पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदयास्ताधिकारः ४६१ मशज्या. अयनवज्य किमित्यनुपातेन समागच्छति लम्बचापज्या अशी -यावती लम्ब ज्या तावत्येव बिम्बीयाहोरात्रवृत्तीयायनदृक्कर्मासुर्याऽतः ज्या =आयनदृक्कर्मासुज्या, ज्याचपयोरभेदत्वस्वीका ? त्रि मशज्य. मशर• आयनवलन =आयनदृक्कर्मासवः । आचार्येण स्वल्थान्तरवात् त्रि =स्था- नीयद्यु स्वीकृतम् एतद्वशेनऽयनदृक्कर्मकलानयन ' १८००४आयनदृक्कर्मसु ग्रहान्तराशनिरक्षदयास मेतेन सुगममेव इदमानयनं बिम्बयद्युज्यावशेन समीचोनं भवितुमर्हति, परं बिम्बी यद्युज्याया अज्ञानात्स्थानीयबृज्यावशेनैवनयनमभिहितं तत्रापि त्रिज्याद्यज्ययोः समत्रस्वीकरणजनितदोषस्तु वर्तत एव । सिद्धान्त शिरोमणौ “आयनं वलन मस्फुटेषुणा सङगुणं घुगुणभाजितं हृतम् । पूर्णपूर्णवृति १८०० भिग्रहाश्रित- व्यक्षभोदयहृदायनाः कलाः’ भास्कराचार्येणापि त्रिज्यासमामेव युज्यां मत्वाSS यनदृक्कमनयनमभिहितम् । सिद्धान्तशेखरे विक्षेपस त्रिभखगोक्रमजाऽमज्या " घाते गृहत्रयगुणेन हृते कलास्ताः । शोध्यास्तयोः समदिशोः खचरेषु देया भिन्नाशयो र्भवति दृग्विधिरेष पूर्वः’ श्लोकेनानेन श्रोपतिना लल्लाचर्योक्तप्तत्रिभग्रहक्रमज्या साधितक्रान्तिज्यातुल्याऽयनवलनज्यात आयनदृक्कर्मानयनं कृतं, श्रीपतिर्बहुघा- ऽऽचार्यमतानुसरणं कुर्वन्नपि कुत्रचित् कुत्रचित् स्थले लन्लाक्तमपि आचार्यमत- विरुद्ध स्वीचकारस त्रिभग्रहक्रांतिज्या धूज्याप्रीयाऽयनवलनज्या समा भवति, न हि सत्रिभग्नहोत्कमज्यासाधितक्रान्तिज्याऽऽयनवलनतुल्या भवत्यतो लल्ला चार्योक्तं श्रीपयुक्त चायन दृक्कर्मसाधनं न युक्तम् । सूर्यसिदान्ते 'सत्रिभग्रह- क्रान्तिभागन क्षेपलिप्तिका इत्यादि” ऽयनदृक्कर्मानयनं लल्लाचार्यश्रीपति सघिताऽऽयनदृक्कर्माभ्यां किञ्चित् सुक्ष्मं परं केषामष्यानयनं वास्तवं नास्तीति विज्ञ बमिति ।।३।। अब प्रहबिम्बोदयास्तसग्नसाधन के लिये आयनहरुमं साघन को कहते हैं हैि. भन्- शर मौर स त्रिभ ग्रह क्रान्ति के चत को त्रिया से भाग देने से जो फल को उसकी कला को शर और सत्रिभ ग्रह मन्ति के एक दिक्षा में रहने से अह में घटा देना भिन्न दिश रहने से प्रह में होना चाहिये इति ॥३॥ अविप्रेन्द्रौपरिवलकदम्बश्रोतवृत्त सन्निवृत्त में वहां समटा है व प्रस्थान