पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ ब्राह्मस्फुटसिद्धान्ते रविचन्द्रान्तरकलाः = चवि=चर-वि र=च र +च चं-विर=स्फूस्थिक + चलक–रलक=स्फस्थिक +ल, क। एतघटिका:=स्फुस्थि+ल, । गणि- तागतदशन्ते गर्भाभिप्रायेण रविचन्द्रान्तराभावः स्पर्शकाले च ततः प्रागानीता- न्तरं तयोः स्फुस्थिरैल, एतावतीषु घटिकासु । अतो गणतागतदशन्तकाला दागता इष्टघटिका विशोध्य स्फुटस्पर्शकालः =द-स्फुस्थि-ल, । स्फुटस्पर्शकाले स्पष्टस्थितिदललम्बनयोरज्ञानादसकृत्क पुंचितमेव । एवं मोक्षसंमीलनोन्मीलनेष्वपि क्षेत्र संस्थया स्फुटा वासना। अनया मत्क्षेत्रयुक्त्या भास्करोक्त च सर्वं स्फुटमुपपद्यते शेष वासना स्फुटा ।। १६ १७ वि. भा--स्थित्यर्धहीनयुक्तात् स्फुटतिथ्यन्तात् (स्पष्टदर्शान्तान) लम्बन मानेयम् । पुनस्तत्स्फुटविक्षेपकृतस्थित्यर्चनयुततिथ्यन्ताल्लम्बनं साध्यमेवम- सकृत् । अत्रैतदुक्तं भवति यथा स्पर्शकालज्ञानाय प्रथमं मध्यकालिकस्मञ्शरव शात् स्थित्यर्ध साध्यं तद्नात् स्फुटतिथ्यन्तात् लम्बनं नतिश्च साध्या । तात्कालि कसपातचन्द्रवशाच्छरः साध्यःनतिशरसंस्कारेण स्पष्टविक्षेपः साध्यः । तस्माच्च द्रग्रहवत् स्थित्यर्थं साध्यं तद्नात् तिष्यन्ताद्युनर्लम्बनं नतिः स्पष्टशरः स्फुट- स्थित्यर्धे च सर्वमानेयं यावदविशेषः, अविशेषे यल्लम्बनं तत्तात्कालिकस्फुट विक्षेपजनितस्थित्यघनगणितागतदशन्ते यथागतं घनं वा ऋणं संस्कार्यम् । तदा स्फुटः स्पर्शकालः। एवं स्थित्यर्धयुक्तातिथ्यन्तात् स्फुटमोक्ष कालो भवति, तत् स्फुटतिथिच्छेदान्तरे स्फुटे स्थित्यर्धे भवतः । अर्थात् तस्फुटस्पर्शकालस्य वा स्फुट मोक्ष कालस्य स्पष्टतिथिच्छेदस्या (स्सष्टदर्शान्त कालस्य च) न्तरे स्पर्शमौ क्षिके स्पष्टे स्थित्यर्धे भवेताम् । एवं यथा स्थित्यर्धेन स्पष्टे स्थित्यथै साविते तथै वासकृत्कर्मणा स्वविमर्दार्धेन स्पष्टे विमदर्थे साध्ये। अर्थात् पूर्ववदसकृ द्विधिना स्फुटौ संमीलनोन्मीलनकालौ प्रसाध्य तन्मध्यकालान्तरयोः समाने स्पष्टे विमर्दार्च ज्ञेये, अत्राचार्येण प्रथमं मध्यकाललम्बनमेव स्थूलात् स्पर्शी मोक्षे च कल्पितं तेना सकृत्कर्मणि न काचिद्धानिरिति ।। १६१७ ॥ अत्रोपपत्तिः । तत्र तावत्पूर्वकपाले विचार्यते । गर्भाय दश तात्पूर्वं पृष्ठीय दशन्तत्वात्स्वत एव गर्भाय दशन्तात्पर्यमेव पृष्ठीय स्पर्शकालो भवेत्। पृष्ठाभिप्रायिकस्पर्शकाले गर्भाभिप्रायिकरविचन्द्रान्तर-