पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृहयुयविकारः ५५३ सु. भा.-एवं मध्यान्तरे ग्रहयोः केन्द्रान्तरे मानैक्यार्धादधिके ग्रहयो युतिज्ञ‘या । मानैक्याघ्रीने मध्यान्तरे च कदम्बप्रोतीययुतिक्रालमेव गर्भायद शतं प्रकल्प्य सूर्यग्रहणवत् स्थित्यर्धविमर्ददले साध्ये । एवं ताराग्रहोङयुतो तारारुपी यो ग्रहो भौमस्तस्योडोर्नक्षत्रस्य च या युतिस्तस्यामपि क्रिया भवती ति प्रसिद्धम् । कदम्बश्नोतोययुतिकाले सूर्यग्रहणवदसकृलम्बनं प्रसाध्यम् । ग्रहयो स्वावनतिलिप्तिकाभि : स्पष्टौ तात्कालिकोविक्षेपौ च कृत्वा तयो :समान्य दिशोरन्तरैक्यं स्पष्टो विक्षेप एव मध्यान्तरं केन्द्रान्तरं कल्प्यम् । अत्रीवंस्थस्य ग्रहस्याधः स्थे ग्रहश्छादक : कर्प्य :क एवं सूर्यग्रहणवत् सर्व प्रकल्प्य स्फुटस्थित्य ध्रुविमर्ददले समध्ये । इदानीं पूर्वसाधित समझोतीययुतौ विशेषमाह । मानेक्यार्धा दधिके इति । केन्द्रान्तरे मानवयार्धादधिके पूर्वसाधता समप्रोतीया युतिर्नातिस्पष्टा भवति अर्थात् स्थूला भवति । अतः स्फुटोक्ति : स्फुटयुतिसाघनस्योक्तिरुचिता । अत्रोपपत्ति : । 'मानैवयार्धाद् द्युचरविवरेऽ पे भवेद्दयोग" इत्यादि भास्करोक्तेन स्फुटा ॥ १६-२१ । वि. भा.-एवं गृहृयोर्मध्यान्तरे (केन्द्रान्त्रे)मानैक्यार्धात् (ग्रहृयोव्र्यास योगार्धात् अधिके सति युतिनं भवेत् । हीने (मानैक्यार्धादपे केन्द्रान्तरे) स्थित्यर्थं विमर्ददले साध्ये ऽर्थात्कदम्बप्रोत वृत्तीययुतिकालमेव गर्भायामान्तकालं मत्वा सूर्यग्रहणोक्तविधिना ते साध्ये, ताराग्रहंदुयुता (तारारूपो यो ग्रहो मङ्गलाद्यस्तस्योडोर्नक्षत्रस्य) च या युतिस्तस्यामपि, एवं पद्धतिभवतीति । कदम्ब प्रोतीय युतिकाले ऽर्कप्रहृणवत् (सूर्यग्रहणोक्त विधिव) असकृत् (वारं वार) लम्वनं साध्यम् । ग्रहयोः स्त्रावनति लिप्तकाभिः स्वस्त्रनतिक्रलाभःतात्कालिक स्पष्टौ विक्षेपौ (शो) संसाध्य तयो : (एकभिन्नदिशो : ) अन्तरैक्यं कार्यं तदा स्पष्टो विक्षेपो (स्पष्टशरः) भवेत् । तमेव मध्यान्तरं ( केन्द्रान्तरं ) कल्पनीयम् । ऊध्र्वस्थस्य ग्रहस्याधः स्थो (नीचस्थे ग्रह्यच्छादकः कल्पनीयः । एवं सूर्य ग्रहणवत्सर्वं मत्वा स्पष्ट स्थित्यर्थं विमर्दायें साध्ये, केन्द्रान्तरे मान क्यार्धादविके सति पूर्वानीता समग्नोतीया युतिरतिस्पष्टा न भवत्यतः स्फुटोक्तिः (फुट्युति साधनार्थमुक्तिः ) युक्तियुक्तेति ॥ १२१ ॥ अत्रोपपत्ति "मानैक्यार्धाद् द्युचर विवरे स्यान्न भेदोऽधिके तु न्यूने भेदो अहएवदिहच्छाद कोऽधस्तन : स्यात् । साध्यलग्नं युतिसमयतो वित्रिभं तद् विधय कार्या : सूर्य अहणवदखिला लम्बनार्था : क्रियाश्च" इति सिदान्तशेखरे श्रीपत्युज्या "भानैक्स्याः