पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ ब्राह्मस्फुटसिद्धान्ते इदानीं ग्रहणे वर्णमाह मङ्गुलमात्रे विरते रक्तः शशिमण्डले भवेद्वर्णः भानोस्तु पुनः कृष्णे वर्णाः सर्वत्र निदष्टः ॥२६॥ सु भा.-शशिमण्डले चन्द्रबिम्बेऽङ्गुलमात्रे विरते विरामतां गते भानोर्वेण रक्तो भवेत् । अर्थाद्रविग्रहणे चन्द्रबिम्बस्य छादकत्वादङ्गुलमात्रेऽपि विरते यत्र ग्रासाभावोऽर्थाद्यद्रविबिम्बमवशिष्टं तद्रक्तमेव भवति । अवशिष्टमङ्गुलमात्रं वा यथेच्छं ततोऽप्यल्पं भवेत् । अन्यत्र सर्वत्र तु पुनः कृष्णवर्णा गणौनिदेष्ट: कथितः अर्थाद ग्रस्तं रविबिम्बमडगुलाल्पं वा यथेच्छं ततोऽप्यधिकं सर्वदा कृष्णमेव भवतीत्यर्थ: ।२६। वि.भा.-शशिमण्डले (चन्द्रबिम्बे) ऽङ्गुलमात्रे विरामतां प्राप्ते भानोः (सूर्यस्य) वर्णा रक्तो भवति, अर्थात् सूर्यग्रहणे चन्द्रबिम्बस्य छादकत्वादङ्गुल- मात्रेऽपि विरते यत्र ग्रासभावोऽर्यात्सूर्यबिम्बमवशिष्ट तद्रक्तमेव भवति । अवशिष्ट मङ्गुलमात्रं वा यथेच्छं ततोऽप्यल्पं भवेत् । अन्यत्र सर्वे त्र पुनः कृष्णो वर्णा गणर्कः कयितः । अर्थाद् ग्रस्तं रत्रिबिम्बमङ्गुल (पं वा यथेच्छं ततोऽप्यधिकं सर्वदा कृष्ण मेव भवतीति । अब ग्रहण में बर्र को कहते हैं। हि. भा.– एक अङ्गुल मात्र में सूर्यग्रहण में सूर्य बिम्ब में चन्द्र बिम्ब विरामता को प्राप्त करे अर्थात् स्थिर हो तब सूर्य का वर्ण रक्त (लाल) होता है, अन्यत्र सब जगह कृष्ण वर्ण होता है अर्थात् ग्रस्त (चन्द्र विम्ब से ढका हुआ रवि बिम्य) रवि बिम्ब एक अङ्गुल से प्ररूप का प्रविक हो तो सदा उनका (सूर्य का) व कृष्ण ही होता है इति॥२६॥ इदानीं सूर्यग्रहणाधिकारोपसंहारमाह इष्टग्रासविमर्दस्थित्यर्धावनतिलम्बनाद्येषु । आद्यषड्वशस्यऽर्कग्रहणं पञ्चमोऽध्यायः ॥।२७॥ सु. =स्पष्टायंम् ||२७| मधुसूदनसूनुनोदितो यस्तिलकः श्रीपृथुनेह जिष्णुजोक्ते । हृदि तं विनिधाय नूतनोऽयं रचित: सूर्ययुतौ सुधाकरेण । इति श्रीकृपालुदत्तसूनुसुधाकरद्विवेदिविरचिते ब्राह्मस्फुटसिद्धान्तनूतन तिलके सूर्यग्रह्णविकारः पञ्चमः ॥५॥ वि. भा.-इष्टप्रास-दॐि स्थित्यर्ध-स्पष्टतिस्पष्टलम्बनातेषु वियेयुः.