पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६० ब्रह्मस्फुटसिद्धान्तै संस्कृतोपपत्ति में लिखित पत्रों से श्रपति आचार्योक्तानुरूप ही कहते हैं । सिदान्त शिरोमणि में "श्वेतनभुक्तिर् हः प्रागुदेति' इत्यादि से भास्कराचार्य ने भी इन्हीं बतों को कह है इति ॥२॥ इदानीं प्रहबिम्बोदयास्तलग्नानयनार्थमयनदृक्कर्मानयनमाह विक्षेपसत्रिराशिक्रान्तिवधो व्यासवलहूतो लिप्ताः । शोध्यास्तयोः समदिशोर्यद्यन्यदिशोस्तयोः क्षेप्याः ॥३॥ सु. भा.-सत्रिराशिक्रान्तिः स त्रिभग्रहक्रान्तिज्या युज्यावृत्त आयनवलनमा चयंमते स्थूलां युज्यां त्रिज्यामितां प्रकल्प्य तदेवायनं वलनम् । तयोविक्षेपायन- वलनयो: शेष स्पष्टार्थम् । अत्रोपपत्तिः। ‘आयनं वलनमस्फुटेषुणा सङ्गुणं चू गुणभाजितं हतम्' इत्यादि भास्करविधिना युज्यां त्रिज्यासम राश्युदयासून् राशिकलामितान् १८०० प्रकल्प्य स्फुटा ज्ञया । वस्तुतो बिबीययुज्ययाऽऽयनदृक्कमें सूक्ष्मं भवति, भास्करे ण वि स्थानीयद्युज्यां गृहीत्वा स्थूलमेवेदमानतमिति सिद्धान्तविदां स्फुटम् ॥३॥ वि. भा. –विक्षेपसत्रिराशिक्रान्तिवधः (श रसत्रिभग्रहक्रान्तिघातः) व्यास दलहृत: (त्रिज्यया भक्तः) फलतो या लिप्ता: (कलाः) ताः समदिशोः (एक दिकयोःतयोः (शरसत्रिराशिक्रान्त्योः) ग्रहे शोध्याः, अन्यदिशोस्तयोः (भिन्न दिक्कयोः शरसत्रिराशिान्त्योः) ग्रहे क्ष प्याः (योज्याः) इति प्रथमं दृक्कर्म आय नाख्यमस्तीति. ॥३॥ अत्रोपपत्तिः ग्रहबिम्बकेन्द्रोपरिगतं कदम्बश्रोतवृत्तं क्रान्तिवृत्ते यत्र लगति तदेव ग्रह स्थानम् । स्थानोपरि बिम्बोषरि च गतं नु वप्रोतवृत्तं कार्य’, स्थानीयाहोरात्रवृत्तं बिम्बीयाहोरात्रवृत्त च कार्यं तदा स्थानोपरिगतश्रवश्रोतवृत्तकदम्बश्रोतवृत्तयो- रन्तरे बिम्बीयाहोरात्रवृत्तीयं चापमायनदृक्कर्म वा स्यानबिम्बयोरु- परिगतध्रुवप्रोतवृत्तयोरन्तर्गतं नाडीवृत्तीयचापम् ग्रहबिम्बकेन्द्राद् ग्रह स्थानं यावद् ग्रहमध्यमशरः । स्थानगतकदम्बप्रोतवृत्तध्रुवप्रोतवृत्तयोरुत्पन्न- रोणः स्थानीयमायनवलनमिदं (द्य ज्याप्रीयमायनवलनं) सत्रिभग्रहक्रान्तिसमं भवति । ततो ग्रहमध्यमशर एको भुजः । बिम्बकेन्द्रस्थानगतध्रुवप्रोतवृत्तोपरि लम्बचापं द्वितीयो भुजः। स्थानगतश्रुवप्रोतवृत्ते तृतीयो भुबः। श्रिभुजऽस्मिन् कोणनुपातः क्रियते यदि त्रिज्यया मध्यमशरज्या लभ्यते तदऽऽयनवलनज्यय