पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रशृङ्गोन्नत्यधिकारः ४६१ श्रीपत्युक्तं 'रविरञ्चचक्रयुक्तः कल्प्यो द्वित्रिपदयोरर्कः’ ब्रह्मगुप्तोक्तानुरूपमेव, "द्वितीय तृतीययोरपि चरणयोब्रह्मगुप्तादिभिः कृष्णशुङ्गोन्नतिरानीता सा मम न समता । न हि नरैः कृष्णशृङ्गोन्नतिः स्पष्टोपलक्ष्यते, प्रसिद्धा तु शुक्लशृङ्गोन्नति: इत्यादिना भास्करेण कृष्णशुङ्गोन्नतिसघनस्य निराकरणं कृतमिति सुधीभि विभावनीयम् ।१०॥ अब विशेष कहते हैं इस तरह रवि से जब तक प्रथम पद और चतुर्थे पद में चन्द्र रहे तब ही भुज, कोटि और करणं आदि होता है । द्वितीय शौर तृतीय पद में रवि में छ: राशि जोड़कर जो हो उसको रवि कल्पना करना प्रर्थात् छः राशि युक्त रवि को अर्क (वि) मानकर भुज, कोटि और कर्ण आदि लाना चाहिये । इस तरह लाये हुए भुज, कोटि और कर्ण से कृष्णशृङ्गोन्नति उत्पन्न होती है, यह उपपत्ति से जानी जाती है इति ॥१०॥ उपपत्ति । शेषयोश्च पदयोः सषड्गृहं इत्यदि संस्कृतोपपत्ति में लिखित श्रीपतिप्रकार ‘विरघं चक्रयुक्तः कल्प्यो द्वित्रिपदयोरकं.' इस आचयक्त के अनुरूप ही है । “द्वितीय तृतीययोरपि चरणयोब्रह्मगुप्तादिभिः यहां से प्रसिद्धा तु शुक्लशृङ्गोन्नति:” यहां तक संस्कृतोपपत्ति में लिखित गद्यों से भास्कराचार्य ने कृष्णशृङ्गोन्नति साधन का खण्डन क्रिया है । इसको पण्डित लोग विचारें ।१०। इदानीं सिताङ्गुलसाधनमाह व्यकॅन्दुदलभुजांशाः शशिमानगुणाः सित नवतिभक्ताः द्विगुणांशोत्क्रमजीवा तावद्यावनबतिरंशाः ॥११॥ नवतेरधिकांशानां क्रमज्यया संयुतोरक्रमा त्रिज्या । चन्द्रप्रमाणगुणिता द्विगुणब्यासाशं भक्ताऽन्यत् ।१२।। प्रथमं शुक्लं रात्रौ दिवसेऽन्यत् सन्ध्ययोस्तद्देवयाघ्रम्। कण ज्या रविदिग् भवति तस्य सित अवणगत्या च ॥१३॥ सु• भा–व्यकन्दुदलभुजशाः शशिबिम्बमानगुणा नवतिभक्ताः फलं सितं सिताङ्गुलानि । अयं प्रथमः प्रकारः । अय द्वितीयप्रकारः । यावद्रविचन्द्रयोरन्त रांशा नवतिरंशा स्युस्तावत् पूर्वसघिता व्यकृदुदलभुषांशा द्विगुणाः कार्यास्तत्र थे ऽशास्तेषामुत्क्रमज्या कार्या यद्यन्तरांशा नवतेरधिकास्तदाषिकांशानां या क्रमज्या तया त्रिज्या संयुता । एवमुत्क्रमाऽर्थादुत्क्रमज्या साध्या । एवं योत्क्रमज्या सा चन्द्र- प्रमाणेन चन्द्रबिम्बमानेन गुणिता द्विगुणब्यासान द्विगुणव्रिज्यया उक्तोऽयव ।