पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० ब्राह्मस्फुटसिद्धान्ते वित्रिभार्कोन्तरया, सिदान्तशेखर में 'विपददयापमपलैकतान्तरा’ इत्यादि संस्कृतौपपति में लिखित पद्यों से श्रीपति ने आचार्योंक्त के अनुरूप ही कहा है, केवल ’खनगंदें तो भवति बाऽवनतिः, यह आचार्योत से भिन्न कहते हैं। ‘रविशशिमध्यगतिगुणे’ इत्यादि से रविनति दृढेपरमग दृक्षेप.र्मग दृक्षेप.गम्यन्तर ,चन्द्रनति = दोनों का अन्तर करने से १५.त्रि १५ त्रि १५.fत्र दोन हुक्षेप.(७९०३५-५el८)_दृक्षेप(७३१।२७) = दृक्षेप = स्पष्टनति, स्वल्पान्तर है, इस ३४१५X१५ ५१२२५ ७० से ‘खनगैह्रीतो भवति वाऽवनति:’ यह श्रीपःयुक्त प्रकार तथा दृक्षपातु सप्ततिह्तात् भवेद्वाऽत्रनतिः फलम्, यह सूर्य सिद्धान्तोक्त स्पष्टमयानयनप्रकार उपपन्न होता है, इति।२२-२३२४॥ इदानीं विशेषमाह पूर्ववदन्यत् स्पष्टं ब्रह्मोक्तस्पष्टसूर्यशशिपातैः। नायंभटादिभिरुक्त' यतोऽस्फुटास्ते ततोऽस्पष्टम् ॥२५॥ सु. भा-अन्यदलिष्टं स्थित्यर्धादिसाधन पूर्ववत् । एवं ब्रह्मोक्तस्पष्टसूर्य शशिपातंग्रहणं स्पष्टं दृग्योग्यं भवति । यत आर्यभटादिभिर्ये स्त्रष्टसूयंशशिपाता उक्तास्तेऽस्फुटा न दृष्टियोग्यास्ततस्तदुक्तै रविशशिपातैशंहणमस्स्रष्टं न दृष्टियोग्य मित्यर्थः ।।२।। वि. भा-अन्यदवशिष्टं (स्थित्यर्धदिकं) पूर्ववत् (चन्द्रग्रहणोक्तसाधन विचित्रन्) भवति, ब्रह्मोक्तस्वष्टमूर्यशशिपातेः (मथितस्तुष्टरविचन्द्रशतैः) ग्रहणं स्पष्ट (दृग्योग्यं) भत्रति, आर्यभटादिभिराचयैर्यदुक्तं ततो न (दृग्योग्यं न भवति) यतस्ते (प्रायंभटादिकथितस्पष्टसूर्यशशिपाताः) ऽस्फुटास्ततस्तदुक्तं ग्रहणमष्ट (न दृष्टियोग्यमिति) । सिद्धान्तशेखरे ग्रहणाध्यायोपसंहरे ‘न स्फुटो भवति पञ्च जीवया लम्बन न हि यतस्ततः कृतम् । युक्तमुक्तमिति जिष्णसूनुना तन्मयाऽपि कथितं परिस्फुटम्' ऽनया श्रीपत्युक्था सूर्यग्रहणrध्यायः श्रीपतिना ब्रह्मगुप्तोक्तानुरूप एवोक्त इति सूच्यते । "दृणितेक्यं न भवति यस्मात् पञ्चज्यया रविग्रहणे तस्माद्यथा तदैक्यं प्रवक्ष्यामि तिष्यन्ते" इत्याचार्योक्तव्याख्यायां चतुर्वेदाचार्यः “पचयया पञ्चज्यविधानेन रविग्रहणं यदाचर्योरूपनिबद्धे तद्यथा । उदयज्या, शङ्कुज्या, मध्यज्या, दृग्गतिया, इक्क्षेषज्या च । एताभिरार्यभटादि भिस्तथा पौलिशतन्त्रे पञ्चज्याश्चन्द्रमसः स्वदिनगतशेषचरदलक्रान्त्यादिभिः