पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ ब्राह्मस्फुटसिद्धान्ते पश्चिमकपले विचार्यते गर्भायदशन्ताढग्ने पृष्ठीयदशन्तः स्यात् पृष्ठीयदशन्तात्पूर्वं पृष्ठाभि- प्रायेण स्पर्शकालोऽतः पृष्ठीयदर्शान्तात्पूर्वं पृष्ठाभिप्रायेण स्पर्शकालगभय दर्शान्तयोः सभावात् सम्भवोऽस्ति यत् गर्भीयदशन्तािपूवं पृष्ठाभिप्रायेण स्पर्शकालो भवेत् । तथा कदाचिदग्रतोऽपि । यदा पृष्ठीयदशन्तकाले गर्भाभिप्रायिक रविस्थानात् पृष्ठाभिप्रायकरविस्थानं पश्चिमदिशि भवेत्तदा गर्भायदर्शातापूर्व मेव पृष्ठाभिप्रायिकस्पर्शकालः स्यात् । यता गर्भयदर्शात्पूर्वं गर्भाभिप्रायेण रविस्थानात्पश्चिम दिश्येव गर्भाभिप्रायेण चन्द्रस्थानं भवेत् । अथ यदा स्पर्शकाले गर्भाभिप्रायेण रविस्थानात् गर्भाभिप्रायिकचन्द्रस्थानं पूर्वदिशि भवेत्तदा गर्भायदशन्तािदग्रे पृष्ठाभिप्रायकस्पर्शकालो भवेद्यतो गर्भयदशन्तादग्रे पूर्व दिश्येव गर्भाभिप्रायिकरविचन्द्रयोः स्थानं स्यादिति । ननु स्पर्शकाले गर्भाभि प्रायेण रविस्थानात् गर्भाभिप्रायेण चन्द्रस्थानं प्राक् पश्चादित कथं ज्ञायते । यदि लम्बनघटीयुतो गर्भयदशन्तः पृष्ठीयदशम्तो भवेत्तयः घटिकाभ्यो यदि पृष्ठाभिप्रायेण स्थित्यर्धघटिकाऽल्पा तदा पश्चिमदिशि गर्भाभिप्रायेण रविस्थानाच्चन्द्रस्थानमित्यन्यथा प्राग्दिशीति । अथ कदा गर्भयदशन्तात् प्राक् पृष्ठाभिप्रायेण स्पर्शकाल इत्युच्यते । पृष्ठीयस्थित्यर्धकलासु . चन्द्रलम्बन कला हीनाः कार्यास्तदा गर्भाभिप्रायेण चन्द्रस्थानारपृष्ठाभिप्रायेण रविस्थानं यावत् क्रान्तिवृत्ते कलाः=स्थि३ क-बलं अत्र रविलम्बनकला युता तदा पृष्ठाभिप्रायेण रविचन्द्रान्त रङ्गला:=स्थक-चलंक+रलकअथ चन्द्रलम्बन कलाभ्यो रविलम्बनकलानामल्पत्वाद् द्वयोरन्तरमृणामक्रमेत्र तद गर्भाय- रविचन्द्रान्तरकलाः=पृस्थभूक-लम्बनान्तरकला, ततोऽनुपातेन ६०x (qस्थिक-लम्बनान्तक) =स्थ३घ-लम्बनान्तरघ, गर्भायदर्शान्ता गत्यन्तरक पृष्ठाभिप्रायेण स्पर्शकालकल्पनया गर्भयदशन्तेि स्थिघ-लजंघ) होना कार्यास्तदा पृष्ठाभिप्रायेण स्पर्शक्रलः=गदशन्तघqस्थिघ+लंघंघ अत: सिद्धं यत् पश्चिमकपालेऽपि यदा गर्भायदशन्तात्पूर्वमेव पृष्ठाभिप्रायेण स्पर्श कालस्तदा दशन्तेि स्थित्यर्धघटीहीनैव कार्या लग्बनन्तरं युतं कार्यमिति यदा गर्भाय दर्शान्तादग्र पृष्ठाभिप्रायेण स्पर्श झालस्तदोच्यते । चन्द्रलम्बनकलासु स्थित्यर्धकला होनास्तदा पृष्ठाभिप्रायेण रविस्थ नाद् गर्भाभिप्रायेण चन्द्रस्थानवधिक्रान्तिवृत्त कलाः=चलंक-स्थिक अत्र रविलम्बनकला हीनाः कार्यास्तदा गर्भाभिप्रायेण रविचन्द्रान्तरकला:=र्लंकस्थिक–रलंक==लम्बनान्तरक-स्थितेक ६० (लम्बनान्तरक-स्थिईक) ततोऽनृषातेन लम्बनान्तरघ-स्थघगर्भाय =, गत्यन्तरङ्क