ञान ग्रहाश्नन्तरभटी के अधीन होने के कारण उसके आनयन (ग्रह और रवि के अन्तर) को मैं कहता हैं इति ॥१॥ इदानीं सूर्यसान्निध्यवशेन ग्रहाणां दृश्यादृश्यवमाह प्रागूनभुक्तिरू नो दृश्योऽदृश्योऽन्यथा रवितः । दृइयोऽधिकगतिरधिकोऽदृश्यः पश्चाद् ग्रहोऽल्पगतिः ॥२॥ सु- भा.-रवित ऊनो रवेरूनभुक्तिजं हो प्राक् प्राच्यां दिशि रोत्रिशेषे रवित: कालांशान्तरितो दृश्यो भवति । अन्यथा रवेरधिकगतिग्रं हो रवित जनः प्राच्यां दिशि रात्रिशेषे रवित: कालांशान्तरितोऽदृश्यो भवति । एवमविकगतिनी हो रवितोऽधिकः कालांशान्तरितः पश्चात् पदिचमायां दिशि दृश्यो भवति । अल्जगति च रविशोऽधिकः कालांशान्तरितस्तत्रैवादृश्यो भवति । अत्रोपपत्ति: । ‘रवेरूनभुक्तिर्गुहः प्रागुदेत्यादिभास्करविधिना स्फुटा (ग्र. ग. उ. अ.४) ॥ वि.भा.-रवित ऊनः (अल्पः) जनमुक्ति (स्वल्पगति) ग्रहः प्राक् (पूर्वस्यां) दिशि दृश्यो भवति, अन्यथा (वेरधिकगतिग्रहो न्यूनल) प्राक् दिश्यदृश्यो भवति । एवं रवितोऽधिकगतिरधिकश्च ग्रहः पश्चात् (पश्चिमायां विशि) दृश्को भवति अल्पगति ग्रहो रवितोऽधिकः पश्वाद दृश्यो भवतीति ॥२॥ तम रवितोऽल्पति ग्रहा सूर्यसान्निध्यवशेनादृश्यबिम्बका यदा सूर्येण याम्यं प्राप्तास्तदा स परमास्तकालः । ततोऽनन्तरं रविः शीघ्रगतिवादग्रतो गच्छन् पूर्वक्षितिजे ग्रहोदयानन्तरमुत्तरोत्तरवृद्ध्या समागच्छति, अहाणामेतेषां प्रथम दर्शनरूप उदयो रात्रिशेषे भवेदिति पूर्वस्यां दिश्युदयः । ततोऽन्तरवृध्यैषां प्रसाद भागे रवौ समागते एषां पश्चिमदिशि दर्शनं तत्रैव निश्चितकालांशतुल्येऽन्तरे ऽव्रशिष्टेऽदर्शनमिति पश्चिमायामस्तत्र । रवितोऽघिकगतीनां ग्रहाणां परमास्त समयादग्रतो गमनात् सूर्यास्तानन्तरं दर्शनसम्भवत् पश्चिमोदयः । परावत्यं रवितः पश्चाद्भागे समायातेषु रात्रिशेषं तेषां दर्शनात् तत्रैव कालांशतुल्येऽन्तरे स्तम्भावनाः पूर्वाशगामित्वम् । वक्रगयोर्गुधशुक्रयो रवेरल्पगतित्वात्तयोः पूर्व