पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यग्रहणाधिकारः स्फुस्थि३घ. स्वस्थि३घ ^ चन्द्रग्रहणवदृष्टज=भुजका यदि कोटिघटी= मुजघटी स्फुस्यिघ xइष्टोनस्थित्यर्ध कला==भुजकला . इष्टोनस्पस्थिईंक स्पस्थ३घ _भुजकला ४ स्पस्थिईघ " इस फल को स्पष्टस्थित्यर्ध में घटाने से इष्टकाल होता है, लेकिन स्फुस्थिईघ यह आनयन ठीक नहीं है, क्योंकि तात्कालिकशर विदित नहीं रहने के कारखी मध्यग्रहण लिकारवश से ही स्थित्यर्धादि का साधन किया गया है इसलिये प्रसकृय कर्म करना चाहिये, इससे आचार्योंक्त उपपन्न हुआ । सिद्धान्तशेखर में "बाहुश्चन्द्रग्रहणविधिनैवेष्ट- कालोद्भवो यः" इत्यादि संस्कृत पद्य में लिखित श्लोक से श्रीपति ने, तथा सिद्धान्तशिरोमणि में “शेषं शशाङ्कग्रहणोक्तमत्र स्फुटेषुजेन" इत्यादि संस्कृतपपत्ति में लिखित पचों से भास्कराचार्य ने भी आचार्योंक्त के अनुरूप ही कहा (१) इससे ‘भानोर् हे कोटिलिप्ता मध्यस्थित्यर्धसङ्गुण’ इत्यादि सूर्यसिद्धान्तोक्त भी उपपन्न हुआ इति ॥१८-१९॥ इदानीमादेश्यानादेश्ययोगं हणयोनियममाह वलनादिशशिवदन्यद् ग्रहणं तैक्ष्ण्याद्रवेरनादेश्यम् । द्वादशभागाद्नं स्वच्छत्वात् षोड़शदिन्दोः २२ सु. भा-षोडशात् षोडशभागात् । शेषं स्पष्टार्थम् । चन्द्रग्रहणाधिकारे ‘इन्दोर्भागः षोडशः खण्डितोऽपि’ इत्यादि भास्करोक्तमेतदनुरूपमेव (चं.ग. श्लो. ३७) २०॥ वि. भा.-अन्यत् वलनादि शशिवत् (चन्द्रग्रहणोक्तवद) स यस् । रवेः (सूर्यस्य) तैक्ष्ण्यात् (तेजस्तैक्ष्ण्यान् असह्यत्वात्) द्वादशभापह्नं (द्वादशां शन्यूनं) अहणमनादेयम् (अस्तस्यापि द्वादशांशस्यादृश्यत्वा) इंग्दोः (चन्द्रस्य स्वच्छत्वात् (किरणानामतिशुश्रतावशेन) षोड़शात् (षोड़शभागान्यूनं) त्रहण मनादेश्यमिति सिद्धान्तशेखरे "‘तेजस्तैक्ष्ण्यात्तीक्ष्णगोमंच्डलस्य प्रस्तोऽयंश द्वादशांशोन दृश्यः । तद्वदभागः षोडशः शीतरश्मेः स्वच्छशुत्वाल्लक्ष्यते नाचिकोऽतः" श्रीपतिनैवमुक्तछ । अमुमेव श्रीपतिप्रकारं भास्कराचार्यो यत्किञ्चित्परिवत्ततमेवमाह “इन्दोर्भागः षोडशः खण्डितोऽपितेजः पुञ्जच्छन्न भावान्न लक्ष्यः । तैजस्तैक्ष्ण्यस्तीक्ष्णद्वदशांशो नादेश्योऽतोऽल्पो अंहो बुद्धिमद्भिः सूर्यसिद्धान्ते चे "स्वच्छत्वात् द्वादशांशोऽपि प्रस्तश्चन्द्रस्य दृश्यते- । लिप्तात्रयमपि प्रस्खें