पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यग्रहणाधिकारः ४ (सूर्यग्रहणे स्फुटो भुजःभवेत् । ग्रासात् (इष्टग्रासात्) सकाशात्--आशित्र (चन्द्र- ग्रहणोक्तवत्) भुजः स्पष्टस्थितिदलेन (स्पष्टस्थित्यर्धेन) गुणितःस्फुटविक्षेपकृत- , स्थितिदलेन (तात्कालिकस्फुटशरजनितस्थित्वर्जुने) भक्त एवमसकृत्करणेन यो भवति स स्थित्यर्धाच्छोध्यस्तदा कालः (कालसिद्धिः) स्यादिति।।१८-१६॥ अत्रोपपत्तिः गर=गर्भयरविः Pचं=गर्भयचन्द्रः। स्था=लम्बितरविस्थानम् । स्यां,=लम्बितचन्द्रस्थानम् । • ४३ः स्था=गर्भयचन्द्रस्थानम् । स्था स्था,=चन्द्रस्पटलस्बनम् । गस्या= रविस्पष्टलम्बनम् । गस्थ=गर्भयरविचन्द्रान्तरम्। स्या स्था,= लम्बितरविचन्द्रान्तरम् । गर्भयदर्शान्तादग्रे यदा पृष्ठाभिप्रायेण स्पर्शकालस्तदा क्षेत्रदशं नुम् । गर्भयरविचन्द्रान्तर + रनं - चलै = लम्बितचन्द्रस्थानाल्लम्बितरवि- स्थानंयाव= गर्भयरविचन्द्रान्तर-लम्बनान्तर-कोटिः ; प्रतो गर्भयरविचन्द्रा न्तर=लम्बनान्तर+कोटि, अथ वित्रिभत: प्राक्कपाले स्पर्शत्र लानन्तरमष्ट ग्रासे इष्टकालः = गर्भयदर्शान्त- रविचन्द्रान्तरघ=गर्भायदन्त-– कोटिंघ- लम्बनान्तरघ स्फुटतिथ्युत्तालम्बनामसकृदित्यसदिना स्पर्शकालः= - गर्भयदर्शान्तघटी - स्फुटस्यित्यषंघ-स्वशक्रलम्बनाक्षरघ=गर्भायर्ध-फुट स्थित्यर्धघ-लो, अत्र स्पासिकलम्बनान्तरघटी=ल, अनयोरन्तरम् स्पश कालाने न्तरमिष्टकालः=इ=(गर्भायदघटी-कोटिघ-लम्बनान्तरघ) =. ,भूरुड़ स्फटस्थिईघ~ल,) अत्र लम्बनान्तरघ= इलंच ततो गर्भदर्शा इलंघ–‘यदघ+स्फुटस्थिईघ+ल, =स्फुस्थिञ्च-कोप-इलंघ+ओ=इ, अत:’ .प-इलध इ+लं,=कोटिंघ अथ स्पष्टदर्शान्तघ=‘यदशन्तघ-वः अत्र लं,= रविचन्द्रयोः स्पष्ट