पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्ते तथा स्फुटतिथ्यन्ताल्लम्बनमसकृदित्यादिना स्पर्शकल=गर्भयदघ- स्फुस्थि३घ-ल. अनयोरन्तरम स्पाशकस्थित्यर्धम् =स्त्रस्थिई=गर्भयदघ-लक-(गदघ- स्फुस्थि३घ~ल )=गर्भयदघ-ल-गर्भयदघ+रस्फुस्थि३घ+ल:=स्फुस्थि३ (ल- ) इ +ल--लं ,=स्पाशिकस्थिई घ ततो लेभे नुपातेन यत्फल तद्यदि लं, स्थघ -इल'घ कल्प्यते तदा (ल,-ल) इ कोटिघटीप्रमणम्= कोष=स्फुस्थि३ घ+ ! स्वस्थि३घ स्फुस्थि३थxस्थस्थ्घि+ (ल-ल,) इ-स्थि३घ. इ स्वस्थिघ स्तुस्थि३घxस्थिघ+इ {(ल –ल–स्य स्थि३घ} = स्त्र स्थि३घ फुस्थ३घxपस्थि३घु-इxफुस्थ३ख स्वस्थिईघ स्फुस्थिईय (फुस्थ३घ-इ–कोटिप स्पस्थिsघ स्फुस्थिईघ (स्पस्थि‘घ-इ) ततः यलरोतिष =कोटिक प्रत उत्थापनेन स्पस्थिई घ गत्यन्तरकक्षस्विच पस्थिङ३) ४६०– –(-तरह लिख ॐ स्पस्यघ स्फुटस्थिघ xइटोनस्यित्यञ्चक्रला =स्य xचन्द्रग्रहणवत्कोटि:= कोटिकला (१) , स्फुटस्थि५च चन्द्रग्रहणवद्भुजः=भुजकला यदि कोटिघटी=भुजघटी, स्पस्यघ स्फुम्थिघ xइष्टोनस्थित्यर्धकला=ञ्चजकल,ः इष्टोनस्पष्टस्थिईकः = 'स्वास्थि<घ शुकलाxस्पष्टस्थि कॅस्पियः इदं फलं स्पष्टस्थित्यर्धे | शोध्यं तदेष्टकालो भवेत् ।। परमिदमानयनं न समीचीनं यतस्तात्कालिकशराज्ञानान्मध्यग्रहणकालिक-