पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यग्रहणाधिकारः ४३३ कलाः पृष्ठाभिप्रायिकस्थित्यर्धकला लम्बनान्तरकलयोर्योगतुल्या भवन्ति, कध मिति चेत् स्पर्शकाले सूर्यस्थानाच्चन्द्रस्थानं पश्चिमदिश्येव भवति, गर्भाभिप्रायिक रविस्थानात् पृष्ठाभिप्रायिकरविस्थानं प्राक् दिशि स्यात् । तथैव चन्द्रस्यापि, पृष्ठाभिप्रायिकरविकेन्द्रगतकदम्बश्रोतवृत्तचन्द्रकेन्द्रगतकदम्बप्रोतवृत्तयोरन्तरकलः क्रान्तिवृत्ते स्थित्यर्धफलाः । अतः स्थित्यर्धकलासु चन्द्रलम्बनकलायुक्ता या कार्या तदा गर्भाभिप्रायिकचन्द्रस्थानात् पृष्ठाभिप्रायकरविस्थानं यावद् क्रान्तिवृत्ते कलाः= स्थिकला+ग्लं, अत्र रविलम्बनकला हीना काय तदा गर्भाभिप्रायिकरवि चन्द्रान्तरकलाः=स्थि३ कला+ग्लं-रल, यदा रविलम्वनकलाभ्यः स्थित्यर्ध- कला अल्पास्तदा रविलम्बनकलासु स्थित्यजंकला हीनाः कार्यास्तदा पृष्ठाभिप्रायिक चन्द्रस्थानात् गर्भाभिप्रायिकरविस्थानं यावद् भवेत् तत्स्वरूपम्=रलोक-स्थि क, एताः कलाश्चन्द्रलम्बनकलायां होना कार्यास्तदा गर्भाभिप्रायेण रविचन्द्रान्तरकलाः =चंल क-(रल क-स्थिईक)=र्लंक-रल क+स्थिक=स्थिईक+लम्बना न्तर, अथ थटय (त्मककरणार्थमनुतः ६०xगर्भयरविचन्द्रान्तरकल _६०x(स्थिरे क-लम्बनान्तरक) रविचन्द्रगत्यन्तरक रविचन्द्रगत्यन्तरक ६० ॐस्थि३ क ६०४ लस्बनान्त रक रविचंगत्यन्तरक रविचंगत्यन्तरक स्थिई घटी+लम्बनान्तरघटी, एतावतीभिघंटोभिर्गभयदर्शनात्पूर्वं पृष्ठाभि प्रायेण स्पर्शकालो भवेद्दीदति सिद्धः । गर्भायदर्शान्तघटचामेतच्छोधनेन पृष्ठाभिप्रायेण स्पर्शकलघटेिका भवेयुः गर्भायदर्शान्तघ-(स्थि३घ+लम्बनान्तरघ)=गर्भायदर्शान्तघ-स्यिघ- । लम्बुनान्तरघ. अतः सिद्धं यत् पूर्वं कृपाले पृष्ठाभिप्रायेण स्पर्शक्रले गर्भपर्शा तघटघां पृष्ठाभिप्रायेण स्थित्यर्धघटिकास्तथ लम्बनान्तरषटकाश्च हीना कार्यास्तदा पृष्ठाभिप्रायेण स्पर्शकालघटिका भवन्तीति । अत्र स्थि३ क=पृष्ठीय स्थिई कलाः सर्वत्र बोध्याः । स्थि३ घ= पृष्ठोय स्थि३ घ बोध्या। स्र=खस्वस्तिकम।र==wभयरविः। ( र=लम्बितरविः=पृष्ठीयरविः। स्था=लम्बितरविस्थानम् । गर्=गर्मचन्द्र: चेलम्बितचन्द्रः C A = स्था= गर्भयचन्द्रस्थानम् । स्था, =