पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रशृङ्गोन्नत्यधिकार ४६५ उपपति में लिखित श्लोक से दिन में शुक्लानयन में विशेष ‘रात्रिवासरसितैक्यदलं’ इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से पुनविशेष श्रीपति ने आचार्योंक्त के अनुरूप ही कह है इति ॥११-१२-१३॥ इदानीं परिलेखसूत्रसाधनमाह शशिमानवर्गपादो मानाञ्च सितान्तराधं भक्तयुतः । परिलेखसूत्रमस्मात् शुक्लेऽर्वांल्पे च परिलेखः ॥१४॥ ( सु भा.- शशिमनवर्गस्य चतुर्थांश मानार्धस्य सिताङ्गुलस्य च यदन्तरं तस्यार्जुन भक्तः फलं तदर्धेन युतं परिलेखसूत्रं स्यात् । अस्मात् परिलेखसूत्रा दर्वांल्पे शुक्ले परिलेखो भवति । अत्रोपपत्तिः । मानार्धसित।न्तरमेव ‘व्यकॅन्दुकोटय शशरेहु भागो हारो भवति स एव कोटिकर्णान्तरम् । शशिमानाथं च भुजः। ततो ‘भुजद्वर्गागतात् कोटिकण न्तराप्त' मित्यादिभास्करविधिना विमा कर्णमानमेव परिलेखसूत्र = इ + °- । अस्मात् परिलेखश्च भास्करविधिना स्फुटः ॥१४ इदानों चन्द्रादिदर्शनार्थं प्रकारमाह त्रिप्रश्नोक्रया शरेः पूर्वापरतो निधाय दिङ्मध्ये। छायानं छायागाच्छङ्क्षप्रगतोध्वंसुत्रवशत् ॥॥ १५ कृत्वा वंशद्वितयं दृष्टया तत् प्रथममुचतरमन्यत् । प्रथमानस्थितदृष्टया द्वितीयबंशाण्गं चन्द्रम् ॥१६॥ ग्रहणं प्रहयोगं वा विस्मयकरणाय दर्शयेद् गणकः । लोकस्य नरपतेर्वा दुष्करमन्यैहि गणितविधैिः ।।१७।। सु. म. -त्रिप्रश्नाधिकारविधिनाऽभीष्टे काले प्रहशङ्कोर्मानं विज्ञाय यथ दिङ्मध्ये तस्य शङ्कोश्छायाग्र' पतति तथा पूर्वापररेखातो दक्षिणे वोत्तरे तं शत्रु निघाय स्थिरः कार्यः । शङ्कुसमो वंश एकः । अथ आयाग्रादर्थाद् दिङ्मयाच्छ- वग्नगतोध्वंसूत्रवशादनेवंशद्वितयं द्वितीयं वंशं कृत्वा तं च स्थिरं कुर्यात् । तत् प्रथमं वंशमानं दृष्ट्या समं कार्यं । अन्यद् द्वितीयवंशमानं प्रथमादुच्चतरं कुर्यात् । अत्रैतदुक्त' भवति । दिङ्मयाच्छुङ्क्वग्रगामिकर्णसूत्रं स्वगत्या प्रसन्यस्मिन् वंशे बध्नीयात् । तं द्वितीयं वंशं च स्थिरं कुर्यात् । अथ कर्णसूत्रे प्रथमशङ्क्वग्रगत- दृष्ट्या द्वितीय वंशाप्रमं चन्द्रं ग्रहणं ग्रहयोगं वाऽभीष्टं गणकलोकस्य जनस्य वा