पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ ब्राह्मस्फुटसिद्धान्ते समोऽक्षजवलनांशः (क्षितिजेऽक्षज्यय तुल्यमक्षजं वलनमित्युक्तेः) एकः कोणः समकोणोऽतोऽवशिष्ट कोण लम्बांशस्तदाऽनुपातः क्रियते, यदि लम्बज्यया स्पष्ट शरज्य लभ्यते तदाऽक्षज्यया किमित्यनेन लम्बवृत्तीयचापज्याबिम्बीयाहोरात्र स्पशज्या• अक्षज्या वृत्तोयचापज्या वा समागच्छति तत्स्वरूपम्= परन्तु लया अक्षज्य_पभा . स्पशज्य. पभ = लम्बवृषपज्या=बिम्बीयाहोरात्रवृचापज्या ज्य १२ १२ अत्र स्वल्पान्तरात् स्पष्टशर==मध्यशरतथाऽऽगत फलस्य चापकरणेन च शर.पभ ==आक्षदृक्कम बिम्याहोरात्रवृत्तचपपरमित्यक्षजदृक्कमंतुल्यं | नास्त्यत आचार्योक्त- १२ मिदगनयनं महत्स्थूलम् । (१) अत्रस्य स्वरूपे क्षितिजे ग्रहस्थानस्य स्थितत्व अक्षज्या= अक्षवलनज्या, स्वल्पान्तरात् पशज्या=स्पशर, तदा स्पश. आक्षवलन अज्यपभा। . स्पशर. पभा . आक्षदृक्कर्म, पर लंज्य लंज्या १२ १२ एतेन ‘स्पष्टेषु रक्षवलेन हमो विभक्तो लज्यया रविहृतोऽक्षभया हतो वेति" सिद्धान्तशिरोमणौ भास्करोक्तमुपपद्यते । सिद्धान्तशेखरे ‘झुण्णे क्षेपेऽक्षज्यया लम्ब भक्तेऽक्षच्छायाने भानुभक्तेऽथवाऽत्रेति" श्रोषयुक्तमिदमाचार्योक्तानुरूपमेव; "सूर्य सिद्धान्तेऽपि ‘विषुवच्छआययाभ्यस्ताद्विक्षेमादित्यादिना" तदानयनं कृतमस्ति, परं केषामपि तदनयनं समीचीनं नास्तीति तदुपपत्तिदर्शनेनाऽक्षजदृक्कर्मगलिक- स्वरूपदर्शनेन च स्फुटमिति । अथ तैः शरे तु याम्योत्तरे क्रमविलोमविधानलग्न मित्यादि भास्करोक्तेन-उत्तरे शरेऽक्षजहक्कर्मकलाभिरून दक्षिणे शरे युतः कृतायनफलः खेट उदयलग्नं भवति। अस्तलग्नसघने तु सौम्ये शरेऽक्षजदृक्तर्भ- कलासहितो याम्ये रहितः सषड्भः कृतायनफलः खेटो ग्रहे पश्चिमक्षितिजेऽसांगते प्राक्षितिजे यल्लग्नं तदस्तलग्नं भास्क रमते । अत्राचार्येण तस्मात् षड्र।श विशोध्य पश्चिमक्षितिजे ग्रहेऽस्तंगते यदस्तलग्नं तदेव ग्रहास्तलग्नं कल्पितमिति ॥४॥ अब प्रक्षज ह्वकर्मानयन को कहते हैं। हेि. भा.-शर को पलभा से गुणा कर द्वादश (१२) से भाग देने से जो फल होता है उससे जो कलात्मक फल होता है उत्तर शर में उदयलग्न साधन में उस ल को (१) ऋण करना तथा प्रस्तलग्न साधन में घन फरना, दक्षिण शर रहने से उस फल को क्रम से पूर्व साविड आयन हक्कर्म संस्कृत ग्रह में धन और ऋण “ करने से उदयलग्न फार प्रस्त लग्न होता है । (१) पूर्व खाधित आयन हुबकर्म संस्कृतग्रह में इति ॥४॥