पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ ब्राह्मस्फुटसिद्धान्ते ऋणसूनं धनमधिकं स्वोदयलग्नात् स्वमस्तलग्नं चेत् । भक्तास्तदन्तरकलाः पृथक् पृथक् स्वदिन नाडीभिः १५॥ ऋणयोर्वा धनयोर्वाऽन्तरेण पुत्या धनयोर्भक्ताः । अन्तरलिप्ताः स्वोदयविलग्नयोर्लब्धघटिकाभिः ॥१६॥ उदयास्त विलग्नान्तरकला गुणः स्वदिन नाड़िका भक्ताः । लब्धकलाधिकमूनं स्वास्तविलग्नादुदयलग्नम् ।।१७॥ यद्यधिकमूनमेवं समलिप्तौ स्वोदयाद्य तौ प्रहयोः। रात्रिविलग्नाद्वनवधिको षड्ग्रहयुताद् दृश्यौ ॥१८॥ सुभा–एकस्मिन् कदम्बप्रोते यदा युतिर्जाता तदा तात्कालिको ग्रहौ समलिप्तिको भवत: क्रान्तिवृत्त स्थानेवघात् । अथ तयोः समलिप्तिकयोगं हयोरुदयास्ताधिकार विधिना तदा स्वोदयलग्ने तदस्तलग्ने च कार्यं । तत उदयैः स्वदेशराश्युदयैः स्वोदयलग्ने सषड्ग्रहस्वास्तविलग्नसमे कृत्वाऽर्थात् स्वोदयैः स्वोदयलग्नस्य भोग्य कालं सषड्भग्रहास्तलग्नस्य भुक्तकालं मध्योदयाँश्चैकोकृत्यैवं ग्रहयो दिनघटिकाः स्वस्वदिनमानघटिकाः साध्याः । यदि द्वयोगं हयोरुदयलग्नयोर्मध्ये यदूनं तदन्य- ग्रहस्यास्तलग्नात् सषड्भादप्युनं तदा युतिरेष्या वाच्या। चेदूनमुदयलग्नम- न्यग्रहस्तलग्नात् सषड्भादधिकं तदा युतिरतोता गता वाच्या । एवं गतागतं समागमं परिज्ञाय समप्रोतीययुतिज्ञानार्थं संस्कारार्थं धनर्ण- स्वमाह । ऋणमूनं धनमधिकनिति । यदि स्वमस्तलग्नं सषड्भस्वास्तलग्नं स्वोद- यलग्नादूनं भवति तदा वक्ष्यमाण संस्कारफलमृणं यद्यधिकं तदा धनं च यमिति भक्तास्तदन्तरकला इति । स्वोदयलग्नसषड्भास्तलग्नयोरन्तरकलः पृथक् पृथक् स्वदिनमानघटिकाभिराप्ताः। वे फले प्राक् प्रतिपादितधनर्णाङ्किते पृथक् स्थाप्ये । प्रथ फलाभ्यां संस्कारानयनमृणयोर्वा धनयोर्वेति । यदि द् फले धने वा ऋणे तदा तयोरन्तरं कार्यं । यदि एकं धनमन्यदृणं तदा तयोर्यु' ति: कार्या । एवमेतेनान्तरेण युत्या वा प्रहोदयलग्नयोरन्तरकला विभक्ता लब्धं घटिकादिकं ग्राह्यम् । एताव झिलंड घटिकाभिी ग्युतिरेष्या वा गता भवतीति च यम् । प्रथोदयास्तविलग्ना- न्तरकलाः स्वोदयलग्नसषड्भस्तलग्नान्तरकला लब्धघटिकाभिगुणः स्वदिनमा नघटिकाभिर्भक्ताः फलकलाभिरधिकं स्वोदयलग्नं कार्यं यदि सषड्भास्तलग्नादूनं यद्यधिकं तदोनं कार्यम् । एव स्त्रोद सा स्वस्वोदयलग्नादुग्रहयोथु तो समgोतीयायां युतौ प्रहौ समलिप्तौ भवतः। तो च रात्रिविलग्नाद्रात्रावष्टलग्नादूनो सषड्ग्रहा दिष्टलग्नाच्चाविकं तदा दृश्यो भत्रत इति चतुर्वेदाचार्यसंमता व्याख्या । अत्रोपपत्तिः अद्बंबं यदा प्राक् क्षितिजस्यैतदा क्रान्तिवृत्तस्य : प्रदेशः क्षितिजलग्न-