पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रच्छायाचिकारः ५११ इदानमध्ययोपसहरमाह। इह नोद्दिष्टं यत् तद्ग्लवि हुगत शेषनाडेकाद्येषु । आर्याभिर्नवभिरयं चन्द्रच्छायाऽष्टमोऽध्यायः ॥८॥ सु- भा.-इह चन्द्रच्छायाधिकारे यर्बहुनोद्दिष्टं तद्ग्लवि चन्द्रेऽर्थाच्चन्द्र छायोत्तराधिकारे वक्ष्ये–इति। गतशेषनडिकावेषु नवभिरार्याभिश्चद्रच्छाया ऽयमष्टमोऽध्यायो गत इति । मधुसूदनसूनुनोदितो यस्तिलकः श्रीपृथुनेह जिष्णुजोक्ते । हृदि तं विनिधाय नूतनोऽयं रचितो भेन्दुविधौ सुधाकरेण ।। इति श्री कृपालुदत्तसूभृसुधाकरद्विवेदिविरचिते ब्राह्मस्फुटसिद्धान्तनूतन तिलके चन्द्रच्छायाधिकारोऽष्टमः ।। वि. भा.-इह (चन्द्रच्छायाधिकरेयद्बहु न कथितं तद्ग्लवि (चन्द्रेऽयं चन्द्र च्छायोत्तराधिकारे) वक्ष्ये । गतशेषनाद्विकार्येषु नवभिरार्याभिरयं चन्द्रच्छाया नामकोऽष्टमोऽध्यायः समाप्तिं गत इति । इति श्रो ब्रह्मगुप्तविरचिते ब्राह्मस्फुटसिद्धान्ते चन्द्रच्छायानामकोऽष्टमो ऽध्यायः ।। अब इस अध्याय के उपसंहार को कहते हैं हि- भा.—इस चन्द्रच्छायाधिकार में जो बहुत नहीं कहा गया है वह चन्द्रच्छाया- तराधिकार में कहा जायगा । गत घटी और शेष घटी प्रादियों में नो आयश्लोकों से यह चन्द्रच्छाया नाम का अष्टम अध्याय समाप्त हुआ इति ॥८॥ श्री ब्रह्मगुप्त विरचित ब्राह्मस्फुट सिद्धान्त में चन्द्रच्छाय नामक आवां अध्याय समाप्त =