पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ ब्राह्मस्फुटसिद्धान्ते अर्थात स्वाग्रास्वशङ्कुतलयोः समदिशोर्योगो विभिन्नदिशोरन्तरं संस्कारदिक्को भुजः स्यादिति । अत्रोपपत्तिः। क्रान्तिज्यातोऽग्रानयनस्य शङ्कुतलाग्रासंस्कारेण भुजानयन- स्यापि सुगमा ।।६। --: वि.भा. रविशशिनोः (रविचन्द्रयोः) स्वक्रान्तिज्ये त्रिज्यागुणिते लम्बकेन (लम्बज्यया) हृते (भक्ते) तदा तयोरन भवेताम् । अग्रा पृथक् स्वशङ्कृतलतुल्य युतिरन्यदिग्वियुतिः काय अर्थात् रवग्रस्वशङ्कतलयोः समदिशोर्योगो विभिन्नदिशोरन्तरं कार्यं तदा संस्कारदिक्कौ रविचन्द्रयोभुजो भवत इति ॥६॥ अत्रोपषतः त्रि. रक्रज्या त्रि चंक्रांज्या अथाऽक्षक्षेत्रानुपातेन -रवेरगा । – =चन्द्रस्याग्रा ततोऽग्राशङ्कृतलयोः संस्कारेण रविचन्द्रयोभुजौ भवेताम् । सिद्धान्तशेखरे'स्व- क्रान्तिभ्यामुक्तवच्चन्द्रभान्वोरग्रे पूर्ववत् तत्तलं च । तुल्यांशत्वेऽप्रातलाभ्यां शङ्कुः समासस्तद्विश्लेषरचन्यथा तद्भुजौ तौ” ऽनेन श्लोकेन श्रीपतिनाऽऽप्याचार्योक्तानु रूपमेवोक्तमिति ।।६। अब रवि और चन्द्र के भुजानयन को कहते हैं। हिभारवि और चन्द्र की प्रपनी क्रान्तिज्या को त्रिज्या से गुणा कर लम्बज्या से भाग देने से उन दोनों की अग्रा होती है । अपनी अप्रा और शङ्कुत्तल । के एक दिशा में योग करने से तथा भिन्त दिशा में अन्तर करने से रवि और चन्द्र का भुज होता है इति ।।६।। उपपत्ति त्रि. रविक्रज्या त्रि. चन्द्रश्नांच्या अक्षक्षेनानुपात से रवि की अग्रा। ==चन्द्र की = ' अग्रा । अपनी-अपनी प्रश्न पर शकुंतल के संस्कार करने से रवि और चन्द्र का मुज होता है । सिद्धान्तशेखर में स्वकान्तिम्यामुक्तवच्च दोभान्वोः" इत्यादि से श्रीपति ने भी आचार्योत्तानुरूप हे .हैं इति ।