पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्यग्रहणाधिकारः ३ मत्रापक्षितमस्ति । ततः क्षेत्रयुक्त्या । भुजकला वि स=च चं=चवि+विर- च च =च वि–इलं::च वि=भुक आइलं । अत्र ६ २ चच-विर=इष्टकालिकलम्बनकला। चवि= इष्टकाले गभभिप्रायेण रविचन्द्रान्तरांशाः । ततः पूर्ववद्गर्भक्षितिजादिष्टप्रासे इष्टकालः=द-युच इलंघ। पूर्वसाघितस्त्रष्टस्पर्शकाल:=द- -स्फुस्थि-लं , स्पर्शादनन्तरमिष्टग्रासे इष्टकालः = (द-मुघ-इलंच)-(द-स्फुस्थि-लं,) =स्फुस्थि+लं-इलघ-मुघ=* मुघ=स्फुस्थि+ल-इल घ-इ~~ ~~(१) अथ पूर्वसधितः स्पष्टदशन्तकालः=दल , स्पष्टस्पर्शकालः=द -स्फुस्थि–स, द्वयोरन्तरेण स्पायिकं स्पष्टस्थितिदतम् • •