पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४० ब्राह्मस्फुटसिद्धान्ते! =स्फुस्थि+ल -ल=स्पस्य । अथ यदि स्पष्टस्थितिदलेन ल -ल, इदं लम्बनान्तरं तदा स्पर्शादनन्तरं इमितेन कालेन किमित्यनुपातेन यदि वास्तवमान (लं-इलघ) मस्येदं E (लॉ) कल्प्यते तदाऽस्य (१) स्मिन्नुत्थापनेन स्प स्थि भुघ=स्फुस्थि-इ+ 5 (ल -ल) स्पास्थि स्फुस्थि-स्त्रस्थि-इ ? स्थस्थि-(लं-ल) } पस्थि = स्फ़स्थि. स्पस्थि-इ. स्फूस्थि _स्फुस्थि (पस्थि-इ) स्पस्थि स्पस्थि भुजघटिका गत्यन्तरकलागुणा षष्टिभक्ता जाता भुजकलाः क_रऋस्थि, गञ्ज (पस्थि-इ) __ स्फुथिxचन्द्रग्रहणवत् भूज उपॅस्थि परिथ ६० स्पष्ट अनेन भुजकलानयनमुपपद्यते । एवमतो व्यस्तविधिना भुजघटीतो वीष्ट भुघ. स्पिस्थि इ= स्पष्टस्थितिदलमानम् = स्वस्थि-- । इष्टग्रासकालिकस्पष्ट शराज्ञानान्मध्यकालिकस्पष्टशरतः कर्म कृतमतोऽसकृत्कर्मयुक्तमेवं यतस्तात्कालिक शराज्ञानात् स्फुटस्थितिदलादिकस्याज्ञानमिति । एवं स्पष्टस्थितिदलानुपाततो यद लो-इल अस्य मनेिमानीयते तदां भुजादिसाधनं सूक्ष्ममाचार्योक्तम् । अनुपातस्य नियतैकरूपत्वात् तादृशानुपातेन लम्बनान्तरं आचा न सूक्ष्ममायात्यत यक्त स्थूलमानयनम् । तदेव भास्करसंयापि स्थूलमानयनमतो मदीयं सूत्रम् । चेल स्पष्टस्थितिखण्डकेन जनितं तत्कालमध्येऽन्तरं स्पष्ट लम्बनयोरिदं भव:ि किं तद्दीष्ट कालेन वेत् । सूक्ष्मं स्यादनुपांतजातमनिशं दोरादिकं कोविद श्रीमद्भास्करसत्प्रकारविलसत् सत् स्यात् तदाऽर्कग्रहे। इदं युक्तमेवेति सिद्धान्त- विद्भुि जो विचिन्त्यनीयम् । एवं मोक्षिकेऽष्टे ऽपि क्षेत्रसंस्थया स्फुटा बना ॥१८ १€। वि- मैं–शशिवत् (चन्द्रग्रहणविधिनैव् इष्टकालूोद्भवो) यो बुः (भुजः) स स्टविक्षेपकृतस्थितिदलेन (तात्कालिकस्फुटशरबनितेन स्थित्यर्धेन) सङ्गु वित स्थित्यर्धन (समध्यकालयोरन्त ) हृतः (भक्त: तदा “ भुवः