पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहयुत्यधिकारः ५६१ लाना चाहिये, ग्रहयुत में छाद्य और छादक की गतियों के योगान्तर से पूर्ववत् (चन्द्रग्रहण क्तरीति से) विमर्दीचं ' आदि साघन करना। यह सिद्धान्त शेखरोक्त इलोक से स्थित्यर्ध साघन ठीक नहीं हो सकता है, इसलिये मानैक्यार्ध में स्फुटशर को जोड़ कर, और घटा कर जो हो उनके घत का मूल स्थित्यर्थं होना चाहिए, परन्तु श्लोक में ऐसा नहीं है। इसलिये श्रीपयुक्त स्थिरयधं सघन ठीक नहीं है यह मेरा मत है । ये सब विषय सिद्धान्तशेखरोक्त लिखे गये हैं । इदानीं स्फुटयुतिसाधनमह। ऊनदिनोदितगुणितादधिकदिनाङ्कनदिनहृताल्लब्धम् । अधिकं प्राग्युतिरूतं यद्यधिकदिनोदितात् पश्चात् ॥२२॥ अन्तरमाद्यो भूयोऽन्यदिष्टघटिकाफलोनयुतयोश्च प्राक् पश्चाद्वाऽन्तरयोस्तदन्तरेणोद्धतावाद्यात् ।।२३।। युत्याऽन्यथेष्ट घटिका शुणितात् फल नाडिका यथाऽऽद्यवशात्। प्राक् समलिप्तिककालात् पदचद्वा ग्रहयुति र्भवति ।२४।। सु• माध्यस्मिन् काले कदम्बश्नोतीय समलिप्तिक ग्रहे जातौ तस्मिन् काले स्वदेशोदयैर्लग्नं साध्यम् । भगोलं परिभ्राम्य तो ग्रहौ प्राक्षितिजस्थौ कृत्वा तयोरुदयलग्ने च साध्ये ततस्तात्कालिकलग्नग्रहोदयलग्नन्तरे लग्नात् कालसाधन- वग्रहदिनगता घटिकाः साध्याः । ता एवेहाचार्योक्ता दिनोदित। घटिका ज्ञयाः। दिनमानघटकाश्च द्वयोगंहयोः पूर्वमानीता एव अथ यस्याल्पदिनप्रमाणं तस्य । तस्य गता घटिका ऊन दिनोदिता घटिकाः । यस्याचिकं दिनप्रमाणं तस्य गता अधिक दिनोदिताः । अल्पदिन प्रमाणमूनदिनमचिकदिनप्रमाणमधिकदिनमित्याचार्यः सङ्कतस्तेनायमर्थः। अधिकदिनाङ्कनदिनोदितगुणिताह्नदिनहुताद्यल्लब्धं तबद्य- धिक दिनोदितादधिकं तदा युतिः प्राग्जाता गतेत्यर्थः । यद्यत तदा युतिः पश्चाद्भ- विष्यतीनि वेदितव्यम् । लब्धवर्षाटिकाऽधिकदिनोदितघटिकान्तरमाद्यसंत्रं भवति । इष्टवटिकाफलोनयुततोर्दूयोर्गेहयोरेवमन्यदर्थादन्यसंज्ञमानेयम् । एतदुक्त भवति । गतयुतो गता एष्ययुतावेष्या इष्टघटिकाः कल्प्यास्ताभिस्तौ ग्रहौ प्रचाल्य तयोरु दयलग्नादिना तयोर्गतधटका आनीय ‘ऊनदिनोदितगुणितादित्यादिना पुनरन्तरं साध्यं तदन्यसंशं ज्ञेयम् । यवन्तरद्वयेनापि आगता वा पश्वादेष्या युतिस्तदा इष्टघटिका गुणितादाश्चत् तदन्तरेणाद्यान्ययोरन्तरेव हुतात् फ़तनाडिका मद्यवशात् स मलिप्तिकालाद्गता वंध्या भवन्ति । ग्रन्यथा एकेन गताऽपरेणैष्या युतिस्तदाऽद्यान्ययोर्युत्या हृता फलनाडिका ज्ञेयाः ।