पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३० ब्राह्मस्फुटसिशन्ते मिति गणितज्ञा विभावयन्त्विति । सूर्यसिद्धान्ते "स्वपातनाद् ग्रहृज्जीवा शीघ्राद् भूगुज सौम्ययोः विक्षेपनन्यकर्णीप्तो विक्षेपःऽनेनाऽऽचार्योक्तानुरूपमेवोक्तल । पातो मेषाद्विलोमं मन्दस्पष्टग्रहश्चानुलोमं भ्रमत्यतस्तदन्तरं तयोर्योगाद् , परं भवति सूर्यसिद्धान्तकारेण पातश्चक्राद्विशोधितः कृतोऽस्त्यतो विपातमन्दस्पष्टग्रह एवा ऽऽचर्योक्तसपातमन्दस्पष्टग्रहो भवेत्तदेव शरुसाधनाथं विक्ष थकेन्द्र कथ्यते तेन, सिद्धान्तशेखरे श्रीपतिना "समकलग्रहपातंसमागतात् भुजगुणोऽथ निजेषु कला हतः निजचलश्रवणेन हृतो भवेदपममण्डलतः स्फुट सायकः” ऽनेनं सिद्धान्त शिरो मणौ भास्क राचार्येणच ‘‘मन्दस्फुटात् खेचरतः स्वपातयुक्ताद् भुजज्या पठितेषु नित्री स्वशीघ्र कर्णेन हृताशरः स्यात्सपात मन्दस्फुट गोलदिक्क”ऽनेनाऽऽचायॉक्ती नुरूपमेवोक्तं परं सर्वेषामिदं भगोलीयेष्टशरानयन न समीचीनमिति पूर्वं कथितो पपत्तितः स्फटमिति । प्राचीनैर्भगोले विमण्डलं वृत्ताकारकं स्वीकृत्येष्टशरानयनं कृतं परं भगोले विमण्डलस्य कृति वृत्ताकारा भवति नवेत्येतदर्थं विचार्यते । भूकेन्द्रागृहगोलीय विमण्डलाधारा सूची (विषमा सूची) कार्या सा भगोलेन च्छिन्ना सती यादृशं वक्रमुत्पादयेत्तादृशमेव भगोले विमण्डलम् । एतदर्थं विचारः । भूकेन्द्रा ग्रहगोलीय विमण्डलाधारं विषमसूच्यां स्थिरत्रिभुजघरातल विमण्डल धरतलयोर्या योगरेख सा विमण्डल व्यासरेखा, एतदर्थात्कियन्मितान्तरे तदुपरि लम्बरूपिणी। पूर्णेज्याग्रगत समकर्णद्वयोप्रन्नकोणः परमस्तप्रमाणम्=य, एतौ कथं परमाल्प कर्णपरमाधिककर्णाभ्यां तुल्यान्तरे भवेताम् । एतदूपाः स्थितयोऽनेकैः कथं रुपचेरन् तेषां मध्ये काभ्यामुत्पन्नः कोणः परमस्तदर्थं विचारः । अत्र इन=अ, तंदा सूचइ त्रिभुजे "भूसंमुखस्रोद्भवकोटिशिञ्जिनी दोषीत गुण्येत्यादिनां य'+क-२ इको. क.थ.=ग', मत्र इको=इकोण कोटिज्या, तथा ‘अ-य२ =तत्स्थानीय पूर्णज्या, फेनयोयगे कृते तत्स्थानीय कर्णवर्गः=कं*==+अ' -२ इको. य. क., ततोऽनुपातेन अ-य क +अ' -२इको. य. क. ने कोणज्य'एतत्परमत्वं तदैव भवेद्यदा तत्तात्कालिकी गतिः “ शून्या“ भवेत्तथा