पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रशृङ्गोन्नत्यधिकारः ४८१ वैसा ही रवि से अघः (नाचा) स्थितचन्द्र का होता है अर्थात् रवि की तरफ का चन्द्रबिम्ब का आधा भाग सित (उज्ज्वलीभूत) होता है और रवि से भिन्न तरफ का चन्द्रबिम्बाधं अस्ति (अनुज्ज्वल) होता है । सिद्धान्तशेखर में श्रीपति ने “धाम्ना धामनिधे रयं जलमयो धत्ते सुधादीधिति:’ इत्यादि से इसी तरह कहा है । इसी अर्थ को ‘पाथोमये शीतकरेऽर्करस्रमयो विमूर्च्छिता" इत्यादि संस्कृत भाष्य में लिखित श्लोक से विशद (स्फुट) करते हैं परन्तु यह श्रीपति की उक्ति "सलिलमये शशिनि रवेर्दीधितयो” इत्यादि संस्कृत भाष्य में लिखित वराहमिहिरोक्ति की पुनरुक्ति मात्र है। सिद्धान्तशिरोमणि में भास्करा चार्य ने "तरणिकिरणसङ्गादेषपीयूष पिण्डो दिनकरदिशि’ इत्यादि संस्कृत भाष्य में लिखित श्लोक से श्रीपति की काव्यकला चातुरी को कहा है इति । इदानीं गणितेन शृङ्गोन्नतिज्ञानं कथं भवतीत्यत्र हेतुमाह सितमुन्नतं यतोऽर्कः सितासितं शुक्लपक्षान्ते। अर्वागधं पश्चाद् गणिताच्छङ्गोन्नतिस्तस्मात् ॥३ ॥ सु- भा.ज्यतो यद्दिशि अर्कस्तत्रैव सितं शुक्लमुन्नतं वृद्धिगतं भवति । शुक्लपक्षान्ते पूणिमान्ते च अर्वागधं पूर्वार्ध रविसंमुखस्थं सितं पश्चादधे नृदृश्यखण्डे चासितमुपलक्ष्यते । तस्माद्रविचन्द्रांतरवशतो गणितात् ऋगोन्नतिः साध्या भवतीति ॥३॥ वि. भाज्यतः (यद्दिशि) अर्कः (विः) तद्दिश्येव सितं (शुक्लं) उन्नतं (वृद्धिगतं) भवति, शुक्लपक्षान्ते (पूर्णान्ते) अर्वाग्धं (पूर्वार्धे) सूर्याभिमुखं सितं, पश्चादर्घ (बृदृश्यखण्डं) चासितमुपलक्ष्यते तस्मात् कारण रविचन्द्रान्तर वशेन गणिताच्चन्द्रशृङ्गोन्नतिः साधिता भवति । सिद्धान्तशेखरे श्रीपतिनाप्य “यस्यां सहस्रकिरणो दिशि तत्र नूनमालोक्यते शशधरस्य सितोन्नतत्वम् । पक्षान्तयोरपि सितासितता यतोऽस्य शृङ्गोन्नतिः स्खलु ततो गणितावगम्यो’ नेनाऽऽचार्योक्तानुरूपमेवोक्तमिति ।।३n अब गणित से चन्द्र शृङ्गोन्नति का ज्ञान कैसे होता है उसी कारण को कहते हैं हि- भ-चन्द्र से जिस दिशा में रवि रहता है उसी तरफ सित (शुक्स) उन्नत (वृद्धिगत) होता है, पूर्णान्त में सूर्याभिमुख चन्द्रबिम्ब का पूर्वार्धे शुम्ल होता है और पराधं प्रसित (कृष्ण) देखने में आता है, उस कारण से रवि और चन्द्र के अन्तर वश से गणित द्वारा चन्द्रशृङ्गोन्नति सावित होती है । सिद्धान्तशेखर में श्रीपति ने भी "यस्यां सहस्रकिरण दिशि तत्र सुनमालोक्यते’ इत्यादि संस्कृत भाष्य में लिखित इलोंके से आचायत के अनुरूप ही कहा है इति ॥३॥