पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहयुत्यधिकारः ५५५ गृहीतं तथैवात्र ग्रहोदयत : समकलक़ालपर्यंन्तं कालस्तिथित्वेन ग्रहीतव्यस्तुल्य- समयादिति । हि. भा. -यहां आचयं कहते हैं कि ग्रहयुति में भी सूर्यग्रहणत्रत् लम्वत्र नति स्थिरयधं" विमर्दाघं आदि सब कुछ साधन करना चाहिये । सिद्धान्तशेखर में श्री मति ने ग्रहयुत में उन सबोंका पृथक् पृथक् साघन दिखलाया हैं जैसे लम्बनानयन के लिये तिथि का स्त्ररुप कहते हैं । ‘‘स्वोदयात् समकल च यावता खेचरो च भवतामनेह’ इत्यादि संस्कृत में लिखित श्लोक को देखिये” । स्वबिम्बोदय काल से जितने घट्यादि काल में ग्रहद्वय, दोनों ग्रह समलिप्तिक होते हैं, दोनों ग्रहों के भेद युद्ध में और संयुति में, लम्बन, नति, स्थिरयधं सघन के लिये तिथि होती है । उपपत्ति सूर्य ग्रहण में लम्वन नति आदि के ग्रनयन के लिए जैमे सूर्योदय से अमान्त पर्यन्त तिथि प्रमाण ग्रहण किया गया है वैसे यहां ग्रहोदय से समलिप्तिक काल पथं न्त जो समय है उसको तिथित्व करके ग्रहण करना चाहिये इति । अथ ग्रहयुतिकाले लम्वनानय ने विशेषमाह ग्राह्यग्राहकलम्बनाख्यकलिका विश्लेषिता लम्बना । एवं चावन्तः पुरा विगणिता लिप्तास्तु पष्टय हृताः ॥ ऋज्वोर्वक्रगयोश्च भुक्तिविवरेणता घटीपूर्वक' । वक़ावक़गयोर्जीवैक्यविहृतास्तज्जायते लम्बनम् । वि. भा.- ग्राह्यग्राहकलम्बनाख्यकलिकाः - युत्यर्थं सप्तलिप्तिकयो ग्र हयोर्मध्ये ऽघः स्थश्छादक उपरिस्थश्छाद्य इति ग्राहकग्रा ह्यो, तयोः पृथक् पृथक् स्वस्व पृष्ठीय दृग्ज्यावशेन या लम्बनकलासा विश्लेषिताः अन्तरिताः तदा लम्वनाः कलाःलुम्घनसम्बन्यिन्धः क ना: स्युः । एवें पृथक् पृथगबनति- भवति । पुरा विगणिता लिप्तः पूर्ववदानीता लम्वनकलाः षष्ट्या हृताः ऋज्वो र्वक्रगयोश्च युक्ति विवरेणाप्ताः समलिप्तिकौ ग्रहौ यदि मर्गगामिनौ वक्रामिनौ बा भवतस्तदा गत्यन्तरेण भक्ताः वक्रावक्रगयोर्जवैद्य विहृताः समलिप्तिकग्रहयो र्मध्ये यचेको वी, अपरश्च मागीं तदा तयोर्गतियोगेन भक्ता : तदा तघटी पूर्वकं घट्यादिकं लम्वनं जायत इति ॥