पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४+४८ ब्राह्मस्फुटसिद्धांन्ते छेदात् त्रिज्यार्धकृतेयंत्फलं तेन वित्रिभलग्नार्कोन्तरज्या हृता (भक्ता) लब्धं घट कादि वा लम्बनं भवेत् । वित्रिभलग्नहन्त्यंशानां वित्रिभशरांशानामक्षांशानां चैक दिशां युतेविभिन्नदिशां वियुतेर्जीवा (ज्या) चन्द्रदृक्षेषः । सा (जीवा) रविचन्द्र मध्यगत्यन्तरेण सङगुणितता पञ्चदशभिर्गुणितया त्रिज्यया विभाजिता तदाऽवनतिः (स्पष्टनतिः) स्यादिति २२-२३-२४॥ अत्रोपपत्तिः याम्योत्तवृत्त एव स्वल्पान्त रात् वित्रिभं मत्वा दिनार्धवत् तन्नतांशा उन्नत शाश्च साध्या:। उन्नतांशज्या वित्रिभशङ्कुः ततः पूर्वोक्त्या लम्बनघटिकाः , ४ ज्या (र¢वि), विशं _ज्या (र-वि)_ज्या (र-वि)_ज्या(र-fव) त्रि ४ विशं == = फल. एतेन लम्बनानयनमुपपद्यते । पूर्वेसाधितवित्रिभनतांशेषु वित्रिभघारं संस्कृत्य वि मण्डलपर्यंन्तं चद्र हे क्षेप चापांशा साधिताः स्वल्पान्तरात्तत् ल्या रविदृक्षेष चापांशाः स्वीकृताः, अत स्तयोई क्षेपौ समौ जातौततो "रविशशिमध्यगतिगुणे’’ इत्यादिना पृथक्-पृथक् नती प्रसाध्य तयोरन्तरमवनतिसंज्ञकमिति । अत्र वि=वित्रिभस् । ज्या (र-वि) =विनिंभालन्तरज्य सिद्धान्तसेखरे “वपदोदयापमपलंकतान्तरात् त्रिगृहच्युतात् क्रमगुणेन भाजिता । त्रिभशिञ्जिनीदलकृतिः फलोद्धता रविवित्रिभोदयवियोग शिञ्जिनी । अथवाऽपिः लम्बनमृणं स्वमुक्तवत् विपदोदयपमपलैक्रतान्तरम् । त्रिगृहोनलग्नजशरेण मिश्रितं स्वदिगन्यथा तु वियुतं ततो गुण: वनगेहूं तो भर्वात वऽवनतिरिति औपत्युक्तमिदमाचार्योक्तानुरूपमेव केवलं 'खनगैर्ह तो भवति वाऽवनत' रिल्याचायक्तादधिकं कथ्यते । 'बिशकिमध्यगतिगुणं' इत्यादिना रविनतिः=रदृ¥र्म , वद्द्वीपः १५. त्रि चदृक्ष Xचमग अनयोरन्तरः चंदृक्षेपो वा रविदृक्षे गत्यन्तर १५. त्रि १५. त्रि '/984॥३५-leछx७३१५२e}_ होते. । =स्वर्भान्तरोत् ३४१५X१५ ५१२९५ ७० , . ईरॅक्षतुं संनतिंट्सततं भवेद्भवनंतै: फलम्” इत्यनेने सूर्यसिद्धान्तैष