याज्ञवल्क्यस्मृतिः (मिताक्षरव्याख्यासहिता)

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
याज्ञवल्क्यस्मृतिः (मिताक्षरव्याख्यासहिता)
याज्ञवल्क्यः
१९३६

y A DNY A V ALKY ASMRITI


01:('


YOOiSHV ARA V ADNV A V ALKV A


'Vith the Commentary Miblk ara


OF


- VIDNYANESHVARA.


=


EDITED BY


WASUDEV LAXMA

S'ASTRI PAN

/if(A1?


Fourth Edition.


PUBLISHED


BY


PANDURANG JAWAJI,


I.'noPRIE'!'OR O:E' TIIE «NIR AYA-SAGAR 1 PRESS" ":


BOMBAY.


1936. [A1 rights reserved by the publisher.]] Publish8r:-Paldurang Jawaji, Printer:-Ram10handra Test Shedge, } 26-28, K011bl18at Street, B01mla,y. । श्रीः ।। श्रीमद्योगीश्वरमहर्षियाज्ञवल्क्यप्रणीता याज्ञवल्क्यस्मृतिः । विज्ञानेश्वरप्रणीतमिताक्षराव्याख्यासंवलिता । इयं च पणशीकरोपाह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा। स्मृत्यादिप्राचीनधर्मशास्रग्रन्थालोचनेन टिप्पण्यादिभिः वर्णक्रमकोशेन च सनाथीकृता । (चतुर्थावृत्तिः) पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्यमुद्रणयब्रालये मुद्रयित्वा प्राकाश्यं नीता । ३शक्राब्दाः १८५८, सन् १९३६ . इ० स० १८६७ वत्सरे प्रणीतपञ्चविंशतितमाङ्कस्थराजकीय

नियमानुसारेण प्रकाशकत्र स्वायत्तीकृतोऽयं ग्रन्थः ।

किंचित्प्रास्ताविकम् ।

इह जगदारम्भात्प्राग्जगतो विचारणायां ‘नासदासीन्नो सदासीत्’ ‘तम आसीत्तमसा गृहमग्रे प्रवेकेतं सलिलं सर्वमा इदं’ ‘अम्भः किमासीत् इत्यादिश्रुतिवचोभ्यस्तकगोचवरमेवाखिलं प्रतीयते । ततश्च “को अद्धा वेद क इह प्रवोचत्कुत आा जाता कुत इयं विसृष्टिः ।' इत्यादिविमर्शनोत्तरं ‘यो । अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद’ इत्येवंरीत्या निर्णयश्च निगममूलक एवेति मानुषप्राणिदुस्तक्र्यमेव कृत्स्नं खलु । अथापि जगदन्त पातिभिर्निजप्ररोहमूलगवेषणं खमतिपरिणामावध्यनुमेयमेव । निर्दिष्टरूपजगद्भावद शायां च ‘स ईक्षत बहुस्यां प्रजायेय’ इति श्रुतेः सर्गादावतक्यैन्द्रजालिकेन सिसृ क्षुणा भगवता स्थावरं जंगमं जगत् धर्माधर्मे च सृष्टाऽखिलव्यवहाराय तत्तच्छब्दानां तेन तेनार्थेन संबन्धं कल्पयित्वा धर्माधर्मप्रतिपादकपदे वेदान्कल्पयित्वा हिरण्यगर्भ दिभ्यः प्रतिपादितास्तैरन्येभ्य इत्येवमुत्तरोत्तरं शब्दार्थप्रतिपत्तिः । एवं परंपरासादित श्रुतिभागा मन्त्रद्रष्टार ईशसृष्टजनतार्थ विशेषतश्च दुःषमानुभावेनापचीयमानमेधायुर्बला दिगुणानामैदंयुगीनमानुषप्राणिनां निःश्रेयसकाङ्गिणः पारिकाङ्गिणोऽखिलव्यवहाराय केवलनिगमानामचारिताथ्र्य मन्वाना नानासूत्रस्मृतीतिहासादीन्धर्मशास्रप्रतिपादका न्निबन्धान्परिकल्पयांबभूवुः ।

तथाच ‘भारतं पञ्चमो वेदः’ इति पञ्चमवेदत्वेन सुप्रतिष्ठितेऽखिलधर्म शास्तरि महाभारते युधिष्ठिरंप्रति भीमसेनवचः-‘धर्ममर्थ च कामं च यथा वद्वदतांवर । विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ।' इति । स्मृत्यन्तरेऽपि–‘धर्ममर्थ च कामं च यथाशक्ति न हापयेत् ।' इति । तथा–“न पूर्वाह्ममध्यंदिनापराह्नानफलान्कुर्याद्यथाशक्ति धर्मार्थका मेभ्यः' इति । तत्र निरतिशयानन्दलक्षणस्यात्यन्तिकदुःखनिवृत्तिलक्षणस्य वा भोक्ष सैयैव निरुपधीच्छाविषयत्वात्पुरुषेणाभ्यथ्र्यमानतया मुख्यं पुरुषार्थत्वम् । धर्मादीनां तु तत्साधनमात्रेण । तत्रापि धर्ममात्रं यथायोगं सर्वेषां साधनम् । अतएव प्रवृत्तिनिवृत्त्यात्मकतया द्विविधस्यापि धर्मस्य पुरुषार्थसाधनतोक्ता वृद्धे -प्रवृत्ति लक्षणे धर्मे फलमभ्युद्यो मतः । निवृत्तिसंज्ञके धर्मे फलं निःश्रेयसं मतम् ।' इति । स्कान्देपि–“धमोत्सुखं च ज्ञानं च यस्मादुभयमापुयात् । तस्मात्सर्वं परित्यज्य विद्वान्धर्म समाचरेत् ॥’ इत्यादि परःशतप्रमाण वचोनिचयैर्धर्म एवाखिलस्थितिहेतुत्वेन राद्धान्तितो दरीदृश्यते । तथाच धर्मशब्द निर्णिनीपुः सुगृहीतनामा भगवान् जैमिनिरसुसूत्रत् “चोदनालक्षणोऽर्थो धर्मः” इति । अनेन सूत्रेण धर्मखरूपं तत्प्रमाणं चोच्यते । न तावद्यागापूर्वोभयनिष्ठा धर्मत्वं जातिः, यागस्य क्रियेच्छान्यतररूपतया क्रियात्वेनेच्छात्वेन च संकरात् । अतोऽपूर्व निष्ठेव सुखकारणतावच्छेदिका धर्मत्वं जातिरिति नैयायिकाः । अपूर्वमजानतामपि

यागादिकर्तरि धार्मिक इति प्रयोगद्वेदबोधितेष्टसाधनत्वरूपो यागापूर्वोभयनिष्ठोपाधिरेव

धर्मत्वमिति केचित् । वस्तुतस्तु अलौकिकश्रेयःसाधनत्वेन विहितक्रियात्वं विहितत्वं वा धर्मत्वमिति स्फुटं निरणायि विद्वलामेन गागाभट्टेन ॥ मिताक्षराकारस्तु धर्मशब्दः षङ्गिधस्मार्तधर्मविषय तद्यथा-‘वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्मो गुणधर्मो निमित्तधर्मः साधारणधर्मश्चेति । तत्र वर्णधर्मो नित्यं मयं वर्जयेदित्यादिः । आश्रमधर्मोऽग्रीन्धनभैक्षचर्यादिः । वर्णाश्रमधर्मः पालाशो दण्डो ब्रह्मणस्येत्येवमादिः । गुणधर्मः शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनादिः । निमित्तधर्मो विहिता करणप्रतिषिद्धसेवननिमित्तं प्रायश्चित्तम् । साधारणधर्मोऽहिंसादिः न हिंस्यात्सर्वा भूतानीत्याचाण्डालं साधारणो धर्मः’ इति । एवं गुणविशिष्टधर्मप्रतिपादकं शास्रमेव श्रधर्मशास्त्रमिति जेगीयते । आस्तां दुरूहविषयमीमांसाविस्तरेण । प्रकृतमनुसरामः ।

अखिलधर्माणामाचार-व्यवहार-प्रायश्चित्ताख्यकोटित्रयपर्यवसानात्तद्विवेचनमन्तरा दुज्ञेयैव धर्मशास्त्रसिद्धिरिति विचार्ये सर्वमानवप्राण्युद्दिधीषुः परमकारुणिको याज्ञ वल्क्ययोगीन्द्रो निजनामधेयोट्टङ्कितां याज्ञवल्क्यस्मृतिमचीकृपत् । अथ च वाचंयमवचोगुम्फस्य सूत्रवदल्पाक्षरत्वेन दुरूहस्य यथावदवबुबोधयिषुरखिलश्रुतिस्मृति शास्राब्धिपारदृश्धा सर्वतन्त्रखतन्त्रो विज्ञानेश्वरो विपुलार्थवतीमपि प्रमिताक्षर मेिताक्षरानास्रीं याज्ञवल्क्यस्मृतिव्याख्यामरीरचत् ।

यद्यपि याज्ञवल्क्यस्थितिकाल पुरुषायुषेण मतिमदग्रेसरेणापि निश्चतुमशक्यस्तथापि श्रीमद्भागवतद्वादशस्कन्धे–“ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धतत्रतेः । चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥’ अस्यार्थः--एवं चतुर्युगेषु प्राप्ताः द्वापरादौ द्वापरमादिर्यस्य तदयनांशलक्षणस्य कालस्य तस्मिन्द्वापरान्ते वेदविभागसिद्धे शंतनुकालसमकालं व्यासावतारप्रसिद्धेश्च । व्यस्ता विभक्ताः । अस्मिन्नप्यन्तरे ब्रह्मन्भगवॉलुोकभावन । ब्रह्मशाचैलोकपालैर्याचितो धर्मगुप्तये ॥ पराशरात्सत्यवत्यामंशांशाकलया विभुः । अवतीर्णो महाभाग वेदं चक्र चतुर्विधम् ॥’ इति । अतो द्वापरस्यान्तिमकाले कलियुगारम्भात्पूर्वं व्यासावतारः । स च तदानीमेव ऋगादिसंहिताश्चतस्रो विभज्यैकैकस्मै शिष्यायैकैकां संहितां ददौ । तत्र च यजुर्वेदसंहितां वैशंपायनायादात् । तस्यैवान्तेवासी याज्ञवल्क्यो बभूवेति

एकदा विदेहत्वेन सुप्रसिद्धस्य जनकस्य सदस्येव ब्रह्मवादचर्चाप्रसङ्गे कहोडादि ब्रह्मर्षिवरै राज्ञा विदेहेन च याज्ञवल्क्याग्रे ब्रह्मविद्योपनिबद्धास्तत्रतत्र नैकशः पूर्वपक्षा कृतास्तदानीं याज्ञवल्क्यो निजातक्र्यमतिवैभवेन सर्वेषां पूर्वपक्षाणां यथावदुत्तर रूपेण सर्वान्समादधे । तच्छुत्वा ससभास्तारो राजा दानमानादिसत्करैस्तं संपूज्य प्रशस्य सएवानूचानतम इति निश्चित्य साष्टाङ्गं प्रणनामेति ।

अथ श्रीमद्याज्ञवल्क्यमहर्षेरितिवृत्तं किमप्यत्र निर्दिश्यते । तञ्च श्रुति शिरोभागबृहदारण्यकोपनिषदि तृतीयाध्याये एवं निर्दिष्टमासीत्-कदाचन विदेहानां सम्राट्र जनकराजः यज्ञे श्रुतिशास्रोदितवैदिककर्मण्यभिरतो बहुदक्षिणेन

नायजत् । तत्र कुरुपाञ्चालवासिनो वैतानिककर्मनिष्णाता राज्ञा निमन्त्रिता ब्राह्मणा

केचन यज्ञदिदृक्षवश्चाभिसंगता बभूवुः । अथ मिलितं विद्वत्समाजमालोच्यं यियक्षमा णस्य जनकस्य जिज्ञासा बभूव किल कोनु खल्वत्रानूचानतमो ब्रह्मिष्ठ इति । सच गवां सहस्र रुद्वोवाच हे भगवन्तः, यो वो ब्रह्मिष्ठः स एता गा उत्कालयतु खगृहं प्रतीति । तदैते ब्राह्मणा न दधृषुः । अथ याज्ञवल्क्यो निजमन्तेवासिनमुवाच हे सौम्य, उत्कालयेमा गा अस्मदृहान्प्रतीति । एतच्छुत्वा सचोत्कालितवानाचार्यगृहं प्रतीत्याख्यायिकायामखिलविप्रसमाजापमाननमभवत् ।

अथ कदाचन वैशंपायनस्य ब्रह्महत्यादोष उदभूत् । तदंहोनिबर्हणाय वैशंपायन खच्छात्रान् ब्रह्महत्यामार्जनक्षमं व्रतमादिदेश । तदानीं याज्ञवल्क्यः प्रोवाच भगवन् श्रीमदुत्तं व्रतं सुदुश्चरमप्यहमेवाचरिष्ये किमल्पसाराणामेतेषामादेशेने ति । तदिदं विप्रा वमानकारकं याज्ञवल्क्योक्त श्रुत्वा वैशंपायनश्रुक्रोध । आहच याज्ञवल्क्यं ब्राह्मणाव मन्ता त्वमसि अतो मत्तो यदधीतं तत्सर्वं त्यक्त्वा याहीति । तदसहिष्णुर्याज्ञवल्क्यो ऽधीतं यजुर्वेदगणं छर्दित्वा गुरुमुत्सृज्यागच्छत् । आरराधच भगवन्तं सूर्यनारायण मेकान्तभावेन । निःसीमनिजपरिचरणपरितुष्टो भगवानादित्योऽयातयामानि यजूंषि तस्मै प्रायच्छत् । तैयज्ञवल्क्यो वाजसनीसंज्ञाः शाखा अकरोत् इति श्रीभागवते । विज्ञानेश्वरविषये मिताक्षरोपसंहारे

नासीदस्ति भविष्यति क्षितितले कल्याणकल्पं पुरं
नो दृष्टः श्रुत एव वा क्षितिपतिः श्रीविक्रमार्कोपमः ।
विज्ञानेश्वरपण्डितो न भजते किंचान्यदन्योपम
श्राकल्पं स्थिरमस्तु कल्पलतिकाकल्पं तदेतत्रयम् ॥
स्रष्टा वाचां मधुरवपुषां विद्वदाश्चर्यसीस्रां
दातार्थानामतिशयजुषामर्थिसार्थार्थनायाः ।
आ च प्राचः समुद्रान्नतनृपतिशिरोरलभाभासुराङ्गिः
पायादाचन्द्रतारं जगदिदमखिलं विक्रमादित्यदेवः ॥

इत्यादिलेखादस्य नृपविक्रमादित्यकालीनत्वं स्फुट भवति । तत्र कल्याणपुरमिति नान्ना प्रसिद्धं नगरमस्त्यधुना हैदराबादराज्ये कल्याणकीर्तिनान्ना प्रथितम् । तत्रल्या राजानश्धौलुक्यान्ववायाः । तेषां वंशावलिर्दक्षिणेतिहासाख्यकोशे भाण्डारकरोपाहै रामकृष्ण गोपालसंज्ञया प्रथितैः सविस्तरं प्रकाशितास्ति । तत्रैव विक्रमादित्यराजा समजनि यदाश्रयेणैव विदुषामग्रेसरेण विज्ञानेश्वरेण मिताक्षराख्या याज्ञवल्क्यस्मृति व्याख्या निरमाथि । तस्य च राज्यकालो यूनसहस्रशाकमारभ्य यूनपञ्चाशदधिकसहस्र मितशकपर्यन्तं पञ्चाशदब्दमित एवासीत् । एवं सति गुर्जराङ्कितयाज्ञवल्क्यस्मृतिप्रस्तावे बापूशास्रीमोघे इलेतैः ‘विक्रमादित्यकालीनोयं विज्ञानेश्वरः तद्रन्थस्य मिताक्षराख्यस्य संवदभिधशकप्रवर्तकविक्रमादित्यदेवकालिकतावसीयते ' इत्यादिप्रकटितं परास्तम् । यद्यप्ययं ग्रन्थो बहुभिर्बहुवारमङ्कनादिना प्रकाशित एवासीतथापि तेष्वनवधाना लस्याव्युत्पत्त्यादिमूलका नैकशो मूले व्याख्यायां च तत्रतत्रानवसरविराम-विरामस्थ लसंयोजना-संबद्धाक्षरग्रथन-मूलव्याख्याविसंवादादिजन्मानोऽर्थानवबोधेन तिरस्कार वहाः प्रमादा बहवोऽस्मिन्ग्रन्थे सन्येव । अतस्तन्मार्जनपूर्व सम्यक्परिशोध्याङ्कनीयोऽयं महानिबन्धो भूयादखिललोकोपकारक इति बहुभिर्गीर्वाणवाञ्जायपरायणैर्धमैकधुरीणै वैदिकगृहस्थोभयसरणिभिः श्रेष्ठिवरश्रीमत् तुकाराम जावजीसविधे निरपेक्षबुछद्या सूचितं तैरादृत्य परिशोधने नियोजितेन मया सूक्ष्मैषिकया यथामिति परिष्कृतोऽयं ग्रन्थ इति सुधियो विदांकुर्वन्तु । एतच्छोधने संगृहीतहस्तलिखितप्राचीनादर्शपुस्तकानीत्थम्-- १ वे. शा. सं. बाळशास्री पुराणिक नागांव इत्यत्तैर्दत्तमेकं भिन्नपाठान्तरप्रचुरं प्रायः शुद्धम् । २ वे. शा. सं. नीलकंठशास्त्री (नानाशास्त्री) देवस्थळी सावंतवाडी इत्येतैर्दत्तं ३ वे. रा. रा. मोरेश्वरभट्ट खरे मालवण इत्येतैर्दत्तं व्यवहाराध्यायरहितम् । ४ रा. रा. जनार्दन महादेव गुर्जर मुंबई इत्येतैर्मुद्रितं च । एतेषां संकलनेन यावन्मनीषं पाठान्तरादिसंयोजनेन च संस्कृतमिदं पुस्तकम् । व्यवहाराध्यायं दुरूहत्वमार्जनाय । बार्लभट्टिव्याख्याधारेण टिप्पणमप्ययोजि सर्वेषां शीघ्रोपस्थित्यै याज्ञवल्क्यस्मृतिस्थपद्यानां मातृकाक्रमकोशोप्यन्ते योजितः । अत्र विद्वद्वरपण्डित जीवरामशास्त्रिभिः कचन साधकसूचनादिभिस्तथा शोधनकाले वे.शा.सं. महादेवशास्त्री बाक्रे इत्येतैश्च बहूपकृतं तन्नामनिर्देशादृतेऽन्यन्न साधनमुत्तर्तु मन्ये । एवं दुरूहविषयसंस्करणसाहसमुररीकृत्यायासबाहुल्येन यथामति शोधितेऽ प्यस्मिंन्महतिग्रन्थे मानुषशेमुषीसुलभमव्युत्पत्त्यनवधानदृकापलाक्षरयोजकादिनियतं स्खलितं दयालवो महाशयाः शोधयेयुरहमपि पुनर्मुद्रणावसरे शोधयेति विज्ञापयति विद्वदेकान्तवशंवदः पणशीकरोपाहो वासुदेवशर्मा । याज्ञवल्क्यस्मृतिस्थविषयानुक्रमणी । विषया उपोद्धातप्रकरणम् १ मङ्गलाचरणम् मुनीनां प्रश्न षद्विधस्मार्तधर्मविचारः धर्मस्य चतुर्देश स्थानानि धर्मशास्त्रप्रयोजका ऋषयः घर्मस्य कारकहेतवः धर्मस्य ज्ञापकहेतव देशादिकारकहेतूनामपवाद ... कारकहेतुषु ज्ञापकहेतुषु वा संदेहे ब्रह्मचारिप्रकरणम् २ वर्णानां निर्णय गभोधानादिसंस्काराः संस्कारकरणे फलम् स्रीसंस्कारेषु विशेषः शौचाचारा प्राजापत्यादितीर्थानि आचमनविधि प्राणायामविचार .. सावित्रीजपप्रकार अभिवादनम् अध्याप्याः दण्डादिधारणम् भैक्षचर्याप्रकार ... पृष्ठ विषया: | ब्रह्मचारिणो वज्र्यानि १|गुर्वाचार्यादिलक्षणम् उपाध्यायत्विग्लक्षणम् ब्रह्मचर्याविधि उपनयनकालस्य परमावधिः द्विजत्वहेतुकथनम् दप्रद्दणाध्ययनपफलम् काम्यब्रह्मयज्ञाध्ययनफलम् पञ्चमहायज्ञफलम्

  • |नैष्ठिकब्रह्मचारिधर्मा

विवाहप्रकरणम् ३ गुरुदक्षिणादानपूर्वे स्रानम् कन्यालक्षणानि कन्याया बाह्यलक्षणानि कन्याया आभ्यन्तरलक्षणानि ५| सापिण्डयविचार ५ | कन्यावरणे नियम ... ५| कन्यादाने वरनियम ६| द्विजातीनां शूद्रापरिणयननिषेध ६| वर्णक्रमेण भार्याकरणेऽधिकारः ६| ब्राह्मविवाहलक्षणम् ७| दैवार्षविवाहयोर्लक्षणम् ७| प्राजापत्यविवाहलक्षणम् ७| आसुरगान्धर्वादिविवाहलक्षणानि सवर्णादिपरिणयने विशेष ८| कन्यादातृक्रमः .. ८| कन्याहरणे दण्ड ... ८| कन्याया दोषमनाख्याय दाने • • • ९| अन्यपूर्वालक्षणम् • • • ९| देवरादिनियोगविधि ११ ११ ११ १२ १३ १४ १४ १५. १६ १६ १७ १७ १७ १७ १८ १८ १८ याज्ञवल्क्यस्मृतः । विषया व्यभिचारिणीविषये ३३ तस्या अल्पप्रायश्चित्तार्थमर्थवाद १९ //अतिथीनां भोजनम् द्वितीयपरिणयने हेतवः पतिव्रतास्रीप्रशंसा ... ... २० |श्रोत्रियसत्कार ... ३४ ... २० | प्रतिसंवत्सरमध्य ... ३४ स्त्रीधर्म २१ | परपाकरुचिनिषेध . ३५ शास्त्रीयदारसंग्रहस्य फलम् .. २१ | सायंसंध्यादि स्त्रीणां ऋतुकालावधि २१| ब्राहो मुहूर्ते आत्मनो हितचिन्तनम् ३५ स्रीगमने वज्र्यदिनानि २१ | मानाद्दाः अनृतुगमने नियमा • २२ -वृद्धादीनां मागों देय स्त्रीणां भत्रदिभिः सत्कारः .. २४ द्विजातीनामिज्यादिकर्माणि ... ३६ स्त्रिया कर्तव्यम् २४| क्षत्रियवैश्यकर्माणि ३७ प्रोषितभर्तृकानियमा २४ त्रिया अखातन्त्र्यम् ... २५ | साधारणधर्म • • ३७ मृतभर्तृकाविषये ... २५ | श्रौतकर्माणि ... सहृगमनम् २६ नित्यश्रौतकर्माणि अनेकभार्याविषये २७ यज्ञार्थ हीनभिक्षानिषेधः .. ३९ प्रमीतभार्यविषये २७ कुशूलधान्यादिसंचयोपाय .. ३९. वर्णजातिविवेकप्रकरणम् ४ सजातिपुत्रादयः .. स्रातकव्रतानेि अनुलोमा मूर्धावसिक्तादय २८ राजादिभ्यो धनग्रहणम् • ४० २९/ उपाकर्मकाल संकीर्णजात्यन्तरम् २९|| उत्सर्जनकाल वर्णप्राप्तौ कारणान्तरम् अन्नध्याया ४४ हीनवृत्त्या जीवनम् ३० | स्रातकत्रतानि यूहस्थधमेऽप्रकरणम् ५ अभोज्यानि कस्मिन्नौ किं कर्तव्यं तन्निर्णय ... | अभोज्यान्नानि ३१ ४९ ३१| अभोज्यान्नेषु प्रतिप्रसव • ४९ दन्तधावनादि ३१ योगेक्षेमाथै राजाद्याश्रय ३२ | द्विजातीनां घर्मः ३२ | पर्युषितस्य प्रतिप्रसव ५१ ... ... ३२| संधिन्यादिदुग्धविषये ५१ ३२ | शिब्वादिनिषे पेितृमनुष्येभ्योऽन्नदानम् ५ १ • ३३ | क्रव्यादपक्ष्यादिनिषेध

  • { विषया

पलाण्ङ्कादिनिषेध मांसभक्षणे विधि वृथामांसभक्षणे निन्दा मांसवजेनविधि .. ... ५३| पार्वणश्राद्धखरूपम्... ५३| एकोद्दिष्टश्राद्धखरूपम् ५४| त्रिविधं श्राद्धम् ५४| पार्वणवृद्धिश्राद्धयोः काल ५५| श्राद्धे ब्राह्मणसंपत्ति ,ु • • • ६७ सौवर्णादिपात्राणां शुद्धिः यज्ञपात्रादीनां शुद्धिः .. ५६| अमौकरणम् ७३ सलेपानां शुद्धि .. ५६| अन्ननिवेदनम् भूमिशुद्धि ५८| पिण्डप्रदानम् ७५ गवाघ्रातान्नादिशुद्धिः ५८| अक्षय्योदकदानम् ७६ त्रपुसीसवकादीनां शुद्धि ७६ अमेध्योपहतद्रव्यशुद्धि ५९| ब्राह्मणप्रार्थना . ७६ उदकमांसयोः शुद्धि ६०| ब्राह्मणविसर्जनम् अश्यादिशुद्धिः .. ६१| वृद्धिश्राद्धम् दानप्रकरणम् एकोद्दिष्टश्राद्धम् ... ६२ नवश्राद्धम् सत्पात्र ६२ | सपिण्डीकरणम् .. सत्पात्रे गवादिदानं देयम् ६३ | उदकुम्भश्राद्धम् . . प्रतिग्रहनिषेध ६३| एकोद्दिष्टकाल प्रत्यहंदाने विशेष ६३ | नित्यश्राद्धव्यतिरिक्तसर्वश्राद्ध गोदाने विशेष ६४| पिण्डप्रक्षेपस्थलम् ८५ गोदानफलम् ६४| भोज्यविशेषेण फलविशेष ८५ उभयतोमुखीलक्षणं तैद्दाने फलं च ६४ | गयाश्राद्धफलम् • सामान्यगोदाने फलम् ६५| तिथिविशेषात्फलविशेष ८६ गोदानसमानि ६५ | नक्षत्रविशेषात्फलविशेष भूम्यादिदाने फलम् ६'| पितृशब्दार्थ गृहादिदाने फलम् ६५ वेदानफलम् | ६५ गणपतिकल्पप्रकरणम् ११ दानं विनापि दानफलावाप्ति .. ६६| विशन्नकारकहेतवः .. सर्वप्रतिप्रहृनिवृत्तिप्रसङ्गेऽपवादः ६६| विश्वज्ञापकहेतव ८९ अप्रत्याख्येयमाह ... ६६| विन्नज्ञापकहेतुप्रत्यक्षलेिङ्गानि ८९ प्रतिप्रहनिवृत्तरपवादः ६७| विन्नोपशान्त्यर्थे कर्म श्राद्धप्रकरणम् १ स्रपनविधि श्राद्धशब्दार्थ •. ६७ ६७ ७४ ७७ ७८ ७८ ७८ ८८ ८ ८ पृष्ठ विषया टष्ट प्रद्दपूजा ९३ | दूतानां त्रैविध्यम् १०२ ९३| खैरविहारः सेनादर्शनं च ... १०३ ग्रहशान्तिप्रकरणम् १२ | चाराणां गूढभाषणश्रवणम् .. १०३ ... ९४ | राज्ञो निद्रादिप्रकार नवग्रहनामानि ... ९.४ | प्रजापालनफलम् • • • १०४ ... ९४| चाटतस्करादिभ्यो रक्षणम् १ ०४ नवग्रहध्यानानि ... ९४| प्रजानामरक्षणे फलम् ९५ | राष्ट्राधिकृतविचेष्टितज्ञानम् १०५ नवग्रहसमिधः ९५| उत्कोचजीविनां दण्डः १०५ नवग्रहोमाहुतिसंख्या .. ९५| अन्यायेन प्रजाभ्यः करग्रहणे ... १०५ नवग्रहाणां भोजनानि ९६ | देशाचारादिरक्षणम् नवग्रहृदक्षिणा ९६ | मन्त्रमूलत्वं रराज्यस्य १ ०६ दुष्टप्रहृपूजा ९६ | शल्यादीनां चिन्तनम् राजधर्मप्रकरणम् १३ | सामाद्युपाया अभिषिक्तस्य राज्ञो धर्मा ९७| संधिविग्रहादिगुणा १० ७ अष्टादश व्यसनानेि ९८ | परराष्ट्र यानकालः •. १० ७ राजमत्रिणः राजपुरोहितश्च ... ९८ | दैवपुरुषकारयोर्विचार १० ७ राजपुरोहितलक्षणम् ९९| दैवविषये मतान्तराणि १० ७ यज्ञादिकरणे ऋत्विजः ... ९९ | लाभप्रकार १० ८ ब्राह्मणेभ्यो धनदाने फलविशेष ९९ | राज्याङ्गानि १० ८ धनरक्षणप्रकारः ९९ | दुत्तिषु दण्डकरणम् १० ८ लेख्यकरणम् १०० | अन्यायदण्डनिषेध १० ९ १ ० ० | दण्ड्यदण्डने फलम् ... १०५ राज्ञो निवासस्थानम् त्रसरेण्वादिमानम् ११ ... १०१ | रजतमानम् १ १ १ विक्रमार्जितद्रव्यदाने फलम् .. १०१ | ताम्रमानम् रणे मरणं खर्गफलकम् १०१ खशास्त्रपरिभावा शरणागतरक्षणम् १०२ | दण्डभेदा आयव्ययनिरीक्षणम् १०२ | दण्डव्यवस्थानिमित्तानि हिरण्यस्य भाण्डागारे निक्षेप ... | १ १२ १०२ इत्याचाराध्यायः । । साध याज्ञवल्क्यस्मृति प्रकरणम् १ ) अथ व्यवहाराध्यायः २ व्यवहारलक्षणम् सभासदलक्षणम् • ११३ ११४ ११४ विषयानुक्रमणी वृहस्पतिमते सभ्यसंख्या ११४ | कारणोत्तरोदाहरणम् १२ ब्राह्मणानां सभासदां च भेदः . . ११४ | पूर्वन्यायोत्तरोदाहरणम् १२१ अन्यायाद्राजनिवारणम् ११४ | उत्तराभासानां लक्षणानि १२१ ब्राह्मणाना दोष ... ११४ | उत्तराभासोदाहरणानि १२१ राजसंसदि वणिजामपि स्थापना ११५ | संकररानुत्तरम् प्राङ्कवाक ... ११५ | अनुत्तरत्वे कारणम् प्राङ्किवाकगुणा ११५ | मिथ्योत्तरकारणोत्तरयोःसंकरे ब्राह्मणप्राद्धिवाकाभावे क्षत्रियादिः ११५ | तदुदाहरणम् १२१ ११५ | कारणोत्तरप्राङ्न्यायोत्तरसंकरः... १२२ सभासदा दण्ड ११५ | तदुदाहरणम् १२२ व्यवहारविषय : ११६ | उत्तरसंकरे क्रमः १२२ यवहारस्याष्टादश भेदा ११६ | मिथ्योत्तरकारणोत्तरयोरेकस्मिन् राज्ञः कायानुत्पादकत्वम् ११६ | यवहारप्राप्तौ निर्णयप्रकार १२३ ११६ | उत्तरे पत्रे निवेशिते साधननिर्दे आह्वानानाह्वाने • .. ११६ | शप्रकारः तदपवाद ११६ | व्यवहारस्य चत्वारः पादाः १२४ आसेधलक्षणम् ११७ आसेधश्चतुर्विध ११७ प्रकरणम् २ कचिदासेधातिक्रमे दण्डाभावः ११७ | प्रत्यभियोगः १२४ प्रतिवादिन्यागते लेखादिकर्तव्यता ११७ | अर्थिविषये १२५ हीनः पञ्चविध ११८ | एकस्मिन्नभियोगेऽनेकद्रव्याणां ११ ८ निवेशाभाव १२५ पक्षाभासा अनादेयव्यवहारा तदुदाहरणम् १२५ अभियोगमनिस्तीर्येल्यस्यापवाद आदेयव्यवहारा १२६ प्रतिभूग्रहणम् १२६ शोधितलेख्यनिवेशनप्रकारः .. १२.. | उत्तरावधिशोधनम् प्रतेिभ्वभावे निर्णय १२ १२६ पूर्वपक्षमशोधयित्वैव उत्तरादाने निह्नवे प्रतिभूकर्तव्यम् १२६ सभ्यानां दण्डः १२० | मिथ्याभियोगे दण्डः १२७ उत्तरदानप्रकार १२० | कालविलम्बापवाद १२७ उत्तरखरूपम् १२ दुष्टलक्षणम् १२८ चतुर्विधमुत्तरम् १२० अनाहूतवादने १२८ सल्योत्तरोदाहरणम् १२० | द्वावपि युगपद्धर्माधिकारिणं प्राप्तौ मिथ्योत्तरोदाहरणम् १२० | तत्र कस्य क्रियेल्याकाङ्किते मिथ्योत्तरं चतुर्विधम् १२ निर्णय या० २ ... १२९ विषया पृष्ठ पृष्ठ सपणविवादस्थले निर्णयप्रकार १२९ | शिरोमुण्डनादिदण्डा १३९ छलनिरसनप्रकार १२९ | अङ्कने च व्यवस्था १३९ छलानुसारिव्यवहारलक्षणम् .. १३० | चक्षुर्निरोधशब्दार्थ १३९ निहुतैकदेशविभावने निर्णयप्रकारः १३० | कीदृशो भोगः प्रमाणम् १३९ न्यायाधिगमे तर्क १३० | आगमनिरपेक्षस्य भोगस्य प्रामाण्यं १४० अनेकार्थाभियोगे निर्णय १३१ | अनागमोपभोगे दण्ड १४० स्मृत्योर्विरोधे निर्णयप्रकार १३१ | आगमसापेक्षभोगविषये धर्मशास्त्रार्थशास्त्रयोर्विप्रतिपत्तौ त्रिविधः स्वीकार १४१ निर्णय १३२ | खीकारे नियम १४ १ धर्मशास्त्रार्थशास्त्रोदाहरणम् .. १३२ | पुरुषव्यवस्थया प्रामाण्यव्यवस्थय आततायेिहननविषये निर्णय १३२ | च अगमावपय दण्डव्यवस्था १४१ द्विजातीनां शस्त्रग्रहणे १३२ | अभियुक्त मृते निर्णय १४२ आततायेिन १३३ | व्यवहारसिद्धये व्यवहारदर्शिनां अन्योदाहरणम् १३३ | वलावलम् १४२ अन्यथाकरणे प्रायश्चित्तम् .. १३३ | प्रबलदृष्टव्यवहारविषये १४३ प्रमाणचतुष्टयम् १३३ | मत्तोन्मत्तादिभिर्निणतव्यवहार प्रमाणभेदा १३३ विषये १४३ मानुषदिव्यप्रमाणग्रहणे निर्णयः १३४ |गुरुशिष्यपितृपुत्रादीनां व्यवहार तत्रोदाहरणम् विषये १३४ १४ दिव्यप्रमाणग्रहणे निषेध १३४ | स्त्रीभर्तृव्यवहारविषये १४३ तदपवाद १३५| खामिदासव्यवहारविषये १४४ लेख्यादीनामपि कचेिन्नियमः ... १३५ | अनादेयवादविषये १४४ प्रमाणबलाबलविचार १३५ | गोपशैण्डिकादिस्त्रीणां व्यवहारे १४४ आध्यादिषु पूर्वोत्तरक्रियानिर्णय १३६ |परावर्यद्रव्यविषये नैिर्णयप्रकारः १४४ दशविंशतिवर्षोंपभोगे निर्णयः .. १३६ | तत्र कालावधि १ ४४ अनागमोपभुक्तौ दण्ड १३७ | तत्र नृपतिभाग १४४ अखत्वस्य दाने दण्ड १३७ | खाम्यनागमविषये दशविंशतिवर्षेपभोगे हानेरपवादः १३७ |निधिप्राप्तौ निर्णयप्रकार १४५ उपनिक्षेपलक्षणम् १३७ | ब्राह्मणस्य निधौ प्राप्त निर्णयः .. १४५ १३८ | ब्राह्मणभिन्नस्य निधौ लब्धे निर्णयः १४५ दण्डपरिमाणम् १३८ | अनिवेदितनिधिविषये निर्णय ... १४५ दण्डप्रकारा १३८ | धनखामिन्यागते निर्णय १४५ धनदानाशक्तौ दण्डप्रकार १३८ | तत्र राजभाग १४५ १३८ |चौरहृतद्रव्यविषये १४६ ब्राह्मणस्य वधदण्डनिषेध १३८ | चोरहृतद्रव्यापहारे राज्ञो दोष ... १४६ विषयानुक्रमणी । विषया पृष्ठ विषया पृष्ठ चौरहृतोपेक्षाकरणे १४६ |पुत्रपौत्रैडुणं देयमित्यस्यापवादः १५० चौरहृतदानविषये १४६ |न पतिः स्रीकृतमित्यस्यापवाद ऋणादानप्रकरणम् ३ पतिकृतमृणं भार्या न दद्यादित्य ऋणादानं सप्तविधम् १४६ स्यापवाद अधमर्णविषये पञ्चविधम् १४६ | भायादानामधनत्वम् १५१ उत्तमर्णविषये द्विविधम् १४६ |पुनरपि यदृणं दातव्यं येन च यत्र मासि मासि वृद्धिदानविषये ... १४६ | दातव्यं तत्रितये निर्णय .. १५१ वर्णक्रमादृद्धिनिर्णय १४६|कालविशेषे ऋणदानविषये १५२ चक्रवृद्धिकायिकादिवृद्धिप्रकाराः १४७ | प्राप्तव्यवहारविषये निर्णय १५२ ग्रहीतृविशेषेण प्रकारान्तरवृद्धि १४७ | प्राप्तव्यवहारेऽपि ऋणदाननिषेध १५२ कारितवृद्धि १४७ | आसेधाह्याननिषेध अकृतवृद्धि १४७ | ऋणात्पितृमोचनविषये १५२ याचितकविषये निर्णय १४७ |श्राद्ध बालस्याप्यधिकारः यावितकादाने निर्णय १४७ | विभक्तविषये निर्णय अनाकारितवृद्धेरपवाद १४७ | अविभक्तविषये निर्णय १५२ द्रव्यविशेषेण वृद्धिविशेष १४८ |पुत्रविषये ऋणदाने विशेष १५२९ प्रयुक्तस्य द्रव्यस्य चिरकालावस्थि पौत्रविषये ऋणदाने विशेष १५२ तस्य वृद्धि १४८ | ऋणापाकरणे ऋणी तत्पुत्रः पौत्र वस्त्रधान्यादीनां घृद्धि १४८ | इति त्रयः कर्तारस्तेषां सम पुरुषान्तरे संक्रमणेन प्रयोगान्त वाये क्रम रकरणविषये १४८ | परपूवोः स्त्रिय १५३ सकृत्प्रयोगविषये १४८ पुनभूखेरिणीस्त्रीणां लक्षणम् १५३ प्रयुक्तस्य धनस्य प्रहणप्रकाराः • १४८ | योषिद्भाह ऋणापाकरणेऽधिकारी १५४ धमॉदयश्चोपाया १४९ | रिक्थग्रहणाभावे पुत्रपात्रैर्डणदान राज्ञा दापने च प्रकारा १४९ विषये १५४ बहुघूत्तमर्णिकेषु युगपत्प्राक्षेषु केन | योषिद्वाहिविषये १५४ क्रमेणाधमाणको दाप्य इत्य प्रातिभाव्यादीनां निषेध १५५ पेक्षितविषये क्रम १४९ | दम्पत्योर्विभागाभावे १५५ उत्तमणे दुर्बले प्रतिपन्नार्थदापने पूर्तेषु कर्मसु जायापत्योः पृथगः निर्णयप्रकार धिकार १५५ न्यायाथ व्ययदानम् १४९ | प्रातिभाव्यनिरूपणम् १५५ निर्धनाधमर्णिकविषये १४९ | प्रातिभाव्यं त्रिविधम् दीयमानाग्रहणे १५० | दर्शनप्रत्ययप्रतिभूविषये १५६ कुटुम्बार्थे कृतर्णविषये १५ दानप्रतिभूविषये अदेयर्णविषये निर्णय १५० |दर्शनप्रतिभूविषये १५६ विषया आधिविधिः याज्ञवल्क्यस्मृतिः पृष्ठ दानप्रतिभूपौत्रविषये १५६ साक्षिप्रकरणम् ५ प्रातिभाव्यातिरिक्तपैतामहर्णदाने साक्षिखरूपनिरूपणम् १ ६४ पौत्राधिकार १५६ | साक्षिभेदा १ ६४ वृद्धिदाने निषेध १५६ | कृतसाक्षिण १ ६४ बन्धकप्रतिभूविषये ऋणदाने अकृतसाक्षिण १ ६४ निर्णय १५६ | लेिखितादिसाक्षिणां भेदा प्रतिभुवामनेकत्वे ऋणदानप्रकारः १५७ | तेऽपि साक्षिणः कीदृशाः कियन्तश्च प्रतिभूदत्तस्य प्रतिक्रियाविधि .. | १५७ भवन्तीलेयतद्विषये १ ६४ प्रीतिदत्तस्यावृद्धि ... १५७ | दोषादसाक्षिण १६५ प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तऽ भेदादसाक्षिणां स्वरूपम् पवाद १५७ | खयमुक्तिखरूपम् १ ६ स्रीपशूनां वृद्धिविषये १५७ | असाक्षिणः खरूपम् १६५ धान्यवृद्धिविषये १५८ | एकसाक्षेिविषये १६६ वस्ररसविषये १५८ | चौर्यादिषु वज्र्यसाक्षिणोऽपि प्राह्याः १६६ लझके विशेषनिषेध १५८ | साक्षिश्रावणम् १५८ | ब्राह्मणादिषु श्रावणे नियमा .. १६७ आधिलक्षणम् १५८ | तदपवाद १ ६७ सच द्विविध १५८ | साक्षेिदूषणदाने स्थलम् १ ६७ चतुर्विधस्याधेर्विशेष १५८ | साक्षिश्रावणप्रकार १६७ गोप्याधिभोगे वृद्धिनिषेधः १५८ | साक्षिसंत्रासने १६७ आधिनाशे निर्णय १५९ | साक्षिणामकथने कर्तव्यता १६८ आधिसिद्धिविषये निर्णय १५९ | साक्ष्यानङ्गीकारविषये १६ ८ जङ्गमस्थावरभेदेन द्विविध आधिः १६० | कूटसाक्षिणां दण्ड १६८ आधिनाशविषये धनदाने विशेषः १६० | साक्षिद्वैधे निर्णयप्रकार आधिमोक्षणविषये निर्णयः १६० | जयपराजयावधारणविपये असन्निहिते प्रयोक्तरि कर्तव्यता १६१ | साक्षिणां खभावोकवचनग्रहणे १६९ असंनिहितेऽधमणे कर्तव्यता ... १६१ | साक्षिभाषितपरीक्षा १७० भोग्याधो विषये १६१ | क्रियाबलाबलावलम्वे १ ७० फलभोग्याधिविषये १६२ | साक्षिणां दोषावधारणे १७० अथ मतम् उपनिधिद्रव्यलक्षणम् १६२ | कूटसाक्षिणां दण्डः... उपनिधिदानेऽपवाद १६३ | ब्राह्मणकूटसाक्षिविषये उपनिध्युपभोक्कुर्दण्ड १६३ | लोभादिकारणविशेषे दण्ड १७१ उपनिधिधर्माणां याचितादिष्वति ब्राह्मणे शारीरदण्डनिषेध १७१ १६३ | साक्ष्यनिह्नवे दण्ड १७२९ विषया विषया पृष्ठ विषया पृष्ठ जानतः साक्ष्यानङ्गीकारे १७२ | धटदिव्यप्रयोगा १८३ वर्णिनां वधे अनृतानुज्ञा १७३ | अझिदिव्यविधिः १८७ अनृतवचने प्रायश्चित्तम् ... १७३ | कर्तुरन्याभिमन्त्रणम् १८७ उदकदिव्यविधि १९० विषदिव्यविधि १९२९ लेख्यद्वैविध्यम् १७४ कोशदिव्यविधि १९४ अन्यकृतलेख्ये विशेषः १७४ तण्डुलदिव्यविधि लेख्ये संवत्सरादीनां निवेशः • १७४ | तप्तमाषविधिः लेख्यसमाप्तौ अधमर्णस्य संमतिः १७४ | लेख्ये साक्षिणां विशेष | धमोधमॉख्यविधि १९६ १७५ पक्षान्तरेण विधि १७५ अन्ये शपथाः खकृतलेख्ये विशेष १७५ शुद्धिविभावना १९ ६ लेख्यारूढर्णविषये विशेष १७५ बलात्कारकृतलेख्ये विशेषः .. १७६ | दायविभागप्रकरणम् ८ तदपवाद १७६ | दायशब्दार्थः जीर्णादिपत्रविषये | दायो द्विविधः १९७ अप्रतिबन्धदायलक्षणम् १९७ देशान्तरस्थपत्रानयनाय काला सप्रतिबन्धदायलक्षणम् १९७ वधि १७६ | विभागलक्षणम् राजकीयपत्रविषये १७७ खत्वनिरूपणम् राजकीयजयपत्रविषये १७७ | स्तेनातिदेशः १९७ सभासदां पत्रविषये १७७ | लौकिकीसत्ताविषये वेिचवार .. १९. पञ्चविधहीनविषये ... *७७ | यत्र काले येन च यथा विभागः २०० लेख्यसंदेहे निर्णयोपायाः १७७ | पितुरिच्छया विभागप्रकार २०१ लेख्यस्य पृष्ठ लेखनप्रकार १७८ | विषमविभागनियमः २०१ कृत्न्न ऋणे दत्त कर्तव्यता ... १७८ येष्ठपुत्रविषये उद्धारविभाग २०२ ससाक्षेिके ऋणे कृत्तेन दातव्ये विभागक्राला २०२ ऋतव्यता १७८ समविभागे पत्नीनां विशेष २०२९ दिव्यप्रकरणम् ७ पुत्रस्य दायजिघृक्षाभावे विशेषः २०२ दिव्यमातृका १७८ | विषमविभागनिषेध २०३ १७८ | पितृमरणानन्तरं समविभाग .. २०३ महाभियोगेषु शङ्कितेष्वपवाद ... १७९ | विंशोद्धारादि २०३ ततोऽथ लेखयेदित्यस्यापवादः... १७९ | विषमविभागनिषेध २०३ २०३ अवष्टम्भाभियोगेष्वेवेत्यस्यापवादः १७९ | उद्धारविभागे निषेध दिव्ये साधारणविधिः १८० | मातृधने दुहित्रधिकारः २०३ १८१ | दुहित्रभावे मातृधने पुत्राधिकारः २०३ १० याज्ञवल्क्यस्मृतिः । विषया पृष्ट विषया पृष्ठ अविभाज्यधनम् २०४ | पौनर्भवपुत्रलक्षणम् २१३ पितृधृतवस्रादिविषये २०५ | दत्तकपुत्रलक्षणम् २१३ स्त्रीणामलङ्कारविषये २०५ | एकपुत्रदाने निषेधः २१ ३ योगक्षेमशब्दार्थ २०५| अनेकपुत्रसद्भावेऽपि ज्येष्ठदाने निषेध पैतामहे द्रव्ये पौत्राणां विभागे २१३ विशेष २०६ | पुत्रप्रतिग्रहप्रकारः २ १४ पितामहोपात्तधने पितुः पुत्रस्य च क्रीतपुत्रलक्षणम् २१४ सत्ताविषये २०६ | कृत्रिमपुत्रलक्षणम् २१४ विभागोत्तरमुत्पन्नपुत्रस्य विभाग खयदतपुत्रलक्षणम् २१४ सहोढजपुत्रलक्षणम् २ १४ २००७ पितृदत्तधनविषये निर्णयः २००८ अपावद्धपुत्रलक्षणम् पितुरूध्र्व विभागे मातुः स्वपुत्र पुत्राणां दायग्रहणे क्रम २१४ समांशित्वम् ३०८ | ओीरसपौत्रिकेयसमवाये निर्णयः २१४ असंस्कृतभ्रातृसंस्कारकरणविषये २०८ | पूर्वपूर्वसत्त्वे उत्तरेषां चतुर्थाशित्वम्२१४ दत्तकानन्तरं औरसे जाते निर्णय २१५ असंस्कृतभगिनीसंस्कारकरण विषये असवर्णपुत्रविषये भगिनीनां विभाग ... क्षेत्रजस्य विशेष २१ २००९ भिन्नजातीयानां पुत्राणां विभागः २११ | द्वादशपुत्राणां मध्ये षट् दायादा भ्रात्रादिवञ्चनया स्थापितस्य समु षट् अदायादाः • २१५ दत्तकस्य जनकरिक्थगोत्रनिवृत्तिः २१५ दायद्रव्यस्य विभाग २१ | पूर्वपूर्वाभावे सर्वेषां पितृधनाधि समुदायद्रव्यापहारे दोष २ १ २१ १ भ्रातृपुत्रसत्त्वे अन्यपुत्रप्रह्णनेि ऋचामुष्यायणाधिकारविषये २ ११ षेध २१६ नियोगप्रकारः २ १ १ शद्रापुत्रविषये २१६ नियोगनिन्दा २ १२ शूद्रधनविभागे विशेष २१६ २ १२ धम्र्येनियोगप्रशंसा ... विभक्तस्यापुत्रस्यासंसृष्टिनो धने २१२ ऽधिकारिण २ १६ मुख्यगोंणपुत्राणां दायग्रहणव्यव २१६ स्था तेषां खरूपं च २१३ | दुहिता औरसपुत्रलक्षणम् २१३ | दौहित्र २२१ पुत्रिकापुत्रलक्षणम् २१ ३ | माता २२१ क्षेत्रजपुत्रलक्षणम् २१३ | पिता २२१ २१३ | भ्रातर कानीनपुत्रलक्षणम् २१३ ! भिन्नोदरा • | विषयानुक्रमणी ११ विषया पृष्ठ विषया ट श्रातृपुत्राः २२२ | ऊढानूढासमवाये अधिकारनिर्णयः २२९ गोत्रजाः २२२ | प्रतिष्ठिताप्रतिष्ठितासमवाये अधि पितामही २२२ कारनिर्णय पितामहादयः • • • ... २२३ | वाग्दत्ताविषये निर्णय समानोदका .. २२३ | वाग्दत्ताकन्यामरणे निर्णय वन्धवः • • • २२३ | दुर्भिक्षादिसंकटे स्त्रीधनग्रहणे भर्तु आत्मबन्धव २२३ | रधिकारः पितृबन्धव २२३ | आधिवेदनिकाख्यस्त्रीधनलक्षणम् २३१ मातृबन्धव .. २२३ | विभागसंदेहे हेतवः २३१ अाचवाय • २२३ | सीमाविवादप्रकरणम् ९ २२३ | सीमाविवादे निर्णयः २३२ सब्रह्मचारा २२३ | सीमाविवादे तन्निर्णयसाधनानेि २३२ श्रोत्रिय २२३ | सीमायाश्चातुर्विध्यम् २३२ राजा • • २२४ | ग्रामसामन्तादयः २३२ वीरमित्रोदयकारमतम् .. २२४ | वृद्धादिलक्षणम् २३२ वानप्रस्थादीनां धनेऽधिकारिणः २२४ | मैौललक्षणम् २३३ सृष्टिधनविषये निर्णय २३३ सोदरस्य संसृष्टिधनेऽधिकारि वनचारिलक्षणम् निर्णय . २२५ | सीमावृक्षा २३३ सोदरासोदरसंसर्गे निर्णय २२६ | सीमालिङ्गानि २३३ संसृष्टिधनविभागे ... २२६ | सीमानिर्णयोपाय २३३ तस्योद्वतस्य विनियोगः २२६ | सीमानिर्णये साक्षिण २३३ अन्नशा २२७ | निणतसीमापत्रकरणप्रकार २३४ तेषां भरणम् २२७ | साक्षिणामनृतवचने दण्ड अनंशानां पुत्रविषये विभाग ज्ञातृचिह्वाभावे राज्ञा निर्णय निर्णय २२७ २३५ ... २२८ | सीमानिर्णयस्यारामादिषु अतिदेशः २३६ कृीबादिपत्नीनां विशेषः २२८ | सीमानिर्णयप्रसंगेन मर्यादाभदादौ अथ स्त्रीधनम् २२८ दण्डा २३६ स्रीधन खरूपनिरूपणम् २२९ | खीयभ्रान्त्या क्षेत्रादिहरणे दण्ड २३६ स्रीधनभेदा २३६ अध्यग्यादिस्रीधनखरूपम् २२९ | सेतुकूपादिकरणनिषेधे दण्ड .. २३६ स्रीधनविभाग २२९ | अल्पोपकारे निषेध २३७ विवाहभेदेन स्रीधनेऽधिकारिभदाः २२९ | सेतोद्वैविध्यम् २३ ७ अपल्यवतीधने दुहित्राद्यधिकारः २२९ | सेतुप्रवर्तयितृविषये २३७ ... २२९ याज्ञवल्क्यस्मृतः । पृष्ठ फालाहतक्षेत्रविषये २३७ | रक्षणनिमित्तं राजभाग २४३ स्वामिपालविवादप्रकरणम् १० | मनूक्तषड्भागादिग्रहणस्य द्रव्य गवादिभिः परसस्यादिभक्षणे दण्डः २३७ | विशेषेऽपवादः २४३ माषप्रमाणम् २३८ | दत्ताप्रदानेिकप्रकरणम् १२ अपराधातिशये द्विगुणदण्डः २३८ | दत्ताप्रदानिकखरूपम् २४ ४ क्षेत्रान्तरे पश्वन्तरे चातिदेशः .. | दत्तानपाकर्मखरूपम् २३८ क्षेत्रखामिने फलदापनविषये निर्णय २३८ । कृटुम्वाविरोधेन देयविषये ... २४४ क्षेत्रविशेषे अपवाद २३९ मन्तव्यगण २४४ वृत्तिकरणप्रकार २३९ । अदेयमष्टविधम् २४ ४ पशुविशेषे दण्डाभाव २३९ ! सर्वखदानेन निषेश्य २४५ अदण्ड्याः पशव २३९ हिरण्यादिकमन्यन्यै प्रतिश्रुतमन्य गोपविषये निर्णय २४० स्मै न देयम् २४५ गोपविषये वेतनवकल्पना २४० ; देयवनस्य प्रतिप्रहप्रकाशविषये प्रमादनाशे निर्णय २४० । प्रतिश्रुतमप्यधर्मिषु न देयम् .. २४५ पशूनां कर्णादिचिह्नदर्शने २४० २४५ पालदोषेण पशुविनाशे पाले दण्डः २४० | दत्तादत्तखरूपम् २४५ २४ ० क्रीतानुशयप्रकरणम् १३ गवादिप्रचारार्थक्षेत्रपरिमाणम् २४१ २४६ स्वामिविक्रयप्रकरणम् ११ अखामिविक्रयलक्षणम् क्रीतानुशयखरूपम् २४६ २४१ प्रत्यर्पणीयनिर्णय रहस्यल्पेन ऋयनिषेधः २४६ २४१ खाम्यभियुक्तकेतुः कर्तव्यता : | द्वितीयादिदिने प्रत्यर्पणीयनिर्णयः २४७ २४२ बीजादिक्रये परीक्षाकाल २४७ प्राहिते हर्तरि कर्तव्यतानिर्णयः २४२ खणदिपरीक्षा देशान्तरगते योऽजनसंख्ययानय २४५७ नार्थे कालो देय : कम्बलादौ वृद्धि २४२ द्रव्यान्तरे विशेष मूलस्यानयने २४७ २४२ अविज्ञातदेशविषये | ह्रासवृद्धिज्ञानोपाय २४२ २४८ साक्ष्यादिभिः क्रयस्याशोधने दण्डः २४२ | अभ्युपेत्याशुश्रुषाप्रकरणम् १४ नष्टवस्तुनिश्चयोपाया २४२ | अभ्युपेल्याशुश्रूषाखरूपम् २४८ नष्टवस्त्वभाविते दण्ड २४३ | शुश्रूषकः पञ्चविधः २४८ तस्करस्य प्रच्छादकविषये २४३ | कर्मकरश्चतुर्विध ४२८ राजपुरुषानीतविषये २४३ | कर्मापि द्विविधम् २४८ नष्टं द्रव्यं राजपा प्रत्यानीतं भृतकत्रैविध्यम् २४८ राज्ञा रक्षणीयम् २४३ | दासभदा | पृष्ठ २४४ २४७ विषयानुक्रमणी । बलाद्दासीकृतविषये २४९ | वाक्पारुष्यप्रकरणम् १८ दासमोक्षविषये २५० | वाक्पारुष्यलक्षणम् २५७ प्रव्रज्यावसितस्य मोक्षविषये • २५० | तस्य त्रैविध्यम् .. २५७ वर्णापेक्षया दास्यव्यवस्था • २५० | निष्ठुराक्रोशे सवर्णविषये दण्डः २५७ अन्तेवासेिधर्मा २५० | अश्लीलाक्षेपे दण्ड २५८ संविड्यतिक्रमप्रकरणम् १५ | विषमगुणदण्ड २५८ संविध्यतिक्रमलक्षणम् ... | परस्पराक्षेपे दण्ड २५१ २५८ धर्मरक्षणाय ब्राह्मणस्थापना प्रतिलोमानुलोमाक्षेपे दण्ड २५१ नियुक्तकर्तव्यकर्म निष्ठुराक्षेपे दण्ड २५१ तदतिक्रमादो दण्ड अशक्तविषये २५१ गणिषु राज्ञो वर्तनप्रकारः तीव्राक्रोशे दण्ड २६ ० २५२ समूहृदत्तापहारिणो दण्ड २५२ | त्रैविद्यादीनां क्षेपे कार्यचिन्तकलक्षणम् २५२ | दण्डपारुष्यप्रकरणम् १९ त्रैविद्यधर्मस्य श्रेण्यादिष्वतिदेशः २५३| दण्डपारुष्यस्य प्रकरणम् वेतनादानप्रकरणम् १६ | तस्य त्रैविध्यम् २६० तत्र पञ्चविधय वेतनादानखरूपम् २६१ गृहीतवेतनविषये | दण्डप्रणयनार्थ तत्खरूपसंदेहे २५३ भृतिमपरिच्छिद्य कर्मकारयितुर्दण्डः २५३ निर्णयहेतु २६१ साधनविशेषेण दण्डविशेष अनाज्ञप्तकारिविषये २५४ भृतिदानप्रकार पुरीषादिस्पर्श दण्ड २६१ २५४ प्रातिलोम्यापराधे दण्ड आयुधीयभारवाहकविषये २५४ सजातीयविषये हस्तपादे उद्भणें याजकविषये दण्डः २६२ अपगतव्याधिविषये केशादिलुञ्चने दण्ड छूतसमाह्वयप्रकरणम् १७ | काष्ठादिभिस्ताडने दण्डः २५५| लोहितदर्शने दण्डः यूतसभाधिकारिणो वृत्ति २५५ | करपादादित्रोटने दण्ड कृप्तवृत्तः सभिकस्य कर्तव्यम् .. २५६ | चेष्टादिरोधने दण्ड सभिकेनादत्त राज्ञा दापनम् .. २५६ | कन्धरादिभङ्गे दण्डः २६३ जयपराजयविप्रतिपत्तौ निर्णयो बहुभिरेकस्याङ्गभङ्गादिकरणे दण्डः २६३ पाय २५६ | व्रणरोपणादौ औषधार्थ पथ्यार्थ यूतं निषेढुं दण्ड २५६ | च व्ययदानम् २६४ कूटाक्षदेविनिर्वासने विशेषः .. २५६ | बहिरङ्गार्थनाशे दण्डः २६४ समाह्वये यूतधर्मातिदेश २५७| दुःखोत्पादादिद्रव्यप्रक्षेपे दण्ड २६४ विषया २५५ २५९ . २५९ १४ विषया याज्ञवल्क्यस्मृतिः विषया पश्वभिद्रोहे दण्ड २६४ | खदेशपण्यविषये लाभनिर्णय लिङ्गच्छेदने दण्ड २६४ | परदेशपण्यविपयेऽर्धनिरूपणप्रकारः २७१ महापशुविषये दण्ड २६४ | विक्रीयासंप्रदानप्रकरणम् २१ स्थावराभिद्रोहे दण्ड २६४ ! विक्रीयासंप्रदानखरूपम् २७ ११ वृक्षविशेषच्छेदने दण्ड २६५ २७ ११ गुल्मादीनां छेदने दण्डः २६" | विक्रीयासंप्रयच्छतो दण्ड साहसप्रकरणम् २० अर्धहानिविषये निर्णय २६५ | राजदैवोपघातेन पण्यदोषे २७ साहसस्य त्रैविध्यम् २६६ | एकत्र विक्रीयान्यत्र विक्रये २ ७२ प्रथमसाहसम् २६६ | निदयिं दर्शयित्वा रादोपदाने २७ उत्तमसाहसम् परद्रव्यापहरणरूपे साहसे दण्ड २६६ साहसस्य प्रयाजायतुदण्ड साहसिकविशेषं प्रति दण्ड २६६ भ्रातृभायताडने दण्ड राजनिरूपितार्घ राजभाग संदिष्टस्याप्रदातुर्दण्ड २६७ समुद्रगृहभेदकृदादीनां दण्डः .. ३| व्यासिद्धादिविषये निर्णयः ६७ खच्छन्दविधवागाम्यादीनां दण्डः २६७ दण्ड अयुक्ताशपथकरणे दण्ड २६७ पुंस्त्वप्रतिघातने दण्ड २६ | तरिकस्य शुल्कविषये ६७ दासीगर्भविनाशने दण्ड ! देशान्तरमृतवणिग्धननिर्णयः .. २५७ २६७ पितापुत्रादीनामन्योन्यत्यागे दण्डः । वणिग्धर्मस्य ऋत्विगादिष्वतिदेशः २७५ २६७ निर्णेजकस्य दण्डः २६७ स्तयप्रकरणम् २३ पितापुत्रविरोधे साक्षिणां दण्ड २६८ | स्तयलक्षणम् तुलानाणककूटकरणे दण्ड .. २६८ | स्तेयग्रहणस्य ज्ञानोपाया नाणकपरीक्षकविषये दण्ड २६८ | लोप्लपरीक्षणम् २७६ चिकित्सकविषये दण्ड २६८ | शङ्कया ग्राह्यविषये अवध्यबन्धनाद दण्ड २६९ | चौर्यशङ्कया गृहीतविषये निर्णयः २७ कूटतुलापहारे दण्ड २६९ | चौरे दण्ड २७५७ भेषजादावसारद्रव्यमिश्रणे दण्डः २६९ | चौरविशेषेऽपवाद अजातौ जातिकरणे दण्ड २६९ | श्वपदाकारमङ्कनम् समुद्रभाण्डव्यत्यासकरणे दण्ड २६९ | प्रायश्चित्तं कुर्वतो नाझनम् २७८ वणिजां अर्धहासवृद्धिकरणे दण्डः २७० चौरादर्शनेऽपहृतद्रव्यप्राप्युपाया २७९ अर्धकरणे विशेष २७० अपराधविशेषेण दण्डविशेष २७ ९ २ ७ 3 २७४ २७८ विषयानुक्रमणी । विषया विषया कोष्ठागारादिभदकादिवध २७९ | उत्तमवर्णकन्यासेवने दण्ड २८५ उत्क्षेपकादीनां करादिच्छेदः .. २७९ | स्त्रीदूषणे दण्ड २८ ६ उत्क्षेपकादीनां द्वितीयतृतीयापराधे | मिथ्याभिशंसने दण्ड २८ ६ २७९ | पशुगमने दण्ड २८ ६ दण्डकल्पनोपाय २७९ | साधारणस्त्रीगमने दण्ड २८ ६ क्षुद्रादिद्रव्यखरूपम् २८० | वेश्याख्यानादिजातिनिरूपणम् २८६ तद्विषये दण्डनियम २८ ० पञ्चचूडाख्या अप्सरस २८ ७ धान्यापहारे दण्डः २८० | दास्यभिगमने दण्डः सुवणॉद्यपहारे दण्ड २८० | बलात्कारेण एकस्यां मुहुर्गमने द्रव्यविशेषाद्दण्ड २८० दण्ड २८७ अकुलीनानां तु दण्डान्तरम् .. २८० | व्याधिताया अदण्ड २८ ७ क्षुद्रद्रव्यापहारे दण्ड २८१ | शुल्कं गृहीत्वा नेच्छन्त्या दण्ड २८८ अपराधगुरुत्वादपि दण्डगुरुत्वम् २८१ | गत्वा शुल्कमददद्दण्ड्यः २८८ पथिकानां अल्पापराधे निर्णयः २८१ | अयोनौ गच्छतो दण्ड २८८ अचैरस्यापि चैौरोपकारिणो दण्डः २८१ | अन्त्यस्यार्यागमने वध २८८ शस्त्रावपातनादिषु दण्ड ३८१ | प्रायश्चित्तानभिमुखस्य निर्वासनम् २८८ वेिप्रदुष्टादित्रीणां दण्ड २८१ प्रकीर्णप्रकरणम् २५ अविज्ञातकर्तृके हनने हन्तृज्ञानोपायः२८२ | स्त्रीपुंयोगाख्यव्यवहार २८८ व्यभिचारिणिप्रश्रविषये २८२ | तलक्षणम् २८८ क्षेत्रादीनां दाहकस्य राजपल्यभि स्त्रीपुंसयोः खमागे स्थापनम् .. २८९ गामिनश्ध दण्ड २८२ | प्रकीर्णलक्षणम् २८९ ख्त्रीसंग्रहणप्रकरणम् २४ अपराधविशेषेण दण्ड २८९ स्त्रीसंग्रहणस्य त्रैविध्यमू २८३ | अभक्ष्येण द्विजदूषणे दण्ड • २८९ स्त्रीसंग्रहणोपाय २८३ | कूटखर्णव्यवहारादौ दण्ड २८ ९ प्रतिषिद्धस्त्रीपुंसयोः पुनः संलापा विषयविशेषे दण्डः दिकरणे दण्ड २८३ | काष्ठलोष्टाद्युत्क्षेपणे दण्ड चारणदारेषु दण्डाभाव २८४ | छिन्नस्ययानेन मारणविषये .. २९० संग्रहणे दण्ड २८४ | उपेक्षायां खामिनो दण्डः मात्रादिगमने दण्ड . २८४ । प्रवीणप्राजकस्थलविषये निर्णय २९० प्रातिलोम्येन स्त्रीगमने क्षत्रिया प्राणिविशेषाद्दण्डविशेष दीनां दण्ड २८४ क्षुद्रपशुहिंसायां विशेष २९० द्विजातिभिः शस्त्रधारणे २८४ | जारं चौरेति वदतो दण्ड पारदार्यप्रसंगात्कन्याहरणे दण्डः २८५ | राज्ञोऽनिष्टप्रवतुर्दण्डः २९१ आनुलोम्यापहरणे दण्ड २८५ | राज्ञः कोशापहारे दण्डः २९१ कन्यादूषणे दण्ड २८५ | जीवनोपकरणापहारे २९१ २९१ विषया विषया ब्राह्मणस्य शारीरदण्डनिषेध .. २९१ | राजानुमत्या व्यवहारस्य दुइँष्टत्वे मृतवस्तुविक्रेयगुरुताडनविषये .. २९१ | दण्डः २९२ राजासनारोहणे दण्ड २९१ | निर्णीतव्यवहारप्रत्यावर्तने दण्ड २९२ परनेत्रभेदनादौ दण्डः तीरितादिस्थलविषये २९२ ब्राह्मणवेषधारणे दण्ड न्यायापेतस्य पुनन्र्याये विशेपः २९२ रागलोभादिनाऽन्यथाव्यवहार दर्शने दण्ड २९२ | अन्यायगृहीतदण्डधनस्य गति साक्षिदोषेण दुर्दष्टतायां साक्षिणां विषये दण्डः २९२ | इति व्यवहाराध्यायसूचीपत्रम् । ज्ञवल्क्यस्मृतिः

  • २९१

प्रायश्चित्ताध्यायः ३ अाशींचप्रकरणम् १ उदकदानोत्तरं कर्तव्यता शोकनिरसनेतिहासखरूपम् मृतविषये खननदाहानिर्णयः २९४ | रोदननिषेधः अनुगमनम् ... २९५| प्रेतदहनोत्तरं गृहप्रवेशविधिः .. ३०११ वाण्डालाद्यन्निनिषेधः ... २९५ | अतिदेशः उदकदाने निर्णयः २९५| धर्मार्थप्रेतनिर्हरणे फलम् .. ३०२ आहितान्निमरणे विशेषः २९५| ब्रह्मचारिविषये निर्णयः ३०२ शूदाहृतामिकाष्ठविषये २९५| आशैचिनां नियमा प्रेतन्नानम् .. २९६ । प्रेतपिण्डदाने निर्णयः ३०३ प्रेतनिर्हरणे विशेष कर्तृनियमा ३०३ प्रेतनयने द्वारनिर्णयः द्रव्यनियम ३०३ २९६ पर्णशरदाहादि २९६ | पिण्डदानाधिकारिण ३०३ अग्निसंस्कारोत्तरं कर्तव्यता ... २९६ | पिण्डसंख्याकालादिनिर्णयः .. ३०३ उदकदाने गुणविधिः २६९७ शिक्यादौ जलदानम् ३०४ सपिण्डानां मध्ये केषांचिदुदक अस्थिसंचयनकाल ३०४ दानप्रतिषेध २९७ वपनम् ३०४ पाखण्ड्यादीनां मरणे आशौचा अग्निहोत्रविषये निर्णय । ३०४ दिनिर्णय ... २९८ | सूतके संध्योपासननिर्णयः ३०५ मृत्युविशेषादाशौचादिनिषेधः .. २९८ | स्मार्तकर्मविषये निर्णयः ३०५ पतितादीनां दाहाश्रुपातनिषेधः २९८ | सूतकान्नभोजनादिनिषेध .. ३०५ आत्महननविषये २९८ | आशैौचनिमित्तानि कालनियमाश्च ३०६ नारायणबलेिप्रयोगः २९९ | सपिण्डाद्याशौचम् ३० ६ नागबलि ३०६ विष्णुपुराणोक्तनारायणबलि २९९ ३०७ २९४ | विषयानुक्रमणी १७ वेिषया पृष्ठ विषया पृष्ठ प्रसूतिकाशौचम् ३०७ | अन्याश्रितभार्यामरणे आशौच पुत्रजननदिने दानाद्यधिकारः .. ३०७ | निर्णयः ३१८ षष्ठीपूजने निर्णय ३०८ | अनुगमनाशोचनिर्णयः ३१८ आशौचसंपाते निर्णय ३०८ | राजादीनां सपिण्डाशौचापवाद ३१९ जननमरणाशौचवसंपाते निर्णयः ३०८ | दासादीनामाशौचविषये निर्णयः ३२० पित्रोराशौचसंकरे निर्णयः .. ३०८ | ऋत्विगादीनां आशैौचापवादः... ३२० गर्भस्रावे आशौचनिर्णय ३०९| ब्रह्मचारिसंन्यासिविषये निर्णयः ३२० सप्तममासादौ गर्भस्रावे निर्णय ३०९ | आशौचान्ते स्रानम् ३२१ जातमृते मृतजाते वा आशौचम् ३०९ | रजखलादीनां स्पर्श निर्णय .. ३२२ तत्र व्यवस्था ३१० | दुःखप्तादिविषये निर्णय रजखलाशुद्धिविषये निर्णयः .. ३१० | श्वादिस्पर्शविषये निर्णय रजखलावस्थायां नियमा । ३११ | श्वपाकविषये निर्णय ज्वरादिपीडितरजखलाविषये पक्षिस्पशे निर्णय शुद्धिनिर्णय ३ ११ | शुद्धिहेतूनां कथनम् ३२४ रजखलायाः सृतिकायाश्च मरणे अकार्यकारिणां नद्यादीनां च शुद्धि निर्णय ३११ | विषये निर्णय ... आहितान्निमरणे विशेष ३१२ आपद्धर्मप्रकरणम् २ मृत्युविशेषणाशौचापवाद ३१२ आपदि वृत्त्यन्तरजीवननिर्णय .. ३२६ युद्धमरणे निर्णय *| वैश्यवृत्त्या जीवतो ब्राह्मणस्याप विदेशस्थाशौचे विशेष ३१२ णनीयविषये ३२७ विदेशस्थमृताशौचे विशेष • ३ १२ | निषिद्ध प्रतिप्रसव ३२८ दशाहादूर्व ज्ञाते निर्णय ३१३ | निषिद्धातिक्रमे दोष ३२८ पितृपत्नीविषये विशेषः ३१३ अप द्यसत्प्रतिग्रहेऽदोष ३२८ देशान्तरलक्षणम् ३१३| आपत्काले जीवनानि ३२८ वर्णविशेषत आशैौचदिनसंख्या ३१३ | कृध्यादीनां जीवनहेतूनामसंभवे वयोवस्थाविशेषादपि दशाहाद्या जीवनम् •.. ३१४ | राज्ञो वृत्तिविषये कर्तव्यता ... ३२९ वयोवस्थाविशेषतः स्त्रीणामाशौ वानप्रस्थधर्मप्रकरणम् चम् ३१६ वानप्रस्थधमा ३३ गुरुमातुलादिमरणे आशैौचम् .. ३१७ | अन्निपरिचर्याक्षमविषये निर्णयः ३३१ पित्रोर्मरणे विवाहेितकन्याविषये पूर्वोक्तद्रव्यसंचयनियम आशाचम् ३१७| चान्द्रायणादिविधानम् श्वशुरादिमरणे आशौचम् .. ३१७ | भैक्षाचरणम् ३३३ अनौरसपुत्राद्याशौचम् ३१८ | सकलानुष्ठानासमर्थविषये ३३४ या० ३ ३२२ ३२३ ३३२ १८ याज्ञवल्क्यस्मृतः । यतिधर्मप्रकरणम् ४ गीतज्ञस्य फलान्तरम् ३५१ यतिधर्मनिरूपणम्. ३३५ | पुनरात्मखरूपम् • ३५१ ३३६ | ऋषिप्रश्न ३५१ भिक्षाटने कर्तव्यता ३३७ प्रत्युत्तरम् ३५१ यतिपात्राणि तेषां शुद्धिश्च ... ३३७ | कमोनुरूपशरीरग्रहणम् ३५४ यतेरात्मोपासनाङ्गनियमविषये सत्त्वादिगुणपरिपा ३५४ आशयशुद्धिविषये ३३८ | जन्मान्तरज्ञानविषये ३५५ इन्द्रियनिरोधोपायतया संसारख अन्यदुःखज्ञानविषये ३५६ रूपनिरूपणम् .. ३३८ | मेदप्रत्यय अनन्तरं कर्तव्यविषय .. | आत्मनो जगदुत्पत्ति ३३९ जीवपरमात्मनोरभेदनिरूपणम् ३३९ | आत्मनि प्रमाणनिरूपणम् ३५७ शरीरग्रहणप्रकार ३४१ | ससारखरूपम् ३५७ पृथिव्यादीनां शरीरारम्भकत्व शरीरग्रहणद्वारेण पुनस्तस्य ३४१ विस्रम्भ ३५८ संयुक्तशुक्रशोणितस्य कायरूपपरि ३४२ | जातिस्मरणविषये ... ३५९ गर्भिण्यै दोहददानम् ३४३ | कालकर्मादिनां कारणत्वम् ३५९ गर्भस्थैर्यादिकथनम् ३४३ | मोक्षमार्गनिरूपणम् ३४४ | खर्गमार्गनिरूपणम् ३६ • ३४४ | संसरणमार्गनिरूपणम् अस्थिसंख्या • ३४४ | भूतचेतन्यवादिपक्षखण्डनम् ३६१ सविषयाणि ज्ञानेन्द्रियाणि ... ३४६ | क्षेत्रज्ञखरूपम् कर्मेन्द्रियाणि ३४६ | बुच्द्यादेरुत्पत्ति ३६३ प्राणायतनानि ३६३ प्राणायतनानां विस्तारः ३४६ खर्गमार्गनिरूपणम् ३६३ नवच्छिद्राणि ३४७ धर्मप्रवर्तका • ३६४ नाडीसंख्या ३४७ | वेदादीनामनादिखनिरूपणम् .. ३६४ ३४७ | आत्मदशेनावश्यकता ३६५ केशमर्मसंधिसंख्या ८ | प्राप्तिमार्गदेवयानमाग ३६५ सकलशरीरंछिद्रसंख्या ३४८ | पितृयानमार्ग ३६५ शरीररसादिपरिमाणम् ३४८ | उपासनाप्रकारनिरूपणम् .. ३६६ उपासनीयात्मखरूपम् ३४९ | धारणात्मकयोगाभ्यासप्रयो ३४९ जनम् ३६७ ... ३५० | यज्ञदानाद्यसंभवे सत्त्वशुद्धावुपा वीणादिवाद्यद्वारा मोक्षमार्गप्राप्तिः ३०५ | यान्तरम् ३६७ ३५७ विषयानुक्रमणी पृष्ट प्रायश्चित्तप्रकरणम् ५ सुरापानप्रायश्चित्तम् कर्मविपाकनिरूपणम् ३६८| सुराविषये विचारः पूर्वकर्मानुरोधेन जन्मानि ... ३६८| एकादशमद्यानि ३९७ पापानुरोधेन रोगिणो भवन्ति ... ३६८| प्रायश्चित्तान्तरम् ३९९ कर्मविपाकं दर्शयितुमाह ३७० | सुरासंसृष्टशुष्करसान्नभक्षणे प्राय शङ्खन कविद्विशेषो दर्शित .. ३७० श्चित्तम् प्रायश्चित्ताधिकारिनिरूपणम् .. ३७२ | शुष्कसुराभाण्डस्थोदकपानविषये प्रायश्चित्ताकरणे दोष ३७३ | प्रायश्चित्तम् तामिस्रादिनरका . ३७४| मद्यपाने प्रायश्चित्तम् ३७४ | द्विजातिभायाविषये सुरापानप्रा महापातकिन ३७६ यश्चित्तम् ४०२. ब्रह्महत्यासमानि पापानि ३७८ | सुवर्णस्तयप्रायश्चित्तम् ४ ०२ सुरापानसम्मानि ... ३७८| शङ्खोक्तो विशेषः ४०२ ३७९ | सुवर्णशब्दस्यार्थ : ४०५ गुरुतल्पसमानि ३७९| सुवर्णस्तेये प्रायश्चित्तान्तरम् .. ४०६ गुरुतल्पातिदेश ३८० | गुरुतल्पगमनप्रायश्चित्तम् ४०६ गुरुतल्पपापे प्रायश्चित्तम् ३८० | गुरुशब्दस्यार्थः उपपातकानि ३८१ | गुरुतल्पगमने प्रायश्चित्तान्तरम् ४०७ ३८३ | ब्रह्महादिमहापातकिसंसर्गिप्राय ३८३ श्चित्तम् ४१२ अपात्रीकरणानि ३८३| पतितसंसर्गप्रतिषेधेन प्रतिषिद्धस्य मलावहप्रकीर्णकानि ३८४ | यौवनसंबन्धस्य कचेित्प्रतिप्रसवः ४१५ ब्रह्मवधप्रायश्चित्तम् ३८४ | निषिद्धसंसगत्पन्नप्रतिलोमवधे अनुग्रहकादिप्रायश्चित्तम् ३८५ प्रायश्चित्तम् ४१६ ब्रह्मवधे विशेष ३८६| शूद्रादीनां विषये प्रायश्चित्तम् ४ १६ प्रोत्साहकादीनामपि दण्डप्रायश्चि गोवधप्रायश्चित्तम् ४ १७ त्तनिरूपणम् ३८६| तथा वयोविशेषादपि प्रायश्चित्त वालवृद्धादीनां साक्षात्कर्तृविषये विशेष अर्ध प्रायश्चित्तम् ३८९ | पालनाकरणादिनोपेक्षायां कचि ब्रह्महत्यादिप्रायश्चित्तस्य नैमित्ति त्प्रायश्चित्तविषये विशेषः .. ४२१ कसमाप्यवधि ३८९ | स्त्रीणां प्रायश्चित्तविषये विशेषः ४२३ प्रायश्चित्तान्तरम् ३९१ पुरुषेषु च विशेष ४२३ ब्रह्महत्याप्रायश्चित्तस्यातिदेशः .. ३९५| उपपातकानां प्रायश्चित्तम् • ४२३ आत्रेयीहल्याप्रायश्चित्तम् ३९५| स्त्रीशूद्रवेिट्क्षत्रवधे प्रायश्चित्तम् ४३१ आत्रेयीलक्षणम् ३९६| स्त्रीवधे प्रायश्चित्तम् ४० ० २० याज्ञवल्क्यस्मृतिः विषया विषया ईषद्वयभिचरितब्राह्मण्यांदिवधे जातिदुष्टसंधिन्यादिक्षीरपाने विशेष प्रायश्चित्तम् ४३३ अनुपपातकप्राणिवधे प्रायश्चित्तम् ४३४ | खभावदुष्टमांसादिभक्षणे प्राय माजॉररादिवधे प्रायश्चित्तम् श्चित्तम् ४३४ ४५३ वृक्षगुल्मलतादिछेदने प्रायश्चित्तम् ४३७ अशुचिसंस्पृष्टभक्षणे प्रायश्चित्तम् ४५४ पुंश्चलीवानरादिवधप्रायश्चित्तप्रसं अशुचिद्रव्यसंस्पृष्टभक्षणे प्रायश्चि गात्तद्दशनिमित्तं प्रायश्चित्तम् ४३७ तम् ४५५ शारीरचरमधातुविच्छेदकस्कन्दने भावदुष्टभक्षणे प्रायश्चित्तम् प्रायश्चित्तम् ४३८ | कालदुष्टभक्षणे प्रायश्चित्तम् ब्रह्मचारिणा योषिद्भमने कृते प्राय - | गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् ४५८ श्धित्तम् ४३९ हस्तदानादिक्रियादुष्टाभोज्यभक्षणे खझे रेतःपाते प्रायश्चित्तम् .. ४४० | प्रायश्चित्तम् ४५८ गार्हस्थ्यपरिग्रहेण संन्यासात्प्रच्यु एकादशाहादिश्राद्धभोजने प्राय तौ प्रायश्चित्तम् ४४१ श्चित्तम् ४'५९ ब्रह्मचारिप्रायश्चित्तप्रसंगादन्यदप्य | परिप्रहाभोज्यभोजने प्रायश्चित्तम् ४६० नुपातकप्रायश्चित्तम् ४४२| आशौचिपरिगृहीतान्नभोजने प्रा ब्रह्मचारिप्रायश्चित्तप्रसंगादुरोरपि प्रायश्चित्तम् अपुत्राद्यन्नभोजने प्रायश्चित्तम् ४६१ ४४३ सकलहिंसाप्रायश्चित्तापवादः .. ४४३ जातिभ्रंशकरपापे प्रायश्चित्तम् .. ४६२ मिथ्याभिशंसने प्रायश्चित्तम् .. ४४| प्रकीर्णकप्रायश्चित्तानि ६ अभिशस्तप्रायश्चित्तम् गुरुनिर्भत्र्सनप्रायश्चित्तम् ८४६२ भ्रातृभार्यागमने प्रायश्चित्तम् .. विप्रदण्डोद्यमे प्रायश्चित्तम् .. ४६३ ४४५ रजखलाभायगमने प्रायश्चित्तम् पादप्रहारे प्रायश्चित्तम् ४६३ ४४५ मनुप्रोक्तप्रकीर्णकप्रायश्चित्तम् .. ४६४ रजस्खलायास्तु रजस्खलादिस्पशे नित्यश्रौतादिकर्मलोपे प्रायश्चित्तम् ४६४ प्रायश्चित्तम् इन्द्रधनुर्देशनादौ प्रायश्चित्तम् .. ४६४ अयाज्ययाजने प्रायश्चित्तम् पतितादिसंभाषणे प्रायश्चित्तम्... ४६४ वेदविस्रावने प्रायश्चित्तम् .. ४४९| ब्रह्मसूत्रं विना विण्मूत्रोत्सर्गादौ खाध्यायल्यागे प्रायश्चित्तम् ४४९ | प्रायश्चित्तम् अन्नित्यागे प्रायश्चित्तम् ४४९| स्तेनपतितादिपङ्गिभोजने प्राय अनाश्रमवासप्रायश्चित्तम् ४५० श्चित्तम् समुद्रयानादौ प्रायश्चित्तम् ४५० | नीलीविषये प्रायश्चित्तम् वेश्यादावभ्यासे ४५० | कचिद्देशविशेषगमने प्रायश्चित्तम् ४६५ असत्प्रतिग्रहे प्रायश्चित्तम् .. ४५१| प्रायश्चित्तविषये देशकालादिवि। पलाण्ङ्कादिभक्षणे प्रायश्चित्तम् .. ४५२| वारः ४६५ ४४७ ४४७ ४५७ ४ ६ ४ विषयानुक्रमणी २१ पतितस्य घटस्फोटविधि .. ४६६ | तप्तकृच्छूत्रतम् पतितस्य प्रायश्चित्तानन्तरं ग्रहण विधि ४६७ | प्राजापत्थकृच्छूम् ४८१ पूर्वोक्तस्य पतितपरित्यागादिविधे ४८२ रतिदेश ४६८ | कृच्छातिकृच्छ ४८२ स्त्रीणां विशेषपातित्यम् ४६८ | पराककृच्छ ४८३ सकलव्रतविधौ विशेष ४६९ | साम्यकृच्छ ४८३ चारतत्रतसाधारणधमाः • ४६९ | तुलापुरुषकृन्च्छ् : • ४८३ रहस्यप्रायश्चित्तानि ... • ४७० | चान्द्रायणव्रतम् • ४८३ प्रायश्चित्तान्तरम् ... ४७२ | चान्द्रायणान्तरम् • • ४८४ सुरापानप्रायश्चित्तम् .. ४७२ | कृच्छचान्द्रायणसाधारणेतिकर्त सुवर्णस्तेयप्रायश्चित्तम् ४७२ व्यता ४८५ गुरुतल्पगप्रायश्चित्तम् ... ४७३ | प्रायश्चित्ते वपननिर्णयः .. ४८७ गावधादिषट्पञ्चाशदुपपातकप्राय अनादिष्टपापे प्रायश्चित्तम् .. ४८७ ४७४| ब्रताशक्तौ गोदानादिकादयोऽनु उपपातकस्सामान्यप्राप्तस्य प्राणाया कल्पा मशतस्यापवादः ... ४७५ | महापातकादौ गवादिसंख्या ... ४८८ अज्ञानकृतपातकेप्रायश्चित्तम् .. ४७५ | चान्द्रायणादौ धेनुसंख्या ... ४८९ सकलसाधारणपवित्रमन्त्राः .. ४७५ | अभ्यासे प्रायश्चित्तावृत्तिः .. ४९० यमनियमा • ४७८ | व्रताशक्तस्य ब्राह्मणभोजनम् .. ४९० ... ४७८| कृच्छूचान्द्रायणादिफलम् .. ४९१ महासान्तपनाख्यत्रतम् .. ४७९ | एतच्छास्राध्ययने फलश्रुतिः .. ४९१ पर्णकृच्छाख्यव्रतम्... •. ४७९ | इति प्रायश्चित्ताध्यायसूचीपत्रम् । समाप्यं याज्ञवल्क्यस्मृतिविषयसूची । ४८०

४८८ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३०

याज्ञवल्क्यस्मृतिः ।

मिताक्षरासंवलिता ।

आचाराध्यायः ।
उपोद्धातप्रकरणम् १
श्रीगणेशाय नमः ।


धर्माधर्मौ तद्विपाकास्रयोऽपि कुशाः पञ्च प्राणिनामायतन्ते ।
यस्मिन्नेतैनों परामृष्ट ईशो यस्तं वन्दे वेिष्णुमकारवाच्यम् ॥ १ ॥
याज्ञवल्क्यमुनिभाषितं मुहुर्विश्वरूपविकटोक्तिविस्तृतम् ।
धर्मशास्रमृजुभिर्मिताक्षरैबलबोधविधये विवेिच्यते ॥ २ ॥

याज्ञवल्क्यशिष्यः कश्चित्प्रश्चोत्तररूपं याज्ञवल्क्यमुनिप्रणीतं धर्मशास्त्रं संक्षिप्य कथयामास-यथा मैनुप्रणीतं भृगुः । यस्य चायमाद्यः श्लोकः-

योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽबुवन् ।
वर्णाश्रमेतराणां नो बूहि धर्मानशेषतः ।। १ ।।

योगिनां सनकादीनामीश्वरः श्रेष्ठंस्तं याज्ञवल्क्यं संपूज्य मनोवाक्कायकर्मभिः पूजयित्वा मुनयः सामंश्रवःप्रभृतयः श्रवणधारणयोग्या अबुवन् उक्तवन्तः धर्मा ोऽसभ्यं ब्रूहीति । कथम् । अशेषतः कात्सर्येन । केषाम् । वर्णाश्रमेतराणाम् । वर्णो ब्राह्मणादयः, आश्रमा ब्रह्मचारिप्रभृतयः, इतरेऽनुलोमप्रतिलोमजाता मूर्धावसिक्तादयः । इतरशब्दस्य ‘द्वन्द्वे च' इति सर्वनामसंज्ञाप्रतिषेधः । अत्रच धर्मशब्दः षङ्किधस्मार्तधैर्मविषयः । तद्यथा-वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्म गुणधर्मो निमित्तधर्मः साधारणधर्मश्चेति । तत्र वर्णधमों ब्राह्मणो नित्यं मद्य वर्जयेदित्यादिः । आश्रमधर्मोऽझीन्धनभैक्षचर्यादिः । वर्णाश्रमधर्मः पालाशो ।


१ जात्यायुर्भगा विपाकाः. २ अविद्याऽस्मितारागद्वेषाभिनिवेशाख्याः कुशा । तत्र सम्यगध्यात्मविद्भिर्दर्शितार्थे विपरीतं शानमविद्या । अहमस्मि मद्विशिष्टः कोऽपि नास्तीत्यभि मानातिशयोऽस्मिता । विपयेष्वासक्ती रागः । दुःखेष्वप्रीतिद्वेषः । अननुभूतादपि मरणादेखा सोऽभिनिवेश इति. ३ मनुनोक्तं ख.४ प्रभुस्तं ख. ५ सोमश्रवादयः क. ६ बूहि कथयेति क.

७ स्मार्तकर्मविषयः. ८ वर्जयेदिति क.
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

दण्डो ब्राह्मणस्येत्येवमादिः । गुणधर्मः शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजा परिपालनादिः । निमित्तधर्मो विहिताकरणप्रतिषिद्धसेवननिमित्तं प्रायश्चित्तम् । साधारणधर्मोऽहिंसादिः । ‘न हिंस्यात्सर्वा भूतानी'त्याचण्डालं साधारणो धर्म “शौचाचैरांश्च शिक्षये'दित्याचार्यकरणविधिप्रयुक्तत्वाद्धर्मशास्त्राध्ययनस्य प्रयोज नादिकथनं नातीवोपयुज्यते । तत्र चायं क्रमः । प्रागुपनयनात्कामचारकामवा द्रकामभक्षाः । ऊध्र्वमुपनयनात्प्राग्वेदाध्ययनोपक्रमाद्धर्मशास्राध्ययनं, ततो श्रधर्मशास्त्रविहितयमनियमोपेतस्य वेदाध्ययनं , ततस्तदर्थजिज्ञासा , ततस्तदर्था नुष्ठानमिति । तत्र यद्यपि धर्मार्थकाममोक्षाः शास्त्रेणानेन प्रतिपाद्यन्ते तथापि धर्मस्य प्राधान्याद्धर्मग्रहणम् । प्राधान्यं च धर्ममूलत्वादितरेषाम् । नच वक्तव्यं धर्ममूलोऽर्थोऽर्थमूलो धर्म इत्यविशेष इति। यतोऽर्थमन्तरेणापि जपतपस्तीर्थयात्रा दिना धर्मनिष्पतिरर्थलेशोऽपि न धर्ममन्तरेणेति । एवं काममोक्षावपीति ॥ १ ॥

एवं पृष्टः किमुवाचेत्याह

मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् ।
यसिन्देशे मृगः कृष्णस्तसिन्धर्मान्निबोधत ।। २ ।।

मिथिलानाम नगरी तत्रावस्थितः स थाज्ञवल्क्यो योगीश्वरः क्षणं ध्यान्वा किंचित्कालं मनः समाधाय एते श्रवणाधिकारिणो विनयेन पृच्छन्तीति युक्त मेतेभ्यो वतुमित्युक्तवान्मुनीन् । किम् । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्नि बोधतेति । कृष्णसारो मृगो यस्मिन्देशे स्वच्छन्दं विहरति तस्मिन्देशे वक्ष्यमाण लक्षणा धर्मा अनुष्टया नान्यत्रेत्यभिप्रायः ॥ २ ॥

शैौचाचारश्च शिक्षये'दित्याचार्यस्य धर्मशास्त्राध्यापनविधिः । शिष्येण तद् ध्ययनं कर्तव्यमिति कुतोऽवगम्यत इत्यत आह

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ।। ३ ।।

पुराणं ब्राह्मादि । न्यायस्तर्कविद्या । मीमांसा वेदवाक्यविचारः । धर्मशास्त्र मानवादि । अङ्गानि व्याकरणादीनि षट् । एतैरुपेताश्चत्वारो वेदाः । विद्या पुंरुषार्थसाधनानि । तासां स्थानानि च चतुर्दश । धर्मस्य च चतुर्दश स्थानानि हेतवः । एतानि च त्रैवर्णिकैरध्येतव्यानि तदन्तैर्भूतत्वाद्धर्मशास्रमप्यध्येत व्यम् । तत्रैर्तानि ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगान्तव्यानि । क्षत्रियवैश्याभ्यां धर्मानुष्ठानाय । तथाच शङ्गेन विद्यास्यानान्युपक्रम्योक्तम् ‘एतानि ब्राह्मणोऽधिकुरुते सच वृत्तिं दर्शयतीतरेषाम्’ इति । मनुरपि द्विजा


१ अयमेव पाठी युक्तः । सर्वभूतानि इति ख. पाठः. २ श्रुत्युक्तशौचाचारान् ख. ३ जप तीर्थयात्रा क. ख. ४ पुरुषार्थज्ञानानेि क. पुरुषार्थसाधनज्ञानानि ख. ५ तदन्तर्गतत्वात् क.

६ तत्र ब्राह्मणेनैतानि क
उपोद्धातप्रकरणम् १]
मिताक्षरासहिता ।

तीनां धर्मशास्त्राध्ययनेऽधिकारो ब्राह्मणस्य प्रवचने नान्यस्येति दर्शयति (२॥१६)'निषेकादिश्मशानान्तो मत्रैर्यस्योदितो विधिः । तस्य शाखेऽधिका रोऽस्मिन्ज्ञेयो नान्यस्य कर्हिचित् ॥ विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयखतः । शिष्ये भ्यश्च प्रवक्तव्यं सम्यङ्क नान्येन केनचित् ॥’ इति ॥ ३ ॥ अस्तु धर्मशास्त्रामध्येतव्यं, याज्ञवल्क्यप्रणीतस्यास्य शास्त्रस्य किमायातमित्यत आह-

मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोङ्गिराः ।
यमापस्तम्बसंवतः कात्यायनबृहस्पती ॥ ४ ॥
स्थूलाक्षरैः युक्तः भागःपराशरव्यासशङ्खलिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश्च धर्मशास्रयोजकाः ।। ५ ।।

उशनःशब्दपर्यन्तो द्वन्द्वैकवद्भावः । याज्ञवल्क्यप्रणीतमिदं धर्मशास्त्रमध्येत व्यमित्यभिप्रायः । नेयं परिसंख्यैौ किंतु प्रदर्शनार्थमेतत् । अतो बौधायनादेरपि धर्मशास्त्रत्वमविरुद्धम् । एतेषां प्रत्येकं प्रामाण्येऽपि साकाङ्गाणामाकाङ्कापरिपूरण मन्यतः क्रियते । विरोधे विकल्पः ॥ ४ ॥ ५ ॥ इदानीं धर्मस्य कारकहेतूनाह -

देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
प्राप्त प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥ ६ ॥

देशो ‘यमिन्देशे मृगः कृष्ण’ इत्युक्तलक्षणः । कालः संक्रान्त्यादिः । उपायः शास्रोक्ततिकर्तव्यताकलापः । द्रव्यं प्रतिग्रहादिलब्धं गवादि । श्रद्धा आस्तिक्य बुद्धिस्तदन्वितं यथा भवति तथा । ‘पात्रं न विद्यया केवलये'त्येवमादिवक्ष्यमाण लक्षणम् । प्रदीयते यथा न प्रत्यावर्तते तथा परस्वत्वापत्यवसानं त्यज्यते । एत द्धर्मस्योत्पादकम् । किमेतावदेव नेत्याह-सकलमेिति । अन्यदपि शास्रोक्तं जाति गुणहोमयागादि तत्सकलं धर्मस्य कारकं, जातिगुणद्रव्यक्रियाभावार्थात्मकं चतु विधं धर्मस्य कारकमित्युक्तं भवति । तच्च समस्तं व्यस्तं वा यथाशास्त्रं द्रष्टव्यम् । श्रद्धा सर्वत्रानुवर्तत एव ॥ ६ ॥ इदानीं धर्मस्य ज्ञापकहेतूनाह

श्रुतिः स्मृतिः सदाचारः स्खस्य च प्रियमात्मनः ।
सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् ।। ७ ।।

श्रुतिर्वेदः । स्मृतिर्धर्मशास्त्रम् । तथाच मनुः (२॥१०)'श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः’ इति । सदाचारः सतां शिष्टानामाचारोऽनुष्टानम् । स्वस्य


१ कस्यचित् क. ख. २ प्रवर्तकाः इति क. पाठः. ३ परिसंख्यानाम एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्यर्थमेकत्र पुनर्वचनम् । एतद्विस्तरोऽग्रे ८१ क्षेोकमिताक्षरायां द्रष्टव्यः.

४ विरोधे तु ख. ५ नुष्ठानं नाशिष्टानाम् ख .
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

चात्मनः प्रियं, वैकल्पिके विषये यथा ‘गर्भाष्टमेऽष्टमे वाब्दे’ इत्यादावात्मेच्छैव नियामिका । सम्यक्संकल्पाज्ज्ञातः कामः शास्त्रविरुद्धेो यथा 'मया भोजनव्य तिरेकेणोदकं न पातव्यम्’ इति । एते धर्मस्य मूलं प्रमाणम् । एतेषां विरोधे पूर्वपूर्वस्य बलीयस्त्वम् ॥ ७ ॥ देशादिकारकहेतूनामपवादमाह

इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ।। ८ ।।

इज्यादीनां कर्मणामयमेव परमो धर्मः यद्योगेन बाह्यचित्तवृत्तिनिरोधेना त्मनो दर्शनं याथातथ्यज्ञानम् । योगेनात्मज्ञाने देशादिनियमो नास्तीत्यर्थः । तदुक्तं ‘यत्रैकाग्रता तत्राविशेषात्’ इति पातञ्जले ॥ ८ ॥ कारकहेतुषु ज्ञापकहेतुषु वा संदेहे निर्णयहेतूनाह

चत्वारो वेदधर्मज्ञाः पर्षत्रैविद्यमेव वा ।
सा ब्रूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः ।। ९ ।।

चत्वारो ब्राह्मणाः वेदैधर्मशास्त्रज्ञाः पर्षतू । तिस्रो विद्या अधीयन्त इति त्रैविद्यास्तेषां समूहस्रविद्यम् । धर्मशास्त्रज्ञत्वमत्राप्यनुवर्तते तद्वा पर्षत् । सा पूर्वोक्ता पर्षत् यं बूते स धर्मः । अध्यात्मज्ञानेषु निपुणतमो धर्मशास्रज्ञश्च एकोऽपि वा यं बूते सोऽपि धर्म एव ॥ ९ ॥ इत्युपोद्धातप्रकरणम् ।



अथ ब्रह्मचारेिप्रकरणम् २

एतैर्नवभिः श्लोकैः सकलशास्रोपोद्धातमुक्त्वा इदानीं वर्णादीनां धर्मान्वर्तुः प्रथम तावद्वणानाह

ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः।
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ।। १० ।।

ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा वक्ष्यमाणलक्षणास्तेषामाद्यास्रयो ब्राह्मण क्षत्रियवैश्या द्विजाः द्विजायन्त इति द्विजाः तेषां द्विजानां वै एव न शूद्रस्य । निषेकाद्याः निषेको गभर्भाधानमाद्यो यासां तास्तथोक्ताः । श्मशानं पितृवनं तत्संबन्धि कर्म अन्ते यासां ताः क्रिया मत्रैर्भवन्ति ॥ १० ॥ इदानीं ताः क्रिया अनुक्रामति

गर्भाधानमृतौ पुंसः सवनं स्यन्दनात्परा ।
षष्ठेऽष्टमे वा सीमन्तो मायेते जातकर्म च ।। ११ ।।


१ इत्यत्रात्मेच्छैव, इत्यादिष्वात्मेच्छैव ख . २३शास्राविरुद्धः कामो यथा ख. ३वेदशास्र

धर्मेशाः ख.४ वेदधर्मशास्त्रज्ञश्च ख. ५ सोऽपि धर्मः ख. ६ न शद्राणां क. ७ अन्तो यासां क.
ब्रह्मचारिप्रकरणम् २ ]
5
मिताक्षरासहिता ।

मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोङ्गिराः ।
यमापस्तम्बसंवतः कात्यायनबृहस्पती ॥ ४ ॥
स्थूलाक्षरैः युक्तः भागःपराशरव्यासशङ्खलिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश्च धर्मशास्रयोजकाः ।। ५ ।।

अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ।। १२ ।। गर्भाधानमित्यनुगतार्थ कर्मनामधेयम् । एवं वक्ष्यमाणान्यपि । तद्भर्भाधान मृतौ ऋतुकाले वक्ष्यमाणलक्षणे । पुंसवनाख्यं कर्म गर्भचलनात्पूर्वम् । षष्ठेऽष्टमे वा मासेि सीमन्तोन्नयनम् । एते च पुंसवनसीमन्तोन्नयने क्षेत्रसंस्कारकर्मत्वा त्सकृदेव कार्ये न प्रतिगर्भम् । यथाह देवलः–‘सकृच्च संस्कृता नारी सर्वगर्भषु संस्कृता । यं यं गर्भ प्रसूयेत स सर्वः संस्कृतो भवेत्’ इति । यद्वा एते आ इते आगते गर्भकोशाज्जाते कुमारे जातकर्म । एकादशेऽहनि नाम । तच्च पिता महमातामहादिसंबद्धं कुलदेवतासंबद्धं वा । यथाह शङ्खः–‘कुलदेवतासंबद्धं पिता नाम कुर्यात्' इति । चतुर्थे मासि निष्क्रमणलक्षणं सूर्यावेक्षणं कर्म । षष्ठ मास्यन्नप्राशनं कर्म । चूडाकरणं तु यथाकुलं कार्यमिति प्रत्येकं संबद्धयते ॥ ११ ॥ १२ ॥ एतेषां नित्यत्वेऽप्यानुषङ्गिकं फलमाह-

एवमेनः शमं याति बीजगर्भसमुद्भवम् ।

एवमुक्तन प्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः कृतैरेनः पापं शर्म याति । किंभूतम् । बीजगर्भसमुद्भवं शुक्रशोणितसंबद्धं गात्रव्याधिसंक्रान्तिनि मित्तं वा नतु पतितोत्पन्नत्वादि ॥ स्त्रीणां विशेषमाह-

तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समत्रकः ।। १३ ।।

एता जातकर्मादिकाः क्रियाः स्त्रीणां तूष्णीं विनैव मन्त्रैर्यथाकालं कार्याः । विवाहः पुनः समत्रकः कार्यः ॥ १३ ॥ उपनयनकालमाह-

गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञामेकादशे सैके विशामेके यथाकुलम् ।। १४ ।।

गर्भाधानमैदिं कृत्वा जननं वाष्टमे वर्षे ब्राह्मणस्योपनायनं उपनयनमेवोप नायनम् । स्वार्थे अण । वृत्तानुसारात् । छन्दोभङ्गात् । आर्ष वा दीर्घत्वम् । अत्रे च्छया विकल्पः । राज्ञामेकादशे । विशां वैश्यानां सैके एकादशे । द्वादशे इत्यर्थः । गर्भग्रहणं सर्वत्रानुवर्तते । समासे गुणभूतस्यापि गर्भशब्दस्य बुद्धया विभज्यो भयन्नाप्यनुवर्तनं कार्यम् । ‘गभदेकादशे राज्ञो गभर्भाद्धि द्वादशे विशः’ इति स्मृत्यन्तरदैर्शनात् । यथा अथ शैब्दानुशासनं, केषां शब्दानां, लौकिकानां वैदिका नामिति । अत्रापि कार्यमित्यनुवर्तते । कुलस्थित्या केचिदुपनयनमिच्छन्ति ॥१४॥


१ कुमारे जाते ख. २ नामकरणम्ख. ३ अवधिं कृत्वा जन्मनो ख. ४ प्रकरणानुसारम् क.

५ वचनात ख. ६ शब्दानामिति क.
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

गुरुधर्मानाह-

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ।। १५ ।।

स्वगृह्योक्तविधिनोपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकं वेदमध्यापयेत् । महाव्याहृतयश्च भूरादिसत्यान्ताः सप्त । पञ्च वा गौतमाभिप्रायेण । किंच शौचाचारांश्च वक्ष्यमाणलक्षणान् शिक्षयेत् । उपनीय शौचाचारांश्च शिक्षयेदित्य नेन प्रागुपनयनात्कामचारो दर्शितः । वर्णधर्मान्वर्जयित्वा स्त्रीणामप्येतत्समार्न विवाहादर्वाक । उपनयनस्थानीयत्वाद्विवाहस्य ॥ १५ ॥

दिवा संध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ।। १६ ।।

कर्णस्थं ब्रह्मसूत्रं यस्य स तथोक्तः । कर्णश्च दक्षिणः । “पवित्रं दक्षिणे कर्णे कृत्वा विण्मूत्रमुत्सृजेत्’ इति लिङ्गात् । असावहनि संध्ययोश्च उद्धुखो मृत्रपुरीषे कुर्यात् । चकारादस्मादिरहिते देशे । रात्रैौ तु दक्षिणामुखः ॥ १ ६ ॥

गृहीतशिक्षश्चोत्थाय मृद्भिरभ्युद्धदृतैर्जलैः ।
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ।। १७ ।।

किंच अनन्तरं शिश्नं गृहीत्वोत्थायोडूताभिरद्भिर्वक्ष्यमाणलक्षणाभिर्मुद्भिश्च गन्धलेपयोः क्षयकरं शौचं कुर्यात् । अतन्द्रितोऽनलस । उद्भताभिरद्भिरिति जलान्तः शौचनिषेधः । अत्र गन्धलेपक्षयकरमिति सर्वाश्रमिणां साधारणमिदं शैौचम् । मृत्संख्यानियमस्त्वदृष्टार्थः ॥ १७ ॥

अन्तर्जानुः शुचौ देश उपविष्ट उदछुखः ।
प्राग्वा ब्राह्मण तीथेन द्विजो नित्यमुपस्पृशेत् ॥ १८ ॥

शुचौ अशुचिद्रव्यासंस्पृष्टे । देश इत्र्युपादानादुपानच्छयनासनादिनिषेधः । उपविष्टो न स्थितः शयानः प्रह्वो गच्छन्वा । उदङ्मुखः प्राञ्छुखो वेति दिगन्तर निवृत्तिः । शुचौ देश इत्येतस्मात्पादप्रक्षालनप्राप्तिः । ब्राह्मण तीर्थेन वक्ष्यमाण लक्षणेन । द्विजो न शूद्रादिः । नित्यं सर्वकालमाश्रमान्तरगतोऽपि । उपस्पृशेदा चामेत् । कथम् । अन्तर्जानुः जानुनोर्मध्ये हस्तौ कृत्वा दक्षिणेन हस्तेनेति ॥१८॥ प्राजापत्यादितीर्थान्याह-

कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थाॉन्यनुक्रमात् ।। १९ ।।


१ शिष्यं गुरुः ख . २ शैौचमिदं ख. ३ इत्युपानत् क.
ब्रह्मचारिप्रकरणम् २ ]
मिताक्षरासहिता ।

कनिष्ठायास्तर्जन्या अङ्गुष्टस्य च मूलानि करस्याग्रं च प्रजापतिपितृब्रह्मदेव तीर्थानि यथाक्रमं वेदितव्यानि ॥ १९ ॥ आचमनप्रकारः-

त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुंपस्पृशेत् ।
अद्भिस्तु प्रकृतिस्थाभिहनाभिः फेनबुदुदैः ॥ २० ॥

वारत्रयमपः पीत्वा मुखमङ्गुष्ठमूलेन द्विरुन्मृज्य खानि छिद्राणि ऊध्र्वकाय गतानि ब्राणादीनि अद्भिरुपस्पृशेत् । अद्भिर्दव्यान्तरासंस्पृष्टाभिः । पुनरेंद्धिरित्य बग्रहणं प्रतिच्छिद्रमुदकस्पर्शनार्थम् । स्मृत्यन्तरात्–“अङ्गुष्ठेन प्रदेशिन्या घ्राणं चैव मुखं स्पृशेत् । अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रं पुनः पुनः ॥ कनिष्ठाङ्गुष्ठ योर्नाभिं हृदयं तु तलेन वै । सर्वाभिस्तु शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत् ॥ इति । पुनस्ता एव विशिनष्टि । प्रकृतिस्थाभिः गन्धरूपरसस्पशौन्तरमप्रासाभिः । फेनबुडुदरहिताभिः । तु शब्दाद्वर्षधारागतानां शूद्राद्यावर्जितानां च निषेधः ॥२०॥

हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ।
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ।। २१ ।।

ह्यत्कण्ठतालुगाभिरद्भिर्यथाक्रमेण द्विजातयः शुध्यन्ति । स्त्री च शूद्रश्च अन्ततः अन्तैर्गतेन तालुना स्पृष्टाभिरपि । सकृदिति वैश्याद्विशेषः । चशब्दादनुपनी तोऽपि ॥ २१ ॥

मब्दैवतैर्मत्रैर्मार्जनं प्राणसंयमः ।
सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥ २२ ।।

प्रातःस्नानं यथाशास्त्रमब्दैवतैर्मत्रैरापोहिष्टत्येवमादिभिर्मार्जनम् । प्राणसंयमः प्राणायामो वक्ष्यमाणलक्षणः । ततः सूर्यस्योपस्थानं सौरमत्रेण । गायत्र्यास्त त्सवितुर्वरेण्यमित्याद्यायाः प्रतिदिवसं जपेः । कार्यशब्दो यथालिङ्गे प्रत्येकमभि संबध्यते ॥ २२ ॥ प्राणायामवेिचारः-

गायत्रीं शिरसा सार्ध जपेद्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ।। २३ ।।

गायत्रीं पूर्वोक्तामापोज्योतिरित्यादिना शिरसा संयुक्ताँ उक्तव्याहृतिपूर्विकाँ प्रतिव्याहृति प्रणवेन संयुक्तां ॐभूः ॐभुवः ॐस्वरिति त्रीन्वारान्मुखनासेिका संचारिवायुं निरुन्धन् मनसा जपेदित्ययं सर्वत्र प्राणायामः ॥ २३ ॥ सावित्रीजपप्रकारः-

प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् ॥ २४ ॥


१ संस्पृष्टाभिः क. ग. २ पुनरब्रग्रहणं क. ३ अन्तेन ख. ४ मिल्यादेः ख. ५ जपः कार्यः ख.
[ आचाराध्याय
याज्ञवल्क्यस्मृतिः ।

संध्यां प्राक्प्रातरेवं हि तिष्ठदासूर्यदर्शनात् ।

प्राणायामं पूर्वोक्तं कृत्वा तृचेनाब्दैवतेन पूर्वोक्तनात्मानमद्भिः संप्रोक्ष्य सावित्रीं जपन्प्रत्यक्संध्यामासीत । अर्थात्प्रत्यङ्घुख इति लभ्यते । आतारकोद्यात् तारकोद्यावधि । प्राक्संध्यां प्रातःसमये । एवं पूर्वोक्तविधिमाचरन्प्राङ्घुख सूर्योदयावधि तिष्ठेत् । अहोरात्रयोः संधौ या क्रिया विधीयते सा संध्या । तत्र अहः संपूर्णादित्यमण्डलदर्शनयोग्यः कालः । तद्विपरीता रात्रि खण्डमण्डलस्योपलब्धिः स संधि

अग्निकार्ये ततः कुर्यात्संध्ययोरुभयोरपि ।। २५ ।।

ततः संध्योपासनानन्तरं द्वयोः संध्ययोरग्निकार्य अग्नौ कार्य समित्प्रक्षेपादि यत्तत्कुर्यात् स्वगृह्योत्तेन विधिना ॥ २५ ॥

ततोऽभिवादयेदृद्धानसावहमिति बुवन् ।

तदनन्तरं वृद्धान्गुरुप्रभृतीनभिवादयेत् । कथम् । असौ देवदत्तशर्माहमितेि स्वं नाम कीर्तयन् ॥

गुरुं चैवाप्युपासीत स्वाध्यायार्थे समाहितः ।। २६ ।।
आहूतश्चाप्यधीयीत लैब्धं चासै निवेदयेत् ।
हेितं तस्याचरेन्नित्यं मनोवाक्कायकर्मणि भः ।। २७ ।।

तथा गुरुं वक्ष्यमाणलक्षणमुपासीत तत्परिचर्यापरस्तदधीनस्तिष्ठत् । स्वाध्या यार्थमध्ययनसिद्धये समाहितोऽविक्षिप्तचित्तो भवेत् । आहूतश्चाप्यधीयीत गुर्वा इहूत एवाधीयीत न स्वयं गुरुं प्रेरयेत् । यञ्च लब्धं तत्सर्वं गुरवे निवेदयेत् । तथा तस्य गुरोर्हितमाचरेत । नित्यं सदा । मनोवाक्कायकर्मभिः न प्रतिकूलं कुर्यात् । अपिशब्दादुरुदर्शने गौतमोत्तं कण्ठप्रावृतादि वर्जयेत् ॥ २६ ॥ २७ ॥ अध्याप्यान्नाह-

कृतज्ञाद्रोहिमेधाविशुचिकल्पानसूयकाः ।
अध्याप्या धर्मतः साधुशक्ताप्तज्ञानवित्तदाः ।। २८ ।।

कृतमुपकारं न विस्मरतीति कृतज्ञः । अद्रोही द्यावान् । मेधावी ग्रन्थग्रह धारणशक्तः । शुचेिबह्याभ्यन्तरशैौचवान् । कल्प आधिव्याधिरहितः । अनसू यको दोषानाविष्कैारेण गुणाविष्करणशीलः । साधुवृत्तवान् । शक्तः शुश्रुषायाम् । आप्तो बन्धुः । ज्ञानदो विद्याप्रदः । वित्तदोऽर्पणपूर्वकमर्थप्रदाता । एते गुणाः सम स्ता व्यस्ताश्च यथासंभवं द्रष्टव्याः । एते च धर्मतः शास्त्रानुसारेणाध्याप्याः ॥२८॥

दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।


१ मुपासीत ग. २ लब्धं तसै इति ख. ३ नाविष्करणेन ख. ४ पणो वेतनभाषाबन्धस्त

द्रहितं; अर्पणपूर्वकं
ब्रह्मचारिप्रकरणम् २ ]
मिताक्षरासहिता ।

तथा स्मृत्यन्तरप्रसिद्धं पालाशादिदण्डं, अजिनं काष्णौदि, उपवीतं कार्प सादिनिर्मितं, मेखलां च मुञ्जादिनिर्मिती , ब्राह्मणादिह्मचारी धारयेत्। ॥ भक्षचयाप्रकारः-

ब्राह्मणेषु चरेद्वैक्षमनिन्द्येष्वात्मवृत्तये ।। २९ ॥
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।
ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ ३० ॥

पूर्वोक्तदण्डादियुक्तो ब्रह्मचारी ब्राह्मणेष्वनिन्द्येषु अभिशस्तादिव्यतिरिक्तषु स्व कर्मनिरतेषु भैक्षं चरेत् । आत्मवृत्तये आत्मनो जीवनाय न परार्थ आचार्येतद्भा यपुत्रव्यतिरेकेण । निवेद्य गुरवे तदनुज्ञातो भुञ्जीत । तदभावे तत्पुत्रादाविति नियमात् । अत्र च ब्राह्मणग्रहणं संभवे सैति नियमार्थम्। यत्तु सार्ववर्णिकं भैक्ष चरणमिति तत्रैवर्णिकविषयम् । यच्च चातुर्वण्र्य चरेद्वैक्षमिति तदापद्विषयम् । कथं भैक्षचर्या कार्या । आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । भवति भिक्षां देहि । भिक्षां भवति देहि । भिक्षां देहि भवति इत्येवं वर्णक्रमेण भैक्षचर्या कार्या ॥ २९ ॥ ३० ॥ भोजनप्रकारः-

कृताग्किार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया।
अपोशनक्रियापूर्व सत्कृत्यान्नमकुत्सयन् ॥ ३१ ॥

पूर्वोत्तेन विधिना भिक्षामाहृत्य गुरवे निवेद्य तदनुज्ञया कृताझिकायों वाग्यतो मौनी अन्न सत्कृत्य संपूज्य अकुत्सयन्ननिन्दन् अपोशनक्रियां अमृतो पस्तरणमसीत्यादिकां पूर्वं कृत्वा भुञ्जीत । अत्र पुनरग्निकार्यग्रहणं संध्याकाले कथंचिद्कृताझिकार्यस्य कालान्तैरविधानार्थे न पुनस्तृतीयप्राप्यर्थम् ॥ ३१ ॥

ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि ।
ब्राह्मणः काममश्रीयाच्छाद्धे व्रतमपीडयन् ॥ ३२ ॥

ब्रह्मचर्ये स्थित एँकान्न नाद्यादनापदि व्याध्याद्यभावे । ब्राह्मणः पुनः श्राद्धेः ऽभ्यर्थितः सन् कॉममश्रीयात् । चतमपीडयन् मधुमांसपरिहारेण । अत्र ब्राह्मण ग्रहणं क्षत्रियादेः श्राद्धभोजनव्युदासार्थम् । ‘राजन्यवैश्ययोश्चैव नैतत्कर्म प्रचक्षते’ इति स्मरणात् ॥ ३२ ॥ मधुमांसादिवज्र्यान्याह-

मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लीलपरिवादादि वर्जयेत् ॥ ३३ ॥


१ काष्णाजिनादि ख. २ दिदोषरहितेषु ख. ३ सति । न नियमार्थ ख. ४ त्रैवर्णिका

प्राप्स्यर्थम्. ख. ५ कालान्तरं मध्याह्नादि. ६ एकान्नमेकस्वामिकम्. ७ कामं यथेष्टम्.
१०
[ आचाराध्याय
याज्ञवल्क्यस्मृतिः ।

मधु क्षौद्रं न मद्यम् । तस्य “नित्यं मद्य ब्राह्मणो वर्जयेत्' इति िनपेधात् । मांसं छागादेरपि । अञ्जनं घृतादिना गात्रस्य, कज्जलादिना चाक्ष्णोः । उच्छिष्टमगुरोः । शुक्तं निष्ठुरवाक्यं नन्नरसः, तस्याभक्ष्यप्रकरणे निषेधात् । खियमुपभोगे । प्राणि हिंसनं जीववधः । भास्करस्योद्यास्तमयावलोकनम् । अश्लीलमसत्भाषणम् । परिवादः सदसदूपस्य परदोषस्य ख्यापनम् । आदिशब्दात्स्मृत्यन्तरोत्तं गन्ध माल्यादि गृह्यते । एतानि ब्रह्मचारी वर्जयेत् ॥ ३३ ॥ गुर्वाचवार्यादिलक्षणमाह-

स गुरुर्यः क्रियाः कृत्वा वेदमसै प्रयच्छति ।
उपनीय ददद्वेदमाचार्यः स उदाहृतः ।। ३४ ।।

योऽसौ गर्भाधानाद्या उपनयनपर्यन्ताः क्रिया यथाविधि कृत्वा वेदमसै ब्रह्मचारिणे प्रयच्छति स गुरुः । यः पुनरुपनयनमात्रं कृत्वा वेदं यच्छति स आचार्यः ॥ ३४ ॥ उपाध्यायत्बिग्लक्षणम्-

एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते ।
एते मान्या यथापूर्वमेभ्यो माता गरीयसी ।। ३५ ।।

वेद्यैकदेशं मञ्चब्राह्मणयोरेकं अङ्गानि वा योऽध्यापयति स उपाध्यायः । यः पुनः पाकयज्ञादिकं वृतः करोति स ऋत्विक् । एते च गुर्वाचार्योपाध्याय त्विजो यथापूर्वं यथाक्रमेण मान्याः पूज्याः । एभ्यः सर्वेभ्यो माता गरीयसी पूज्यतमा ॥ ३५ ॥ वेदग्रहणार्थं ब्रह्मचर्यावधिमाह-

प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकमित्येके केशान्तचैव षोडशे ॥ ३६ ॥

यदा विवाहासंभवे वेदानधीत्य वेदौ वा वेदं वेति प्रवर्तते तदा प्रतिवेदं वेदंवेदं प्रति ब्रह्मचर्ये पूर्वोत्तं द्वादशवर्षाणि कार्यम् । अशक्तौ पञ्च । प्रहणान्ति कमित्येके वर्णयन्ति । केशान्तः पुनगदानाख्यं कर्म गभदारभ्य षोडशे वर्षे ब्राह्मणस्य कार्यम् । एतच द्वादशवार्षिके वेदवते बोद्धव्यं इतरमिन्पक्षे यथासंभवं द्रष्टव्यम्। राजन्यवैश्ययोस्तूपनयनकालवद्वाविंशे चतुर्वेिशे वैा द्रष्टव्यम् ॥ ३६ ॥ उपनयनकालस्य परमावधिमाह-

आषोडशादाद्वाविंशाचतुर्विंशाच वत्सरात् ।
ब्रह्मक्षत्रविशां काल औपनायनिकः परः ।। ३७ ॥


१ न रसादि क. २ भास्करस्य चालोकनं क. ३ गुह्मभाषणं ख. ४ ददाति ख. ५ गावः

केशा दीयन्ते खण्ड्यन्ते यूसिन्. ६ वा यथासंभवं ख
ब्रह्मचारिप्रकरणम् २]
११
मेिताक्षरासहिता ।

अतऊध्र्व पतन्त्येते संर्वधर्मबहिष्कृताः ।
सावित्रीपतिता त्रात्या त्रात्यस्तोमादृते क्रतोः ।। ३८ ।।

आषोडशाद्वर्षात्षोडशवर्ष यावत् आद्वाविंशादाचतुर्वेिशाद्वर्षाद्वैह्मक्षत्रविशां औपचायनिकः उपनयनसंबन्धी परः कालः । नातःपरमुपनयनकालोऽस्ति किंतु अत ऊध्र्व पतन्त्येते सर्वधर्मबहिष्कृताः सर्वधर्मेष्वनधिकारिणो भवन्ति । सावि त्रीपतिताः पतितसावित्रीका भवन्ति । सावित्रीदानयोग्या न भवन्ति । वात्याः संस्कारहीनाश्च त्रैात्यस्तोमात्क्रतोर्विना । कृते तु तमित्रुपनयनाधिकारिणो भवन्ति ॥ ३७ ॥ ३८ ॥ आद्यास्त्रयो द्विजा इत्युक्तं तत्र हेतुमाह-

मातुर्यदग्रे जायन्ते द्वितीयं मौखिबन्धनात्।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ।। ३९ ।।

मातुः सकाशात्प्रथमं जायन्ते, मौञ्जिबन्धनाञ्च द्वितीयं जन्म यस्मात्तस्मादेते ब्राह्मणक्षत्रियवैश्या द्विजा उच्यन्ते ॥ ३९ ॥ वेदग्रहणाध्ययनफलमाह-

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ ४० ॥

यज्ञानां श्रौतस्मातनां, तपसां कायसंतापरूपाणां चान्द्रायणादीनां, शुभानां च कर्मणां उपनयनादिसंस्काराणां अवबोधकत्वेन वेद एव द्विजातीनां परो निः श्रेयसकैरो नान्यः । वेद एवेति तन्मूलकत्वेन स्मृतेरप्युपलक्षणार्थम् ॥ ४० ॥ ग्रहणाध्ययनफलमुक्त्वेदानीं काम्यब्रह्मयज्ञाध्ययनफलमाह-

मधुना पयसा चैव स देवांस्तर्पयेद्विजः ।
पितृन्मधुघृताभ्यां च ऋचोऽधीते हेि योऽन्वहम् ॥४१॥
यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः ।
प्रीणाति देवानाज्येन मधुना च पिढुंस्तथा ॥ ४२ ॥
स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् ।
सामानि तृतिं कुर्याच पितृणां मधुसर्पिषा ॥ ४३ ॥

योऽन्वहमृचोऽधीते स मधुना पयसा च देवान्पितूंश्च मधुघृताभ्यां तर्प यति । यः पुनः शक्तितोऽन्वहं यजूष्यधीते स घृतामृतैर्देवान्पितृश्श्च मधुघृताभ्यां तैर्पयति । यस्तु सामान्यन्वहमधीते स सोमघृतैर्देवान्पितूंश्च मधुसर्पिभ्र्या प्रीणाति । ऋगादिग्रहणं सामान्येन ऋत्गाद्विमात्रप्राप्यर्थम् ॥ ४१ ॥ ४२ ॥ ४३ ॥


१ यथाकालमसंस्कृताः इति अपरः पाठः २ ब्राह्मणक्षत्रियविशां ख. ३ व्रात्यस्तोमो नाम व्रात्यानां प्रायश्चित्तक्रतुः । तेन चोद्दालकत्रतादिप्रायश्चित्तान्तरमप्युपलक्ष्यते , अपरार्के

४ करो मोक्षकरो ख. ५ काम्यव्रत ख. ६ च यो ख. ७ प्रीणयति क . ८ मत्रप्राप्स्यथै.
१२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् ।
पेितूंश्च मधुसर्पिभ्र्यामन्वहं शक्तितो द्विजः ॥ ४४ ॥
वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः ।
इतिहासांस्तथा विद्याः शक्तयाधीते हि योऽन्वहम् ।। ४५ ।।
मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् ।
करोति तृतिं कुर्याच पितृणां मधुसर्पिषा ।। ४६ ।।
ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।

यः पुनः शक्तितोऽन्वहं अथवाङ्गिरसोऽधीते स देवान्मेदसा पितूंश्च मधुस र्पिभ्र्या तर्पयति । यस्तु वाकोवाक्यं प्रश्नोत्तररूपं वेदवाक्यम् । पुराणं ब्राह्मादि । कारान्मानवादिधर्मशास्त्रम् । नाराशंसीश्च यज्ञगाथेन्द्रगाथाद्याः । इतिहासान्महाभारतादान् विद्याश्च वारुणाद्याः । शक्तितोऽन्वहमधीते स माँसक्षीरैदनमधुसपिीर्भिर्देवान् पेितूंश्च मधुसर्पिभ्य तर्पयति ॥ ४४ ॥ ४५ ॥ ४६ ॥ ते पुनस्तृप्ताः सन्तो देवाः पितरश्च एनं स्वाध्यायकारिणं सर्वकामफलैः शुभैरनन्योपघातलक्षणैस्तर्पयन्ति । गाथा

यं यं क्रतुमधीते च तस्य तस्यामुयात्फलम् ।। ४७ ।।
त्रिर्वित्तपूर्णप्पृथिवीदानस्य फलमश्रुते ।
तैपसश्च परस्येह नेित्यस्वाध्यायवान्द्विजः ॥ ४८ ।।

यस्य यस्य क्रतोः प्रतिपादकं वेदेकदेशमन्वहमधीते तस्य तस्य क्रतोः फलम वाश्मोति । तथा वित्तपूर्णायाः पृथिव्याः त्रिः त्रिवारं दानस्य यत्फलं परस्य तपसश्चान्द्रायणादेर्यस्फलं तदपि नित्यस्वाध्यायवानाश्नोति । नित्यग्रहणं काम्यस्यापि सतो नित्यत्वज्ञापनार्थम् ॥ ४७ ॥ ४८ ॥ एवं सामान्येन ब्रह्मचारिधर्मानभिधायाधुना नैष्ठिकस्य विशेषमाह-

नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ ।
तदभावेऽस्य तनये पल्यां वैश्वानरेऽपि वा ॥ ४९ ।।
अनेन विधिना देहं साधयन्विजितेन्द्रियः ।
ब्रह्मलोकमवामीति न चेह जायते पुनः ।। ५० ।।

उँतेन प्रकारेणात्मानं निष्ठा उत्क्रान्तिकालं नयतीति नैष्ठिकः स यावज्जीवमाः चार्यसमीपे वसेत् । न वेर्दग्रहणोत्तरकालं स्वतन्नो भवेत् । तदभावे तस्पुत्रसमीपे तदभावे तद्भार्यासमीपे तदभावे वैश्वानरेऽपि । अनेनोक्तविधिना देहं साधयन्


१ यथा-पृच्छामि त्वा परमन्तं पृथिव्याः इति प्रश्नः, इयं वेदिः परो अन्तः इत्युत्तरम्. एवमन्यदपि वाकोवाक्यं ज्ञेयम्. २ मधीतेऽसौ ख. ३ तपसो यत्परस्य ख. ४ अनेनोक्त

प्रकारेण ख. ५ ग्रहणकालोत्तरं ख. ६ खोपास्यान्निसंनिधौ ख .
विवाहप्रकरणम् ३ ]
१३
मिताक्षरासहिता ।

क्षपयन् विजितेन्द्रिय इन्द्रियजये विशेषप्रयलवान्ब्रह्मचारी ब्रह्मलोकममृतत्व माझोति । न कदाचिदिह पुनर्जायते ॥ ४९ ॥ ५० ॥ इति ब्रह्मचारिप्रकरणम् ।


अथ विवाहप्रकरणम् ३ यः पुनर्वेवाह्यस्तस्य विवाहार्थ स्नानमाह-

गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वा द्युभयमेव वा ।। ५१ ।।

पूर्वोत्तेन न्यायेन वेदं मञ्चब्राह्मणात्मकम्, व्रतानि ब्रह्मचारिधर्माननुक्रान्तान्, उभये वा पारं नीत्वा समाप्य, गुरवे पूर्वोक्ताय वरमभिलषितं यथाशक्ति दत्त्वा स्रायात् । अशक्तौ तदनुज्ञया अदत्तवरोऽपि एषां च पक्षाणां शक्तिकालाद्य पेक्षया व्यवस्था ॥ ५१ ॥ स्नानानन्तरं किं कुर्यादित्यत आह-

अविपुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ।। ५२ ।।

अविलुतब्रह्मचर्योऽस्खलेितब्रह्मचर्यः । लक्षण्याँ बाह्याभ्यन्तरलक्षणैर्युक्ताम् । बाह्यानि ‘तनुलोमकेशैदशनाम्’ इत्यादीनि (३॥१०) मनुनोक्तानि । आभ्य न्तराणि ‘अष्टौ पिण्डान्कृत्वा' इत्याद्याश्वलायनोक्तविधिना ३ज्ञातव्यानि । स्त्रियं नपुंसकत्वनिवृत्तये स्रीत्वेन परीक्षिताम् । अनन्यपूर्विकां दानेनोपभोगेन वा पुरुषान्तरापरिगृहीताम् । कान्तां कमनीयां वोडुर्मनोनयनानन्दकारिणीम् । 'यस्यां मनश्चक्षुषोर्निर्बन्धस्तस्यामृद्धिः’ इत्यापस्तम्बस्मरणात् । एतच्च न्यूनाधिकाङ्गाद्विबाह्यदोषाभावे । असपिण्डाँ समान एकः पिण्डो देहो यस्याः सा सपिण्डा न सपिण्डा असपिण्डा ताम् । सपिण्डता च एकशरीरावयवान्वयेन भवति । तथाहि पुत्रस्य पितृशरीरावयवान्वयेन पित्रैा सह । एवं पितामहा देभिरपि पितृद्वारेण तच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्वयेन मात्रा । तथा मातामहादिभिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादि भिरप्येकशरीरावयवान्वयातू । तथा पितृव्यपितृष्वस्त्रादिभिरपि । तथा पत्यासह पल्या एकंशरीरारम्भकतया । एवं भ्रातृभार्याणामपि परस्परमेकशरीरारब्धैः


१ केशादीनि मनुप्रोक्तानि क . २ तानिच-पूर्वस्यां रात्रौ गोष्ठवल्मीककेितवस्थानहदे रिणक्षेत्रचतुष्पथश्मशानेभ्यो मृत्तिकां गृहीत्वा पिण्डाष्टकं कर्तव्यम् । तत्रानुक्रमेण प्रथमे पिण्डे स्पृष्टे धान्यवती भवेत् । द्वितीये स्पृष्टे पशुमती भवेत् । तृतीयेऽन्निहोत्रशुश्रूषणपरा भवति । चतुर्थे विवेकिनी चतुरा सर्वजनार्जनपरा भवति । पञ्चमे रोगिणी । षष्ठ वन्ध्या । सप्तमे व्यभिचारिणी । अष्टमे विधवा भवेदित्याश्वलायनोक्तानि. ३ सह सपिण्ड्यं ख.

४ एकशरीरारम्भैः क
१४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

सहैकशरीरारम्भकत्वेन । एवं यत्र यत्र सपिण्डशब्दस्तत्र तत्र साक्षात्परम्परया वा एकशरीरावयवान्वयो वेदितव्यः । यद्येवं मातामहादीनामपि ‘दशाहं शावमा शौचं सपिण्डेषु विधीयते' इत्यविशेषेण प्राभोति । स्यादेतत् यदि तत्र ‘प्रत्ता नामेितरे कुर्युः' इत्यादिविशेषवचनं न स्यात् । अतश्च सपिण्डेपु यत्र विशेपवचनं नास्ति तत्र ‘दशाहं शावमाशौचम्’ इत्येतद्वचनमवतिष्ठते । अवश्यं चैकशरीररावयवान्वयेन सापिण्डयं वर्णनीयम् । “आत्मा हेि जज्ञ आत्मनः' इत्यादिश्रुतेः । तथा ‘प्रजामनु प्रजायसे' इति च । ‘स एवायं विरूढः प्रत्यक्षेणोपलभ्यते ' इत्यापस्तम्बवचनाञ्च । तथा गर्भपनिषदि–‘एतत् पाट्कोशिकं शरीरं त्रीणि पितृतस्रीणि मातृतोऽस्थिस्रायुमज्जानः पितृतस्त्वङासरुधिराणि मातृतः' इति तत्रतत्रावयवान्वयप्रतिपादनात् । निर्वाप्यपिण्डान्वयेन तु सापिण्डये(ऽङ्गीक्रियमाणे) मातृसंताने भ्रातृपितृव्यैदिषु च सापिण्ड्यं न स्यात् । समुदायशक्त्यङ्गीकारेण रूढिपरिग्रहेऽवयवशक्तिस्तत्रतत्रावगम्यमाना परित्यक्ता स्यात् । (सत्स्वयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते तत्रानन्यगतित्वेन समुदायः प्रसिद्धयति ।) परम्परयैकशरीरावयवान्वयेन तु सापेिण्डये यथा नातिप्रसङ्गस्तथा वक्ष्यामः । यवीयसीं वयसा माणतश्च न्यूनां उद्वहेत्परिणयेत्स्वगृह्योक्तविधिन विशेषान्तराण्याह-

अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।

अरोगेिणीं अचिकित्सनीयव्याध्यनुपस्पृष्टाम् । भ्रातृमतीं पुत्रिकाकरणशङ्का निवृत्तये । अनेनापरिभाषितापि पुत्रिका भवतीति गम्यते । असमानार्पगोत्रजां ऋषेरिदमार्ष नाम प्रवर इत्यर्थः । गोत्रं वंशपरम्पराप्रसिद्धम् । आर्प च गोत्रं च आर्षगोत्रे । समाने आर्षगोत्रे यस्यासौ समानार्षगोत्रस्तस्माज्जाता समानार्षगोत्रजा समानार्षगोत्रजा असमानार्षगोत्रजा ताम् । गोत्रप्रवरौ च पृथक्पृथक्पर्यु दासनिमित्तम् । तेनासमानार्षजामसमानगोत्रजामिति । तथाच ‘असमानप्रवरै विाहः' इति गौतमः । तथा “असपिण्डा च या मातुरसपिण्डा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥’ इति (३॥५) मनुः । तथा मातृगोत्रामप्यपरिणेयाँ केचिदिच्छन्तैि । ‘मातुलस्य सुतामूढ़ा मातृगोत्रां तथैव च । समानप्रवरां चैव गत्वा चान्द्रायणं चरेत् ॥’ इति प्रायश्चित्तस्मरणात् । अत्र चाऽसपिण्डामित्यनेन पितृष्वस्मृमातृष्वस्त्रादिदुहितृनिषेध । तथा असगो त्रामेित्यनेनासपिण्डाया अपि भिन्नसन्तानजायाः समानगोत्राया निषेधः । तथा असमानप्रवरामित्यनेनाप्यसपिण्डाया असगोत्राया अपि समानप्रवराया निषेधः । तथाच असपिण्डामित्येतत्सार्ववर्णिकम् । सर्वत्र सापिण्ड्यसञ्झावात् । असमाना


१ पिण्डनिर्वापणयुक्त्या निर्वाप्यसपिण्डा. ख. २ भ्रातृपुत्रादिषु ख. भ्रातृव्यपितृव्या. ग ३ क. पुस्तकेऽधिकमिदं. ४ प्रमाणेन च क. ५ असमानगोत्रजां असमानार्षजामित्यर्थः ख ६ असगोत्रा च ख. ग. ७ अत्र क, पुस्तके ‘सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि ।

जन्मनाम्रोरविशाने तूद्वहेदविशङ्कितः ॥’ इति व्यासः इति विशेषः. ८ त्यक्त्वा ख.
विवाहप्रकरणम् ३]
१५
मिताक्षरासहिता ।

र्षगोत्रजामित्येतत्रैवर्णिकविषयम् । यद्यपि राजन्यविशां तिस्विकगोत्राभावा प्रवराभावस्तथापि पुरोहितगोत्रप्रवरौ वेदितव्यौ । तथाच ‘यजमानस्यार्षेयान्प्र वृणीत’ इत्युक्त्वा ‘पौरोहित्यात्राजन्यविशां प्रवृणीते' इत्याहाश्वलायनः (श्रौ सू. अ. ६ खं. १५) । सपिण्डासमानगोत्रासमानप्रवरासु भार्यात्वमेव नोत्पद्यते । रोगिण्यादिषु तु भार्यात्वे उत्पन्नेऽपि दृष्टविरोध एव ॥ असपिण्डामित्यत्रैकशरीररावयवान्वयद्वारेण साक्षात्परम्परया वा सापिण्ड्यमुक्तं तञ्च सर्वत्र सर्वस्य यथाकथंचिदनादौ संसारे संभवतीत्यति प्रसङ्ग इत्यत आह-

पञ्वमात्सप्तमादूध्र्वे मातृतः पितृतस्तथा ।। ५३ ॥

मातृतो मातुः संताने पञ्चमादूध्र्व पेितृतः पितुः संताने समादूध्र्व सापेिण्ड्यं निवर्तत इति शेषः । अतश्चायं सपिण्डशब्दोऽवयवशक्तयाँ सर्वत्र वर्तमानोऽपि निर्मन्थ्यपङ्कजादिशब्दुवन्नियतविषय एव । तथाच पित्रादयः षट् सपिण्डाः पुत्रादयश्च षट् आत्मा च सप्तमः संतानभेदेऽपि यतः संतानभेदस्तमादाय गण येद्यावत्सम इति सर्वत्र योजनीयम् । तथाच मातरमारभ्य तत्पितृपितामहादि गणनायां पञ्चमॅसंतानवर्तिनी मातृतः पञ्चमीत्युपचर्यते । एवं पितरमारभ्य तत्पि त्रादिगणनायां सप्तमपुरुषसंतानवर्तिनी पितृतः सप्तसमीति । तथाच ‘भगिन्योभै गेिनीभ्रात्रोभ्रतृपुत्रीपितृव्ययोः । विवाहेऽज्यौदिभूतत्वाच्छाखाभेदोऽवैगण्यते ॥ यद्यपि वसिष्ठेनोक्तं—“पञ्चमीं सप्तमीं चैव मातृतः पितृतस्तथा’ इति । ‘त्रीनतीत्य मातृतः पञ्चातीत्य च पितृतः' इति च पैठीनसिना तदप्यर्वाङ्षेिधार्थ न पुनस्त प्राप्यर्थमिति सर्वस्मृतीनामवेिरोधः । एतच्च समानजातीये द्रष्टव्यम् । विजातीवे तु विशेषः । यथाह शङ्खः-‘यद्येकजाता बहवः पृथक्क्षेत्राः पृथग्ज्जनाः । एकपिण्डा पृथकूशैौचाः पिण्डस्त्वावर्तते त्रिषु ॥' एकस्माद्राह्मणादेर्जताः एकजाताः । पृथङ्कक्षेत्राः भिन्नजातीयासु भिन्नासु स्त्रीषु जाताः । पृथकूजनाः समानजातीयासु भिन्नासु स्त्रीषु जातास्ते एकपिण्डाः किंतु पृथकूशौचाः । पृथकूशौचमाशौचवप्रकरणे वक्ष्यामः । पिण्डस्त्वानर्तते त्रिषु त्रिपुरुषमेव सापिण्ड्यमिति ॥ ५३ ॥

दशपूरुषविख्याताच्छोत्रियाणां महाकुलात् ।

पुरुषा एव पूरुषाः दशभिः पुरुषैर्मातृतः पञ्चभिः पितृतः पञ्चभिर्विख्यातं यत्कुलं तस्मात् । श्रोत्रियाणामधीतवेदानाम् । अध्ययनमुपलक्षणं श्रुताध्ययन संपन्नानाम् । महच तत्कुलं च महाकुलं पुत्रपौत्रपशुदासीग्रामादिसमृद्धं तस्मा त्कन्यका आहर्तव्येति नियम्यते ॥

स्फीतादपि न संचारिरोगदोषसमन्वितात् ॥ ५४ ॥


१ गोत्रप्रवर्तकञ्ऋष्यपत्यत्वप्रयुक्तत्वमत्र प्रातिस्विकत्वम्. प्रातिस्विकगोत्राभावस्तथापि ख क. ३ शब्दो योगेऽवयव. क. ४ वयवशक्त्या प्रवर्त. क. ५ पञ्चमपुरुष

वर्तिनी ख. ६ द्यादि ख. ७ वगम्यते क. ८ एकपिण्डाः सपिण्डाः ख. ९ पौरुष क.
विवाहप्रकरणम् ३]
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

स्फीतादिति । संचारिणो रोगाः ि श्वित्रकुष्ठापस्मारप्रभृतयः शुक्रशोणितद्वारेणानु प्रविशन्तो दोषाः । पुनः हीन क्रियनिःपौरुषत्वादयो मनुनोक्ता । एतैः समन्वि तात्स्फीतादपि पूर्वोक्तान्महाकुलादपि नाहर्तव्या ॥ ५४ ॥ एवं कन्याग्रह्णनियममुक्त्वा कन्यादाने वरनियममाह-

एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः।
यलात्परीक्षितः पुंस्त्वे युवा धीमान्जनप्रियः ।। ५५ ।।

एतैरेव पूर्वोत्तैर्गुणैयुक्तो दोषेश्च वर्जितो वरो भवति । तस्यायमपरो विशेषः । सवर्ण उत्कृष्टो वा न हीनवर्णः । श्रोत्रियः स्वयं च श्रुताध्ययनसंपन्नः । यलात्प्रय खेन पुंस्त्वे परीक्षित । परीक्षोपायश्च नारदेन दर्शितः–‘यस्याप्सु प्लवते बीज हादि मूत्रं च फेनिलम् । पुमान्स्यालक्षणैरेतैविपरीतैस्तु पण्ढकः ॥ (हृदिफेनिल मूत्रश्च गुरुशुक्रर्षभस्वर । पुमान्स्यादन्यथा पाण्डुदुश्चिकित्स्यो मुखे भगः ॥ शुभबीजवति क्षेत्रे पुत्राः संतानवर्धनाः । निष्ठा वेिवाहमत्राणां तासां स्यात्सप्तमे पदे ॥') इति । युवा न वृद्धः । धीमान् लौकिकवैदिकव्यवहारेषु निपुणमतिः । जनप्रियः स्मितपूर्वमृद्वभिभाषणादिभिरनुरक्तजनः ॥ ५५ ॥ रति-पुत्र-धर्मार्थत्वेन विवाहस्त्रिविधः । तत्र पुत्रार्थो द्विविधः नित्यः काम्यश्च । तत्र नित्ये प्रजार्थे ‘सवर्णः श्रोत्रियो वरः’ इत्यनेन सवर्णा मुख्या दर्शिता । इदानीं काम्ये निलयसंयोगे चानुकल्पो वक्तव्य इत्यत आह-

यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः ।
नैतन्मम मतं यस्मात्तत्रायं जायते खयम् ।। ५६ ॥

यदुच्यते ‘सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमा स्युः क्रमशोऽवराः ॥’ इत्युपक्रम्य ब्राह्मणस्य चतस्रो भार्याः क्षत्रियस्य तिस्रो वैश्यस्य द्वे इति द्विजातीनां शूद्वाचेदनमिति । नैतद्याज्ञवल्क्यस्य मतम् । यस्मादयं द्विजातिस्तत्र स्वयं जायते । ‘तज्जाया जाया भवति यदस्यां जायते पुनः’ इति श्रुतेः । अत्र च तत्रायं जायते स्वयमिति हेतुं वदता नैत्यकपुत्रोत्पादनाय काम्य पुत्रोत्पादनाय वा प्रवृत्तस्य शूद्रापरिणयननिषेधं कुर्वता नैत्यकपुत्रोत्पादनानुकल्पे काम्ये च पुत्रोत्पादने ब्राह्मणस्य क्षत्रियावैश्ये क्षत्रियस्य च वै३याभार्यानुज्ञाता भवति ॥ ५६ इदानीं रतिकामस्योत्पन्नपुत्रस्य वा विनष्टभार्यस्याश्रमान्तरानधिकारिणी गृह स्थाश्रमावस्थामात्राभिकाङ्गिणः परिणयनक्रममाह-

तिस्रो वर्णानुपूब्र्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भार्या खा शूद्रजन्मनः ।। ५७ ।।

वर्णक्रमेण ब्राह्मणस्य तिस्रो भार्याः । क्षत्रियस्य द्वे । वैश्ययैका । शूद्रस्य तु


१ अयं पाठः क. पुस्तकेऽधिकः. २ सितमृदुपूर्वाभिभाषण क. ३ वैश्याभ्यनुशा ख
विवाहप्रकरणम् ३]
१७
मिताक्षरासहिता ।

खैव भार्या भवति । सवर्णा पुनः सर्वेषां मुख्या स्थितैव । पूर्वस्याः पूर्वस्या अभावे उत्तरोत्तरा भवति । अयमेव च क्रमो नैत्यकानुकल्पे काम्ये च पुत्रोत्पादनविधैौ । अतश्च यच्छूद्रापुत्रस्य पुत्रमध्ये परिगणर्न वेिभागसंकीर्तनं च, तथा “विप्रान्मूर्धा वसेिक्तो हि' इत्युपक्रम्य ‘विन्नास्वेष विधिः स्मृतः' इति च तद्वतिकामस्याश्रम मात्राभिकाङ्किणो वा नान्तरीयकतयोत्पन्नस्य ॥ ५७ ॥ विवाहानाह-

ब्राह्मो विवाह आहूय दीयते शक्यलंकृता ।
तञ्जः पुनात्युभयतः पुरुषानेकविंशतिम् ।। ५८ ।।

स ब्राह्माभिधानो विवाहः यस्मिझुक्तलक्षणाय वरायाहूय यथाशक्त्यलंकृता कन्या दीयते उदकपूर्वकं, तस्यां जातः पुत्र उभयतः पित्रादीन्दश पुत्रादींश्च दृश आत्मानं चैकविंशं पुनाति सदृत्तश्चेत् ॥ ५८ ॥ दैवार्षाविवाहौ-

यज्ञस्थऋत्विजे दैव आदायार्षस्तु गोद्वयम् ।
चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् ।। ५९ ।।

स दैवो विवाहो यस्मिन्यज्ञानुष्ठाने वितते ऋत्विजे शक्यालंकृता कन्या दीयते । यत्र पुनर्गमिथुनमादाय कन्या दीयते स आर्षः । प्रथमजो दैववेिवाह जश्चतुर्दश पुनाति ससावरान् सप्तपरान् । उत्तरज आर्षविवाहजः षट् पुनाति त्रीन्पूर्वान् त्रीन्परान् ॥ ५९ ॥ प्राजापत्यविवाहलक्षणम्-

इत्युक्त्वा चरतां धर्म सह या दीयतेऽर्थिने ।
स कायः पावयेत्तञ्जः षट् षड् वंश्यान्सहात्मना ।। ६० ॥

सह धर्म चरतामिति परिभाष्य कन्यादानं स प्राजापत्यः । तज्ज्ञः षट् पूर्वान्षट्र परान् आत्मना सहेत्येवं त्रयोदश पुनाति ॥ ६० ॥ आसुरगान्धर्वादिविवाहलक्षणानि आसुरो द्रविणादानाद्भान्धर्वः समयान्मिथः । राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ।। ६१ ।। आसुरः पुनर्गविणादानात् । गान्धर्वस्तु परस्परानुरागेण भवति । राक्षसो युद्धेनापहरणात् । पैशाचवस्तु कन्यकाछलात् छलेन छद्मना स्वापाद्यवस्थास्वपे हरणात् ॥ ६१ ॥ सवर्णादिपरिणयेन विशेषमाह-

पाणिग्रह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ।
वैश्या प्रतोदमादद्याद्वेदने त्वग्रजन्मनः ।। ६२ ।।


१ अन्योद्देशकव्यापारनिर्वत्यत्वं; यमन्तरा नोद्देश्यसिद्धिस्तत्वं वा नान्तरीयकत्वम् .

२ द्यवस्थासु हरणात्. क.
१८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

सवर्णासु विवाहे स्वगृह्योक्तविधिना पाणिरेव ग्राह्यः । क्षत्रियकन्या तु शरै गृह्णीयात् । वैश्या प्रतोदमादद्यात् । उत्कृष्टवेदने शूद्रा पुनर्वसनस्य दशाम् । यथाह मनुः (३|४४)-‘वसनस्य दशा ग्राह्या शूद्योत्कृष्टवेदने' इति ॥ ६२ ॥ कन्यादातृक्रममाह-

पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ।। ६३ ।।
अप्रयच्छन्समाशोति भ्रूणहत्यामृतावृतौ ।
गम्यं त्वभावे दातृणां कन्या कुर्यात्स्वयंवरम् ।। ६४ ।।

एतेषां पित्रादीनां पूर्वस्य पूर्वस्याभावे परः परः कन्याप्रदः प्रकृतिस्थश्चत् यद्यु न्मादादिदोषवान्न भवति । अतो यस्याधिकारः सोऽप्रयच्छन् भ्रूणहत्यामृतावृता वाऽोति । एतचोक्तलक्षणवरसंभवे वेदितव्यम् । यदा पुनर्दातृणामभावस्तदा कन्यैव गम्यं गमनार्हमुक्तलक्षणं वरं स्वयमेव वरयेत् ॥ ६३ ॥ ६४ ॥ कन्याहरण दण्डः:-

सकृत्प्रदीयते कन्या हरंस्तां चैौरदण्डभाक् ।

सकृदेव कन्या प्रदीयत इति शास्त्रनियमः । अतस्तां दत्वा अपहरन् कन्यां एवं सर्वत्र प्रतिषेधे प्रासेऽपवादमाह-

दत्तामपि हरेत्पूर्वाच्छेयांश्चेद्वर आत्रजेत् ।। ६५ ।।

यदि पूर्वस्माद्वराच्छेयान्विद्याभिजनाद्यतिशययुक्तो वर आगच्छति पूर्वस्य च पातकयोगो दुर्वेत्तत्वं वा तदा दत्तामपि हरेत् । एतश्च सप्तमपदात्प्रा द्रष्टव्यम् ॥ ६५ ॥

अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् ।
अदुष्टां तुं त्यजन्दण्ड्यो दूपर्यस्तु मृपा शतम् ।। ६६ ।।

यः पुनश्चक्षुग्रह्य दोषमनाख्याय कन्यां प्रयच्छति असावुत्तमसाहसं दण्ड्यः । उत्तमसाहसं च वैक्ष्यते । अदुष्टां तु प्रतिगृह्य त्यजनुत्तमसाहसमेव दण्ड्यः । यः पुनर्विवाहात्प्रागेव द्वेषादिना असद्विदोषेदर्धरोगादिभिः कन्यां दूषयति स पणानां वक्ष्यमाणलक्षणानां शतं दण्ड्यः ॥ ६६ ॥ अनन्यपूर्विकामेित्यत्रानन्यपूर्वा परिणेयोक्ता तत्रान्यपूर्वा कीदृशीत्याह-

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।
खैरिणी या पतिं हित्वा सवर्ण कामतः श्रयेत् ॥ ६७ ॥

अन्यपूर्वा द्विविधा पुनर्भूः खैरिणी चेति । पुनभूरपि द्विविधा क्षता चाक्षता


१ च त्यजन् क . २ अग्रे व्यवहाराध्याये
विवाहप्रकरणम् .३ ]
१९
मिताक्षरासहेिता ।

च । तत्र क्षता संस्कारात्प्रागेव पुरुषसंबन्धदूषिता । अक्षता पुनः संस्कार दूषिता । या पुनः कौमारे पतिं त्यक्त्वा कामतः सवर्णमाश्रयति सा स्वैरि णीति ॥६७ ॥ एवं सर्वप्रकारेणान्यपूर्वापर्युदासे प्रासे विशेषमाह-

आपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥ ६८ ।।
आगर्भसंभवाद्भच्छेत्पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ॥ ६९ ।।

अपुत्रामलब्धपुत्रां पित्रादिभिः पुत्रार्थमनुज्ञातो देवरो भर्तुः कनीयान् भ्राता सपिण्डो वा उक्तलक्षणः सगोत्रो वा । एतेषां पूर्वस्याभावे परः परः घृताभ्यक्त सर्वाङ्गः ऋतावेव वक्ष्यमाणलक्षणे इयाद्भच्छेत् आगभत्पत्तेः । ऊध्र्व पुनर्गच्छन् अन्येन वा प्रकारेण तदा' पतितो भवति । अनेन विधिनोत्पन्नः पूर्वपरिणेतु क्षेत्रजः पुत्रो भवेत् । एतच्च वाग्दत्ताविषयमित्याचार्याः । * यस्या त्रियेत कन्याया वाचवा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्द्वेत देवरः । इति (९॥६९) मनुस्मरणात् ॥ ६८ ॥ ६९ ॥ व्यभिचारिणीं प्रत्याह-

हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।
परिभूतामधःशय्यां वासयेच्द्यभिचारिणीम् ।। ७० ।।

या व्यभिचरति तां ह्यताधिकारां भृत्यभरणाद्यधिकाररहिताम् । मलेिनाँ अञ्जनाभ्यञ्जनशुभ्रवस्त्राभरणशून्याम् । पिण्डमात्रोपजीविनीं प्राणयात्रामात्र भोजनाम् । धिकारादिभिः परिभूतां भूतलशायिनीं स्ववेश्मन्येव वासयेत् । वैराग्यजननार्थ न पुनः शुद्धयर्थम् । “यत्पुंसः परदारेषु तचैनां चारयेङ्कतम्’ इति पृथक्प्रायश्चित्तोपदेशातू ॥ ७० ॥ तस्या अल्पप्रायश्चित्तार्थमर्थवादमाह-

सोमः शौचं दैदावासां गन्धर्वश्च शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो. ह्यतः ।। ७१ ।।

परिणयनात्पूर्व सोमगन्धर्ववह्नयः स्त्रीर्मुक्त्वा यथाक्रमं तासां शौचमधुरवच नसर्वमेध्यत्वानि दत्तवन्तः । तस्मात्स्त्रियः सर्वत्र स्पशलिङ्गनादिषु मेध्या: शुद्धाः स्मृताः ॥ ७१ ॥ नच तस्यास्तहिं दोषो नास्तीत्याशङ्कनीयमित्याह-

व्यभिचारादृतौ शुद्धिर्गभे त्यागो विधीयते ।
गर्भभर्तृवधादौ च तथा महति पातके ॥ ७२ ॥


१ ददौ स्त्रीणां क. २ स्रियो भुक्त्वा क .

या० ५
२०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

अप्रकाशितान्मनोव्यभिचारात्पुरुषान्तरसंभोगासंकल्पाद्यदपुण्यं तस्य ऋत्तो रजी दर्शने शुद्धिः । शूदकृते तु गर्भ त्यागः । मनुः (९॥१५५) ‘ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगताः । अप्रजाता विशुद्धयन्ति प्रायश्चित्तन नेतराः ॥' इति स्मरणात् । तथा गर्भवधे भर्तृवधे महापातके च ब्रह्महत्यादौ आदिग्रहणाच्छि ष्यादिगमने च त्यागः । *चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या । पतिप्ती च विशेषेण जुङ्गितोपगता च या ॥” इति व्यासस्मरणातू । जुङ्गितः प्रतिलोम जश्चर्मकारादिः । त्यागाश्चोपभोगधर्मकार्ययोः नतु निष्कासनं गृहात्तस्याः । “निरु न्ध्यादेकवेश्मनि' इति नियमात् ॥ ७२ ॥ द्वितीयपरिणयने हेतूनाह-

सुरापी व्याधिता धूर्ता वन्ध्यार्थझ्यप्रियंवदा ।
स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा ।। ७३ ।।

सुरां पिबतीति सुरापी शूद्रापि । “पतत्यर्ध शरीरस्य यस्य भार्या सुरां पिबेन्’ इति सामान्येन प्रतिषेधात् । व्याधिता दीर्वरोगग्रस्ता । धूर्ता विसंवादिनी । वन्ध्या निष्फला । अर्थझी अर्थनाशिनी । अप्रियंवदा निष्ठुरभाषेिणी । स्त्रीप्रसूः स्रीजननी । पुरुषद्वेषिणी सर्वत्राहितकारणी । अधिवेत्तव्येति प्रत्येकर्मभिसंब ध्यते । अधिवेदनं भार्यान्तरपरिग्रहः ॥ ७३ ॥

अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् ।
यत्रानुकूल्यं दंपत्योत्रिवर्गस्तत्र वर्धते ।। ७४ ॥

किंच । सा अधिविन्ना पूर्ववदेव दानमानसत्कारैरर्भर्तव्या । अन्यथाऽभरणे महदपुण्यं वक्ष्यमाणो दण्डश्च । नच भरणे सति केवलमपुण्यपरिहारः । यत यत्र दंपत्योरानुकूल्यं वितैक्यं तत्र धर्मार्थकामानां प्रतिदिनमभिवृद्धिश्च ॥ ७४ ॥ स्त्रियं प्रत्याह

मृते जीवति वा पत्यौ या नान्यमुपगच्छति ।
सेह कीर्तिमवानोति मोदते चोमया सह ।। ७५ ।।

भर्तरि जीवति मृते वा या चापल्यादन्यं पुरुषं नोपैगच्छनि सेह लोके विपुलां कीर्तिमवामोति । उमया च सह क्रीडति पुण्यप्रभावान् ॥ ७५ ॥ अधिवेदनकारणाभावे अधिवेत्तारं प्रत्याह

आज्ञासंपादिनीं दक्षां वीरसू प्रियवादिनीम् ।
त्यजन्दाप्यस्तृतीयांशमद्रव्यो भरणं त्रियाः ।। ७६ ।।

आज्ञासंपैदिनीमादेशकारिणीम्, दक्षां शीघकारिणीम्, वीरसू पुत्रवतीम्, प्रियवादिनीं मधुरभाषिणीं यस्त्यजति अधिविन्दति स राज्ञा स्वधनस्य तृतीयांशं दाप्यः । निर्धनस्तु भरणं प्रासाच्छादनादि दाप्यः ॥ ७६ ॥


१ सर्वत्र संबध्यते क. २ नैवोपगच्छति का . ३ आदेशसंपादिनीं ख
विवाहप्रकरणम् ३]
२१
मिताक्षरासहिता ।

स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः परः स्त्रियाः ।
आशुद्धेः संप्रदीक्ष्यो हि महापातकदूषितः ।। ७७ ।।

स्त्रीभिः संदा भर्तृवचनं कार्यम् । यस्माद्यमेव पर उत्कृष्टो धर्मः स्त्रीणां स्वर्गहेतुत्वात् । यदा तु महापातकदूषितस्तदा आशुद्धेः संप्रतीक्ष्यः । न तत्पार तच्यम् । उत्तरकालं तु पूर्ववदेव तत्पारतन्नयम् ॥ ७७ ॥ शास्रीयदारसंग्रहस्य फलमाह-

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ।
यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः ।। ७८ ।।

लोके आनन्त्यं वंशस्याविच्छेदः दिवः प्राप्तिश्च दारसंग्रहस्य प्रयोजनम् । कथ मित्याह-पुत्रपौत्रप्रपौत्रकैलोकानन्यम्, अग्निहोत्रादिभिश्च स्वर्गप्राप्तिरित्यन्वयः । यस्मात्स्त्रीभ्य एतद्भयं भवति तस्मात् स्त्रियः सेव्या उपभोग्याः प्रजार्थम् । रक्षि तव्याश्च धर्मार्थम् । तथाचापस्तम्बेन धर्मप्रजासंपत्तिः प्रयोजनं दारसंग्रहस्योत्तं धर्मप्रजासंपन्नेपु दारेपु नान्यां कुर्वीत’ इति वदता। रतिफलं तु लैौकिकमेव ॥७८॥ पुन्नेोत्पत्यर्थ स्त्रियः सेव्या इत्युक्तं तत्र विशेषणमाह-

षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् ।
ब्रह्मचायंव पवाण्याद्याश्वतस्त्रस्तु वजयत् ।। ७९ ।।

स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितः काल ऋतुः । सच रजोदर्शनदिवसादा रभ्य षोडशाहोरात्रस्तस्मिन् ऋत्तौ युग्मासु समासु रात्रिषु । रात्रिग्रहणाद्दिवसप्रति षेधः । संविशेत् गच्छेत्पुत्रार्थम् । युग्मास्विति बहुवचनं समुच्चयार्थम् । अतचैक स्मिन्नपि ऋतैौ अप्रतिषिद्धासु युग्मासु सर्वासु रात्रिषु गच्छेत् । एवं गच्छन्ब्रह्म चार्येव भवति । अतो यत्र ब्रह्मचर्य श्रद्धादौ चोदितं तत्र गच्छतोऽपि न ब्रह्मच र्यस्खलनदोषोऽस्ति । किंच पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् । पर्वाणीति बहुवचना दाद्यार्थावगमादष्टमीचतुर्दश्योहणम् । यथाह मनुः (४॥१५५)–“अमावास्या मष्टमीं च पैौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यूतैौ स्रातको द्विजः ॥’ इति । अतोऽमावास्यादीनि रजोदर्शनादारभ्य चतस्रो रात्रीश्च वर्जयेत् ॥ ७९ ॥

एवं गच्छन् त्रियं क्षामां मघां मूलं च वर्जयेत् ।
सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥ ८० ।।

एवमुक्तन प्रकारेण स्त्रियं गच्छन् क्षामां गच्छेत् । क्षामता च तस्मिन्काले रजस्वलात्रतेनैव भवति । अथ चेन्न भवति तदा कर्तव्या क्षामता पुत्रोत्पत्त्यर्थ मल्पाऽस्निग्धभोजनादिना । ‘पुमान्पुंसोऽधिके शुक्रे स्री भवत्यधिके स्त्रियः’ इति


१ सर्वथा का . २ चतस्रश्च ख. ३ श्राद्धादिपु क. ४ पौष्णं च क.
२२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

वचनात् । यदा युग्मायामपि रात्रौ शोणिताधिक्यं तदा ख्येव भवति पुरुषा कृतिः । अयुग्मायामपि शुक्राधिक्ये पुमानेव भवति ख्याकृतिः । कंकालस्य निमि तत्वात् । शुक्रशोणितयोश्रोपादानकारणत्वेन प्राबल्यात् । तस्मात्क्षामा कर्तव्या । भवामूलनक्षत्रे वर्जयेत् । चन्द्रे चैकादशादिशुभस्थानगते चकारात्पुंनक्षत्रशुभ योगालझादिसंपत्तौ सकृदेकस्यां रात्रैौ न द्विस्त्रिवां । ततो लक्षणैर्युक्तं पुत्रं जनयति । पुमानप्रतिहतपुंस्त्वः ॥ ८० ॥ एवमृतौ नियममुक्त्वा इदानीमनृतो नियममाह -

यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन् ।
खदारनिरतचैव स्त्रियो रक्ष्या यतः स्मृताः ।। ८१ ।।

भार्याया इच्छानतिक्रमेण प्रवृत्तिरस्यास्तीति यथाकामी भवेत् । वाशब्द नियमान्तरपरिग्रहार्थो न पूर्वनियमनिवृत्त्यर्थ । स्त्रीणां वरमिन्द्रदत्तमनुस्मरन्

  • भवतीनां कामविहन्ता पातकी स्यात्' इति । यथा “ता अबुवन् वरं वृणीमेहः

ऋत्वियाप्रजां विन्दामहे काममावेिजनितोः संभवामेति तस्मादृबियाः स्त्रियः प्रज विन्दन्ते काममाविजनतोः संभवन्ति वैरे वृत' ह्यासाम्’ इति । अपिच स्वदा रेष्वेव निरतः नितरां रतस्तन्मनस्को भवेदित्यनुषज्यते । एवकारेण रूयन्तरगमनं निवर्तयति, प्रायश्चित्तस्मरणात् । उभयत्रापि दृष्टप्रयोजनमाह--स्रियो रक्ष्या यत स्मृता इति । यस्मात्स्त्रियो रक्ष्याः स्मृता उक्ताः ‘कर्तव्याश्च सुरक्षिताः’ इति । तत्र सुरक्षितत्वं यथाकामित्वेन स्यन्तरागमनेन च भवतीति, अत्राह तस्मिन्युग्मासु संविशे'दिति । किमयं विधिर्नियमः परिसंख्या वा । उच्यते । न तावद्विधिः, प्रासार्थत्वात् । नापि परिसंख्या, दोषत्रेयसमासक्तः । अतो नियम प्रतिपेदिरे न्यायविदः । कः पुनरेषां भेदः । अत्यन्ताप्राप्तसप्रापणं विधिः । यथा अग्निहोत्रं जुहुयातू’ ‘अष्टकाः कर्तव्याः’ इति । पक्षे प्रासस्याप्राप्तसपक्षान्तरप्रापणे नियमः । यथा ‘समे देशे यजेत’ ‘दर्शपूर्णमासाभ्यां यजेत’ इति यागः कर्ते व्यतया विहितः । सच देशमन्तरेण कर्तुमशक्य इत्यर्थोद्देशः प्राप्तः । सच द्विविधः समो विषमश्चति । यदा यजमानः समे यिक्षते तदा समे यजेतेति वचनमुदाम्न, स्वार्थस्य प्राप्तसत्वात् । यदा तु विषमे देशे यिक्षते तदा समे यजेतेति स्वार्थ विधत्ते, स्वार्थस्य तदानीमप्राप्तसत्वात् । विषमदेशनिवृत्तिस्वार्थकी । चोदिनदे शेनैव यागनिष्पत्तेरचोदितदेशोपादानेन यथाशास्त्र यागो नानुष्ठितः स्यादिति । तथा ‘प्राङ्घुखोऽन्नानि भुञ्जीत’ इति । इदमपि स्मार्तमुदाहरणं पूर्वेण व्याग्दयातम् ॥ एकस्यानेकत्र प्रासस्यान्यतो निवृत्त्यर्थमेकत्र पुनर्वचनं परिसंख्या । तद्यथा


१ कालस्यानियतत्वात् क. २ वृणीमहे ख. ३ वरं वृतं तासां ख. ४ उक्ताः पूर्वं ७८ श्रेोके ५ विध्यादयश्च-विधिरत्यन्तमप्राप्तौ नियम: पाक्षिके सति । तत्र चान्यत्र वा प्राप्तौ परिसंख्या

निगद्यते' इति. ६ दोषत्रयासत्क्तः क. ७ प्राप्तार्थत्वात् क. ८ स्त्वर्थात्सिद्धा का
विवाहप्रकरणम् ३]
२३
मिताक्षरासहिता ।

इमामगृभ्णन्नशनामृतस्येत्यश्वाभिधानीमादत्त' इत्ययं मन्त्रः स्वसामथ्यदश्चाभि धान्याः गर्दभाभिधान्याश्च रशनाया ग्रहणे विनियुक्तः पुनरश्वाभिधानीमादत्त इत्यनेनाश्वाभिधान्याँ विनियुज्यमानो गर्दभाभिधान्याः निवर्तते । यथा “पञ्च पञ्च नखा भक्ष्याः' इत्यत्र हेि यदृच्छया शशादिषु श्वादिपु च भक्षणं प्रासं पुनः शशा दिषु श्रूयमाणं श्वादिभ्यो निवर्तत इति । किं पुनरत्र युक्तम् । परिसंख्येत्याह । तथाहि जुकृतदारसंग्रहस्य स्वेच्छयैवतै गमनं प्राप्तमिति न विधेरयं विषय नापि निय मस्य । गृह्यस्मृतिविरोधात् । एवंहेि स्मरन्ति गृह्यकारा –‘दारसंग्रहानन्तरं त्रिरात्रं द्वादशरात्रं संवत्सरं वा ब्रह्मचारी स्यात्' इति । तत्र द्वादशरात्रात्संवत्स राद्वा पूर्वमेवर्तुसंभवे ऋतौ गच्छेदेवेति नियमाब्रह्मचर्यस्मरणं बाध्येत । अपिच प्राप्त भावार्थे वचनं विशेषणपरं युक्त, प्रासं चतै भार्यागमनैमिच्छयैव, अतो यदि बाच्छेदृतावेवेति वचनव्यक्तिर्युक्ता । किंच नैयमिकात्पुत्रोत्पतिविधेरेव ऋत्तैौ गमनं नित्यप्राप्तमेवेति ऋतौ गच्छेदेवेति नियमोऽनर्थकः स्यात् । नियमे चादृष्टं कल्प ीयम् । किंच ऋतौ गन्तव्यमेवेति नियमे असन्निहितस्य व्याध्यादिना असमर्थ स्यानिच्छोश्चाशक्योऽर्थ उपदिष्टः स्यात् । विध्यनुवादविरोधश्च नियमे । तथाहि एकः शब्दः सकृदुचरितम्तमेवार्थ पक्षेऽनुवदति पक्षेऽनुविधत्ते चेति । तस्माट्ट तावेव गच्छेन्नान्यत्रेति परिसंख्येव युक्ता । तदिदं भारुचिविश्वरूपादयो नानु मन्यन्ते । अतो नियम एव युक्तः । पक्षे स्वार्थविधिसंभवात् अगमने दोषश्रव णाञ्च । (यमः) *ऋतुस्रातां तु यो भार्या सन्निधौ नोपगच्छति । घोरायां श्रूणह त्यायां युज्यते नात्र संशय ॥' इति । नच विध्यनुवादविरोधः, अनुवादाभावाद्वि व्यर्थत्वाच्च वचनस्य । तत्रहेि विध्यनुवादविरोधो यत्र विधेयावधितया तदेवानुव दितव्यं, अप्राप्ततयान्योद्देशेन विधातव्यं च । यथा वाजपेयाधिकरणपूर्वपक्षे ‘वाज पेयेन स्वाराज्यकामो यजेते'ति वाजपेयलक्षणगुणविधानावधित्वेन यागोऽनुवद्-ि तव्यः, सएव स्वाराज्यलक्षणपफलोद्देशेन विधातव्यश्चेति । नचानुवादेनेह कृत्य मस्ति । यत्तु नियमेऽदृष्टं कल्प्यमित्युक्तं तत्परिसंख्यायामपि समानम् । अनृती गच्छतो दोषकल्पनात.। यत्तु नैयमिकपुत्रोत्पादनविध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्त न नियम इति । तँदसत् । स एवायं नैयमिकपुत्रोत्पादनविधिः । स्यान्मतम् एवं गच्छन् खियं क्षामां लक्षण्यं पुत्रं जनयेत्’ इति ख्यभिगमनातिरिक्त पुत्रोत्पादनविधिरिति । तन्न । र्गमनकरणिकाया भावनाया एव पुत्रोत्पत्तिकर्मता प्रदृश्यते । एवं गच्छन् लक्षण्यं पुत्रं जनयेदित्यनेन यथाग्निहोत्रं जुह्वन् स्वर्ग भावये दिति । नचासंनिहितादेरशक्यार्थविधिप्रसङ्गः । सन्निहितशक्तयोरेवोपदेशात् ‘ऋतु स्नातां तु यो भाय सन्निधौ नोपगच्छति '। (देवलः) *यः स्वदारानृतुस्रातान्स्वस्थ सन्नोपगच्छति’ इति विशेषोपादानात् । अनिच्छनिवृत्तिस्तु नियमविधानादेव । नच विशेषणपरतापि । पक्षे भावार्थविधिसंभवात् । नापि गृह्यस्मृतिविरोधः । संव-


१ निवर्तयति ख. २ भार्येच्छयैव क.३ भागुरि क. ४ तया फलोद्देशेन क. ५ तदसदिति

क. नास्ति. ६ यतस्तच्च गमन. क
२४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

त्सरात्पूर्वमेवर्तुदर्शने संवेिशतो न ब्रह्मचर्यस्खलनदोषो यथा श्राद्धादिषु । तस्मा त्स्वार्थहानि-परार्थकल्पना-प्रासबाधलक्षणदोषत्रयवती परिसंख्या न युक्ता । एवं “पञ्च पञ्चनखा भक्ष्या' इत्यत्र यद्यपि शशादिषु भक्षणस्य पक्षे प्रासेनियम शशादिषु, श्वादिषु चव प्राप्तेः परिसंख्येत्युभयसंभवस्तथापि नियमपक्षे शशाद्यभक्षणे दोषप्रसङ्गः, श्वादिभक्षणे चादोषप्रसङ्गेन प्रायश्चित्तस्मृतिविरोध इति परिमंग्यै वाश्रिता । एतेन ‘सायंप्रातद्विजातीनामशनं स्मृतिनोदितम्’ इत्यत्रापि नियमो नान्तरा भोजनं कुर्यात्’ इति च पुनरुत्तं स्यान्परिसंख्यायाम् । शुवंच नियमे सति ऋतावृताविति वीप्सा लभ्यते, ‘निमित्तावृत्तै नैमित्तिकमप्यावर्तते इति न्यायात् । ‘यथाकामी भवे'दित्ययमपि नियम एव । अनृतावपि स्रीकाम नायाँ सत्यां स्त्रियमभिरमयेदेवेति । ‘ऋत्तावुपेयात्सर्वत्र वा प्रनिषिद्धवर्जम्’ इत्ये तदपि गौतमीयं सूत्रद्वयं नियमपरमेव । ‘ऋतावुपेयादनृनावपि स्त्रीकामनायां सत्यां प्रतिषिद्धवर्जमुपेयादेवेत्यलमतिप्रसङ्गेन ॥ ८१ ॥

भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरेः ।
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ।। ८२ ।।

किंच । भर्तृप्रभृतिभिः पूर्वोक्ताः साध्व्यः स्त्रियो यथाशक्त्यलंकारवलसनभोजन पुष्पादिभिः संमाननीयाः । यस्मात्ताः पूजिता धर्मार्थकामान्संवर्धयन्ति ॥ ८२ ॥ तया पुनः समर्पितगृहव्यापारया किंभूतया भवितव्यमित्यत आह

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
कुर्याच्लूशुरयोः पादवन्दनं भर्तृतत्परा ।। ८३ ।।

संयतः स्वस्थाननिवेशितः उपस्करो गृहोपकरणवगों या सा तथोक्ता । यथोललूखलमुसलशूर्पदेः कण्डनस्थाने, दृषदुपलयोरवियोगेन पेपणस्थान इत्यादि । दक्षा गृहव्यापारकुशल ह्यष्टा सदैव प्रहसितानना । व्ययपराङ्मुखी न व्यय शीला । स्यादिति सर्वत्र शेषः । किंच । श्वश्रश्च श्वशुरश्च श्वशुरै । ‘श्वशुरः श्वश्रबा इत्यकशेषः । तयोः पादवन्दनं नित्यं कुर्यातू । श्वशुरग्रहणं मान्यान्तरोपलक्षणार्थम् भर्तृतत्परा भर्तृवशवर्तिनी सती पूर्वोक्तं कुर्यात् ॥ ८३ ॥ भर्तृसन्निधावुक्तम्, प्रोषिते भर्तरि तया किं कर्तव्यमित्यत आह

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका ।। ८४ ॥

देशान्तरगतभर्तृका क्रीडां कन्दुकादिभि , शरीरसंस्कारमुद्वर्तनादिभि समाजो जनसमूहः उत्सवो विवाहादिः तयोर्दर्शनं, हास्यं वितृम्भणं, परगृहे गमनम् । त्यजेदिति प्रत्येकं संबध्यते ॥ ८४ ॥


१ प्रायश्चित्तविरोधः क. २ श्रुतिचोदितं क. ३ परिसंख्यायाँ । तस्मान्नियमपरमेवेति ग

वानृतावपि कः
विवाहप्रकरणम् ३]
२५
मिताक्षरासहिता ।

रक्षेत्कन्यां पिता वेिनां पतिः पुत्राश्च वार्धके ।
अभावे ज्ञातयस्तेषां न स्वातन्यं कचित्स्त्रियाः ॥ ८५ ।। ।

किंच । पाणिग्रहणात्प्राकू पिता क तदभावे पुत्राः वृद्धभावे । तेषामुक्तानामभावे ज्ञातयः । ज्ञातीनामभावे राजा पक्षद्वयावसाने तु राजा भर्ता भुः स्त्रियाः’ इति वचनात् । अतः छविदपि स्त्रीणां नेव स्वातन्त्र्यम् ॥ ८५

पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलै
हीना न स्याद्विना भत्र गर्हणीयान्यथा भवेत् ।। ८६ ।।

भत्र वेिना भर्तृरहिता पित्रादिरहिता वा न स्यात् । य गर्हणीया निन्द्या भवेत् । एतच्च ब्रह्मचर्यपक्षे ।-“भर्तरि प्रेते ब्रह्मचर्य तदन्वारोहणं चा' इति विष्णुस्मरणात् । अन्वारोहणे महानभ्युदय कपोतिकाख्यानव्याजेन दर्शितवान्–“पतिञ्चता संप्रदीप्तं प्रविवेश हुताशनम् । तत्र चित्राङ्गदधरं भर्तारै सान्वपद्यत ॥ ततः स्वर्ग गत: पक्षी भार्यया सह। संगतः । कर्मणा पूजितैस्तत्र रेमे च सह इत तथाच शङ्ख कोट्योऽर्धकोटी च यानि लोमानि मानुषे वसेत्स्वर्गे भर्तारं यानुगच्छति इति प्रतिपाद्य तयोरवियोगं दर्शयत व्यालग्राही यथा सर्प बलादुद्धरते बिलात् । तद्वदुद्धृत्य सा नारी सह तनैव मोदते ॥ तत्र सा भर्तृपरमा स्तूयमानाऽप्सरोगणै क्रीडते पतिना सार्ध यावदिन्द्राश्चतुर्दशा भवेत्पतिः । पुनात्यविधवा नारी तमादाय मृता तु या ॥ मृते भर्तरि या नारी रोहेदुताशनम्। सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥ यावचाौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत् । तावन्न मुच्यते सा हेि स्त्रीशरीरात्कथंचन ॥ इत हारीतोपि–“मातृकं पैतृकं चापि यत्र चैव प्रदीयते । कुलत्रर्थ इत । तथा मुदिते ह्यष्टा प्रोषिते मलिना कृशा मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता इति अय च सकल एव सवासा स्रीणामगार्भिणीनामबालापत्यानामाचण्डालं साधा. रणो धर्मः । भर्तारं यानुगच्छतीत्यविशेषोपादानात् । यानि च ब्राह्मण्यनुगम ननिषेधपराणि वाक्यानि–“मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् । इतरेषु तु वणेपु तप परममुच्यते ॥ जीवन्ती तद्धितं कुर्यान्मरणादात्मघातिनी या खी ब्राह्मणजातीया मृतं पतिमनुवजेत् ॥ सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत् ॥' इत्येवमादीनि तानि पृथकूचित्यधिरोहणविषयाणि मृथकू


समार मिताक्षरासहिता तथा अातात तावत्काल १ विन्नां परिणीतां. २ पतिः स्त्रियाः क. ३ तद्रहेिता पित्रादिरहिता क. ४ ५ रोमाणि. ६ वाथ मित्राः कृतो वा खः ब्रह्मो वा सुरापो वा ग ७ अयं सर्वासां ख माचाण्डालानां ख. ९ वित्यन्वारोहण

२६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

चितिं समारुह्य न विप्रा गन्तुमर्हति' इति विशेषपस्मरणात् । अनेन क्षत्रिया दिस्त्रीणां पृथक्चित्यभ्यनुज्ञा गम्यते । यत्तु कैश्चिदुक्तं पुरुषाणामिव स्त्रीणाम प्यात्महननस्य प्रतिषिद्धत्वादतिप्रवृद्धस्वर्गाभिलाषायाः प्रतिषेधशास्रमतिक्रा मुन्या अयमनुगमनोपदेशः श्येनवत् । यथा ‘श्येनेनाभिचरन्यूजेत’ इनि तीब्र क्रोधाक्रान्तस्वान्तस्य प्रतिषेधशास्रमतिक्रामतः श्येनोपदेश इति । तदयुक्तम् । ये तावत् श्येनकरणिकायां भावनायां भाव्यभूतहिंसायां विधिसंस्पशभावेन प्रतिषेधसंस्पशत्फलद्वारेण श्येनस्यानर्थतां वर्णयन्ति तेषां मते हिंसाया एव स्वर्गार्थतया अनुगमनशाखेण विधीयमानत्वाप्रतिषेधसंस्पर्शभावादीषोमीयव त्स्पष्टमेवानुगमनस्य श्येनवैषम्यम् । यत्तु मतं हिंसानाम मरणानुकूलो व्यापार इयेनश्च परमरणानुकूलव्यापाररूपत्वाद्विसैव, कामाधिकारे च करणांशे रागत प्रवृत्तिसंभवेन विधेरप्रवर्तकत्वात् । रागप्रयुक्तहिंसारूपत्वात् श्येनः प्रतिषिद्ध स्वरूपेणैवानर्थकर इति, तत्राप्यनुगमनशाखेण मरणस्यैव स्वर्गसाधनतया बिधा नान्मरणे यद्यपि रागतः प्रवृत्तिस्तथापि मरणानुकूले व्यापारेऽग्निप्रवेशादाविति कर्तव्यतारूपे विधित एव प्रवृत्तिरिति न निषेधस्यावकाश ‘वायव्यं श्वतमालभेत् भूतिकामः’ इतिवत् तस्मात्स्पष्टमेवानुगमनस्य श्येनवैपम्यम् । यत्तु ‘तस्मादुह न पुरायुषः स्वःकामी प्रेयात्’ इति श्रुतिविरोधादनुगमनमयुक्तमिति । यच्च तदुह न स्वःकाम्यायुषः प्राङ् न प्रेर्येत्’ इति स्वर्गफलोद्देशेनायुषः प्रागायुव्र्ययो न कर्तव्यो मोक्षार्थिना, यस्मादायुषः शेषे सति नित्यनैमित्तिककर्मानुष्ठानक्षपिता न्त:करणकलङ्कस्य श्रवणमनननिदिध्यासनसंपत्ती सत्यमात्मज्ञानेन निरतिशयान न्दब्रह्मप्रासिलक्षणमोक्षसंभवः । तस्मादनित्याल्पसुखरूपस्वर्गार्थमायुव्र्ययो न कर्तव्य इत्यर्थः । अतश्च मोक्षमनिच्छन्त्या अनित्याल्पसुखरूपस्वगर्थिन्या अनु गमनं युक्तमितरकाम्यानुष्ठानवदिति सर्वमनवद्यम् ॥ ८६ ॥

पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
सेह कीर्तिमवामोति प्रेत्य चानुत्तमां गतिम् ।। ८७ ।।

किंच । प्रियमनवद्यत्वेन मनसोऽनुकूलम्, आयत्यां यच्छेयस्करं तद्धितम् । प्रियं च तद्धितं च प्रियहितम् । पत्युः प्रियहितं पतिप्रियहितं तस्मिन् युक्ता निरता । स्वाचारा शोभन आचारो यस्याः सा तथोक्ता । शोभनश्वाचारो दर्शित शङ्गेन–“नानुक्त्वा गृहान्निर्गच्छेन्नानुत्तरीया न त्वरितं व्रजेन्न परपुरुषमभि भाषेतान्यत्र वणिक्प्रव्रजितवृद्धवैद्येभ्यो न नाभिं दर्शयेदागुल्फाद्वासः परिदध्यान्न स्तनौ विवृतौ कुर्यान्न हसेदप्रावृता भर्तारं तद्वन्धून्वा न द्विष्यान्न गणिकाधूर्ता भिसारिणीप्रव्रजिताप्रेक्षणिकामायामूलकुहककारिकादुःशीलादिभिः सहैकत्र तिष्ठ त्संसर्गेण हि कुलस्त्रीणां चैवारित्रं दुष्यति’ इति । विजितेन्द्रिया विजितानि संयमेितानि इन्द्रियाणि श्रोत्रादीनि वागादीनि च मनःसहितानि यया सा इह


१ विशेषोपादानात् क. २ प्रतिषिद्धशास्र. ग. ३ कर्तव्यतानुरूपं. ख. ४ स्वर्गकामः

५ प्रेयादिति ख. ६ क्षालितान्तःकरणं. ख. ७ हि चरित्रं क. ८ सा तथोक्ता इह क
वर्णजातिविवेकप्र० ४]
२७
मिताक्षरासहिता ।

लोके कीर्ति प्रख्यातिं परलोके चोत्तमां गतिं प्रामोति । अयंच सकल एव स्रीधर्म विवाहादूध्र्व वेदितव्यः । ‘प्रागुपनयनात्कामचवारकामवादकामभक्षाः’ इति स्मर णात् । ‘वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः’ इति च ॥ ८७ ॥ अनेकभार्य प्रत्याह

सत्यामन्यां सवर्णायां धर्मकार्यं न कारयेत ।
सवर्णासु विधौ धम्र्ये ज्येष्ठया न विनेतरा ।। ८८ । ।

सवर्णायां सत्यामन्यामसवर्णा नैव धर्मकार्य कारयेत् । सवर्णास्वपि बह्वीषु धम्र्ये विधौ धर्मानुष्ठाने ज्येष्ठया विना ज्येष्ठां मुक्त्वा इतरा मध्यमा कनिष्ठा वा न नियोक्तव्या ॥ ८८ ॥ प्रमीतपतिकाया विधिमुक्त्वा इदानीं प्रमीतैभार्य प्रत्याह

दाहयित्वान्निहोत्रेण खियं वृत्तवतीं पतिः ।
आहरेद्विधिवद्दारानींश्चैवाविलम्बयन् ।। ८९ ।।

पूर्वोक्तवृत्तवतीं आचारवतीं विपैन्नां स्त्रियमग्निहोत्रेण श्रौतेनाग्निा तदभावे स्मार्तन दाहयित्वा पतिः भर्ता अनुत्पादितपुत्रोऽनिष्टयज्ञो वा आश्रमान्तरेष्व नधिकृतो वा स्यन्तराभावे पुनर्दारान् अझींश्च विधिवदाहरेत् । अविलम्ब्रयन् शीघ्रमेव ।–अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः’ इति दक्षस्मरणात् । एतच्चाधानेन सहाधिकृताया एव नान्यस्या । यत्तु-‘द्वितीयां चैव यो भार्या दहेद्वैतानिकाशिभिः । जीवन्त्यां प्रथमायां हि सुरापानसमं हि तत् ॥' इति । तथा–“मृतायां तु द्वितीयायां योऽग्निहोत्रं समुत्सृजेत् । बह्मः तं विजानीया द्यश्च कामात्समुत्सृजेत् ॥' इत्येवमादि, तदाधानेन सहानधिकृताया अमिदाने वेदितव्यम् ॥ ८९ ॥

इति विवाहप्रकरणम् ।


अथ वर्णजातिविवेकप्रकरणम् ४

ब्राह्मणस्य चतस्रो भार्या भवन्ति क्षत्रियस्य तिस्रो वैश्यस्य द्वे शूद्रयैके त्युक्त्वा, तासु च पुत्रा उत्पादयितव्या इत्युक्तम् । इदानीं कस्यां कस्मात् कः पुत्रे भवतीति विवेत्कुंमाह

सवणेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ।। ९० ।।

सवणेभ्यो ब्राह्मणादिभ्यः सवर्णासु ब्राह्मण्यादिषु सजातयो मातृपितृसमान जातीयाः पुत्रा भवन्ति । ‘विन्नास्वेष विधिः स्मृतः' इति सर्वशेषत्वेनोपसंहारा


१ विधवायाः. २ विधुरं प्रति. ३ मृतां. ४ विवेकमाह, ख २८ मश्र द्विन्नासु सवर्णाखिति संबध्यते । विनाशब्दस्य संबन्धिशब्दत्वाद्वेत्तेभ्यः सवणेभ्य इति लभ्यते । एकः सवर्णशब्दः स्पष्टार्थः । अतश्चायमर्थः संवृत्तः । उक्तन विधिनोढायां सवर्णायां वोढुः सवर्णादुत्पन्नास्तस्मात्समानजातीया भवन्ति । अतश्च कुण्डगोलककानीनसहोढेजादीनामसवर्णत्वमुक्तं भवति । ते च सवणे भ्योऽनुलोमप्रतिलोमेभ्यश्च भिद्यमानाः साधारणधर्महिंसादिभिरधिक्रियन्ते ।

  • ३शूद्राणां तु सधमोणः सवेऽपध्वसजाः स्मृताः' इति स्मरणात् । अपध्वंसजा

व्यभिचारजाताः शूद्रधर्मेरपि द्विजशुश्रूषादिभिरधिक्रियन्ते । ननु कुण्डगोल कयोरब्राह्मणत्वात् श्राद्धे प्रतिषेधोऽनुपपन्न न्यायविरोधश्च । यो यजातीया द्यजातीयायामुत्पन्नः स तजातीय एव भवति--यथा गोर्गवि गौ , अश्वाद्वडवाया तस्माङ्गाह्मणाङ्गाह्मण्यामुत्पन्नो ब्राह्मण इति न विरुद्धम् । तथा कानीन पौनर्भवादीननुक्रम्य-सजातीयेष्वयं प्रोक्तस्तनयेपु मया विधिः, इंति वक्ष्यमाण वचनविरोधश्च । नैतत्सारम् । ब्राह्मणेन ब्राह्मण्यामुत्पन्नो ब्राह्मण इनि भ्रमनि वृत्त्यर्थः श्राद्धे प्रतिषेधः । यथाऽऽत्यन्तमप्रासस्य पतितस्य श्राद्धे प्रतिषेधः । नच यायविरोध ब्राह्मणादिजातिस्तु स्मृतिलक्षणा यथास्मरणं भवति । यथा समानेऽपि ब्राह्मण्ये कुण्डिनो वसिष्टो ऽत्रिगोतम इति स्मरणलक्षणं गोत्रम्, तथा मनुष्यन्वे समानेऽपि ब्राह्मण्यादि जातिः स्मरणलक्षणा । मातापित्रोचैतदेव जातिलक्षणम् । नचानवस्था । अनादि त्वात्संसारस्य शब्दार्थव्यवहारवत् । ‘सजातीयेष्वयं प्रोक्तस्तनयेपु मया विधि इति तूक्तानुवादत्वाद्यथासंभवं व्याख्यास्यते । क्षेत्रजस्तु मातृसमानजातीयो नियोगस्मरणात् शिष्टसमाचाराच । यथा धृतराष्ट्रपाण्डुविदुराः क्षेत्रजाः सन्तो मातृसमानजातीया इत्यलमतिप्रसङ्गेन । किंचानिन्द्येषु ब्राह्माद्विविवाहेषु पुत्रा सन्तानवर्धना अरोगिणो दीघायुषो धर्मप्रजासंपन्ना भवन्ति ॥ ९० ॥ [ आचाराध्याय सवर्णानुक्त्वा इदानीमनुलोमानाह विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्रद्यां निषादो जातः पारशवोऽपि वा ।। ९१ ।। ब्राह्मणात्क्षत्रियायां विन्नायामुत्पन्नो मूर्धावसेिक्तो नाम पुत्रो भवति । वैश्य कन्यायां विन्नायामुत्पन्नोऽम्बष्ठो नाम भवति । शैद्रायां विन्नायां निपादो नाम पुत्रो भवति । निषादो नाम कश्चिन्मत्स्यघातजीवी प्रतिलोमजः स माभूदिति पारशवोऽयं निषाद् इति संज्ञाविकल्पः । विप्रादिति सर्वत्रानुवर्तते । यत्तु ‘ब्राह्म णेन क्षत्रियायामुत्पादितः क्षत्रिय एव भवति । क्षत्रियेण वैश्यायामुत्पादितो वैश्य एव भवति । वैश्येन शूद्रायामुत्पादितः शूद्र एव भवति’ इति शङ्ख १ वोढुभ्यः क. २ सहोढादीनां क. ३ अब्राह्मणत्वे ख. ४ इति वचन ख. ५ वसिष्ठो

गोतम ख. ६ विन्नायामम्बष्ठो. ख. ७ शशूद्रायां निषादो ख. ८ शद् इति क.
वर्णजातिविवेकप्र० ४]
२९
मिताक्षरासहिता ।

स्मरणं तत्क्षत्रियादिधर्मप्राप्यर्थ न पुनर्धावसिक्ताद्विजातिनिराकरणार्थ क्षत्रिया दिजातिप्रास्यर्थ वा । अतश्च मूर्धावसिक्तादीनां क्षत्रियादेरुतैरेव दण्डाजिनो पवीतादिभिरुपनयनादिकं कार्यम् । प्रागुपनयनात्कामचारादि पूर्ववदेव वेदितव्यम् ॥ ९१

वैश्याशूद्योस्तु राजन्यान्माहेिष्योग्रौ सुतौ स्मृतौ ।
वैश्यातु करणः शूद्यां विनाखेष विधिः स्मृतः ।। ९२ ।।

वैश्यायां शूद्रायां च विन्नायां राजन्यान्माहिष्योग्रौ यथाक्रमं पुत्रैौ भवतः । वैश्येन शूद्रायां वेिन्नायां करणो नाम पुत्रो भवति । एष सवर्णमूर्धावसिक्तादि संज्ञाविधिः वेिन्नासूढासु स्मृत उक्तो वेदितव्यः । एते च मूर्धावसिक्ता-म्बष्ठ निषाद-माहिष्यो-अ-करणाः षडनुलोमजाः पुत्रा वेदितव्याः ॥ ९२ ॥ प्रतिलोमजानाह

ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा ।
शूद्राञ्जातस्तु चण्डालः सर्वधर्मबहिष्कृतः ।। ९३ ।।

ब्राह्मण्यां क्षत्रियवैश्यशूदैरुत्पादिता यथाक्रमं सूत-वैदेहक-चण्डालाख्याः पुत्रः भवन्ति । तत्र चण्डालः सर्वधर्मबहिष्कृतः ॥ ९३ ॥

क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारमेव च ।
शूद्रादायोगवं वैश्या जनयामास वै सुतम् ।। ९४ ॥

किंच । क्षत्रिया योषित् वैश्यान्मागधं नाम पुत्रं जनयति । सैव शूदात्क्ष त्तारं पुत्रं जनयति । वैश्ययोषिच्छूद्रादायोगावं पुत्रं जनयति । एते च सूत वैदेहक-चण्डाल-मागध-क्षत्रा-ऽयोगावाः षट् प्रतिलोमजाः । एतेषां च वृत्तय औशनसे मानवे च द्रष्टव्याः ॥ ९४ ॥ संकीर्णसंकरजात्यन्तरमाह

माहिष्येण करण्यां तु रथकारः प्रजायते ।
असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ ९५

क्षत्रियेण वैश्यायामुत्पादितो माहिष्य । वैश्येन शूद्रायामुत्पादिता करणी तस्यां माहिष्येणोत्पादितो रथकारो नाम जात्या भवति । तस्य चोपनयनादि सर्व कार्य वचनात् । यथाह शङ्खः–‘क्षत्रियवैश्यानुलोमान्तरोत्पन्नो यो रथ कारस्तस्येज्यादानोपनयनसंस्कारक्रिया अश्वप्रतिष्टारथसूत्रवास्तुविद्याध्ययनवृत्तिता च' इति । एवं ब्राह्मणक्षत्रियोत्पन्नमूर्धावसिक्तमाहिष्यादनुलोमसंकरे जात्यन्त रता उपनयनादिप्राप्तिश्च वेदितव्या, तयोद्विजातित्वात् । संज्ञास्तु स्मृत्यन्त रोक्ताद्रष्टव्याः । एतच्च प्रदर्शनमात्रमुक्तम् । संकीर्णसंकरजैातीनामानन्त्याद्वतु


१ रोत्पन्नजो ख. २ द्विजत्वात् क. ३ जातानां क. ग.
३०
आचाराध्यायः
याज्ञवल्क्यस्मृतिः

मशक्यत्वात् । अत एतावद्दुत्र विवक्षितं—असन्तः प्रतिलोमजाः सन्तश्चानुलो मजा ज्ञातव्या इति ॥ ९५ ॥

'सवर्णेभ्यः सवर्णासु जायन्त' (९०) इत्यादिना वर्णप्रासैो कारणमुक्तम् इदानीं कारणान्तरमाह -

जात्युत्कर्षों युगे ज्ञेयः संप्तमे पञ्चमेऽपि वा ।
व्यत्यये कर्मणां साम्यं पूर्ववचाधरोत्तरम् ।। ९६ ।।

जातयो मूर्धावसिक्ताद्यास्तासामुत्कषों ब्राह्मणत्वादिजातिप्रासिजत्युत्कर्षों युगे जन्मनि ससमे पञ्चमे अपिशब्दात्षष्ठे वा बोद्धव्यः । व्यवस्थितश्चायं विकल्पः । व्यवस्था च-ब्राह्मणेन शूदायामुत्पादिता निपादी, सा ब्राह्मणेनोढा दुहितरं कांचिजनयति, सापि ब्राह्मणेनोढान्यां जनयतीत्यनेन प्रकारेण पष्टी सप्तमं ब्राह्मणं जनयति । ब्राह्मणेन वैश्यायामुत्पादिता अम्बष्टा । साप्यनेन प्रकारेण पञ्चमी पंष्ठं ब्राह्मणं जनयति । मूर्धावसिक्ताप्यनेन प्रकारेरण चतुर्थी पञ्चमं ब्राह्मणमेव जनयति । एवमुग्रा क्षत्रियेणोढा माहिष्या च यथाक्रमं पष्ट पञ्चमं च क्षत्रियं जनयति । तथा करणो वैश्योढा पञ्चमं वैश्यमित्येवमन्यत्रा प्यूहनीयम् । किंच कर्मणां व्यत्यये वृत्त्यर्थानां कर्मणां विपर्यासे यथा ब्राह्मणो मुंख्या वृत्या अजीवन् क्षात्रेण कर्मणा जीवेदित्यनुकल्पः । तेनाप्यजीवन् वैश्य वृत्या तयाप्यजीवन् शूद्रवृत्या । क्षत्रियोऽपि स्वकर्मणा जीवनार्थेनाजीवन्घृ त्या शूद्रवृत्या वा । वैश्योऽपि स्ववृत्या अजीवन् शूद्रवृत्त्येति कर्मणां व्यत्ययः । तस्मिन्व्यत्यये सति यद्यापद्विमोक्षेऽपि तां वृत्तिं न परित्यजति तदा संप्तमे षष्ट पञ्चमे वा जन्मनि साम्यं यस्य हीनवर्णस्य कर्मणा जीवति तन्समानजातिल्वं भवति । तद्यथा । ब्राह्मणः शूद्रकृत्या जीवंस्तामपरित्यजन् यदि पुत्रमुत्पादयनि सोऽपि तयैव वृत्या जीवन्पुंत्रान्तरमित्येवं परम्परया सप्तमे जन्मनि शूद्रमेव जन यति । वैश्यवृत्या जीवन् षष्ठे वैश्यम् । क्षत्रियवृत्या जीवन् पञ्चमे क्षत्रियम् । क्षत्रियोऽपि शूद्रवृत्या जीवन् षष्ट शूद्रम् । वैश्यवृत्या जीवन् पञ्चमे वैश्यम् । वैश्योऽपि शूद्रवृत्या जीवंस्तामपरित्यजन्पुत्रपरम्परया पञ्चमे जन्मनि शूद्रं जन यतीति । पूर्ववञ्चाधरोत्तरम् । अस्यार्थः-वर्णसंकरे अनुलोमजाः प्रतिलोम जाश्च दर्शिताः । संकीर्णसंकरजाताश्च रथकारनिदर्शनेन दर्शिताः । इदानीं वैर्णसंकीर्णसंकरजाताः प्रदश्यन्ते—अधरे च उत्तरे च अधरोत्तरं यथा मूर्धावसिक्तायां क्षत्रियवैश्यशूद्वैरुत्पादितस्तथाम्बष्ठायां वैश्यशूद्राभ्यां निपाद्यां शूद्रेणोत्पादिता अधराः प्रतिलोमजास्तथा मूर्धावसिक्ताम्बष्टानिषादीषु ब्राह्मणे नोत्पादिताः, माहिष्योग्रयोब्रह्मणेन क्षत्रियेण चोत्पादिताः, करण्यां ब्राह्मणेन


१ पञ्चमेसप्तमेऽपि ख . २ सप्तमं क. ३ ब्राह्मणवृत्या ग. ४ पञ्चमे षष्ठ सप्तमे ख ५ पुनरप्येवं ख. ६ वर्णसंकरजाताः ख.
गृहस्थधर्मप्रकरणम् ५]
३़१
मिताक्षरासहिता ।

क्षत्रियेण वैश्येन चोत्पादिताः उत्तरे अनुलोमजाः । एवमन्यत्राप्यूहनीयम् । एतदधरोत्तरं पूर्ववदसत्सदिति बोद्धव्यम् ॥ ९६ ॥

इति वर्णजातिविवेकप्रकरणम् ।



अथ गृहस्थधर्मप्रकरणम् ५

श्रौतस्मार्तानि कर्माणि अझिसाध्यानि दर्शयिष्यन् कस्मिन्नौ किं कर्तव्यमित्याह-

कर्म स्मार्त विवाहाग्रौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्रिषु ॥ ९७ ।।

स्मृत्युक्तं वैश्वदेवादिकं कर्म लौकिकं च यत्प्रतिदिनं पाकलक्षणं तदपि गृहस्थो विवाहास्रौ विवाहसंस्कृते कुर्वीत । दायकाले विभागाकाल आहृते वा ‘वैश्य कुलादग्निमानीय’ इत्यादिनोक्तसंस्कारसंस्कृते ! अपिशब्दात्प्रेते वा गृहपतावाह्यते संस्कृते एव । ततश्च कालत्रयातिक्रमे प्रायश्चित्तीयते । श्रुत्युक्तमग्निहोत्रादिकं कर्म वैतानिकाशिषु आहवनीयादिषु कुर्वीत ॥ ९७ ॥

गृहस्थधमानाह-

शरीरचिन्तां निर्वत्र्य कृतशौचविधिद्विजः ।
प्रातःसंध्यामुपासीत दन्तधावनपूर्वकम् ॥ ९८ ॥

शरीरचिन्तामावश्यैकादिकां ‘दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः' इत्या छु क्तविधिना निर्वत्यै ‘गन्धलेपक्षयकरम्' इत्यादिनोत्तेन विधिना कृतशौचविधि द्विजः दन्तधावनपूर्वकं प्रातःसंध्यामुपासीत । दन्तधावनविधिश्च–‘कण्ट किक्षीरवृक्षेोत्थं द्वादशाङ्गुलसंमितम् । कनिष्ठिकाग्रवत्स्थूलं पर्वार्धकृतकूर्चकम् ॥ दन्तधावनमुद्दिष्टं जिह्वोलेखनिका तथा ॥’ इति । अत्र वृक्षोत्थमित्यनेन तृणलो टाडुल्यादिनिषेधः । पलाशाश्वत्थादिनिषेधश्च स्मृत्यन्तरोक्तो द्रष्टव्यः । दन्तधा वनमब्बाश्व-“आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥’ इति । ब्रह्मचारिप्रकरणोक्तस्यापि संध्यावन्दनस्य पुनर्वचनं दन्तधावनपूर्वकत्वप्रतिपादनार्थम्, दन्तधावननृत्यगीतादि ब्रह्मचारी वर्जयेदिति तन्निषेधात् ॥ ९८ ॥

हुत्वाग्रीन्सूर्यदैवत्यान्जपेन्मत्रान्समाहितः ।
वेदार्थानधिगच्छेच शास्राणि विविधानि च ॥ ९९ ।।

प्रातःसंध्यावन्दनानन्तरं अझीनाहवनीयादीन् यथोक्तन विधिना हुत्वा औपा-


१ अहृत आहितः. २ तिक्रमेण प्राय. ग. ३ आवश्यकां दिवा. क. ४ नो देहि ग.

या० ६
३२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

सनाझिं वा । तदनन्तरं सूर्यदैवत्यान् ‘उदु त्यं जातवेदसम्’ इत्यादीन्मम्रा जपेत् । समाहितोऽविक्षिप्तचित्तः । तदनन्तरं वेदार्थान्निरुक्तव्याकरणादींश्च श्रवणेनाधिगच्छेजानीयात् । चकारादधीतं चाभ्यसेत् । विविधानि च शास्राणि मीमांसाप्रभृतीनि धर्मार्थारोग्यप्रतिपादकान्यधिगच्छेत् ॥ ९९ ॥

उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये ।
रुलात्वा देवान्पिश्चैव तर्पयेदर्चयेत्तथा ।। १०० ।।

तदनन्तरमीश्वरमभिषेकादिगुणयुक्तमन्यं वा श्रीमन्तमकुत्सितं योगक्षेमार्थ सिद्धये । अलब्धलाभो योगः लब्धपरिपालनं क्षेमं तदर्थमुपेयादुपासीत । उपेया दित्यनेन सेवां प्रतिषेधति । वेतनग्रहणेनाज्ञाकरण सेवा । तस्याः श्ववृत्तित्वेन निषेधात्, ('सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत्’ इति मनुस्मरणात्) । ततो मध्याहे शास्त्रोक्तविधिना लद्यादिषु स्नात्वा देवान्स्वगृह्योक्तान् पितृश्श्च चका रादृषींश्च देवादितीर्थेन तर्पयेत् । तदनन्तरं गन्धपुष्पाक्षतैः हरिहरहिरण्यगर्भ प्रभृतीनामन्यतमं यथावासनमृग्यजुःसाममत्रैस्तत्प्रकाशकैः स्वनामभिर्वा चनुष्यै न्तैर्नमस्कारयुतैराराधयेद्यथोक्तविधिना ॥ १०० ॥

वेदाथर्वपुराणानि सेतिहासानेि शक्तितः ।
जपयज्ञप्रसिछद्यर्थ विद्यां चाध्यात्मिकीं जपेत् ।। १०१ ॥

तदनन्तरं वेदाथर्वेतिहासपुराणानि समस्तानि व्यस्तानि वा आध्यान्मिकीं च विद्यां जपयज्ञसिद्धयर्थ यथोक्तन विधिना यथाशक्ति जपेत् ॥ १०१ ॥

बलिकर्मस्खधाहोमस्वाध्यायातिथिसत्क्रियाः ।
भूतपित्रमरब्रह्ममनुष्याणां महामखाः ।। १०२ ।।

बलिकर्म भूतयज्ञः । स्वधा पितृयज्ञः । होमो देवयज्ञः । स्वाध्यायो ब्रह्मयज्ञः। अतिथिसत्क्रिया मनुष्ययज्ञः । एते पञ्च महायज्ञा अहरहः कर्तव्याः नित्यत्वात् । यत्पुनरेपां फलश्रवणं तदेपां पावनत्वख्यापनार्थ न काम्यत्वप्रतिपादनाय ॥१०२॥

देवेभ्यश्च हुतादनाच्छेषान्दूतबलिं हरेत् ।
अन्नं भूमौ श्वचाण्डालवायसेभ्यश्च निक्षिपेत् ।। १०३ ।।

ोक्तविधिना वैश्वदेहोमं कृत्वा तदवशिष्टनानि भूतेभ्यो बलिं ग्रहणमपकव्युदासार्थम् । तदनन्तरं यथाशक्ति भूमावन्न श्वचाण्डा निक्षिपेत् । । चशब्दात्कृमिपापरोगिपतितेभ्यः । यथाह मनु -‘शुनां च पतितानां च श्वपचां पापरोगिणाम् । वायसानां कृमीणां


१ श्रवणेनाधि ख. २ क्षेमस्तदर्थ ग. ३ सेवेत्याद्यधिकं क. ग. पुस्तकयो:

हासादीनि कृत्वा क. ५ वैश्वदेवं कृत्वा क.
गृहस्थधर्मप्रकरणम् ५]
३़३
मिताक्षरासहिता ।

च शनकैर्निक्षिपेदुवि ॥' इति । एतच सायप्रातः कर्तव्यम् । ‘अथ सायंप्रात सिद्धस्य हविष्यस्य जुहुयात्' इत्याश्वलायनस्मरणात् । इह केचिद्वैश्वदेवाख्यस्य कर्मणः पुरुषार्थत्वमन्नसंस्कारकर्मत्वं चेच्छन्ति-“अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयात्’ इत्यन्नसंस्कारकर्मकता प्रतीयते । ‘अथातः पञ्च यज्ञाः’ (गृ. सू. ३१) इत्युपक्रम्य ‘तानेतान्यज्ञानहरह कुवते'ति नित्यत्वाभिधानात्पुरुषार्थत्वं चावग म्यते’ इति । तदयुक्तम् । पुरुषार्थत्वेऽन्नसंस्कारकर्मत्वानुपपत्तेः । तथाहि द्रव्य संस्कारकर्मत्वपक्षेऽार्थता वैश्वदेवकर्मणः, पुरुषार्थत्वे वैश्वदेवकर्मार्थता द्रव्यस्येति परस्परविरोधात्पुरुषार्थत्वमेव युक्तम् । –‘महायशैश्च यशैश्च ब्राह्मीयं क्रियते तनु इति । तथा–“वैश्वदेवे तु निवृत्त यद्यन्योऽतिथिरात्रजेत् । तस्मा अन्न यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥’ इति (३॥ १०८) मनुस्मरणात् । पुरुषार्थत्वे वैश्वदेवाख्यं कर्म न प्रतिपाकमावर्तनीयम् । तस्मादथ सायंप्रातरित्यादिनोत्पत्तिप्रयोगौ दर्शितौ, ‘तानेतान्यज्ञानहरहः कुर्वीत' (गृह्य. सू. अ. ३ खं. १) इत्यधिकारविधिरिति सर्वमनवद्यम् ॥ १०३ ॥

अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ।
स्वाध्यायं सैततं कुर्यान्न पचेदनमात्मने ।। १०४ ॥

प्रत्यहमन्ने पितृभ्यो मनुष्येभ्यश्च यथाशक्ति देयम् । अन्नाभावे कन्दमूल फलादि । तस्याप्यभावे जलं देयं अपिशब्दात् । स्वाध्यायं सततं कुर्यादविस्मरणा र्थम् । न पचेदन्नमात्मार्थम् । अन्नग्रहणं सकलादनीयद्रव्यप्रदर्शनार्थम् । कथं तर्हि । देवताद्युद्देशेनैव ॥ १०४ ॥

बालस्खवासिनीवृद्धगर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ।। १०५ ।।

परिणीता पितृगृहे स्थिता स्ववासिनी । शेषाः प्रसिद्धाः । बालादीनतिथि भृत्याँश्च संभोज्य भोजयित्वा दम्पत्योः शेषभोजनं कर्तव्यम् । “प्रैणाग्निहोत्रविधि नाश्रीयादन्नमनापदि । मतं विपकं विहितं भक्षणं प्रीतिपूर्वकम् ॥' ॥ १०५ ।।

आपोशनेनोपरिष्टादधस्तादश्क्षता तथा ।
अनग्रममृतं चैव कार्यमनं द्विजन्मना ।। १०६ ।।

भुञ्जानेन द्विजन्मना उपरिष्टादधस्ताच्चापोशनाख्येन कर्मणान्नमनाममृतं च कार्यम् । द्विजन्मग्रहणमुपनयनप्रभृति सर्वाश्रमसाधारणम् ॥ १०६ ॥

अतिथित्वेन वर्णानां देयं शक्तयानुपूर्वशः ।
अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥ १०७ ।।

वैश्वदेवानन्तरं वर्णानां ब्राह्मणादीनामतिथित्वेन युगपत्प्रसानां ब्राह्मणाद्यानुपूब्र्येण यथाशक्ति देयम् । सायंकालेऽपि यद्यतिथिरागच्छति तदाऽसावप्रणोद्यो-


१ एतेन काम्यत्वमपि प्रतिपादितं भवति. २ चान्वहं कुर्यात् ख. ३ प्राणेल्याद्यधिकं

क. पुस्तके
३४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

ऽप्रत्याख्येय एव । यद्यप्यदनीयं किमपि नास्ति तथापि वाग्भूतृणोदकैरपि सत्कारं कुर्यात् । यथाह मनुः (४।१०१)–‘तृणानि भूमेिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥' इति ॥ १०७ ॥

सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च ।
भोजयेचागतान्काले सखिसंबन्धिबान्धवान् ।। १०८ ।।

भिक्षवे सामान्येन भिक्षा दातव्या । सुव्रताय ब्रह्मचारिणे यतये च सत्कृत्य स्वस्तिवाच्य भिक्षादानमपूर्वमेित्यनेन विधिना भिक्षा दातव्या । भिक्षा च ग्रास संमिता । ग्रासश्च मयूराण्डपरिमाणः ।-‘ग्रासमात्रा भवेद्धिक्षा पुष्कलं तचतु र्गुणम् । हंतस्तु तैश्चतुर्भिः स्यादग्रं तत्रिगुणं भवेत् ॥’ इति शातातपस्मरणात् । भोजनकाले चागतान्सखिसंबन्धिबान्धवान्भोजयेत् । सखायो मित्राणि । संब न्धिनो येभ्यः कन्या गृहीता दत्ता वा । मातृपितृसंबन्धिनो बान्धवाः ॥ १०८ ।।

महोक्षं वा महार्ज वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रियाऽन्वासनं स्वादु भोजनं सूनृतं वचः ।। १०९ ।।

महान्तमुक्षाणं धौरेयं महाजं वा श्रोत्रियायोक्तलक्षणायोपकल्पयेत् भवदर्थ मयमस्माभिः परिकल्पित इति तत्प्रीत्यर्थ नतु दानाय व्यापादनाय वा । यथा सर्वमेतद्भवदीयमेिति । प्रतिश्रोत्रियमुक्षासंभवात् । ‘अस्वग्र्यं लोकविद्विष्टं धम्र्य मप्याचरेन्नतु’ इति निषेधाश्च । तस्मात्सत्क्रिय होव कर्तव्या । सक्रिया स्वागत वचनासनपाद्याध्यचमनादिदानम्। तस्मिनुपविष्टे पश्चादुपवेशनमन्वासनम् । स्वादु भोजनं मिष्टमशनम् । सूनृतं वचः धन्या वयमद्य भवदागमनादित्येवमादि । अश्रोत्रिये पुनः ‘अश्रोत्रियस्योदकासने' इति गौतमोत्तं वेदितव्यम् ॥ १०९ ॥

प्रतिसंवत्सरं त्वध्यः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाह्यश्च तथा यज्ञ प्रत्यूत्विजः पुनः ।। ११० ।।

स्रातको विद्यास्रातकः ब्रतस्रातकः विद्यावतस्रातकः इति । (सँमाप्य वेदमस माप्य व्रतं यः समावर्तते स विद्यास्रातकः । समाप्य ब्रतमसमाप्य वेदं यः समावर्तते स व्रतस्नातकः । उभयं समाप्य यः समावर्तते स विद्यावतस्रातकः ।) आचार्य उक्तलक्षणः । पार्थिवो वक्ष्यमाणलक्षणः । प्रियो मित्रम् । विवाह्यो जामाता । चकाराच्छूशुरपितृव्यमातुलादीनां ग्रहणम् । ‘ऋत्विजो वृत्वा मधुपर्कमाहरेत्स्रा तकायोपस्थिताय राज्ञे चाचार्यश्वशुरपितृव्यमातुलानां च' इत्याश्वलायन (गृ. सू. अ. १ खं. २४) स्मरणात् । एते स्नातकादयः प्रतिसंवत्सरं गृहमागता


१ यथाहेत्यादि मनुवचनं क. ग. नैवास्ति. २ संबद्धा बान्धवाः क. ३ यायव कर्तव्यं ग. ४ धनुश्चिहगो भागः क. ग. नास्तिः

गृहस्थधर्मप्रकरणम् ५ ]
३५
मिताक्षरासहिता

अध्यः मधुपर्केण संपूज्या वन्दितव्याः । अर्घशब्दो मधुपर्क लक्षयति । ऋत्विजश्चोक्तलक्षणाः संवत्सरादर्वागपि प्रतियज्ञे मधुपर्केण संपूज्याः ॥ ११० ।।

अध्वनीनोऽतिथिर्जयः श्रोत्रियो वेदपारगः ।
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥ १११ ॥

अध्वनि वर्तमानोऽतिथिर्वेदितव्यः । श्रोत्रियवेदपारगावध्वनि वर्तमानौ ब्रह्मलोकमभीप्सतो गृहस्थस्य मान्यावतिथी वेदितव्यौ । यदप्यध्ययनमात्रेण श्रोत्रियस्तथापि श्रुताध्ययनसंपन्नोऽत्र श्रोत्रियोऽभिधीयते । एकशाखाध्यापन क्षमो वेदपारगः ॥ १११ ॥

परपाकरुचिर्न स्यादनिन्द्यमत्रणादृते ।
वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् ॥ ११२ ॥

परपके रुचिर्यस्यासौ तथोक्तः परपाकरुचिः । नैव परपाकरुचिः स्यात् । अनिन्धेनामव्रणं विना । ‘अनिन्धेनामत्रितो नापक्रमेत्’ इति स्मरणात् । वाक्पा णिपादचापल्यं वाक्च पाणी च पादौ च वाक्पाणिपादं तस्य चापल्यं वर्जयेत् । वाक्कापल्यमसभ्यानृतादिभाषणम् । पाणिचापल्यं वैगन स्फोटनादि । पादचा पल्यं लङ्घनप्लवनादि । चकारनेत्रादिचापल्यं च वर्जयेत् ।–‘न शिश्नोदर पाणिपादचक्षुर्वाक्चापलानि कुर्यात्’ इति गौतमस्मरणात् । तथा अतिभोजनं च वर्जयेत् । अनारोग्यहेतुवत् ॥ ११२ ॥

अतिथिं श्रोत्रियं तृप्तमासीमान्तमनुव्रजेत् ।
अहःशेषं समासीत शिष्टैरिष्टैश्च बन्धुभिः ॥ ११३ ॥

पूर्वोक्तं श्रोत्रियातिथिं वेदपारगातिथिं च भोजनादिना तृप्तं सीमान्तं याव दनुव्रजेत् । ततो भोजनानन्तरमहःशेषं शिष्टैरितिहासपुराणादिवेदिभिः, इटैः काळ्यकथाप्रपञ्चचतुरैः, बन्धुभिश्चानुकूलालापकुशलैः सहासीत ॥ ११३ ॥

उपास्य पश्चिमां संध्यां हुत्वाग्नींस्तानुपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातिवृष्याथ संविशेत् ।। ११४ ॥

ततः पूर्वोक्तेन विधिना पश्चिमां संध्यामुपास्य आहवनीयादीनसीनानिं वा हुत्वा तानुपास्योपस्थाय भृत्यैः पूवोंक्तेः स्ववासिन्यादिभिः परिवृतो नातिवृष्य भुक्त्वा चकाराद्यज्ययादिगृहचिन्तां निर्वर्यानन्तरं संविशेत्स्वष्यात् ॥ ११४ ॥

ब्राह्मे मुहूर्ते चोत्थायं चिन्तयेदात्मनो हितम् ।
धर्मार्थकामान् काले यथाशक्ति न हापयेत् ॥ ११५ ॥

ततो ब्राह मुहूर्ते उस्थाय पश्चिमेऽर्धप्रहरे प्रबुद्ध्यात्मनो हितं कृतं करिष्य माणं च वेदार्थसंशयांश्च चिन्तयेत् । तदानीं चित्तस्याव्याकुलत्वेन तत्वप्रतिभा-


१ अध्ययनक्षमो ख. २ कल्याण ख- ३ अश्मिीन्वा ख. ४ प्रतिभासन ख.
३६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

नयोग्यत्वात् । ततो धर्मार्थकामान्स्वोचितकाले यथाशक्ति न परित्यजेत् । यथासंभवं सेवेतेत्यर्थः । पुरुषार्थत्वात् । यथाह गौतम –‘न पूर्वाह्नमध्याहा पराह्यानफलान्कुर्यात् धर्मार्थकामेभ्यस्तेपु धमोत्तरः स्यात्' इति । अत्र यद्यप्येतेषां सामान्येन सेवनमुक्तं तथापि कामार्थयोर्धर्माचेिरोधेनानुष्टानं तयोर्धर्ममूलत्वादेवं प्रतिदिनमनुष्ठेयम् ॥ ११५ ॥

विद्याकर्मवयोबन्धुवितैर्मन्या यथाक्रमम् ।
एतैः प्रभूतैः शूद्रोऽपि वार्धके मानमर्हति ।। ११६ ।।

विद्या पूर्वोक्ता, कर्म श्रौतं स्मार्त च , वयः आत्मनोऽतिरिक्त ससल्या वा ऊध्र्व, बन्धुः स्वजनसंपत्तिः, वित्तं ग्रामरदादिकं एतेर्युक्ताः क्रमेण मान्याः पूज नीयाः । एतैर्विद्याकर्मबन्धुवितैः प्रभूतैः प्रवृद्धेः समस्तैव्यैस्तैर्वा युक्तः शूद्रोऽपि वार्धके अशीतेरूध्व मानमर्हति । ‘शूद्रोऽप्यशीतिको वरः’ इति गौतमस्मर णात् ॥ ११६ ॥

वृद्धभारिनृपस्रातस्त्रीरोगेिवरचक्रिणाम् ।
पन्था देयो नृपस्तेषां मान्यः स्रातश्च भूपतेः ।। ११७ ।।

वृद्धः पैछकेशः प्रसिद्धः । भारी भाराक्रान्तः । नृपो भूपतिः न क्षत्रियमात्रम् । स्रातो विद्याव्रतोभयस्रातक । स्री प्रसिद्धा । रोगी व्याधितः । वरो विवाहो द्यतः । चक्री शाकटिकः । चकारान्मत्तोन्मत्तादीनां ग्रहणम् ।–“बालवृद्धमत्तो न्मत्तोपहतदेहभारक्रान्तस्त्रीस्नातकप्रव्रजितेभ्यः’ इति शङ्कस्मरणात् । एतेभ्य पन्था देयः । एतेष्वभिमुखायातेषु स्वयं पथोऽपक्रामेत् । वृद्धादीनां राज्ञा स्पद पथि समवाये राजा मान्य इति तसै पन्था देयः । भूपतेरपि स्नातको मान्यः । स्रातकग्रहणं स्रातकमात्रप्रास्यर्थ न ब्राह्मणाभिप्रायेण । तस्य सदैव गुरुत्वान् । यथाह शङ्कः–“अथ ब्राह्मणायाग्रे पन्था देयो राज्ञ इत्येके । तच्चानिष्टं गुरुज्येष्ठश्च ब्राह्मणो राजानमतिशेते तस्मै पन्था' इति । वृद्धादीनां पथि परस्पर समवाये वृद्धतराद्यपेक्षया विद्यादिभिर्वा विशेपो द्रष्टव्यः ॥ ११७ ॥

इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ।
प्रतिग्रहोऽधिको विशे याजनाध्यापने तथा ।। ११८ ॥

वैश्यस्य क्षत्रियस्य च चकाराङ्गाह्मणस्य द्विजानुलोमानां च यागाध्ययनदा नानि साधारणानि कर्माणि । ब्राह्मणस्याधिकानि प्रतिग्रहयाजनाध्यापनानि । तथेति स्मृत्यन्तरोक्तवृत्युपसंग्रह । यथाह गौतमः–‘कृषिवाणिज्ये वा स्वयं कृते कुसीदं च' इति । अध्यापनं तु क्षत्रियवैश्ययोब्रह्मणप्रेरितयोर्भवति न खेच्छया ।–“आपत्काले ब्राह्मणस्याबाह्मणाद्विद्योपयोगोऽनुगमनं शुश्रूषा, समासे ब्राह्मणो गुरुः’ इति गौतमस्मरणात् । एतान्यनापदि ब्राह्मणस्य षट् कर्माणि ।


१ बन्धुर्बहुस्वजन ग. २ पकशरीरः ख. ३ नृपो राजा न क. ४ ष्वाभिमुख्यागतेषु ख

गृहस्थधर्मप्रकरणम् ५ ]
३७
मिताक्षरासहिता ।

तत्र त्रीणीज्यादीनि धर्मार्थानि । त्रीणि प्रतिग्रहादीनि वृत्त्यर्थानि ।–‘षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच प्रति ग्रहः ॥' इति (१०॥७६) मनुस्मरणात् । अत इज्यादीन्यन् इयं कर्तव्यानि न प्रतिग्रहादीनि । ‘द्विजातीनामध्ययनमिज्या दानं च ब्राह्मणस्याधिकाः, प्रवचन याजनप्रतिग्रहाः पूर्वेषु नियमः’ इति गौतमस्मरणात् ॥ ११८ ॥

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ।। ११९ ।।

क्षत्रियस्य प्रजापालनं प्रधानं कर्म धर्मार्थ घृत्यर्थ च । वैश्यस्य कुसीद कृषिवाणिज्यपशुपालनानि वृत्त्यर्थानि कर्माणि । कुसीदं वृद्धयर्थ द्रव्यप्रयोगः । लाभार्थ क्रयविक्रयौ वाणिज्यम्। शेषं प्रसिद्धम् ।–‘शस्त्रास्त्रभृत्वं क्षत्रस्य वणिक् पशुकृषी विशाः । आजीवनार्थ धर्मस्तु दानमध्ययनं यजिः ॥’ इति (१०७९) मनुस्मरणात् ॥ ११९ ॥

शूद्रस्य द्विजशुश्रूषा तयाऽजीवन्वणिग्भवेत् ।
शिल्पैर्वा विविधैजवेद्विजातिहितमाचरन् ।। १२० ।।

शूद्रस्य द्विजशुश्रूषा प्रधानं कर्म धर्मार्थ वृत्त्यर्थ च । तत्र ब्राह्मणशुश्रूषा परमो धर्म ।–“विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीत्यैते' इनि ( १०।१२३) मनुस्म रणात् । यदा पुनर्द्धिजशुश्रूषया जीवितुं न शक्रोति तदा वणिग्वृत्या जीवेत् । नानाविधैर्वा शिल्पैद्विजातीनां हितं कुर्वन् । यादृशैः कर्मभिद्विजातिशुश्रूषायाम योग्यो न भवति तादृशानि कर्माणि कुर्वन्नित्यर्थः । तानि च देवलोक्तानि ‘शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणं कर्षणपशुपालनभारोद्वहन् पण्यव्यवहारचित्रकर्मनृत्यगीतवेणुवीणामुरजमृदङ्गवादनादीनि' ॥ १२० ॥

भार्यारतिः शुचिर्भूत्यभर्ता श्राद्धक्रियारतः ।
नमस्कारेण मत्रेण पञ्चयज्ञान्न हापयेत् ॥ १२१ ।।

किंच भार्यायामेव न साधारणास्त्रीषु परखीषु वा रतिरभिगर्मनं यस्य स तथोक्तः । शुचिः बाह्याभ्यन्तरशौचयुक्तः द्विजवत् । भृत्यादिभर्ता । श्राद्धक्रिया रतः श्राद्धानि नित्यनैमित्तिककाम्यानि, क्रियाः स्नातकव्रतान्यविरुद्धानि तेषु रतः । नम इत्यनेन मत्रेण पूर्वोक्तान्पञ्चमहायज्ञानहरहर्न हापयेदनुतिष्ठत् । नमस्कारमत्रं च केचित्–“देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ॥’ इति वर्णयन्ति । नम इत्यन्ये । तत्र वैश्वदेवं लौकिकेऽौ कर्तव्यं न वैवाहिकेऽझावेिल्याचार्याः ॥ १२१ ॥
इदानीं साधारणधर्मानाह-

अहिंसा सत्यमस्तेयं शैौचमिन्द्रियनिग्रहः ।
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ।। १२२ ॥


१ क्रियापरः ख.

३८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

हिंसा प्राणिपीडा तस्या अकरणमहिंसा । सत्यमप्राणिपीडाकरं यथार्थवच नम् । अस्तेयमदत्तानुपादानम् । शौचं बाह्यमाभ्यन्तरं च । बुद्धिकर्मेन्द्रियाणां नियतविषयवृत्तितेन्द्रियनिग्रह । यथाशक्ति प्राणिनामन्नोदकादिदानेनार्तिपरि हारो दानम् । अन्तःकरणसंयमो दमः । आपन्नरक्षणं दया । अपकारेऽपि चित्तस्यावेिवकारः क्षान्तिः । एते सर्वेषां पुरुषाणां ब्राह्मणाद्याचण्डालं धर्म साधनम् ॥ १२२ ।।

वयोबुद्धयर्थवाग्वेषश्रुताभिजनकर्मणाम् ।
आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ।। १२३ ।।

वयो बाल्ययौवनादि । बुद्धिनैसर्गिकी लैौकिकवैदिकव्यवहारेपु । अर्थे वित्तं गृहक्षेत्रादि । वाक् कैथनम् । वेषो वस्रमाल्यादिविन्यासः । श्रुतं पुरुपार्थ शास्त्राश्रवणम् । अभिजनः कुलम् । कर्म वृत्त्यर्थे प्रतिग्रहादि । एतेपां वयःप्रभृष्ठ तीनां सदृशीमुचितां वृत्तिमाचरणं आचरेत्स्वीकुर्यात् । यथा वृद्धः स्वोचितां न यौवनोचिताम् । एवं बुद्धयादिष्वपि योज्यम् । अजिह्मामवक्राम् । अशठाम मत्सराम् ॥ १२३ ॥
एवं स्मार्तानि कर्माण्यनुक्रम्येदानीं श्रोतानि कर्माण्यनुक्रामति-

त्रैवार्षिकाधिकान्नेो यः स हि सोमं पिबेद्विजः ।
प्राक्सौमिकीः क्रियाः कुर्याद्यस्यानं वार्षिकं भवेत् ॥१२४॥

त्रिवर्गजीवनपर्यासं त्रैवार्षिकं अधिकं वा अन्न यस्य स एव सोमपानं कुर्यान्न ततोऽल्पधनः । मनुः (११॥८) –“अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः । स पीतसोमपूर्वोऽपि न तस्यामोति तत्फलम् ॥’ इति दोषश्रवणात् । एतच काम्याभिप्रायेण । नित्यस्य चावश्यकर्तव्यत्वान्न नियम । यस्य वर्षजीवन पर्यासमन्न भवति स प्राक्सौमिकीः सोमात्प्राक् प्राक्सोमं प्राक्सोमंभावः प्राक्सौ मेिक्यः । कास्ताः । अग्निहोत्रदर्शपूर्णमासंग्रयणपशुचातुर्मास्यानि कर्मणि तद्वि काराचैताः क्रियाः कुर्यात् ॥ १२४ ॥
एवं काम्यानि श्रौतानि कर्माण्यभिधायेदानीं नित्यान्याह-

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ।। १२५ ॥

संवत्सरे संवत्सरे सोमयागः कार्य । पशुः प्रत्ययनं अयने अयने दक्षिणो त्तरसंज्ञिते निरूढपशुयागः कार्यः । तथा प्रतिसंवत्सरं वा ।–“पशुना संवत्सरे संवत्सरे यजेत षट्सु षट्सु वा मासेष्वित्येके’ इति श्रवणात् । ‘आग्रयणेष्टिश्च सस्योत्पत्तौ कर्तव्या । चातुर्मास्यानि च प्रतिसंवत्सरं कर्तव्यानि' ॥ १२५ ॥


१ आचाण्डालान्तं ख. २ व्यवहारेषु शानं क. ३ वचनम् ग . ४ सोमयागं क. ग पूर्णमासपशु ख. पूर्णमासचातुर्मास्यानि ग. ६ काम्यानि क.

गृहस्थधर्मप्रकरणम् ५ ]
३९
मिताक्षरासहिता ।

एषामसंभवे कुर्यादिष्टिं वैश्वानरी द्विजः ।
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ।। १२६ ।।

एषां सोमप्रभृतीनां पूर्वोक्तानां नित्यानां कथंचिदसंभवे तत्काले वैश्वानरी मिष्टिं कुर्यात् । किंच योऽयं हीनकल्प उक्तः सति द्रव्येऽसौ न कर्तव्यः । यच्च फलप्रदं काम्यं तद्धीनकल्पं न कुर्वीत न कर्तव्यमेव ॥ १२६ ॥

चण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् ।
यज्ञार्थ लब्धमददद्भासः काकोऽपि वा भवेत् ।। १२७ ।।

यज्ञाथै शूद्रधनयाचनेन जन्मान्तरे चण्डालो जायते । यः पुनर्यज्ञार्थ याचितं नै सर्व प्रयच्छति न त्यजति स भासः काकोऽपि वा वर्षशतं भववेत् । यथाह मनुः (११॥२५)–‘यज्ञार्थमर्थ भिक्षित्वा यः सर्व न प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ।' इति । भासः शकुन्तः । काक प्रसिद्धः ॥ १२७ ॥

कुशूलकुम्भीधान्यो वा त्र्याहेिकोऽश्वस्तनोऽपि वा ।

कुशूलं कोष्टकं, कुम्भी उष्ट्रिका, कुशशूलं च कुम्भी च कुशूलकुम्भ्यौ ताभ्यां परिमितं धान्यं यस्य स तथोक्तः कुशूलधान्यः स्यात्, कुम्भीधान्यो वा । तत्र स्वकुटुम्बपोषणे द्वादशाहमात्रपर्यासं धान्यं यस्यास्ति स कुशूलधान्यः । कुम्भी धान्यस्तु स्वकुटुम्बपोषणे षडहमात्रपर्याप्तधान्यः । त्र्यहःपर्यासं धान्यमस्यास्तीति त्र्याहिकः । श्वोभवं धान्यमस्यास्तीति श्धस्तनः । न विद्यते श्वस्तनं यस्य सोऽश्वस्तनः ॥
कुशूलधान्यादिसंचयोपायमाह-

जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ।। १२८ ।।

शाल्यौदिनिपतितपरित्यक्तवलरीग्रहणं शिलम् । एकैकस्य परित्यक्तस्य कणस्यो पादानमुञ्छः, शिलं चोञ्छश्च शिलोञ्छं तेन शिलेनोञ्छेन वा । कुशूलधान्या दिश्चतुर्विधो गृहस्थो जीवेत् । एषां कुशूलधान्यादीनां ब्राह्मणानां गृहस्थानां चतुर्णा परः परः पश्चात्पश्चात्पठितः श्रेयान्प्रशस्यतर एतञ्च यद्यपि द्विज कृतस्तथापि ब्राह्मणस्यैव भवितुमर्हति विद्योपशमादियोगात् । तथाच मनुना (४॥२)–‘अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ।' इति विप्रमेव स्तुत्य मनुः (४॥७)–‘कुशूलधान्यको वा स्यात्कुम्भीधान्यक एव वा' इत्याद्यभिहितत्वात् । एतचानतिसंयैतं याया वरं प्रत्युच्यते न विप्रमात्राभिप्रायेण । तथा सति-“त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्विजः’ इत्यनेनन विरोधः । तथाच गृहस्थानां द्वैविध्यं तत्र तत्रो चकम् । यथाह देवलः–“द्विविधो गृहस्थो यायावरः शालीनश्च । तयोर्याया वरः प्रवरो याजनाध्यापनप्रतिग्रहरिक्थसंचयवर्जनात् । षट्कर्माधिष्ठितः प्रेष्य-


१ न परित्यजति क. २ शाल्यादेर्निपतित. क. ३ ब्राह्मणानां चतुण ख. ४ श्रेयानुत्कृष्ट तमः ख. ५ प्रकृतः प्रकरणप्राप्तः प्राकृतः ख . ६ पुरस्कृत्य क . ७ नतिसंपन्नसंयतं क .

४०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

चतुष्पदग्रहग्रामधनधान्ययुक्तो लोकानुवतीं शालीनःइति । शालीनोऽपि चतु- र्विधः याजनाध्यापनप्रतिग्रहकृषिवाणिज्यपशुपायैः पङ्किजवत्येकः । याजना दुिभिस्त्रिभिरन्यः । याजनाध्यापनाभ्यामपरः । चतुर्थस्वध्यापनेनैव । तथाह मनुः (४९)—‘षट्कर्मको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥’ इति । अत्र च ‘प्रतिग्रहोऽधिको विने’ इत्यादिना शाली नस्य वृत्तयो दर्शितः । यायावरस्यापि शिलोञ्छेनेति ॥ १२८ ॥

इति गृहस्थधर्मप्रकरणम् ।


अथ स्नातकधर्मेषीकरणम् ६

एवं श्रतस्तनेि कर्माण्यभिधयेदानीं गृहस्थस्य स्नानदारभ्य ब्रह्मणस्या वश्यकर्तव्यानि विधिप्रतिषेधात्मकानि मानवसंकल्परूपाणि स्नातकव्रतान्याह—

न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः ।
न विरुद्धप्रसङ्गन संतोषी च भवेत्सदा ॥ १२९ ॥

ब्राह्मणस्य प्रतिग्रहादयोऽर्थप्रायु (या दर्शिताम्तत्र विशेष उच्यते--स्वाध्याय- विरोधिनमर्थमप्रतिषिद्धमपि नेहेत नन्विच्छेत् । न यतस्ततः न यतः कुतश्चिद विदिताचारात्। न विरुद्धप्रसङ्गन विरुद्धमयज्ययाजनादि, प्रसङ्ग नृत्यगीतादिः । विरुद्धं च प्रसङ्गश्व विरुद्धप्रसङ्गं तेन । नार्थमीहेतेति संबनते । नल आवृति: प्रत्येकं पर्युदासौ । सर्वत्राप्यस्मिन्स्नातकप्रकरणे नशठदः प्रत्येकं पर्युदासार्थ एव । किंच अर्थालाभेऽपि संतोषी परितृप्तो भवेत् । चकारासंयतश्च ‘संतोयं परमास्थाय सुखथ संयतो । भवेत्’ इति (४।१२) मनुस्मरणात् ॥ १२९ ॥
कुतस्तर्हि धनमन्विच्छेदित्याह -

राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ।
दम्भिहैतुकपाखण्डिबकवृत्तींश्च वर्जयेत् ॥ १३० ॥

क्षुधा सीदन्पीड्यमानः स्नातकः राज्ञो विदितवृत्तान्तात् , अन्तेवासिनो वक्ष्य माणलक्षणात्, याज्यात् याजनहच्च धनमाददीत । क्षुधा सीन्नित्यनेन विभागादिप्राप्तकुटुम्बपोषणपर्याप्तधनो न कुतश्रृिंदर्थमन्विच्छेदिति गम्यते । किंच दृम्भिहैतुकादीन्सर्वकार्येषु लैकिकवैदिकशास्त्रीयेषु वर्जयेत्। चकाराद्वि कर्मस्थबैडालवेंतिकान्शष्ठान्वर्जयेत् । यथाह मनुः ( ४।३० ). -'पाखण्डिनो विकर्मस्थान्बैडालव्रतिकान्ठन् हैतुकान्बकवृत्तींश्च वाड्यात्रेणापि नार्चयेत् ॥' इति । लोकरञ्जनार्थमेव कर्मानुष्टयी दम्भी । युक्किबलेन सर्वत्र संशयकारी हैतुकः। त्रैविद्यविरुद्धपरिगृहीताश्रमिणः पाखण्डिनः । बकवद्यस्य वर्तनमिति वकवृत्तिः । यथाह मनुः-“अधोदृष्टिनैकृतिकः स्वार्थसाधनतत्परः । शठो


१ कुतश्चिद्धनमन्वि. क . २ वृत्तिकशठान् क. गः ३ नैष्कृतिकः ख.

स्नातकधर्मप्रकरणम् ६ ]
४१
मिताक्षरासहिता ।

मेिथयाविनीतश्च बकवृत्तिरुदाहृतः ॥’ इति । प्रतिषिद्धसेविनो विकर्मस्थाः । बिडालो मार्जारस्तस्य त्रतं स्वभावो यस्यासैौ बैडालत्रतिक । तस्य लक्षणमाह मनुः (४॥१९५)-‘धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः । बैडालत्र तिको ज्ञेयो हिंखः सर्वाभिसंधिक ॥’ इति । शठः सर्वत्र वक्रः । एतैः संसर्गनि षेधादेव स्वयमेवंभूतो न भवेदिति गम्यते ॥ १३० ॥

शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः ।
न भार्यादर्शनेऽश्रीयात्रैकवासा न संस्थितः ।। १३१ ।।

किंच । शुछे धैरते अम्बरे वाससी धरतीति शुक्लाम्बरधरः । केशाश्च श्मश्रूणि च नखाश्च केशश्मश्रुनखं नीचं निकृत्तं केशश्मश्रुनखं यस्यारौ तथोक्तः । शुचेि रन्तर्बहिश्च स्रानानुलेपनधूपस्रगादिभिः सुगन्धी च भवेत् । यथाह गौतम स्रातको नित्यं शुचिः सुगन्धिः स्रानशीलः' इति । सुगन्धित्वविधानादेव निर्गन्धमालयस्य निषेधः । तथाच गोभिल –“नागन्धां स्रजं धारयेदन्यत्र हिरण्यरत्रस्रजः’ इति । सदा स्रातक एवंभूतो भवेत् । एतच्च सति संभवे । न जीर्णमलवद्वासा भवेच्च विभवे म्पति’ इनि स्मरणात् । नच भार्यादर्शने तस्यां पुरतोऽवस्थितायामश्रीयात् अवीर्यवदपत्योत्पत्तिभयात् । तथाच श्रुतेि ‘जायाया अन्ते नाश्ीयादवीर्यवदपत्यं भवति’ इति । अतस्तया सह भोजनं दूर देव निरस्तम् । न चैकवासाः न संस्थितः उत्थितः अश्लीयादिति संबध्यते ॥१३१ ॥

न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् ।
नाहितं नानृतं चैव न स्तेनः स्यान्न वाधुषी ।। १३२ ॥

किंच । कदाचिदपि संशयं प्राणविपत्तिसंशयावहं कर्म न प्रपद्येत न कुर्यात् । यथा व्याघ्रचौराद्युपहतदेशाक्रमणादि । अकस्मान्निष्कारणं कंचिदपि पुरुषं स्त्रियं वा अप्रियमुद्वेगकरं वाक्यं न वदेत् । न चाहितं नानृतं वा प्रियमपि । चकाराद् श्रीलमसभ्यं बीभत्सकरै चाकस्मान्न वदेदिति संबध्यते । एतच्च परिहासादिव्य तिरेकेण ।-‘गुरुणापि समं हास्यं कर्तव्यं कुटेिलं वेिना’ इति स्मरणात् । नच स्तेनः अन्यदीयस्यादत्तस्य ग्रहीता न स्यात् । न वार्युषी स्यात् । प्रतिषिद्धबृद्युप जीवी वाधुषी ॥ १३२ ॥

दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः ।
कुर्यात्प्रदक्षिणं देवमृोविप्रवनस्पतीन् ॥ १३३ ॥

किंच दाक्षायणं सुवर्ण तैदस्यास्तीति दाक्षायणी । ब्रह्मसूत्रं यज्ञोपवीतं तत् स्यास्तीति ब्रह्मसूत्री । वैणवयष्टिमान् । कमण्डलुमान् । स्यादिति सर्वत्र संबन्ध नीयम् । अत्रच ब्रह्मचारिप्रकरणोक्तस्यापि यज्ञोपवीतस्य पुनर्वचनं द्वितीयप्रास्य


१ परुपमप्रियं ख. २ तद्वान्, तद्धारणात् क.

४२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

र्थम् । यथाह वसिष्ठः–‘स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् । यज्ञो पवीते द्वे यष्टिः सोदकश्च कमण्डलु ॥' इति । अत्रच दाक्षायणीति सामान्याभि धानेऽपि कुण्डलधारणमेव कार्यम् ।–“वैष्णवीं धारयेद्यष्टिं सोदकं च कमंण्डलुम्। यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥’ इति (४॥३६) मनुस्मरणात् । तथा देवं देवताच, मृदं तीर्थादुद्धतां, गां, ब्राह्मणं, वनस्पतींश्चाश्वत्थादीन्प्रद क्षिणं कुर्यात् । एतान्दक्षिणतः कृत्वा प्रव्रजेदित्यर्थः । एवं चतुष्पथादीनपि मृदं गां देवतां वेिशं घृतं मधु वतुष्पथम् । प्रदक्षिणानि कुचत प्रज्ञातांश्च वनस्पतीन् ॥' इति (४॥३९) मनुस्मरणात् ॥ १३३ ॥

न तु मेहेन्नदीछायावत्र्मगोष्ठाम्बुभस्मसु ।
न प्रत्ययर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ।। १३४ ।।

नद्यादिषु न मेहेत् न मूत्रपुरीषोत्सर्ग कुर्यात् । एवं श्मशानादावपि । यथाह शङ्कः–‘न गोमयकृष्टोऽसशाद्वलचितिश्मशानवल्मीकवत्र्मखलगोष्टबिलपर्वतपुलि नेषु मेहेत् भूताधारत्वात्’ इति । तथाझ्यादीन्प्रति अझ्यादीनामभिमुखं न मेहेत् । नाप्येतान्पश्यन् । यथाह गौतम –“न वाय्वग्निविप्रादित्यापोदेवतागाश्च प्रतिपश्यन्वा मूत्रपुरीषामेध्यान्युदयेद्वैतान्प्रति पादौ प्रसारयेत्’इति । एतद्देशव्य तिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रैपुरीषे कुर्यादिति । यथाह वसिष्ठ परिचेष्टितशिरा भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे कुर्यात्’ इति ॥ १३४ ।।

नेक्षेतार्क न नग्रां स्त्रीं न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १३५ ।।

नैवार्कमीक्षेतेति यद्यप्यत्र सामान्येनोक्तं तथाप्युदयास्तमयराहुग्रस्तोदकप्रति बिम्बमध्याह्नवर्तिन एवादित्यस्यावेक्षणं निषिध्यते न सर्वदा । यथोक्तं मनुना (४३७)–‘नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥' इति । उपभोगादन्यत्र नझाँ स्त्रियं नेक्षेत । ‘न नग्नां स्त्रियमी क्षेतान्यत्र मैथुनात्' इत्याश्वलायनः । संसृष्टमैथुनां कृतोपभोगाम् । उपभोगान्ते ऽनझामपि नेक्षेत । चकाराद्भोजनादिकमाचरन्तीम् । तथाच मनुः (४॥४३)- 'नाश्रीयाद्भार्यया सार्ध नैनामीक्षेत चाश्वतीम् । क्षुवतीं नृम्भमाणां च न चासीनां यथासुखम् ॥ नाअवयन्तीं स्वके नेत्रे न चाभ्यत्कामनावृताम् । न पश्येत्प्रसवन्तीं च श्रेयस्कामो द्विजोत्तमः ।।' इति । मूत्रपुरीषे च न पश्येत् । तथा अशुचि सन् राहुतारकाश्च न पश्येत् । चकारादुदके स्वप्रतिबिम्बं न पश्येत्–“न चोदके निरीक्षेत स्वं रूपमिति धारणा' इति वचनात् ॥ १३५ ॥

अयं मे वज्र इत्येवं सर्वे मन्त्रमुदीरयेत् ।
वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ।। १३६ ॥


१ एवं देवं क. २ प्रदक्षिणतः ख. ३ प्रत्यकनिो क. ४ श्मशानवल्मीक क. ५ नैता देवताः प्रति ख. ६ मेहनं कार्य क. ग

स्नातकधर्मप्रकरणम् ६ ]
४३
मिताक्षरासहिता ।

वर्षति सति “अयं मे वज्रः पाप्मानमपहन्तु’ इति मञ्चमुच्चारयेत् । वर्षति अप्रावृतोऽनाच्छादितो न गच्छेन्न धावेत् । ‘न प्रधावेच वर्षति’ इति प्रतिषेधातू नव प्रत्यक्शिराः स्वप्यात् । चकारान्नो न शयीत । एकश्च शून्यगृहे नच नद्भः शयीतेति । नैकः स्वपेच्छून्यगृहे' इति च (४॥५७) मनुस्मरणात् ॥ १३६ ॥

ष्टीवनासृक्शकृन्मूत्ररेतांस्यप्सु न निक्षिपेत् ।
पादौ प्रतापयेन्नाशैौ न चैनमभिलैङ्घयेत् ।। १३७ ।।

ष्ठीवनमुद्विरणं, असृग्रत्तं, शकृत् पुरीषं, शेषं प्रसिद्धं एतान्यप्सु न निक्षिपेत् । एवं तुषादीनपि । यथाह शङ्खः–‘तुषकेशपुरीषभस्मास्थिश्लेष्मनखलोमान्यप्सु न निक्षिपेन्न पादेन पाणिना वा जलमभिहन्यातू’ इति । अग्रेौ च पादी न प्रतापयेत् । नाप्य#ि लङ्कयेत् । चकारात् ष्टीवनादीन्यौ न निक्षिपेत् । मुखोपधमनादि चाझेर्न कुर्यात् । तथाच मनुः (४॥५३)-‘नाझिं मुखेनोपध मेन्नझाँ नेक्षेत च स्त्रियम् । नामेध्यं प्रक्षिपेदौ न च पादौ प्रतापयेत् ॥ अधस्तान्नो पदध्याञ्च न चैनभैभिलङ्कयेत् । न चैनं पादतः कुर्यान्न प्राणिर्वेधमाचरेत् ॥ इत ॥ १३७ ॥

जलं पिबेन्नाञ्जलिना न शूयुनं प्रबोधयेत् ।
नादैः क्रीडेन्न धर्मशैव्र्याधितैर्वा न संविशेत् ।। १३८ ।।

जलमञ्जलिना संहताभ्याँ हस्ताभ्यां न पिबेत् । जलग्रहणं पेयमात्रोपलक्ष णम् । विद्यादिभिरात्मनोऽधिकं शयानं न प्रबोधयेन्नोत्थापयेत् । “श्रेयांसं न प्रबोधयेत्’ इति विशेषस्मरणात् । अक्षादिभिर्न क्रीडेत् । धर्मत्रैः पशुलम्भनादि भिर्न क्रीडेत् । व्याधितैज्र्वराद्यभिभूतैरेकत्र न संवेिशेन्न शयीत ॥ १३८ ॥

विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् ।
केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ।। १३९ ।।

जनपदग्रामकुलाचारविरुद्धं कर्म वर्जयेत् । प्रेतधूमं बाहुभ्यां नदीतरणं च वर्जयेदिति संबद्धयते । केशादिषु संस्थितिं वर्जयेत । चकारादृथिकापसामे ध्येषु च ॥ १३९ ॥

नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्कवित् ।
न राज्ञः प्रतिगृह्णीयाछुब्धस्योच्छास्रवर्तिनः ।। १४० ।।

परस्य क्षीरादि पिबॅन्तीं गां परसै नाचक्षीत नच निवर्तयेत् । अद्वारेण कापथेन कचिदपि नगरे ग्रामे मन्दिरे वा न प्रविशेत् । नच. कृपणस्य शास्राति क्रमकारिणो राज्ञः सकाशात्प्रतिगृह्णीयात् ॥ १ ४० ॥


१ च्छादितो न इयात् क . २ मनुलङ्कयेत् ग. ५ क्षीरादि धयन्तीं गां. क. या० ७ ३ मतिलङ्कयेत् ग . ४ प्राणाबाध. ख

४४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

प्रतिग्रहे सूनेिचक्रिध्वजिवेश्यानराधिपाः ।
दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ।। १४१ ।।

प्रतिग्रहे साध्ये सून्यादयः पञ्च पूर्वस्मात्पूर्वस्मात्परः परो दृशगुणं दुष्टः । सूना प्राणिहिंसा सास्यास्तीति सूनी प्राणिहिंसापरः । चक्री तैलिकः । ध्वजी सुराविक्रयी । वेश्या पण्यस्त्री । नराधिपोऽनन्तरोक्तः ॥ १४१ ॥
अथाध्ययनधर्मानाह-

अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ।। १४२ ।।

अधीयन्त इत्यध्याया वेदास्तेषामुपाकर्म उपक्रममोषधीनां प्रादुर्भावे सति श्रावणमासस्य पौर्णमास्यां, श्रवणनक्षत्रयुते वा दिने, हस्तेन युतायां पञ्चम्यां वा स्वगृह्योक्तविधिना कुर्यात् । यदा तु श्रावणे मासि ओषधयो न प्रादुर्भवन्ति तदा भाद्रपदे मासेि श्रवणनक्षत्रे कुर्यात् । तत ऊध्र्व सार्धचतुरो मासान्वेदान धीयीत । तथाच मनुः (४॥९५)–“श्रावण्यां प्रैष्टपद्यां वाप्युपाकृत्य यथा विधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान् ॥’ इति ॥ १४२ ॥
उत्सर्जनकाल:-

पौषमासस्य रोहिण्यामष्टकायामथापि वा ।
जलान्ते छन्दसां कुर्यादुत्सर्ग विधिवद्वहिः ।। १४३ ।।

पौषमासस्य रोहिण्यामष्टकायां वा ग्रामाद्वहेिर्जलसमीपे छन्दसां वेदानां स्वगृह्योक्तविधिनोत्सर्ग कुर्यात् । यदा पुनर्भाद्रपदे मासेि उपाकर्म तदा माघशुक् प्रथमदिवसे उत्सर्ग कुर्यात् । यथोत्तै मनुना (४॥९६)–‘पैौषे तु छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः । माघशुक्कुस्य वा प्रासे पूर्वाङ्गे प्रथमेऽहनि ॥’ इति । तदनन्तरं पक्षिणीमहोरात्रं वा विरम्य शुक्लपक्षेषु वेदान् कृष्णपक्षेष्वङ्गान्यधी यीत । यथाह मनुः (४॥९७) ‘यथाशास्त्रं तु कृत्वैवमुत्सर्ग छन्दसां बहिः । विरमेत्पक्षिणीं रात्रिं यद्वाप्येकमहर्निशम् ॥ अत ऊध्र्व तु छन्दांसेि शुळेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥’ इति ॥ १४३ ॥
अनध्यायानाह-

त्र्यहं प्रेतेष्वनध्यायः शिष्यत्विग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ।। १४४ ।।

उत्क्तन मार्गेणाधीयानस्य द्विजस्य शिष्यत्विग्गुरुबन्धुषु प्रेतेषु मृतेषु यहमन ध्यायस्रीनहोरात्रानध्ययनं वर्जयेत् । उपाकर्मणि उत्सर्गाख्ये च कर्मणि कृते त्र्यहमनध्यायः । उत्सर्गे तु मनूक्तपक्षिण्यहोरात्राभ्यां सहास्य विकल्पः । स्वशा खाश्रोत्रिये स्वशाखाध्यायिनि प्रेते च त्र्यहमनध्याय ॥ १४४ ॥


१ प्रतिग्रहेषु साध्येषु ख

स्नातकधर्मप्रकरणम् ६ ]
४५
मिताक्षरासहिता ।

संध्यागर्जितनिर्धातभूकम्पोल्कानिपातने ।
समाप्य वेदं द्युनिशमारण्यकमधीत्य च ।। १४५ ॥

संध्यायां मेघध्वनैौ, निघते आकाशे उत्पातध्वनौ, भूमेिचलने, उल्कापतने मत्रस्य ब्राह्मणस्य वा समाप्तौ आरण्यकाध्ययने च द्युनिशमहोरात्रमनध्यायः १४५

पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके
ऋतुसंधिषु भुक्त्वा वा श्राद्विकं प्रतिगृह्य च ॥ १४६ ।।

पञ्चदश्याममावास्यायां पौर्णमास्यां चतुर्दश्यामष्टम्यां राहुसूतके चन्द्रसूर्यो परागे च बुनिशमनध्यायः । यत्तु—‘यहं न कीर्तयेद्रह्म राज्ञो राहोश्च सूतके इति तद्भस्तास्तमयविषयम् । ऋतुसंधिगतासु च प्रतिपत्सु श्राद्विकभोजने तत्प्रतिग्रहे च द्युनिशमनध्यायः । एतचैकोद्दिष्टव्यतिरिक्तविषयम् । तत्र तु त्रिरात्रम् (मनुः ४॥११०)–‘प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । त्र्यहं न कीर्तये ब्रह्म’ इति स्मरणात् ॥ १४६ ॥

पशुमण्डूकनकुलश्चाहिमार्जारमूषकैः ।
कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्ये ॥ १४७ ।।

अध्येतृणां पश्चादिभिरन्तरागमने कृते शक्रध्वजस्यावरोपणदिवसे उंच्ष्ट्राय दिवसे चाहोरात्रमनध्यायः । द्युनिशमेिति प्रकृते पुनरहोरात्रग्रहणं संध्यागर्जित निघतभूकम्पोल्कानिपातनेष्वाकालिकत्वज्ञापनार्थम् । –“आकालेिकनिघतभूक म्पराहुदर्शनोल्काः’ इति गौतमवचनात् । निमित्तकालादारभ्यापरेद्युर्यावत्स एव कालस्तावत्कालः अकालः तत्र भव आकालिकोऽनध्याय । एतच्च प्रातः संध्यास्तनिते । सायंसंध्यास्तनेिते तु रात्रिमेव ।–‘सायंसंध्यास्तनेिते तु रात्रिं प्रातःसंध्यैस्तनितेऽहोरात्रम्’ इति हारीतस्मरणात् । यत्पुनगौतमेनोक्तं ‘श्वनकुल मण्डूकमार्जाराणमन्तरागमने त्र्यहमुपवासो विप्रवासश्चेति तत्प्रथमाध्ययन एव ॥ १४७ ॥

श्वक्रोष्ट्रगर्दभोलूकसामबाणार्तनिःस्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ १४८ ।।

श्वा कुकुरः । क्रोष्टा सृगालः । गर्दभो रासभः । उलको घृकः । साम सामानि । बाणो वंशः । आत दुःखितः । एषां श्वादीनां निःस्वने तावत्कालमनध्याय । एवं वीणादिनिःस्वनेऽपि ।–‘वेणुवीणाभेरीमृदङ्गगच्यार्तशब्देषु' इति गौतम वचनात् । गन्नी शकटम् । अमेध्यादीनां संनिधाने तावत्कालिकोऽनध्यायः ॥१४८॥

देशेऽशुचावात्मनि च विद्युत्तनितसंप्तवे ।
भुक्त्वापाणिरम्भोन्तरर्धरात्रेऽतिमारुते ॥ १४९ ॥


१ उत्सवदिवसे. २ संध्यामहोरात्रं ख. ३ मार्जाराणां त्र्यहं ख. ४ ध्ययनविषय एव ख.

४६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

अशुचौ देशेऽशुचावात्मनि च । तथा विद्युत्संप्लवे पुनःपुनर्विद्योतमानायां विद्युति, स्तनितसंप्लवे प्रहरद्वयं पुनःपुनर्मेघोषे तावत्कालिकोऽनध्याय भुक्त्वार्दपाणिनधीयीत । जलमध्ये च । अर्धरात्रे महानिशाख्ये मध्यमप्रहरद्धये अतिमारुतेऽहन्यपि तावत्कालं नाधीयीत ॥ १४९ ॥

पांसुप्रतर्षे दिग्दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्ट च गृहमागते ।। १५० ।।

औत्पातिके रजोवर्षे । दिग्दाहे यत्र ज्वलिता इव दिशो दृश्यन्ते । संध्ययो नीहारे धूमिकायां, भीतिषु चौरराजादिकृतासु तत्कालमनध्यायः । धावत स्त्वरितं गच्छतोऽनध्यायः । पूतिगन्धे अमेध्यमद्यादिगान्धे । शिष्टे च श्रोत्रि यादौ गृहं प्रेसे तदनुज्ञावध्यनध्यायः ॥ १५० ॥

खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ।। १५१ ।।

यानं रथादि । इरिणैमूपरं मरुभूमेिव । खरादीनामारोहणे तावत्कालमन ध्यायः । एवं श्धक्रोष्टगार्दभेत्यस्मादारभ्य सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्नि मित्तसमकालान्विदुरनध्यायविधिज्ञाः । विदुरित्यनेन स्मृत्यन्तरोक्तानन्यानपि । संगृह्णाति । यथाह मनुः (४।१२)–‘शयानः प्रौढपादश्च कृत्वा चैवावस क्थैिकाम् । नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव चव ॥’ इत्याद् ॥ १५१ ॥
एवमन्नध्यायानुक्त्वा प्रकृतानि स्नातकब्रतान्याह -

देवत्विक्स्रातकाचार्येराज्ञां छायां परस्त्रियाः ।
नाक्रामेद्रक्तविण्मूत्रष्टीवनोद्वर्तनादि च ।। १५२ ।।

देवानां देवार्चनामृत्विक्स्रातकाचार्यरराज्ञां परस्त्रियाश्च छायां नाक्रामेन्नाधि तिष्ठन्न लङ्घयेडुद्धिपूर्वकम् । यथाह मनुः (४।१३०)-“देवतानां गुरो राज्ञ स्रातकाचार्ययोस्तथा । नाक्रामेत्कामतश्छायां बध्रुणो दीक्षितस्य च ॥’ इति । बश्रुणो नकुलवर्णस्य यस्य कस्यचेिद्रोरन्यस्य वा श्यार्मादेः । बश्रुण इति नपुंसक लिङ्गनिर्देशात् । रक्तादीनि च नाधितिष्ठत् । आदिग्रहणात्स्वानोदकादेहणम् । (मनुः ४।१३२)–‘उद्वर्तनमपस्नानं विण्मूत्रं रक्तमेव च । श्रेष्मनिष्ठयूतवान्तानि नाधितिष्ठत कामतः ॥’ इति ॥ १५२ ॥

विप्राहेिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।
आमृत्योः श्रियमाकाङ्गेन्न कंचिन्मर्मणि स्पृशेत् ।। १५३ ।।

विप्रो बहुश्रुतो ब्राह्मणः, अहिः सर्पः, क्षत्रियो नृपतिः, एते कदाचिदपि नावमन्तव्याः । आत्मा च स्वयं नावमन्तव्यः । अामृत्योर्यावज्जीवं श्रियभिच्छेत् । न कंचिदपि पुरुषं मर्मणि स्पृशेत् कस्यचिदपि मर्म दुश्चरितं न प्रकाशयेत् ॥ १५३॥


१ पांसुवर्षे दिशां दाहे क. पांसुवर्षे च दिग्दाहे ग . २ गृहमागते क. ३ ऊखरं क. ४ रध्ययन क. रध्यापन ग. ५ कृतावसक्थिक ऊरुभ्यामवर्नि गतः. ६ सोमादेः ग.

स्नातकधर्मप्रकरणम् ६ ]
४७
मिताक्षरासहिता ।

दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ।
श्रुतिस्मृत्युदितं सम्यङ्गिल्यमाचारमाचरेत् ॥ १५४ ॥

भोजनाद्युच्छिष्टं विण्मूत्रे पादप्रक्षालनोदकं च गृहाडूरास्समुत्सृजेत् । औतं स्मार्त चाचारं नित्यं सम्यगनुतिष्ठेत् ॥ १५४ ॥

गोब्राह्मणानलानानि नोच्छिष्टो न पदा स्पृशेत् ।
न निन्दाताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् ॥ १५५ ॥

गां ब्राह्मणमफीि अन्नमदनीयं विशेषतः पक्वमशुचिर्न स्पृशेत् । पादेन स्वनु च्छिष्टोऽपि । यदा पुनः प्रमादत्स्पृशति तदा आचमनोत्तरकालम्–‘स्थूलैतान शुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभं पणितलेन तु ॥' इति (४।१४३) मनूक्तं कार्यम् । एवं प्राणादीनुपस्पृशेत् । कस्यचिदपि निन्दा- ताडने न कुर्यात् । एतच्चानपकारिणि । मनुः(४।१६७)–‘अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः। दुःखं सुमहदम्भोति प्रेत्याप्राज्ञतया नरः ॥’ इति । पुत्र- शिष्यौ शिक्षार्थमेव ताडयेत् । चकाराद्दासादीनपि । ताडनं च रज्वादिनोत्तमा- फूच्यतिरेकेण कार्यम् ।–‘शिष्यशिष्टिरवनाशक्तौ रजुवेणुविदलाभ्यां तनुभ्या- मन्येन नन् राज्ञा शास्यते’ इति गौतमवचनात् । ‘-पृष्ठतस्तु शरीरस्य नोन- मद्धे कथंचन’ इति (८।३००) मनुवचनात् ॥ १५५ ॥

कर्मणा मनसा वाचा यत्नाद्धर्म समाचरेत् ।
अस्खग्र्यं लोकविद्विष्टं धमप्याचरेन तु ॥ १५६ ॥

कर्मणा कायेन यथाशक्ति धर्ममनुतिष्ठेत् तमेव मनसा ध्यायेत् वचा च वदेत् । धर्यं विहितमपि लोकविद्विष्टं लोकाभिशस्तिजननं मधुपर्के गोवधादिकं नाचरेत् । यस्मादस्खर्चमैनीषोमीयवत्स्वर्गसाधनं न भवति ॥ १५६ ॥

मातृपित्रतिथिभ्रातृजामिसंबन्धिमातुलैः ।
वृद्धबालातुराचार्यवैद्यसंश्रितबान्धवैः ॥ १५७ ॥
ऋत्विक्पुरोहितापत्यभार्यादससनाभिभिः।
विवादं वर्जयित्वा तु सर्वोऋोकाञ्जयेद्रुही ॥ १५८ ॥

माता जननी । पिता जनक । अतिथिरध्वनीनः। भ्रातरो भिन्नोदरा अपि । जामयो विद्यमानभर्तृकाः स्त्रियः । संबन्धिनो वैवाह्याः । मातुलो मातुभूता । वृद्धः सप्तत्युत्तरवयस्कः। बाळ आषोडशाद्वर्षात् । आतुरो रोगी । आचार्य उप नेता । वैद्यो विद्वान् भिषग्वा । संश्रितः उपजीवी । बान्धवाः पितृपक्ष्या मातृ पक्ष्याश्व । मातुलस्य पृथगुपादानमादरार्थम् । ऋत्विग्याजकः। पुरोहितः शान्त्यादेः कर्ता । अपत्यं पुत्रादि । भार्यां सहधर्मचारिणी । दासः कर्मकरः। सनाभयः


१ रवधेन बाधनाशक्तौ ख. २ मग्निष्टोमीयवत् ख•

४८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

सोदराः भ्रातृभ्यः पृथगुपादानमजामिभगिनीग्रास्यर्थम् । एतैर्मात्रादिभिः सह। वाकलहं परित्यज्य सर्वान्प्राजापत्यादीन् लोकान्प्रामीति ॥ १५७ ॥ १५८ ॥

पञ्च पिण्डाननुदृत्य न स्रायात्परचारिषु ।
स्रायान्नदीदेवखातहृदप्रस्रवणेषु च ।। १५९ ।।

परवारिषु परसंबन्धिषु सर्वसत्वोद्देशेनात्यत्तेषु तडागादिषु पञ्च पिण्डाननुद्धत्य न स्रायात् । अनेनात्मीयोत्सृष्टाभ्यनुज्ञातेषु पिण्डोद्धारमन्र्तरापि स्नानमभ्यनुज्ञा तम् । नद्यादिषु कथं तहत्याह-स्रायान्नदीति । साक्षात्परम्परया वा समुद्रगा स्रवन्त्यो नद्यः । देवखार्त देवनिर्मितं पुष्करादि । उदकप्रवाहाभिघातकृतसजलो महानिन्नप्रदेशो हृदः । पर्वताद्युचप्रदेशात्प्रसृतमुदकं प्रस्रवणम् । एतेषु पञ्चपेि ण्डानुद्धरणेनैव स्रायात् । एतञ्च नित्यखानविषयं सति संभवे मनुः (४॥२०३) नदीषु देवखातेपु तडागेषु सरःसु च । स्रानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ इति नित्यग्रहणात् । शेोचार्थे तु यथासंभवं परवारिपु पञ्च पिण्डानुद्धरणेऽपि सर्वस्य न निषेधः ।। १५९ ।।

परशय्यासनोद्यानगृहयानानि वर्जयेत् ।
अदत्तान्यग्हिीनस्य नान्नमद्यादनापदि ।। १६० ।।

शय्या कशिपुः । आसनं पीठादि । उद्यानमाम्रादिवनम् । गृहं प्रसिद्धम् । यानं रथादि । परसंबन्धीन्येतान्यदत्तान्यननुज्ञातानि वर्जयेत् नोपभुञ्जीत । अभोज्यान्नान्याह-अग्निहीनस्येति । अन्निहीनस्य श्रौतस्मार्ताश्यधिकाररहितस्य शूद्रस्य प्रतिलोमजस्य च अधिकारवतोऽप्यग्रिहितस्यान्नमनापदि न भुञ्जीत प्रतिगृह्णीयाच । तस्मात्प्रशस्तानां स्वकर्मणा शुद्धजातीनां ब्राह्मणो भुञ्जीत प्रति गृह्णीयाञ्च' इति गौतमवचनात् ॥ १६० ॥

कदर्यबद्धचौराणां कुीबरङ्गावतारिणाम् ।
वैणाभिशस्तवाधुष्यगणिकागणदीक्षिणाम्. ।। १६१ ।।

कदर्यो लुब्धः-‘आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् । लोभाद्यः पितरौ २टत्यान्स कदर्य इति स्मृतः ॥’ इत्युक्तः । बद्धो निगडादिना वाचा संनिरुद्धश्च । चौरो ब्राह्मणसुवर्णव्यतिरिक्तपरस्वापहारी । कीबो नपुंसकः । रङ्गावतारी नटचा रणमलादिः । वेणुच्छेदजीवी वैणः । अभिशस्तः पतनीयैः कर्मभिर्युक्तः । वार्धप्यो निषिद्धवृद्धर्युपजीवी । गणिका पण्यस्त्री । गणदाक्षा बहुयाजकः । एतेषामक्षं नाश्रीयादित्यनुवर्तते ॥ १६१ ॥

चिकित्सकातुरकुद्धपुंश्चलीमत्तविद्विषाम् ।
कूरोग्रपतितत्रालयदाम्भिकोच्छिष्टभोजिनाम् ।। १६२ ।।

चिकित्सको भिषग्वृत्युपजीवी । आतुरो महारोगोपसृष्टः –'वातव्याध्यश्मरी-


१ मन्तरेणापि क. २ वृत्त्युपजीवी क.

स्नातकधर्मप्रकरणम् ६ ]
४९
मिताक्षरासहिता ।

कुष्ठमेहोदरभगन्दराः । अर्शसि ग्रहणीत्यष्टौ महारोगाः प्रकीर्तिताः’ इति । कुद्धः कुपितः । पुंश्चली व्यभिचारिणी । मत्तो वेिद्यादिना गर्वितः । विद्विट् शत्रु । अक्रूरो दृढाभ्यन्तरकोपः । वाकायव्यापारेणोद्वेजक उग्रः । पतितो ब्रह्महादिः । वात्य पतितसावित्रीकः । दाम्भिको वञ्चक । उच्छिष्टभोजी परभुक्तोज्झिताशी । एतेषां चिकित्सकादीनामन्त्रं नाश्रीयातू ॥ १६२ ॥

अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयिकर्मारतन्तुवायश्ववृत्तिनाम् ।। १६३ ।।

अवीरा स्त्री स्वतन्त्रा व्यभिचारमन्तरेणापि । पतिपुत्ररहितेत्यन्ये । स्वर्णकार सुवर्णस्य विकारान्तरकृत् । स्त्रीजितः सर्वत्र स्रीवशवतीं । ग्रामयाजी ग्रामस्य शान्त्यादिकर्ता बहूनामुपनेता वा । शस्त्रविक्रयी शस्त्रविक्रयोपजीवी । कर्मारो लोहकारः तक्षादिश्च । तन्तुवायः सूचेिशिल्पोपजीवी । श्वभिर्तृत्तिर्वर्तनं जीवनम स्यास्तीति श्ववृत्ती । एतेषामत्रं नाक्षीयात् ॥ १६३ ॥

नृशंसराजरजककृतन्नवधजीविनाम् ।
चैलधावसुराजीवसहोपपतिवेश्मनाम् ।। १६४ ।।
पिशुनानृतिनोचैव तथा चाक्रिकबन्दिनाम् ।
एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ।। १६५ ।।

नृशंसो निर्दयः । राजा भूपतिः । तत्साहचर्यात्पुरोहितश्च । यथाह शङ्खः- 'भीतावगीतरुदिताक्रन्दितावघुष्टक्षुधितपरिभुक्तविस्मितोन्मत्तावधूतराजपुरोहिता न्नानि वर्जयेत्’ इति । रजको वखादीनां नीलादिरागकारकः । कृतन्न उपकृतस्य हन्ता । वधजीवी प्राणिनां वधेन वर्तकः । चैलधावो वस्त्रनिर्णेजनकृत् । सुरा जीवो मद्यविक्रयजीवी । उपपतिजर । सहोपपतिना वेश्म यस्यासौ सहोपपति वेश्मा । पिशुन: परदोषस्य ख्यापकः । अनृती मिथ्यावादी । चाक्रिकतैलिकः । शाकटिकश्चत्येके । अभिशस्तः पतितश्चाक्रिकतैलिक इति भेदेनाभिधानातू । बन्दिनः स्तावका । ोमविक्रयी सोमलताया विक्रेता । एतेषामन्न न भोक्त व्यम् । सर्वे चैते कदर्यादयो द्विजा एव कद्र्यत्वादिदोषदुष्टा अभोज्यान्नाः । इतरेषां प्राप्स्यभावात्प्राप्तिपूर्वकत्वाच्च निषेधस्य ॥ १६४ ॥ १६५ ॥
अग्हिीनस्य नान्नमद्यादनापदीत्यत्र शूद्रस्याभोज्यान्नत्वमुक्तं तत्र प्रति-

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितचैव यश्चात्मानं निवेदयेत् ।। १६६ ।।

दासा गर्भदासाद्यः । गोपालो गैवां पालनेन यो जीवति । कुलमित्रं पितृ-


१ नील्यादिरागकरः क. २ प्रतिषेधस्य क. ३ गवां पालकः गवां पालनेन ख

५०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

पितामहादिक्रमायातः । अर्धसीरी हलपर्यायसीरोपलक्षितकृषिपफलभागग्राही । नापितो गृहव्यापारकारयिता नापितश्च । यश्च चाङनःकायकर्मभिरात्मानं निवे. दयति तवाहमिति । एते दासादयः शूद्राणां मध्ये भोज्यान्ना । चकारात्कुम्भ कारश्च ।–“गोपनापितकुम्भकारकुलमित्रार्धिकनिवेदितात्मानो भोज्यान्ना ’ इति वचनात् ॥ १६६ ॥

इति स्नातकधर्मप्रकरणम् ।



अथ भक्ष्याभक्ष्यप्रकरणम् ७

न स्वाध्यायविरोध्यर्थमित्यत आरभ्य ब्राह्मणस्य स्नातकवतान्यभिधायेदानीं द्विजातिधर्मानाह--

अनर्चितं वृथामांसं केशकीटसमन्वितम् ।
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ।। १६७ ।।
उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् ।
गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ।। १६८ ।।

अनचैितं अचर्चाहय यदवज्ञया दीयते । वृथामांसं वक्ष्यमाणप्राणात्ययाद्विव्य तिरेकेण, देवाद्यर्चनावशिष्टं च यन्न भवति आत्मार्थमेव यत्साधितम् । केश कीटादिभिश्च समन्वितं संयुक्तम् । यत्स्वयमनम्लं केवलं कालपरिवासेन द्रव्या न्तरसंसर्गकालपरिवासाभ्यां वाम्लीभवति तच्छुक्तं दध्यादिव्यतिरेकेण ।–“न पापीयसोऽन्नमश्रीयान्न द्विःपकं न शुत्तं न पर्युषितं अन्यत्र रागखाण्डवञ्चुक्रदधिगुड गोधूमयवपिष्टविकारेभ्यः’ इति शङ्कस्मरणात् । पर्युषितं रात्र्यन्तरितम् । उच्छिष्टं भुक्तोजिझतम् । श्वस्पृष्टं शुना स्पृष्टम् । पतितेक्षितं पतितादिभिरीक्षितम् । उदक्या रजस्वला तया स्पृष्टम् । उदक्याग्रहणं चण्डालाद्युपलक्षणार्थम् ।--‘अमे ध्यपतिचण्डालपुल्कसरजस्वलाकुनखिकुष्टिसंस्पृष्टान्न वर्जयेत्’ इति शङ्खस्मर णात् । को भुङ्ग इति यदाघुष्य दीयते तत्संघुष्टाझम् । अन्यसंबन्ध्यन्यव्यपदेशेन यदीयते तत्पर्यायान्नम्, यथा -‘ब्राह्मणान्न ददच्छूद्रः शूद्वान् ब्राह्मणो ददत् । उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥’ इति । पर्याचान्तमिति पाठे परिगतमाचान्तं गण्डूषग्रहणं यस्मिन् तत्पर्याचान्तं तन्न भोक्तव्यम् । एतदुक्तं भवति-गण्डूषग्रहणादूध्र्व आचमनात्प्राकू न भोक्तव्यमिति । पाश्चान्तमिति पाठे एकस्यां पौ पार्श्वस्थ आचान्ते न भोक्तव्यं भस्मोदकादिविच्छेदेन विना । वर्जयेदिति प्रत्येकं संबध्यते । तथा गोघ्रातं गवा आघातम् । शाकुनोच्छिष्टं शकुनेन काकादिना भुक्तमास्वादितम् । पदा स्पृष्टं बुद्धिपूर्व पादेन स्पृष्टं वर्जयेत् ॥ १६७ ॥ १६८ ॥


१ कर्मस्थायी क.

स्नातकधर्मप्रकरणम् ६ ]
५१
मिताक्षरासहिता ।

पर्युषितस्य प्रतिप्रसवमाह-

अन्नं पर्युषितं भोज्यं खेहातं चिरसंस्थितम् ।
अखेहा अपि गोधूमयवगोरसविक्रियाः ।। १६९ ।।

अन्नमदनीयं पर्युषितं घृतादिखेहसंयुक्तं चिरकालसंस्थितमपि भोज्यम् । गोधूमयवगोरसविक्रियाः मण्डकसत्कुकिलाटकूर्चिकाद्या अखेहा अपि चिरकाल संस्थिता भोज्याः, यदि विकारान्तरमनापन्ना ।–‘अपूपधानाकरम्भसत्कुर्यावक तैलपायसशाकानि शुक्तानि वर्जयेत्’ इति वसिष्ठस्मरणात् ॥ १६९ ॥

संधिन्यनिर्दशावत्सागोपयः परिवर्जयेत् ।
औष्ट्रमैकशफं खैणमारण्यकमथाविकम् ।। १७० ।।

गौः या वृषेण संघीयते सा संधिनी । ‘वशां वन्ध्यां विजानीयादृषाक्रान्तां च संधिनीम्’ इति त्रिकाण्डीस्मरणात् । या चैकां वेलामतिक्रम्य दुह्यते, या च वत्सान्तरेण संधीयते सापि संधिनी । प्रसूता सत्यनतिक्रान्तदशाहा अनिर्दशा । मृतवत्सा अवत्सा । संधिनी च अनिर्दशा च अवत्सा च संधिन्यनिर्दशावत्सा स्ताश्च गावश्च तासां पयः क्षीरं परिवर्जयेत् । संधिनीग्रहणं संधिनीयमलसुवोरु पलक्षणार्थम् । यथाह गौतमः–‘स्यन्दिनीयमलसूसंधिीनां च' इति । स्रव त्पयःस्तनी स्यन्दिनी । यमलसूर्यमलप्रसविनी । एवमजामहिष्योश्चानिर्दशयो पयो वर्जयेत् ।–‘गोमहिष्यजानामनिर्दशानाम्’ इति वसिष्ठस्मरणात् । पयोग्र हणात्तद्विकाराणामपि दध्यादीनां निषेधः । नहि मांसनिषेधे तद्विकाराणामनि षेधो युक्तः । विकारनिषेधे तु प्रकृतेरनिषेधः । पयोनिषेधाच्छकृन्मूत्रादेरनिषेधः । उष्ट्राज्जातमौष्ट्र पयोमूत्रादि । एकशफा वडवादयः तत्प्रभवमेकशफम् । स्त्रीभवं खैणम् । स्त्रीग्रहणमजाव्यतिरिक्तसकलद्विस्तनीनामुपलक्षणार्थम् ।–‘सर्वासां द्विस्तनीनां क्षीरमभोज्यमजावर्जम्’ इति शङ्कस्मरणात् । अरण्ये भवा आरण्यका स्तदीयमारण्यकं क्षीरं माहिषव्यैतिरेकेण। ‘आरण्यानां च सर्वेषां मृगाणां माहिषं वेिना’ इति वचनात् । अवेजतमाविकम् । वर्जयेदिति प्रत्येकमभिसंबध्यते । औष्ट्रमित्यादिविकारप्रत्ययनिर्देशाद्विकारमात्रस्य पयोमूत्रादेः सर्वदा निषेधः । नित्यमाविकमपेयमैौष्ट्रमैकशर्फ च' इति गौतमस्मरणात् ॥ १७० ॥

देवतार्थं हविः शियु लोहेितान्त्रश्चनांस्तथा ।
अनुपाकृतमांसानि वेिङ्कजानि कवकानि च ।। १७१ ।।

देवतार्थ बल्युपहारनिमित्तं साधितम् । हविः हवनार्थ सिद्धं प्राकू होमात् । शिशुः सोभाञ्जनः लोहितान् वृक्षनिर्यासान् । त्रश्चनप्रभवान् वृक्षच्छेदनजाता नलोहितानपि । यथाह मनु –“लोहितान्वृक्षनिर्यासान्त्रश्चनप्रभवांस्तथा' इति । लोहितग्रहणात् हिङ्गुकरादीनामनिषेधः । अनुपाकृतमांसानि यज्ञेऽहुतस्य पशो-


१ सतुपाचकतैल. ख. २ रनिषेधेो युक्तः ख. ३ व्यतिरिक्तम् क. ४ शोभाञ्जनः क

५२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

मांसानि । वेिइजानि मनुष्यादिजग्धबीजपुरीषोत्पन्नानि तन्दुलीयकप्रभृतीनि च । कवकानि छत्राकाणि । वर्जयेदिति प्रत्येकमभिसंबध्यते ॥ १७१ ॥

क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् ।
सारसैकशफान्हंसान्सर्वाश्च ग्रामवासिनः ।। १७२ ।।

क्रव्यादा आममांसादनशीला । पक्षिणो गृध्रादयः । दात्यूहश्चातकः । शुकः कीरः । चञ्चवा ग्रतुद्य भक्षयन्तीति प्रतुदाः श्येनादयः । टिट्टिभम्तच्छब्दानुकारी । सारसो लक्ष्मणः । एकशफा अश्वादयः । हंसाः प्रसिद्धाः । ग्रामवासिनः पारावतभृतयः । एतान्क्रव्यादादीन्वर्जयेत् ॥ १७२ ॥

कोयष्टिपुवचक्राह्वबलाकाबकविष्किरान् ।
वृथाकृसरसंयावपायसाऽपूपशष्कुलीः ।। १७३ ।।

कोयष्टिः क्रौञ्चः । पुवो जलकुकुट । चक्राह्वश्चक्रवाकः । बलाकाबको प्रसिद्ध । नखैर्विकीर्य भक्षयन्तीति विष्किराश्चकोरादय रघुव गृह्यन्ते । लावकमयूरा दीनां भक्ष्यत्वात्, ग्रामकुकुटस्य ग्रामवासित्वादेव निषेधाच्च । एतान्कोयष्टया दीन्वर्जयेत् । वृथा देवताद्युद्देशमन्तरेण साधिताः कृसरसंयावपायसाऽपूपश रुकुलीर्वर्जयेत् । कृसरं तिलमुद्भसिद्धे ओदनः । संयावः क्षीरगुडघृतादिकृत उत्करिकाख्यः पाकविशेष । पायसं पयसा शतमन्नम् । अपूपोऽलेहपको गोधूमविकार । शष्कुली न्नेहपको गोधूमविकारः । ‘न पचेदन्नमात्मने' इति कृसरादीनां निषेधे सिद्धे पुनरभिधानं प्रायश्चित्तगौरवार्थम् ॥ १७३ ॥

कलविङ्क सकाकोलं कुररं रक्षुदालकम् ।
जालपादान्खञ्जरीटानज्ञातांश्च मृगद्विजान् ।। १७४ ।।

कलविङ्को ग्रामचटक । ग्रामनिवासित्वेन प्रतिषेधे सिद्धे सत्र्युभयचारित्वा त्पुनर्वचनम् । काकोलो द्रोणकाकः । कुरर उत्क्रोशः । रजुदालको वृक्षकुट्टकः । जालपादो जालाकारपादः । अजालपादा अपि हंसाः सन्तीति हंसानां पुनर्व चनम् । खञ्जरीटः खञ्जनः । ज्ञातितो ये अज्ञाता मृगाः पक्षिणश्च । एतान्कल विङ्कादीन्वर्जयेत् ॥ १७४ ॥

चाषांश्च रक्तपादांश्च सौनं वछूरमेव च ।
मत्स्यांश्च कामतो जग्ध्वा सोपवासस्यहं वसेत् ।। १७५ ।।

चाषाः क्रिकीदिवयः रक्तपादाः कादम्बप्रभृतयः । सूनिना त्यक्तं सौनं घात स्थानभर्व मांसं भक्ष्याणामपि । वलुरं शुष्कमांसम् । मत्स्या मीनाः । एतांश्चापा दीन्वर्जयेत् । चकारान्नालिकाशणछत्राककुसुम्भादीन् ।–‘नालिकाशणछत्राककु सुम्भालाबुचिङ्कवान् । कुम्भीकॅन्दुकवृन्ताककोविदारांश्च वर्जयेत् ॥’ इति ‘तथा-


१ पुरीषस्थाने उत्पन्नानि क. २ तिलमुद्भमिश्र ओदनः क. ३ उभयपरत्वात् ख. ४ कम्बुक क.

भक्ष्याभक्ष्यप्रकरणम् ७ ]
५३
मिताक्षरासहिता ।

ऽकालप्ररूढानि पुष्पाणि च फलानि च । विकारवच यत्किंचित्प्रयलेन विवर्जयेत् ॥’ ‘तथा वटप्क्षाश्वत्थर्कपित्थनीपमातुलिङ्गफलानि वर्जयेत्’ इति स्मरणात् । एतान्संधिनीक्षीरप्रभृतीननुक्रान्तान्कामतो भक्षयित्वा त्रिरात्रमुपवसेत् । अका मतस्त्वहोरात्रम् । ‘शेषेधूपवसेदहः’ इति मनुस्मरणात् । यत्पुनः शङ्गेनोक्तम् ‘बलबलाकाहंसप्लवचक्रवाककारण्डवगृहचटककपोतपारावतपाण्डुशुकसारिकासा रसटिट्टिभोलककङ्करक्तपादचाषभासवायसकोकिलशाङ्गलिकुकुटहारीतभक्षणे द्वाद शरात्रमनाहारः पिबेद्रोमूत्रयावकम्’ इति तद्वहुकालाभ्यासे मतिपूर्वे समस्तभ क्षणे वा वेदितव्यम् ॥ १७५ ॥

पलाण्डं विङ्कराहं च छत्राक ग्रामकुकुटम् ।
लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ।। १७६ ।।

पलाण्डुः स्थूलकन्दनालो लशुनानुकारी । विङ्कराहो छत्राकं सर्प छत्रम् । प्रामकुकुटः प्रसिद्धः । लशुनं रसोनं सूक्ष्मश्धतकन्दनालम् । गृञ्जनं लशु नानुकारिलोहितसूक्ष्मकन्दम् । एतानि षट् सकृत्कामतो जग्ध्वा भक्षयित्वा चान्द्रायणं वक्ष्यमाणलक्षणं चरेत् । ग्रामकुकुटछत्राकयोः पूर्वप्रैतिषेधितयोरिहाभि धानं पलाण्ड्रादिसमानप्रायश्चित्तार्थम् । मतिपूर्व चिरतराभ्यासे तु ‘छत्राकं वेिङ्क राहं च लशुनं ग्रामकुकुटम् । पलाण्डं गृञ्जनं चैव मत्वा जग्ध्वा पतेद्विजः’ इति (५॥१९) मनूक्तम् । अमतिपूर्वाभ्यासे —‘अमत्यैतानि षड् जग्ध्वा कृच्छू सान्त पनं चरेत् । तृतीयाध्याये वक्ष्यमाणं यतिचान्द्रायणं वापि' इति द्रष्टव्यम् । अमतिपूर्वाभ्यासे तु शङ्खोक्तं—‘लशुनपलाण्डुगृञ्जनविङ्कराहग्रामकुकुटकुम्भीक भक्षणे द्वादशरात्रं पयः पिबेत्’ इति ॥ १७६ ॥

भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशछकाः ।
शशश्च मत्स्येष्वपि हेि सिंहतुण्डकरोहिताः ।। १७७ ।।
तथा पाठीनराजीवसशल्काश्च द्विजातिभिः ।

सेधा श्वावेित् । गोधा कृकलासानुकारिणी महती । कच्छपः कूर्मः । शलक शलॅकी । शशः प्रसिद्धः । पञ्चनखादीनां श्वमाजौरवानरादीनां मध्ये एते सेधा दयो भक्ष्याः । चकारात्खङ्गोऽपि । यथाह गौतम –‘पञ्चनखाः शशलुकश्वा विद्रोधाखङ्गकच्छपाः’ इति । यथाह मनुरपि—‘श्वाविधं शर्लकं गोधां खङ्गकू र्मशशांस्तथा । भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥’ इति । यत्पुनर्वसिष्ठन खङ्गे तु विवदन्ते’ इत्यभक्ष्यत्वमुक्तं तच्छाद्धादन्यत्र । ‘खङ्गमांसैर्भवेद्दत्तमक्षय्यं पितृकर्मणि' इति श्राद्धे फलश्रुतिदर्शनात् । तथा मत्स्यानां मध्ये सिंहतुण्डाद्यो भक्ष्याः । सिंहतुण्डः सिंहमुखः । रोहितो लोहितवर्णः । पाठीनश्चन्द्रकाख्यः । राजीवः पद्मवर्णः । सह शल्कैः शुक्याकारैर्वर्तत इति सशल्कः । एते च सिंह-


१ दधित्थ क. २ प्रतिषिद्धयो क. ३ शल्यकाः क. ४शालुकः शाली. ५ शल्यकं

५४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

तुण्डादयो निर्युक्ता एव भक्ष्याः । “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवाः सिंहतुण्डाश्च सशल्काश्चैव सर्वश ॥’ इति (५॥१६) मनुस्मरणात् । द्विजातिग्रहणं शूद्रव्युदासार्थम् ॥ १७७ ॥
अनचैितं द्विजातिधर्मानुक्त्वेदानीं चातुर्वण्र्यधर्मानाह-

अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ।। १७८ ।।

मांसस्य प्रोक्षितादेर्भक्षणे तञ्द्यतिरिक्तस्य च निषिद्धस्य वर्जने प्रोक्षितादिव्य तिरेकेण मांसं न भक्षयामीत्येवं संकल्परूपेण विधिं सामश्रवःप्रभृतयः हे मुनयः शृणुध्वम् ॥ १७८ ॥
तत्र भक्षणे विधिं दर्शयति-

प्राणात्यये तथा श्राद्धे प्रेोक्षिते द्विजकाम्यया ।
देवान्पितृन्समभ्यच्र्य खादन्मांसं न दोपभाक् ।। १७९ ।।

अन्नाभावेन व्याध्यभिभवेन वा मांसभक्षणमन्तरेण यदा प्राणबाधा भवति तदा मांसं नियमेन भक्षयेत् । ‘सर्वत एवात्मानं गोपायेत्’ इत्यात्मरक्षाविधा नात् । “तैस्मादु ह न पुरायुषः स्वःकामी प्रेयात्’ इति मरणनिषेधाश्च । तथा श्राद्धे मांसं निमन्नितो नियमेन भक्षयेत । अभक्षणे दोपश्रवणात् ।–‘यथाविधि । नियुक्तस्तु यो मांसं नाति मानवः । स प्रेत्य पशुतां याति संभवानेकविंश तिम् ॥’ इति मनुस्मरणात् । ओक्षणाख्यश्रौतसंस्कारसंस्कृतस्य पशोर्यागार्थस्याग्री षोमीयादेर्हतावशिष्टं मांसं प्रोक्षितं तद्भक्षयेत् । अभक्षणे यागानिष्पत्तेः । द्विज काम्या ब्राह्मणभोजनार्थ देवपित्रर्थे च यत्साधितं तेन तानभ्यच्यवशिष्टं भक्ष यन्न दोषभाग्भवति । एवं भृत्यभरणावशिष्टमपि ।–‘यज्ञार्थ ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः । भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुंरा ॥’ इति (५॥२२) मनु स्मरणात् । न दोषभागिति दोषाभावमात्रं वदता अतिथ्याद्यर्चनावशिष्टस्याभ्य नुज्ञामात्रं न प्रोक्षितादिवन्नियम इति दर्शितम् । एवमप्रतिषिद्धानामपि शशा दीनां प्राणात्ययव्यतिरेकेणाभक्ष्यत्वावगमात् शूद्रस्यापि मांसप्रतिबद्धः सर्वविधि निषेधाधिकारोऽवगम्यते ॥ १७९ ॥
इदानीं प्रोक्षिताव्यतिरिक्तस्य वृथामांसमित्यनेन प्रतिषिद्धस्य भक्षणे निन्दार्थवादमाह--

वसेत्स नरके घोरे दिनानि पशुरोमभिः ।
संमितानि दुराचारो यो हन्त्यविधिना पशून् ।। १८० ।।

अविधिना देवताद्युद्देशमन्तरेण यः पशून्हन्ति स तस्य पशोर्यावन्ति रोमाणि तावन्ति दिनानेि घोरे नरके वसेत् । हन्तीत्यष्टविधोऽपि धातको गृह्यते ।


१ नियुक्तस्यैव क. २ चातुर्वण्यै प्रत्याह क. ३ तस्मादिह ख. ४ अभक्षणाद्यागा ख. ५ ह्यचरत्तथा ख.

द्रव्यशुद्धिप्रकरणम् ८ ]
५५
मिताक्षरासहिता ।

यथाह मनुः (५॥५१) ‘अनुमन्ता विशसेिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता व खादकश्चेति घातकाः ॥’ इति ॥ १८० ॥
इदानीं वर्जने विधिमाह-

सर्वान्कामानवाझेोति हयमेधफलं तथा ।
गृहेऽपि निवसन्विप्रो मुनिर्मासविवर्जनात् ।। १८१ ।।

यः प्रोक्षितादिव्यतिरेकेण मया मांसं न भक्षितव्यमिति सत्यसंकल्पो भवति स सर्वान्कामान् तत्साधने प्रवृत्तो निर्वित्रं प्राप्तोति । विशुद्धाशयत्वात् । यथाह मनुः (५॥४७)-‘यद्धयायते यत्कुरुते रतिं बञ्जाति यत्र च । तद्वाझोल्यविज्ञेन यो हिनस्ति न किंचन ।।' इति । एतच्चानुषङ्गिकं फलम् । मुख्यं फलमाह हयमेधफलं तथेति । एतच्च सांवत्सरिकसंकल्पस्य ।–“वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥’ इति (५॥५३) मनुस्मरणात् । तथा गृहेऽपि निवसन्ब्राह्मणादिश्चातुवर्णिको मुनेिवन्माननीयो भवति मांसत्यागात् । एतच न प्रतिषिद्धमाँसविषयं नापि ओोक्षितादिविषयम्, किंतु पारिशेष्यादतिथ्याद्यर्चनावशिष्टाभ्यनुज्ञातविषयमिति ॥ १८१ ॥

इति भक्ष्याभक्ष्यप्रकरणम् ।



अथ द्रव्यशुद्विप्रकरणम् ८

इदानीं द्रव्यशुद्धिमाह--

सौवर्णराजताङजानामृध्र्वपात्रग्रहाश्मनाम् ।
शाकरलुमूलफलवासोविदलचर्मणाम् ।। १८२ ।।
पात्राणां चमसानां च वारिणां शुद्धिरिष्यते ।
चरुसुचुक्सुवसखेहपात्राण्युष्णेन वारिणा ।। १८३ ।।

सौवर्ण सुवर्णकृतम् । राजतं रजतकृतम् । अङ मुक्ताफलशङ्खशुक्त्यादि । ऊध्र्वपात्रं यज्ञियोललूखलादि, ग्रहादिसाहचर्यात् । ग्रहाः षोडेशिप्रभृतयः । अश्मा दृषदादिः । शाकं वास्तुकादि । रज्जुः बल्वजादिनिर्मिता । मूलमाकादि । फल माम्रादि । वासो वस्रम् । विदलं वैणवादि । चर्म अजादीनाम् । विदलचवर्मणो ग्रहणं तद्विकाराणां छत्रवरत्रादीनामुपलक्षणार्थम् । पात्राणि प्रोक्षणीपात्रप्रभृतीनि । चमसा होतृचमसादयः । एतेषां सौवर्णादीनां लेपरहितानामुच्छिष्टस्पर्शमात्रे वारिणा प्रक्षालनेन शुद्धिः । चवरुश्चरुस्थाली । त्रुक्स्रवौ प्रसिद्धौ । सखेहानि पात्राणि प्राशित्रहरणादीनि । एतानि च लेपरहितान्युष्णेन वारिणा शुद्धयन्ति । निलेपं काञ्चनं भाण्डमद्भिरेव विशुद्धयति । अञ्जमश्ममयं चैव राजतं चानुप-


१ परिशेषात् ख. २ षोडशी यशिष्यपात्रविशेषः. या. ८

५६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

स्कृतम् ॥’ इति (५॥११२) मनुस्मरणात् । अनुपस्कृतमखातपूरितम् । सलेपानां तु–“तैजसानां मणीनां च सर्वस्याश्ममयस्य च । भस्मनाद्भिर्टदा चैव शुद्विरुक्ता मनीषिभि ॥’ इति (५॥ १ ११) मनूक्तं द्रष्टव्यम् । मृचदस्मनोरेककार्यत्वाद्विकल्पः। आपस्तु समुच्चीयन्ते । काकादिमुखोपघाते तु-कृष्णशकुनिर्मुसुखावमृष्टं पात्रं निर्लिखेत्, श्वापदमुखावमृष्टं पात्रं न प्रयुञ्जीत’ इति द्रष्टव्यम् । एतञ्च माजारादन्यत्र ।--'मार्जारश्चैव दुव च मारुतश्च सदा शुचि ।' इति मनु स्मरणात् ॥ १८२ ॥ १८३ ॥

यज्ञपात्रादीनां प्रोक्षणेन शुद्धिः--

स्फ्यशूपऽजिनधान्यानां मुसलोलूखलाऽनसाम् ।
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ।। १८४ ।।

स्फ्यो वज्रो यज्ञाङ्गम् । अनः शकटम् । शेषं प्रसिद्धम् । एतेपामुष्णेन वारिणा शुद्धिः । पुनरजिनग्रहणं यज्ञाङ्गाजिनप्राश्यर्थम् । संहतानामशुद्धिद्रव्यारैब्धावयविनां बहूनां धान्यानां वाससां च । वासोग्रहणमुक्तशुद्धीनामुपलक्षणार्थम् । उक्त शुद्धीनां धान्यवासःप्रभृतीनां बहूनां च राशीकृतानां प्रोक्षणेनैव शुद्धिः । बहुत्वं च स्पृष्टापेक्षया । एतदुक्तं भवति--यद्रा धान्यानि वस्त्रादीनि वा राशीकृतानि तत्र चण्डालादिस्पृष्टान्यल्पानि बहूनि चास्पृष्टानि तत्र स्पृष्टानामुत्तैव शुद्धिरित २रषा प्राक्षणामात ! तथाच स्मृत्यन्तरम्--'वस्राधान्यादिराशीनामेकदेशस्य दूषणे । तावन्मात्रं समुद्धत्य शेपं प्रोक्षणमर्हति ।।' इति । यदा पुनः स्पृष्टानां बहुत्वं अस्पृष्टानां चाल्पत्वं तदा सर्वेषामेव क्षालनम् । यथाह मनुः (५॥११८)

  • अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौच

विधीयते ॥' इति । स्पृष्टानामस्पृष्टानां च समत्वेऽपि प्रोक्षणमेव । बहूनां प्रोक्षण विधानेनाल्पानां क्षालने सिद्धे पुनरल्पानां क्षालनवचनस्य समेषु क्षालननिवृत्त्यर्थ त्वात् । इयत्स्पृष्टमियदस्पृष्टमेित्यविवेके तु क्षालनमेव । पाक्षिकस्यापि दोषस्य परिहर्तव्यत्वात् अनेकपुरुपैधर्यमाणानां तु धान्यवासःप्रभृतीनां स्पृष्टानामस्पृष्टानां च प्रोक्षणमेवेति निबन्धकृतः ॥ १८४ ॥
निलेपानां स्पर्शमात्रदुष्टानां शुद्धिमुक्त्वेदानीं सलेपानां शुद्धिमाह--

तक्षणं दारुशृङ्गास्थां गोवालैः फलसंभुवाम् ।
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।। १८५ ।।

दारूणां मेषमहिषादिशङ्गाणां करिवाराहशङ्खाद्यस्वाम् । अस्थिग्रहणेन दन्ता नामपि ग्रहणम् । उच्छिष्टलेहादिभिलिंसानां मृद्भस्मोदकादिभिरनपगतलेपानाम् । मनुः (५॥१२६)–“यावन्नापैत्यमेध्याक्ताद्भन्धो लेपश्च तत्कृतः । तावन्मृद्धारि चवादेयं सर्वासु द्रव्यशुद्धिषु ॥' इति सामान्यतः शुद्धिविधानात् । तक्षणे तावन्मा ऋावयवरपनयनं शुद्धिः । फलसंभुवां बिल्वालाबुनालिकेरादिफलसंभूतानां


१ मुखावघृष्टं ख. २ द्रव्याणा बहूनां ख. ३ क्षालनवचननिवृ. ख

द्रव्यशुद्धिप्रकरणम् ८ ]
५७
मिताक्षरासहिता ।

पात्राणां गोवालैरुद्धर्षणाच्छुद्धि । यज्ञपात्राणां त्रुक्लुवादीनां यज्ञकर्मणि प्रयुज्य मानानां दक्षिणेन हतेन दभैर्दशापवित्रेण वा यथाशास्त्र कर्माङ्गतया मार्जनं कर्तव्यम् । एतच श्रौतमुदाहरणमन्येषामपि सौवर्णादीनां पात्राणां स्मार्तलौकिक कर्मसु कृतशौचानामेवाङ्गत्वमिति दर्शयितुम् । यज्ञाङ्गानां पुनः कृतशौचानामिदं दशापवित्रादिभिर्मार्जनं संस्कारार्थमिति शेषः ॥ १८५ ॥
इदानीं सलेपानामेव केषांचिछेपापकर्षणे विशेषंहेतूनाह--

सोषरोदकगोमूत्रैः शुद्धयत्याविककैौशिकम् ।
सश्रीफलैरंशुप सारिटैः कुतपं तथा ।। १८६ ।।

ऊषरमृत्तिकासहितेन गोमूत्रेणोदकेन वा लेपापेक्षया । आविकमूर्णामयम् । कौशिकं कोशप्रभवं तसरीपट्टादि प्रक्षालितं शुद्धयति । उदकगोमूत्रैरिति बहुवचनं पश्चादप्युदकप्राझ्यर्थम् । अंशुपटं वल्कलतन्तुकृतम् । सश्रीफलैर्बिल्वफलसहितैः । कुतपः पार्वतीयच्छागरोमनिर्मितकम्बलः । अरिष्टसहितैरुदकगोमूत्रैः शुद्धयतीत्यनु वर्तते । एतचोच्छिष्टत्रेहादियोगे सति वेदितव्यम् । अल्पोपघाते तु प्रोक्षणादि । क्षालनासहत्वात् । सर्वत्र द्रव्याविनाशेनैव शुद्धेरिष्टत्वात् । तथाच देवल ऊर्णाकौशेयकुतपपट्टक्षौमदुकूलजाः। अल्पशौचा भवन्त्येते शोषणप्रोक्षणादिभिः । इत्यभिधायाह-‘तान्येवामेध्ययुक्तानि क्षालयेच्छोधनैः स्वकैः । धान्यकल्कैस्तु फलजै रसैः क्षारानुगैरपि ।।' इति । क्षौमवदेव शाणस्य समानयोनित्वैोत् । ऊर्णा दिग्रहणं तदारब्धतूलिकादिप्राप्यर्थम् । अतस्तस्याल्पोपघाते नैव क्षालनं कार्यम् । अमेध्यलेपादन्यत्र–‘तूलिकामुपधानं च पुष्परक्ताम्बरं तथा । शोषयित्वातपे किंचित्करैः संमार्जयेन्मुहु ॥ पश्चाच वारिणा प्रोक्ष्य विनियुञ्जीत कर्मणि । तान्यप्यतिमलिष्ठानि यथावत्परिशोधयेत् ॥’ इति देवलस्मरणात् । पुष्परक्तानि कुङ्कुमकुसुम्भादिरक्तानि । पुष्परक्तग्रहणमन्यस्यापि हरिद्रादिरक्तस्य क्षालनासहस्य प्रास्यर्थम्। न मञ्जिष्ठादेः । तस्य क्षालनसहत्वात् । शङ्गेनाप्युक्तम्--'रागद्रव्याणि प्रोक्षितानि शुचीनि' इति ॥ १८६ ॥

सगौरसर्षपैः क्षौमं पुनः पाकान्महीमयम् ।
कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ।। १८७ ।।

गौरसर्षपसहितैरुदकगोमूत्रैः क्षौमं क्षुमा अतसी तत्सूत्रनिर्मितं पटादि शुद्धयति । पुनःपाकेन मृन्मयं घटादि । एतञ्चोच्छिष्टलेहलेपे वेदितव्यम् । मनुः (५॥१२३)–‘मैचैत्रैः पुरीषेर्वा ष्ठीवनैः पूयशोणितैः । संस्पृष्टं नैव शुद्धलत पुन पाकेन मृन्मयम् ॥’ इति स्मरणात् । चण्डालाद्युपघाते तु त्याग एव । यथाह पराशरः–“चण्डालाचैस्तु संस्पृष्टं धान्यं वस्रमथापि वा । प्रक्षालनेन शुद्येत परित्यागान्महीमयम् ॥’ इति । कारवो रजकचैलधावकसूपकाराद्यास्तेषां हस्तः


१ हेतुलक्षणेनाह क. २ अरिष्टफलसहितैः ख. अरिष्टसहितैः फेनकसहितैः क. ३ योगत्वात् ख. ४ मद्यमूत्रपुरीधैश्च क्षेष्मपूयाश्रुशोणितैः क

५८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

सदा शुचिः । शुचित्वं तत्साध्ये कर्मणि । वस्त्रधावनादौ सूतकादिसं भवेऽपि । तथाच स्मृत्यन्तरम्-‘कारवः शिल्पिनो वैद्या दास्यो दासास्तथैव च । राजानो राजभृत्याश्च सद्यःशौचाः प्रकीर्तिताः ॥' इति । पण्यं पणार्ह विक्रेयं यवत्रीह्यादि । अनेकक्रेतृजनकरपरिघट्टितमप्यप्रयतं न भवति । सूतकादिनि मित्तेन च वणिजाम् । भिक्षाणां समूहो भैक्षं तब्रह्मचार्यादिहस्तगतं अनाचान्त स्रीप्रदानाऽशुचेिरथ्याक्रमणादिना निमित्तनापि न दुष्यति । तथा योषिन्मुखं संभोगकाले शुचि । ‘खियश्च रतिसंसर्गे' इति स्मरणात् ॥ १८७ ॥
इदानीं भूशुद्धिमाह--

भूशुद्धिर्मार्जनाद्दाहात्कालादोक्रमणात्तथा ।
सेकादुछेखनाछेपाट्टहं मार्जनलेपनात् ।। १८ ।।

मार्जन्यां पांसुतृणादीनां प्रोत्सारणं मार्जनम् । दाहस्तृणकाष्टाचैः । कालो यावता कालेन लेपादिक्षयो भवति तावान् । गोक्रमणं गवां पादपरिघट्टनम् । सेकः क्षीरगोमूत्रगोमयवारिभिः प्रवर्षणं वा । उछेखनं तक्षणं खननं वा । लेपो। गोमयादिभि । एतैर्मार्जनादिभिः समतैव्र्यस्तैर्वा अमेध्यादिदुष्टा मलिना च भूमिः शुद्धयति । तथाच देवल -'यत्र प्रसूयते नारी म्रियते दह्यतेऽपि वा । । चण्डालाध्युषितं यत्र यत्र विष्ठादिसंहँतिः ॥ पुवं कश्मलभूयिष्ठा भूरमेध्या प्रकीर्तिता । श्वसूकरखरोष्ट्रादिसंस्पृष्टा दुष्टतां वजेत् ॥ अङ्गारतुपकेशास्थिभस्मा चैर्मलिना भवेत् ॥' इत्यमेध्या दुष्टा मलिनेति शोध्यभूमेखैविध्यमभिधाय शुद्धि विभागं दर्शयति-“पञ्चधा वा चतुर्धा वा भूरमेध्यैपि शुद्धञ्जति । दुष्टान्विता त्रिधा द्वेधा शुद्धयते मलिनैकधा ।।' इति । यत्र मनुष्या दह्यन्ते यत्र चण्डालैर ध्युषितं तत्रै पञ्चभिर्दहनकालगोक्रमणसेकोछेखनैः शुद्धिः । यत्र मनुष्या जायन्ते यत्र म्रियन्ते यत्र चात्यन्तं विष्टादिसंहतिः तासां दाहवर्जितैस्तरेव चतुर्भिः । श्वसूकरखरैश्चिरकालमध्युषितायाः गोक्रमणसेकोलेखनैस्त्रिभिः । उष्ट्रग्रामकुकुटा दिभिश्चिरकालमधिवासितायाः सेकोछेखनाभ्यां शुद्धिः । अङ्गरतुषकेशादिभिः चिरकालमधिवासिताया उलेखनेन शुद्धिः । मार्जनानुलेपने तु सर्वत्र समुच्चीयते । एवं गृहं मार्जनलेपनाभ्यां शुद्धयति । गृहस्य पृथगुपादानं संमार्जनलेपनयोः प्रतिदिवसं प्राप्स्यर्थम् ॥ १८८ ॥

गोघ्रातेऽने तथा केशमक्षिकाकीटदूषिते ।
सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये ।। १८९ ।।

गोघ्राते गोनिःश्वासोपहतेऽन्ने अदनीयमात्रे । तथा केशमक्षिकाकीटैर्दूषिते । केशग्रहणं लोमादिप्रास्यर्थमं । कीटाः पिपीलिकादयः । उदकं भसा मृद्वा यथा संभवं प्रक्षेसव्यं शुद्धयर्थम् । यत्तु गौतमेनोक्तम्—‘नित्यमभोज्यं केशकीटाव पन्नम्’ इति तत्केशकीटादिभिः सह यत्पञ्चकं तद्विषयम् ॥ १८९ ॥


१ संगतिः ख . २ विशुद्धति क.. ३ तस्याः पञ्चका. तयोः पञ्च ख

द्रव्यशुद्धिप्रकरणम् ८ ]
५९
मिताक्षरासहिता ।

त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
भस्माद्भिः कांस्यलोहानां शुद्धिः प्रावो द्रवस्य तु ॥१९०॥

पुष्प्रभृतीनि प्रसिद्धानि तेषां क्षारोदकेनाम्लोदकेन वारिणा वोपघातापे क्षया समस्तैव्यैतैर्वा शुद्धिः काय । कांस्यलोहानां भस्मोदकेन । ताम्रग्रहणाद्री तिकापित्तलयोर्मुहणम् एकयोनित्वात् एतञ्च ताम्रा दीनामम्लोदकादिभि शुद्धयभिधानं न नियमार्थम् । ‘मलसंयोगजं तज्जं यस्य येनोपहन्यते । तस्य तच्छोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृतू ॥’ इत्यविशेषेण स्मरणात् । अतो न ताम्रादेरुच्छिष्टोदकादिलेपस्यान्येनापगमसंभवे नियमेनाम्लोदकादिने शुद्धि कार्या । अतएव मनुना सामान्येनोक्तम् ताम्राय:कांस्यरेत्यानां त्रपुणः सीस कस्य च । शौचं यथार्ह कर्तव्यं क्षाराम्लोदकवारिभिः ॥' इति । यत्तु–“भस्मना शुद्धयते कांस्यं ताम्रमम्लेन शुद्धयति’ इति, तत्ताम्रादेः शौचस्य परां काष्ठाँ प्रतिपादयितुं नान्यस्य निषेधाय यदा तूपधातातिशयस्तदाम्लोदकादीनामा गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च । शुद्धयन्ति दृशभि क्षारैः श्वकाकोपहतानि च इति स्मरणात् । दशाक्षरानाह-"तलमुष्क कशियूणां कोकिलाक्षपलाशयोः । काकजङ्का तथावज्ञविञ्चाश्वत्थवटस्य च एभिस्तु दशभिः क्षारैः शुद्धिर्भवति कांस्यके शुद्धिः एावो द्ववस्य त्विति । द्वचस्य द्रवद्रव्यस्य घृतादेः प्रस्थप्रमाणाधिकस्य श्वकाकाद्युपहतस्य अमेध्यसंस्पृ छटस्य च शावः पावनं समानजातीयेन द्रवद्रव्येण भाण्डस्यातिपूरणं यावन्नि सरणं शुद्धिरित्यनुवर्तते । ततोऽल्पस्य त्यागः । बह्वल्पत्वं च कालाद्यपेक्ष यापि वेदितव्यम् । यथाह बौधायनः–“देशं कालं तथा मानं द्रव्यं द्रव्यप्रयो जनम् । उपपत्तिमवस्थां च ज्ञात्वा शैौचं प्रकल्पयेत् ॥’ इति । कोटाद्युपह तस्य तूत्पवनम् । यथाह मनुः-'द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् इति । उत्पवनं चात्र वस्रान्तरिते पात्रे प्रक्षेपः । अन्यथा कीटाद्यपगमस्या सभ वात् । शूद्रभाण्डस्थितस्य मधूदकादेः पात्रान्तरानयनाच्छुद्धि मधूदक पय स्तद्विकाराश्च पात्रात्पात्रैान्तरानयने शुद्धाः’ इति बौधायनस्मरणातू । मधुघृतैा पात्रान्तरानयन पुनः पवन च कायम् । यथाह शङ्खः-‘अभ्यवहार्याणां घृतेनाभिघारितानां पुनः पवनमेवं खेहानां तेहवद्र सानाम्’ इति ॥ १९० ॥
सौवर्णराजतादीनामेतत्प्रकरणप्रतिपादितानां सर्वेषामुच्छिष्टखेहाद्युपघातेशुद्धिमुक्त्वेदानीं तेषामेवामेध्योपहतानां शुद्धिमाह--

अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् ।
वाक्शस्तमम्बुनिर्णिक्तमज्ञातं च सदा शुचि ।। १९१ ।।

अमेध्याः शरीरजा मला वसाशुक्रादयः ।--'वसा शुक्रमसृङ्जामूत्रविट्कर्ण-


१ दकवारिणा क २ दकादिभिः क. ३ इदं क. पुस्तकेऽधिकम्. ४ अमेध्यद्रव्य क ५ तथात्मानं ख. ६ घृतादेहींनवर्णा क. ७ पचनं कार्य ख

६०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

विण्लखाः । श्रेष्मा-श्रु दृषेिका स्वेदो द्वादशैते नृणां मलाः ॥' तथा--'मानुषास्थि शवं विष्टा रेतो मूत्रातैवं वसा । स्वेदा-श्रु दूषिका लेप्म मर्छ चामेध्य मुच्यते ॥' इति । अमेध्यादयो मला मनुदेवलादिभिः प्रतिपादिताः तेर्वसादि रक्तलिप्सममेध्यात्तं तस्य मृदा तोयेन च शुद्धिः कर्तव्या र्गन्धापकर्षणेन । आदिग्रहणालेपस्यापि ग्रहणम् । यथाह गौतम –“लेपगन्धापकर्पणेः शौचममे ध्यलिसस्य’ इति । सर्वशुद्धिषु च प्रथमं मृत्तोयैरेव लेपगन्धापकर्पणं कार्यम् । यदि गान्धादि मृत्तोयैर्न गच्छति तदान्येन ।–“अशक्तावन्येन मृदद्भिः पूर्व मृदा च' इति गौतमस्मरणात् । वसादिग्रहणं च सर्वेषाममेध्यत्वं प्रतिपादयितुं न समानोपधाताय–‘मछैमूत्रपुरीषेश्च श्रेष्मपूयाश्रुशोणितैः । संस्पृष्टं नैव शुद्धयेत पुनःपाकेन मृन्मयम् ॥’ इत्युपघाते विशेषाभिधानात्–अमेध्यत्वं चैववमेपां देहाचैव मलाश्युताः’ इति वचनाद्देहच्युतानामेव न स्वस्थानावस्थितानाम् । पुरुषस्य नाभेरूध्र्व करव्यतिरिक्ताङ्गनामन्यामेध्यस्पर्श स्नानम् । यथाह देवल मानुषास्थि वसां विष्टामार्तवं मूत्ररेतसी । मज्ज्ञानं शोणितं स्पृष्टा परस्य स्नानमाचरेत् ॥’ इत -“तान्येव स्वानि संस्पृश्य प्रक्षाल्याचम्य शुद्धयति इति । तथा-‘ऊध्र्व नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते । तत्र स्रानमधस्तातु प्रक्षाल्याचवम्य शुद्धयति ॥’ इति । कृतेऽपि यथोक्तशौचे मनसोऽपरितोषाद्यत्र शुद्धिसंदेहो भवति तद्वाक्शस्तं शुवि । शुद्धमेतदस्त्विति ब्राह्मणवचनेन शुद्धं भवतीत्यर्थः । अम्बुनिर्णितं यत्र प्रतिपदोत्ता शुद्धिनीस्ति तस्य प्रक्षालनेन शुद्धिः । प्रक्षालनासहस्य प्रोक्षणेन । अज्ञातं च सदा यत्काकाद्युपहतमुपयुक्तं न कदाचिदपि ज्ञायते तच्छुचि । तदुपयोगाद्दृष्टदोषो नास्तीत्यर्थः । नन्वेतद्वि रुद्रयते–“संवत्सरस्यैकमपि चरेत्कृच्छं द्विजोत्तमः । अज्ञातभुक्तशुद्धयर्थ ज्ञातस्य तु विशेषतः ॥' इत्यदृष्टदोषेऽपि प्रायश्चित्तप्रतिपादनात् । नैतत् । प्रायश्चित्तस्य जग्धिविषयत्वात् दोषाभावेस्य चान्योपयोगेिविषयत्वात् ॥ १९१ ॥

शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ।
तथा मांसं श्वचण्डालक्रव्यादादिनिपातितम् ।। १९२ ।।

महीगतं भूमिस्थमुदकं एकगवीतृसिजननसमर्थ चण्डालादिभिरस्पृष्टं प्रकृ तिस्थं रूपरसगन्धस्पशान्तरमनापन्न शुचि आचमनादियोग्यं भवति । महीग तमेित्यशुचिभूगतस्य शुचित्वनिषेधार्थ नत्वान्तरिक्षोदकस्य शुद्ध चच्यावृत्यर्थम् । नाप्युद्धतस्य–“उद्भट्टताश्चापि शुद्धयन्ति शुद्वैः पात्रैः समुद्रुताः । एकरात्रोषिता आपस्त्याज्याः शुद्धा अपि स्वयम् ॥' इति देवलवचनात् । तथा चण्डालादि कृते तडागादौ न दोषः–‘अन्यैरपि कृते कूपे सेतैौ वाप्यादिके तथा । तत्र स्रात्वा चव पीत्वा च प्रायश्चित्तं न विद्यते ॥’ इति शातातपस्मरणात् । तथा


१ गंधापकर्षणात् क. २ ङ्गानां मत्या क. ३ उपभुक्तं ख. ४ नतु तद्धि ख. ५ भावस्य

द्रव्यशुद्धिप्रकरणम् ८ ]
६१
मिताक्षरासहिता ।

मांसं श्वचण्डालक्रव्यादादिभिर्निपातितं शुचि । आदिग्रहणात्पुल्कसादेरपि ग्रहणम् । निपातितग्रहणं भक्षितस्य निराकरणार्थम् ॥ १९२ ॥

रश्मिरी रजश्छाया गौरवो वसुधानिलः ।
विपुषो मक्षिकाः स्पर्श वत्सः ग्रस्रवने शुचिः ।। १९३ ।।

रश्मयः सूर्यादेः प्रकाशकद्रव्यत्य । अन्निः प्रसिद्धः । रज अजादिसंबन्धव्यनि रेकेण । तत्र –‘श्वकाकोष्ट्रखरोलूकसूकरग्राम्यपक्षिणाम् । अजाविरेणुसंस्पश दायुर्लक्ष्मीश्च हीयते ॥’ इति दोषश्रवणात्तत्स्पर्श संमार्जनादि कार्यम् । छाया वृक्षादेः । गौः । अश्वः । वसुधा भूमिः । अनिलो वायुः । विपुषोऽवश्याय बिन्दवः । मुखजानां वक्ष्यमाणत्वात् । मक्षिकाश्च । एते चण्डालादिस्पृष्टा अपि स्पर्श शुचयः । वत्सः प्रस्रवने ऊधोगतदुग्धापकर्षणे शुचिः । वत्सग्रहणं बाल स्योपलक्षणार्थम्--‘बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् । अविज्ञातं च यत्किंचिन्नित्यं मेध्यमिति स्थिति ॥' इति वचनात् ॥ १९३ ॥

अंजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः ।
पन्थानश्च विशुद्धयन्ति सोमसूर्याशुमारुतैः ।। १९४ ।।

अजाश्वयोर्मुखं मेध्यं । न गोः । न नरजा मला । नरशब्दो लक्षणया देहमभिधत्ते । तजा मला वसादयो मेध्या न भवन्ति । पन्थानो माग श्वचण्डालादिभिः स्पृष्टा अपि रात्रौ सोमांशुभिर्मारुतेन च शुद्धयन्ति । दिवा तु सूर्याशुभिर्मारुतेन च ॥ १९४ ॥

मुखजा विपुषो मेध्यास्तथाचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्तसत्तं त्यक्त्वा ततः शुचिः ।। १९५ ।।

मुखे जाता मुखजाः श्रेष्मविपुषो मेध्याः नोच्छिष्टं कुर्वन्ति अनिपतिताश्च दङ्गे । ‘न मुखविपुष उच्छिष्टं कुर्वन्ति न चेदङ्गे निपतन्ति’ इति गौतमवचनात् । तथाच ये आचमनतोयबिन्दवः पादौ स्पृशन्ति ते मेध्या । ३श्मश्रु चास्यगत मुखप्रविष्टमुच्छिष्टं न करोति । दन्तसक्तं चान्नादिकं स्वयमेव च्युतं त्यक्त्वा शुचिर्भवति । अच्युतं दन्तसमैम् । तथाच गौतमः–‘दन्तश्लिष्टं तु दन्तवदन्यत्र जिह्वाभिमर्शनात्प्राकू च्युतेरियेके च्युतेष्वास्रावद्विद्यान्निगिरैज्ञेव तच्छुचि' इति । निगिरणं पुनरनेन याज्ञवल्क्योक्तन त्यागेन विकल्प्यते । निगिरन्नेवेत्येवकारः 'चर्वणे त्वाचमेन्नित्यं मुक्त्वा ताम्बूलचर्वणम् । ओष्ठौ विलोमकौ स्पृष्टा वासो विपरिधाय च ।' इति विष्णूक्ताचमननिषेधार्थः । ताम्बूलग्रहणं फलाद्युपलक्ष णार्थम् । यथाह शातातपः–‘ताम्बूले च फले चैव भुक्त स्नेहावशिष्टके । दन्तलझस्य संस्पर्श नोच्छिष्टो भवति द्विज ॥’ इतेि ॥ १९५ ॥


१ अजाश्धं मुखतो मेध्यं ग. २ दन्तेभ्यः पतितं त्यजति गिलति वा एतावता शुद्यति विना आचमनं इति ग. पु. विशेषः. ३ निर्गिरत्रेव क. निगरत्रेव ख.

६२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

स्रात्वा पीत्वा क्षुते सुझे भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेद्वासो विपरिधाय च ।। १९६ ।।

खानपानक्षुतस्वमभोजनरथ्योपसर्पणवासोविपरिधानेषु कृतेष्वाचान्तः पुन राचामेत् । द्विराचामेदित्यर्थः । चकाराद्रोदनाध्ययनारम्भर्चापल्यानृतोक्तयादिषु । तथाच वसिष्ठः-‘सुस्वा भुक्त्वा श्रुत्वा स्रात्वा पीत्वा रुदित्वा चाचान्तः पुन राचामेत्’ इति । (५॥१४५) मनुरपि–“सुस्वा श्रुत्वा च भुक्त्वा च ष्ठीवेि त्वोक्त्वानृतं वच । पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥' इति । भोजने त्वादावपि द्विराचमनम्–“भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेत् इल्यापस्तम्बस्मरणात् । खानपानयोरादैौ सकृत् । अध्ययने त्वारम्भे द्विः । शेषेष्वन्ते एव यथोक्तं द्विराचमनम् ॥ १९६ ॥

रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्वायसैः ।
मारुतेनैव शुद्धयन्ति पकेष्टकंचितानि च ।। १९७ ।।

रथ्या मार्गमात्रम् । कर्दमः पङ्कः तोयमुदकम् । रथ्यास्थितानि कर्दमतो यानि अन्यैश्चण्डालादिभिः श्धभिर्वायसैश्च स्पृष्टानि मारुतेनैव शुद्धयन्ति शुद्धिः मुपयान्ति । बहुवचनं तद्वतगोमयशर्करादिश्प्राप्यर्थम् । पकेष्टकादिभिश्चितानि प्रासाद्धवलगृहादीनि चण्डालादिस्पृष्टानि मारुतेनैव शुद्धयन्ति । एतञ्च 'प्रोक्षणं संहतानाम्’ इत्युक्तप्रोक्षणनिषेधार्थम् । तृणकाष्ठपर्णादिमयानां तु प्रोक्षणमेवेति ॥ १९७ ॥

इति द्रव्यशुद्धिप्रकरणम् ।



अथ दानप्रकरणम् ९

इदानीं दानधर्म प्रतिपादयिष्यंस्तदङ्गभूतपात्रप्रतिपादनार्थ तस्प्रशंसामाह--

तपस्तस्वासृजद्रह्मा ब्राह्मणान्वेदगुप्तये ।
तृप्यर्थ पितृदेवानां धर्मसंरक्षणाय च ।। १९८ ।।

ब्रह्मा हिरण्यगर्भः कल्पादौ तपस्तस्वा ध्यानं कृत्वा कान्सृजामीति पूर्व ब्राह्मणान्स्पृष्टवान् । किमर्थम् । वेदगुप्तये वेदरक्षणार्थम् । पितृणां देवतानां च तृत्यर्थम् । अनुष्ठानोपदेशद्वारेण धर्मसंरक्षणार्थे च । अतस्तेभ्यो दत्तमक्षयफलं भवतीत्यभिप्रायः ॥ १९८ ॥

सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः ।
तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः ।। १९९ ।।

सर्वस्य क्षत्रियादेर्विप्राः प्रभवः श्रेष्ठाः जात्या कर्मणा च । ब्राह्मणेष्वपि श्रुता-


१ चाल्पानृतो ख. २ पकेष्टिकवितानि ख. ३ कृत्वा मुख्यान्सृजामीति ख.

दानप्रकरणम् ९]
६३
मिताक्षरासहिता ।

ध्ययनशीलिनः श्रुताध्ययनसंपन्ना उत्कृष्टाः । तेभ्योऽपि क्रियापरा विहितानु ष्ठानशीलाः । तेभ्योऽप्यध्यात्मवित्तमाः वक्ष्यमाणमार्गेण शमदमाद्वियोगेनात्म तत्त्वज्ञाननिरताः श्रेष्ठा इत्यनुषज्यते ॥ १९ ॥ एवं जातिविद्यानुष्ठानतपसां प्रशंसामुखेनैकैकयोगेन पात्रतामभिधायाधुना तेषां समुच्चये संपूर्णपात्रतामाह--

न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ।। २०० ।।

केवलया विद्यया श्रुताध्ययनसंपत्या नैव संपूर्णपात्रत्वम् । नापि केवलेन तपसा शमदमादिना । अपिशब्दात्केवलेनानुष्ठानेन केवैलया जात्या वा नैव संपूर्णपात्रता । कथं तर्हि । यत्र पुरुषे वृत्तमनुष्ठानं इमे चोभे विद्यातपसी स्त चशब्दाद्राह्मणजातिश्च तदेव मन्वादिभिः संपूर्णपात्रं प्रकीर्तितम् । हि यस्मादतः परमुत्कृष्टं पात्रं नास्ति । अत्र जातिविद्यानुष्ठानतपःसमुच्चयानामुत्तरोत्तरप्राशस्त्येन फलतारतम्य द्रष्टव्यम् ॥ २०० ॥
सत्पात्रे गवादिदानं देयम्--

गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् ।
नापात्रे विदुषा किंचिदात्मनः श्रेय इच्छता ।। २०१ ।।

पूर्वोत्ते पात्रे गवादिकमर्चितं शास्त्रोक्तोदकदानादीतिकर्तव्यतासहितं देयम् । अपात्रे क्षत्रियादौ ब्राह्मणे च पतितादौ विदुषा पात्रविशेषेण फलविशेषं जानता श्रेयः संपूर्णफलमिच्छता किंचिदल्पमपि न दातव्यम् ।. श्रेयोग्रहणादपात्रदा नेऽपि किमपि तामसं फलमस्तीति सूचितम्। यथाह-कृष्णद्वैपायनः–‘अदेश काले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥’ इति । अपात्रे न दातव्यमिति वदता विशिष्टदेशकालद्रव्यसन्निधौ पात्रस्यासन्निधाने द्रव्यस्य वा तदुद्देशेन त्यागं तसै प्रतिश्रवणं वा कृत्वा समर्पयेत् नत्वपात्रे दात व्यमिति सूचितम् । तथा प्रतिश्रुतमपि पश्चात्पातकादिसंयोगे ज्ञाते न देयम् 'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' इति निषेधात् ॥ २०१ ॥
अपात्रे दातुर्निषेधमुक्त्वा प्रतिग्रहीतारं प्रत्याह--

विद्यातपोभ्यां हीनेन नतु ग्राह्यः प्रतिग्रहः ।
गृह्णन्प्रदातारमधो नयत्यात्मानमेव च ।। २०२ ।।

विद्यातपोभ्यां हीनेन प्रतिग्रहः सुवर्णादिर्न ग्राह्यः । यस्माद्विद्यादिहीनः प्रति गृह्यन् दातारमात्मानं चाधो नरकं नयति प्रापयतीति ॥ २०२ ॥
गवादि पात्रे दातव्यमित्युक्तं तत्र विशेषमाह--

दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं खशक्तितः ।। २०३ ।।


१ योगे पात्रतां ग. २ केवलजात्या क. ३ दकपाद्यादीति क. ४ किंचित्तामसं क.

६४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

प्रतिदिवसं शक्यनुसारेण यथोक्तविधिना पात्रे गवादिकं स्वकुटुम्बाविरोधेन दातव्यम् । निमित्तेषु चन्द्रोपरागादिषु विशेषतोऽधिकं यत्रेन याचितेनापि श्रद्धापूतमनसूयापवित्रीकृतं शक्या दातव्यम् । याचितेनापि दातव्यमिति वदता यथोक्तं पात्रं स्वयमेव गत्वा आहूय वा यद्दानं तन्महा फलमुक्तम् । तथाच स्मरणम्-‘गत्वा यद्दीयते दानं तदनन्तफलं स्मृतम् । । सहस्रगुणमाहूय याचिते तु तदर्धकम्' इति ॥ २०३ ॥
गवादिकं देयमित्युक्तं तत्र गोदाने विशेषमाह---

हेमशृङ्गी शैफै रौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ।। २०४ ।।

हेममये शृङ्गे यस्याः सा हेमशङ्गी । शफैः खुरैः रैप्यैः राजतैः संयुता वस्त्रेण च संयुता कांस्यपात्रसहिता बहुक्षीरै सुशीला गौर्यथाशक्तिदक्षिणासहिता दातव्या ॥ २०४ ॥
गोदानफलमाह--

दातास्याः खर्गमाझेोति वत्सरात्रोमसंमितान् ।
कपिला चेत्तारयति भूयश्वासप्तमं कुलम् ।। २०५ ।।

अस्या गोः रोमसंमितान् रोमसंख्याकान्वत्सरान्स्वर्गमाप्तोति दाता । सा यदे कपिला तदा न केवलं दातारं तारयति किंतु कुलमपि आससमं सप्तमम भिव्याप्य पेित्रादीन्षट् आत्मानं च सप्तमम् । अप्यर्थे भूयःशब्दः ॥ २०५ ॥ उभयतोमुखीदानफलम्--

सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् ।
दातास्याः खर्गमामोति पूर्वेण विधिना ददत् ।। २०६ ।।

सवत्सारोमतुल्यानि वत्सेन सह वर्तत इति सवत्सा तस्या रोमतुल्यानि वत्सस्य गोश्च यावन्ति रोमाणि तावत्संख्याकानि युगानि कृतत्रेतादीनि उभयतो मुखीं ददत्स्वर्गमामोत्यनुभवति पूर्वेण विधिना दाता चेत् ॥ २०६ ॥
का पुनरुभयतोमुखी कथं तावत्तद्दानं महाफलमित्यत आह--

यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते ।
तावदौः पृथिवी ज्ञेया यावद्भर्भ न मुञ्चति ।। २०७ ।।

गर्भान्निर्गच्छतो वत्सस्य द्वौ पादौ मुखं च यावत्कालं योन्यां दृश्यते तावः त्कालं उभयतोमुखमस्या अस्तीत्युभयतोमुखी । यावत्कालं गर्भ न मुञ्चति तावत्सा गौः पृथिवीसमा ज्ञेया । अतः फलातिशयो युक्तः ॥ २०७ ॥


१ खुरै रूप्यैः ख . २ बहुक्षीरा गौर्यथा क. .

दानप्रकरणम् ९]
६५
मिताक्षरासहिता ।

सामान्यगोदाने फलम्--

यथाकथंचिद्दत्त्वा गां धेनु वाऽधेनुमेव वा ।
अरोगामपरिकृिष्टां दाता खर्गे महीयते ।। २०८ ।।

यथाकथंचिद्धेमशृङ्गाद्यभावेऽपि यथासंभवं पूर्वोत्तेन विधिना धेतुं दोग्ध्रीं अधेतुं वा अवन्ध्यां अरोगां रोगरहितां अपरिकृिष्टां अत्यन्तादुबला गा दत्वा दाता स्वर्गे महीयते पूज्यते ॥ २०८ ॥
गोदानसमान्याह--

श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानवत् ।। २०९ ।।

श्रान्तस्यासनशयनादिदानेन श्रमापनयनं श्रान्तसंवाहनम् । रोगिणां परि चर्या यथाशक्यौषधादिदानेन । सुरार्चनं हरिहरहिरण्यगर्भादीनां गन्धमाल्या दिभिराराधनम् । पादशौचं द्विजानां समानामधिकानां च । तेषामेवोच्छिष्टस्य मार्जनम् । एतान्यनन्तरोत्तेन गोदानेन सभानि ॥ २०९ ॥

भूदीपाश्चान्नवस्राम्भस्तिलसर्पिःप्रतिश्रयान् ।
नैवेशिकं खर्णधुर्यं दत्त्वा स्वर्गे महीयते ।। २१० ।।

भूः फलैप्रदा । दीपा देवायतनादिषु । प्रतिश्रयः प्रवासेिनामाश्रयः । निवे शनार्थ गार्हस्थ्यार्थ यत्कन्या दीयते तत्रैवेशिकम् । स्वर्ण सुवर्णम् । धुर्यो भार सहो बलीवर्दः । शेषं प्रसिद्धम् । एतान्भूदीपादीन्दत्वा स्वर्गलोके महीयते पूज्यते । स्वर्गफलं च भूमिदानादीनां न फलान्तरव्युदासार्थम् । ‘यत्किंचित्कुरुते पापं ज्ञानतोऽज्ञानतोऽपि वा। । अपि गोचर्ममात्रेण भूमिदानेन शुद्धयति ।।' तथा मनुः (४॥२२९)-‘दारिदस्तृप्तिमाप्तोति सुखमक्षय्यमन्नदः । तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ चासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्धदः । अन डुद्दः श्रियं पुष्टां गोदो ब्रक्षस्य विष्टपम् ॥’ इत्यादिफलान्तरश्रवणात् । गोचर्मलक्षणं च बृहस्पतिना दर्शितम्-‘ससहखेतन दण्डेन त्रिंशद्दण्डं निवर्तनम् । दृश तान्येव गोचर्म दत्वा स्वर्गे महीयते ॥’ इति ॥ २१० ॥

गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ।। २११ ।।

गृहं प्रसिद्धम् । धान्यानि च शालीगोधूमादीनि । अभयं भीतत्राणम् । उपा नहौ छत्रम् । माल्यं मलिकादेः । अनुलेपनं कुङ्कमचन्दनादि । यानं रथादि । वृक्षमुपजीव्यमाम्रादिकम् । प्रियं यद्यस्य प्रियं धर्मादिकम् । शय्यां च दत्वात्य न्तमतिशयेन सुखी भवति । नच हिरण्यादिवद्धस्ते दातुमशक्यत्वैद्धर्मस्य दाना-


१ भूः कृषिफलप्रदा ग. २ भारवाहो ग. ३ चर्मादीनामसंभवः ख.

६६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

संभवः । भूमेिदानादावपि समानत्वात् । स्मृत्यन्तरेऽपि धर्मदानश्रवणात् देवतानां गुरूणां च मातापित्रोस्तथैव च । पुण्यं देयं प्रयलेन नापुण्यं चोदितं कचित् ॥” अपुण्याने तदेव वर्धते प्रतिग्रहीतुरपि लोभादिना प्रवृत्तस्य –‘यः पापमैबलं ज्ञात्वा प्रतिगृह्णाति दुर्मतिः । गर्हिताचरणात्तस्य पापं तावत्समाश्र येत् ॥ समद्विगुणसाहस्रमानन्त्यं च प्रदातृषु ।।' इति स्मरणात् । इह च सर्वत्र देशकालपात्रविशेषाद्देयविशेषाद्दातृविशेषात्–‘दाने फलं मया प्रोक्तं हिंसायां तद्वदेव हि' इति प्रतिग्रहीतृवृत्तिविशेषाञ्च दातृप्रतिग्रहीत्रोः फलतारतम्यं द्रष्टव्यम् ॥ २११ ॥
दानात्फलमुक्तमिदानीं दानव्यतिरेकेणापि दानफलावाप्तिहेतूनाह--

सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः ।
तद्ददत्समवामेोति ब्रह्मलोकमविच्युतम् ।। २१२ ।।

यस्मात्सर्वधर्ममयं ब्रह्म अवबोधकत्वेन तस्मात्तद्दानं सर्वदानेभ्योऽप्यधिकं अतस्तद्दददध्यापलादिद्वारेरण ब्रह्मलोकमवाश्मोति । अविच्युतं विच्युतिर्यथा न भवति । आ भूतसंप्लवं ब्रह्मलोकेऽवतिष्ठत इत्यर्थः । अत्र च ब्रह्मदाने परस्व न्वापादनमात्रं दानं, स्वत्वनिवृत्तः कर्तुमशक्यत्वात् ॥ २१२ ॥
दातुः फलमुक्तं । इदानीं दानव्यतिरेकेणापि दानफलावासेर्हेतुमाह--

प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तानाशोति पुष्कलान् ।। २१३ ।।

यः पात्रभूतोऽपि प्राप्त प्रतिग्रहं सुवर्णादिकं नादत्ते न स्वीकरोतेि असौ यद्य प्रासं नोपादत्ते तत्तद्दानशीलानां ये लोकास्तान्समग्रानाऽोति ॥ २१३ ॥
इदानीं सर्वप्रतिग्रहनिवृत्तिप्रसङ्गेऽपवादमाह--

कुशाः शाकं पयो मत्स्या. गन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ।। २१४ ।।

धानाः भ्रष्टयवाः । क्षितित्तिका । शेषं प्रसिद्धम् । एतञ्च कुशादिकं स्वयमुपा नीतं न प्रत्याख्येयम् । चकारादृहादि (मनुः ४॥२५०)–‘शय्यां गृहान्कुशा न्गन्धानपः पुष्पं मणीन्दधि । धाना मत्स्याल्पयो मांसं शाकं चैव न निर्गुदेत् ॥ तथा-“एधोदकं मूलफलमझमभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णीयान्मध्वथा भयदक्षिणाम् ।।' इति (४॥२४७) मनुस्मरणात् ॥ २१४ ॥
किमिति न प्रत्याख्येयमित्याह--

अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाषण्ढपतितेभ्यस्तथा द्विजः ।। २१५ ।।


१ दानेन क. । २ प्रबलं शात्वा ग. ३ भ्रष्टतन्दुलाः क. प्रा ४ मध्वाज्याभय . ग.

श्राद्धप्रकरणम् १० ]
६७
मिताक्षरासहिता ।

यस्मादयाचिताहृतमेतत्कुशादि दुष्कृतकारिणोऽपि संबन्धि ग्राह्य किमुत यथो क्तकारिणः । तस्मान्न प्रत्याख्येयम् । अन्यत्र कुलटाषण्ढपतितेभ्यः शत्रोश्च । कुला त्कुलमटतीति कुलटा स्वैरिण्यादिका । षण्ढस्तृतीयाप्रकृति ॥ २१५ ॥
प्रतिग्रहनिवृत्तेरपवादान्तरमाह--

देवातिथ्यर्चनकृते गुरुभृत्यार्थमेव वा ।
सर्वतः प्रतिगृह्णीयादात्मवृत्त्यर्थमेव च ।। २१६ ।।

देवातिथ्यर्चनादेरावश्यकत्वात्तदर्थमनात्मकारणात् पतिताद्यत्यन्तकुत्सितवर्ज स र्वतः प्रतिगृह्णीयात् । गुरवो मातापित्रादयः । भृत्याः भरणीयाः भार्यापुत्रादयः ॥ २१६ ॥

इति दानप्रकरणम् ।



अथ श्राद्धप्रकरणम् १०

इदानीं श्राद्धप्रकरणमारभ्यते । श्राद्धं नामादनीयस्य तत्स्थानीयस्य वा द्रव्यस्य प्रेतोद्देशेन श्रद्धया त्याग । तच द्विविधं पार्वणमेकोद्दिष्टमिति । तत्र त्रिपुरुषोद्देशेन यत्क्रियते तत्पार्वणम् । एकपुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम् । पुनश्च त्रिविधं नित्यं नैमित्तिकं काम्यं चेति । तत्र नित्यं नियतनिमित्तोपाधैौ चोदितमहरहरमावस्याष्ट कादिषु । अनियतनिमित्तोपाधौ चोदितं नैमित्तिकं यथा पुत्रजन्मादिषु । फलकाम नोपाधौ विहितं काम्यं यथा स्वर्गादिकामनायां कृत्तिकादिनक्षत्रेषु तिथिषु च । पुनश्च पञ्चविधं—‘अहरहःश्राद्धं पार्वणं वृद्धिश्राद्धमेकोद्दिष्टं सपिण्डीकरणं चे'ति । तत्राहरहःश्राद्धं—‘अत्रं पितृमनुष्येभ्यः' इत्यादिनोक्तम् –‘दद्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । पयोमूलफलैर्वापि पितृभ्यः प्रीतिमक्षयाम् ॥' इति ॥
अधुना पार्वणं वृद्धिश्राद्धं च दर्शयिष्यंस्तयोः कालानाह--

अमावास्याऽष्टका वृद्धिः कृष्णपक्षेोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिावधुंवत्सूर्यसंक्रमः ।। २१७ ।।
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूययोः ।
श्राद्धं प्रति रुचिचैव श्राद्धकालाः प्रकीर्तिताः ।। २१८ ।।

यत्र दिने चन्द्रमा न दृश्यते सा अमावास्या तस्यामहर्द्धयव्यापिन्यामपराह्नव्या पिनी ग्राह्या ।–‘अपराह्यः पितृणाम्’ इति वचनात् । अपराह्नश्च पञ्चधाविभक्त दिने चतुर्थे भागखिमुहूर्तः । अष्टकाश्चतस्रः ‘हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणाम ष्टमीष्वष्टकाः' इत्याश्वलायनोक्ताः (गृ. सू.२॥३) । वृद्धिः पुत्रजन्मादिः । कृष्ण-



१ मनापत्करणात क. २ चोदितं क. ३ विषुवः क. या० ९

६८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

पक्षोऽपरपक्षः । अयनद्वयं दक्षिणोत्तरसंज्ञकम् । द्रव्यं कृसरमाषादिकम् । ब्राह्मणः संपत्तिर्वक्ष्यमाणा । विषुवद्भयं मेषतुलयोः सूर्यगमनम् । सूर्यसंक्रम आदित्यस्य राशे राश्यन्तरगमनम् । अयनविषुवतोः संक्रान्तित्वे सिद्धेऽपि पृथगुपादार्न फलातिशय प्रतिपादनार्थम् । व्यतीपातो योगविशेषः । गजच्छाया–‘यदेन्दुः पितृदैवत्य हंस चैव करे स्थितः । येस्यां तिथिर्भवेत्सा हेि गजच्छाया प्रकीर्तिता ।।' इति परिभा षिता । हस्तिच्छायेति केचित् । सेह न गृह्यते कालप्रक्रमात् । ग्रहणं सोमसूर्ययोरु परागः । यदा च कर्तु श्राद्धं प्रति रुचिर्भवति तदापि । चशब्दाद्युगादिप्रभृतय । पुते श्राद्धकालाः । यद्यपि–“चन्द्रसूर्यग्रहे नाद्यातू’ इति ग्रहणे भोजननिषेधस्तथापि भोत्कुदोषो दातुरभ्युदयः ॥ २१७ ॥ २१८ ॥
अहरहःश्राद्धव्यतिरिक्तवक्ष्यमाणचवतुर्विधश्राद्धेपु ब्राह्मणसंपत्तिमाह--

अग्रयाः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा ।
वेदार्थविज्येष्ठसामा बिमधुत्रिसुपर्णिकः ।। २१९ ।।

सर्वेषु वेदेषु ऋग्वेदादिपु अनन्यमनस्कतयाप्यजस्वास्खलिताध्ययनक्षमा अग्रयाः । श्रोत्रियः श्रुताध्ययनसंपन्न । वक्ष्यमाण ब्रह्म यो वेत्ति असी ब्रह्मविन् । युवा मध्य मवयस्कः । सर्वस्येदं विशेषणम् । मञ्चब्राह्मणयोरर्थ वेत्तीति वेदार्थवित् । ज्येष्ठसाम सामविशेषस्तदध्ययनाङ्गबतं च तद्रताचरणेन यस्तदधीते स्म ज्येष्ठसामा । त्रिमधु ऋग्वेदैकदेशस्तद्रतं च तद्रताचरणेन तैदधीते इति त्रिमधुः । त्रिसुपर्ण ऋग्यजुषोरे कदेशस्तङ्गतं च तद्रताचरणेन यस्तदधीते स त्रिसुपर्णिकः । एते ब्राह्मणाः श्राद्धसंपद इति वक्ष्यमाणेन संबन्ध ।। २१९ ।।

स्वस्रीयत्रत्विज्जामातृयाज्यश्वशुरमातुलाः ।
त्रिणाचिकेतदौहित्रशिष्यसंबन्धिबान्धवाः ।। २२० ।।

स्वस्रीयो भागिनेयः । ऋत्विगुक्तलक्षणः । जामाता दुहितुर्भत । त्रिणाचिकेतं यजुर्वेदैकदेशः तद्वतं च तद्रताचरणेन यस्तदध्यायी स त्रिणाविकेतः । अन्यत्प्रसि द्धम् । एते च पूर्वोक्ताश्रयश्रोत्रियाद्यभावे वेदितव्याः–“पुषवै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं प्रोक्तः सदा सद्भिरगर्हितः ॥’ इत्यभिधाय (३॥१ ४७) मनुना स्वस्रीयादीनामभिहितत्वात् ॥ २२० ॥

कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्बह्मचारिणः ।
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः ।। २२१ ।।

कर्मनिष्ठा विहितानुष्ठानतत्पराः । तपोनिष्ठास्तपःशीलाः । सभ्यावसथ्यौ त्रेता झयश्च यस्य सन्ति स पञ्चान्निः पञ्चाििवद्याध्यायी च । ब्रह्मचारी उपकुवणको नैष्ठिकश्च । पितृमातृपरास्तत्पूजापराः । चकारात् ज्ञाननिष्ठादयः । ब्राह्मणाः न क्षत्रि यादयः । श्राद्धसंपदः । श्राद्धेष्वक्षय्यफलसंपत्तिहेतब ॥ २२१ ॥


१ कृष्णंसारमांसादि ख. २ याम्या तिथिः ख. ग. ३ तदध्यायी क. ग. ४ वक्ष्य माणक्रियासंबन्धः ख. ग. ५ श्राद्धसंपदे क. ग.

श्राद्धप्रकरणम् १०]
६९
मिताक्षरासहिता ।

वर्ज्यानाह--

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ।
अवकीर्ण कुण्डगोलौ कुनखी श्यावदन्तकः ।। २२२ ।।

रोगी महारोगोपसृष्टः । हीनमतिरिक्त वाङ्गं यस्यासौ हीनातिरिक्ताङ्गः । एके नाक्ष्णा यः पश्यति स काणः । एतस्मादेवान्धबधिरविद्धप्रजननखलंतिदुश्चर्मप्रभृ तयो निरस्ताः । पुनभूरुक्तलक्षणा तस्यां जातः पौनर्भवः । अवकीर्ण ब्रह्मचर्य एव स्खलितब्रह्मचर्यः । कुण्डगोलौ–‘परदारेषु जायेते द्वैौ सुतौ कुण्डगोलकौ । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥'मनुः (३॥१७४) इत्येवमुक्तलक्षणकैौ। कुनखी कुंत्सितनखः । श्यावदन्तकः स्वभावात्कृष्णदशनः । एते श्राद्धे निन्दिता इति वक्ष्यमाणेन संबन्धः ॥ २२२ ॥

भृतकाध्यापकः कृीबः कन्यादूष्यभिशस्तकः ।
मित्रधुक् पिशुनः सोमविक्रयी परिवेिन्दकः ।। २२३ ।।

वेतनग्रहणेन योऽध्यापयति स भृतकाध्यापकः । वेतनदानेन च योऽधीते सोऽपि । कृीबो नपुंसकः । असद्भिः सद्भिर्वा दोषैर्यः कन्यां दूषयति स कन्यादूषी । असता सत्ता वा ब्रह्महत्यादिनाभियुक्तोऽभिशस्तः । मित्रधुक् मित्रद्रोही । परदोष संकीर्तनशीलः पिशुनः । सोमविक्रयी यज्ञे सोमस्य विक्रेता । परिविन्दकः परि वेत्ता । ज्येष्ठऽकृतदारेऽकृतानिपरिग्रहे वा यः कनीयान्दारपरिग्रहमन्निपरिग्रहं वा कुर्यात्स परिवेत्ता । ज्येष्ठस्तु परिवित्तिः । यथाह मनुः (३॥१७१)—‘दारान्निहोत्र संयोगं यैः करोत्यग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ।' इति । एवं दातृयाजकावपि–“परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमा ॥’ इति (३॥१३७२) मंनुवचनात् ॥ २२३ ॥

मंतापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः ।। २२४ ।।

विना कारणेन मातापितृगुरून् यस्त्यजति स मातापितृगुरुत्यागी । एवं भार्यापु त्रत्याग्यपि—‘वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥' मनुः (११॥१०) इति समाननिर्देशात् । कुण्डस्याद्रं योऽ श्रात्यसौ कुण्डाशी । एवं गोलकस्यापि-‘यस्तयोरन्नमश्राति स कुण्डाशी प्रकीर्तितः’ इति वचनात् । वृषलो निर्धर्मस्तत्सुतो वृषलात्मजः । परपूर्वा पुनर्भूः तस्याः पतिः । अदत्तादायी स्तेनः । कर्मदुष्टाः शास्त्रविरुद्धकारिणः । चकारात्कितवदेवलकप्रभृ तयः । एते श्राद्धे निन्दिताः प्रतिषिद्धाः । ‘अप्रया सर्वेषु वेदेष्वित्यादिना श्राद्ध-



१ वृद्धप्रजनन ख. २ खलतिर्निष्केशशिराः खल्वाट: ३ संकुचितनखः ख. ४ कुरुते योऽग्रजे स्थिते क. ५ इति समानदोषश्रवणात् ग. ६ मातृपितृ ग.

७०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

योग्यब्राह्मणप्रतिपादनेनैव तव्यतिरिक्तानामयोग्यत्वे सिद्धेऽपि पुनः केषांचिद्रोग्या दीनां प्रतिषेधवचनमुक्तलक्षणब्राह्मणासंभवे प्रतिषेधरहितानां प्राप्स्यर्थम् ॥ २२४ ॥
एवं श्राद्धकालान्ब्राह्मणांश्चोक्त्वाऽधुना पार्वणप्रयोगमाह--

निमन्त्रयेत पूर्वेद्युब्रह्मणानात्मवाञ्शुचिः ।
तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ।। २२५ ।।

पूर्वोक्तान्ब्राह्मणान् श्राद्धे क्षणः क्रियतामिति पूर्वेद्युर्निमम्रयेत प्रार्थनया क्षणमभ्यु पगमयेत् । अपरेद्युर्वा । “पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते । निमत्रयेत व्यवरा न्सम्यग्विप्रान्यथोदितान् ॥’ इति (३॥१८७) मनुस्मरणात् । आत्मवान् शोकोन्मा दादिरहितः सन् दोषवान्न भवति । यद्वा आत्मवान्नियतेन्द्रियो भवेत् । शुचिः प्रय तश्च । तैरपि निमतैिब्रह्मणैर्मनोवाक्कायव्यापारेः संयतेर्नियतैर्भवितव्यम् ॥ २२५ ॥

अपराहे समभ्यच्ये स्वागतेनागतांस्तु तान् ।
पवित्रपाणिराचान्तानासनेषुपवेशयेत् ।। २२६ ।।

अपराहे उक्तलक्षणे समभ्यच्यै तान्निमश्रितान्ब्राह्मणानाहूय स्वागतवचनेन पूजयित्वा कृतपादधावनानाचान्ता न् क्रुसेटचासनेपु पवित्रपाणिः पवित्रपाणीनुपवे शयेत् । यद्यप्यत्र सामान्येनापराले इत्युक्तं तथापि कुतपे प्रारभ्य तदादि पञ्चसु मुहूर्तेषु परिसमापनं श्रेयस्करम् ।–“अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहूत यः स कालः कुतपः स्मृतः ॥ मध्याहे सर्वदा यस्मान्मन्दीभवति भास्करः । तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते । ॥ ऊध्र्व मुहूर्तीत्कुतपाद्यन्मुहूर्त न्वतुष्टयम् । मुहूर्तपञ्चकं हेतत्स्वधाभवनमिष्यते ।।' इति वचनात् । त श्राद्धोपयोगि कुतपसंज्ञकमुक्तम् –“मध्याह्नः खङ्गपात्रं च तथा नेपालकम्बलः । रौप्यं दर्भौतिला गावो दौहित्रश्चाष्टमः स्मृत ॥ पापं कुत्सितमित्याहुस्तस्य संताप कारिणः । अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः ॥’ इति ॥ २२६ ॥

युग्मान्दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च ।
परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ।। २२७ ।।

दैवे आभ्युदयिके श्राद्धे युग्मान्समान्ब्राह्मणानुपवेशयेत् । कथम् यथाशक्ति शक्ति मनतिक्रम्य । तत्र वैश्वदेवे द्वौ मात्रादीनां तिसृणामेकैकस्या द्वौ द्वौ तिसृणां वा द्वैो । एवं पित्रादीनामेकैकस्य द्वौ द्वौ त्रयाणां वा द्वेौ । एवं मातामहादीनां च वर्गत्रये वैश्वदेवं पृथकू तत्रं वा । पित्र्ये पार्वणश्राद्धे अयुग्मान्विषमानुपवेशयेदिति संब द्वक्ष्यते । एतच परिस्तृते सर्वतः प्रच्छादिते शुचौ गोमयादिनोपलिसे दक्षिणाप्रवणे दक्षिणतोऽवनते देशे कार्यम् ॥ २२७ ॥


१ अवसर उत्सवो वा क्षरिः ग. २ विज्ञेया क.

श्राद्धप्रकरणम् १०]
७१
मिताक्षरासहिता ।

अयुग्मान्पिञ्य इति पार्वणश्राद्धाङ्गभूते वैश्वदेवेऽप्ययुग्मप्रसङ्गे इदमारभ्यते--

द्वौ दैवे प्राक् त्रयः पित्र्य उदगेकैकमेव वा ।
मातामहानामप्येवं तत्रं वा वैश्वदेविकम् ।। २२८ ।।

द्वै दैव इति । दैवे वैश्वदेवे द्वौ ब्राह्मणैौ प्राङ्मुखावुपवेश्यौ । पित्र्ये अयुग्मानि त्यविशेषप्रसङ्गे विशेष उच्यते—त्रयः पित्र्ये इति । पित्र्ये पित्रादिस्थाने त्रय उद् झुखा उपवेश्याः । पक्षान्तरमाह--एकैकमेव वा । वैश्वदेवे पित्र्ये च एकमेकमु घवेशयेत् । संभवतो विकल्पः । मातामहानामप्येवं श्राद्धे निमत्रणादि । द्वे । देवे प्राक् त्रयः पित्र्ये उद्गेकैकमेव वेत्येव मतं पितृश्राद्धवत्कर्तव्यम् । पितृश्राद्धं माता महश्राद्धे च वैश्वदेविकं पृथक् तत्रेण वा कर्तव्यम् । तत्रशब्दः समुदायवाचकः । यदा तु द्वावेव ब्राह्मणैौ लब्धौ तदा वैश्वदेवे पात्रं प्रकल्प्य उभयत्रैकैकं ब्राह्मणं नियु 5यात् । यथाह वसिष्ठः–‘यद्येकं भोजयेच्छाद्धे दैवं तत्र कथं भवेत् । अलं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥ देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् । प्रायेद्दल तदौ तु दद्याद्वा ब्रह्मचारिणे ॥’ इति ॥ २२८ ॥

पाणिप्रक्षालनं दत्त्वा विष्टरार्थ कुशानपि ।
आवाहयेदनुज्ञातो विश्वेदेवास इत्यूचा ।। २२९ ।।

तदनन्तरं वैश्वदेवार्थब्राह्मणहस्ते जलं दत्त्वा विष्टरार्थ कुशांश्च युग्मान् द्विगुणिता नासने दक्षिणतो दत्त्वा विश्वान्देवानावाहयिष्ये इति ब्राह्मणान् पृष्टा तैरावाहयेत्यनु ज्ञातो ‘विश्वेदेवास आगत’ इत्यनयची ‘आगच्छंतु महाभागाः’ इत्यनेन च स्मार्तेन मत्रेण तानावाहयेत् । एतच्च यज्ञोपवीतिना प्रदक्षिणं च कार्यम्–‘अपसव्यं ततः कृत्वा पितृणामप्रदक्षिणम्’ इति पित्र्ये विशेषस्मरणात् ॥ २२९ ॥

यवैरन्ववकीर्याथ भाजने सपवित्रके ।
शंनोदेव्या पयः क्षिप्वा यवोऽसीति यवांस्तथा ।। २३० ।।
या दिव्या इति मत्रेण हस्तेष्वध्यै विनिक्षिपेत् ।

ततो वैश्वदेवार्थब्राह्मणसमीपे भूमिं प्रादक्षिण्येन यवैरन्ववकीर्य अनन्तरं तैज सादिभाजने सपवित्रके कुशयुग्मान्तर्हिते ‘शं नो देवीरभिष्टय' इत्यनयचौपः क्षिावा 'यवोऽसि धान्यराजेो वा' इत्यादिना मत्रेण यवान् ततो गन्धपुष्पाणि च क्षिस्वाऽ नन्तरं अध्यैपात्रपवित्रान्तर्हितेषु ब्राह्मणहस्तेषु ‘या दिव्या आपः पृथिवि' इत्यादिना मत्रेण विश्वेदेवा इदं वोऽध्यै इत्यध्यदकं विनिक्षिपेत् ॥ २३० ॥

दत्त्वोदकं गन्धमाल्यं धूपदानं सदीपकम् ।। २३१ ।।
तथाच्छादनदानं च करशौचार्थमम्बु च ।

अथ करशैौचार्थमुदकं दत्त्वा यथाक्रमं गन्धपुष्पधूपदीपदानं कुर्यात् तथाच्छाद-


१ वीतिना सव्येन च ख . २ विश्वदेवार्थ-ख.

७२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

नदानं च । गन्धादीनां स्मृत्यन्तरोक्तो विशेषो द्रष्टव्य –“चन्दनकुङ्कमकर्तृरागरुप इह्मकान्युपलेपनार्थम्’ इति विष्णुनोक्तम् । पुष्पाणिच–“श्राद्धे जात्यः प्रशस्ता स्युर्मछिका चेतयूथिका । जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥' इत्यु क्तानि । वज्र्यानेि च–‘उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च । पुष्पाणि वर्ज नीयानि रक्तवर्णानि यानि च । ’ ‘न कण्टकिजम् । कैण्टकिजमपि शुकं सुगन्धि यत्तदद्यात् । न रक्त दद्यात् । रक्तमपि कुङ्कमजं जलजं च दद्यात्' इत्यादीनि दृष्ट व्यानि । धूपे च विशेषो विष्णुनोक्त –‘प्राण्यङ्गं सर्व धूपार्थे न दद्यात् । धृतम धुसंयुक्तं गुग्गुलश्रीखण्डागारुदेवदारुसरलादि दद्यात्' इति । दीपे च विशेषः शङ्गे नोक्तः–‘घृतेन दीपो दातव्यतिलतैलेन वा पुनः । वसामेदोद्भवं दीपं प्रयलेन विवर्जयेत् ॥’ इति आच्छादनं च शुभ्र नवमहतं सदशं दद्यादिनि । पुतञ्च सर्व वैश्वदेवानुष्ठानकाण्डमुदङ्मुखः कुर्यात् । पित्र्यं काण्डं दक्षिणामुग्व । यथाह वातातप उदडुखस्तु देवानां पितृणां दक्षिणाभिमुग्वः । प्रदद्यात्पार्वणे सर्व देवपूर्व विधानत ॥' इति ॥ २३१ ॥

अपसव्यं ततः कृत्वा पितृणामप्रदक्षिणम् ।। २३२ ।।
द्विगुणांस्तु कुशान्दैत्वा द्युशन्तस्त्वेत्यूचा पितृन् ।
आवाह्य तदनुज्ञातो जपेदायन्तुनस्ततः ।। २३३ ।।

ततो वैश्वदेवकाण्डानन्तरमपसव्यं यज्ञोपवीतं प्राचीनाचीतं कृत्वा । अत्र तत इति वदता काण्डानुसमयो दर्शितः । पित्रादीनां त्रयाणामयुग्मान्कुशान्द्विगुणभुझान् अप्रदक्षिणं वामतो विष्टरार्थमासनेपूदकपूर्वकं दत्त्वा पुनरुदकं दद्यात् । “अपः प्रदाय दैर्भन्द्विगुणभुझानासनं प्रदायापः प्रदाय' इत्याश्वलायन (गृ. सू. अ. ४ खं. ७) स्मरणातू । एतच्चाद्यन्तयोरुदकदानं वैश्वदेवे पिञ्ये च प्रतिपदार्थ प्रतिपादनार्थे द्रष्ट व्यम् । अथ पितृन् पितामहान् प्रपितामहानावाहयिष्य इति ब्राह्मणान्पृष्टा आवा हयेति तैरनुज्ञातः ‘उशन्तस्त्वा निधीमहि' इत्यनयच पित्रादीनावाह्य ‘आयन्तु न पितरः’ इत्यादिना मत्रेणोपतिष्ठत ॥ २३२ ॥ २३३ ॥

अपहृता इति तिलान्विकीर्ये च समन्ततः ।
यवार्थास्तु तिलैः कार्याः कुर्यादध्यौदि पूर्ववत् ।। २३४ ।।
दत्वाध्यै संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानमसीति न्युङ पात्रं करोत्यधः ।। २३५ ।।

यवार्था यवसाध्यानि कार्याण्यवकिरणादीनि तिलैः कर्तव्यानि । ततोऽध्र्यपात्रा सादनाच्छादनान्तं पूर्ववत्कुर्यात् । तन्नार्य विशेषः-तिलान् “अपहृता असुरा रक्षांसि इत्यादिना मत्रेण ब्राह्मणान्परितोऽप्रदक्षिणमन्ववकीर्य राजतादिषु पात्रेषु त्रिष्वयु मकुशनिर्मितकूचन्तर्हितेषु ‘शं नो देवीः’ इति मश्रेणापः क्षिप्तवा ‘तिलोसेि सोम-


१ अकण्टकिजं ख. २ कुशान्कृत्वा क. ३ द्विगुणभुझान्कुशान्दत्वापः-ख. ग

श्राद्धप्रकरणम् १०]
७३
मिताक्षरासहिता ।

दैवत्य' इत्यादिमत्रेण तिलान् गन्धपुष्पाणि च क्षिप्वा स्वधाध्यौः इति ब्राह्मणानां पुरतोऽध्र्यपात्राणि स्थापयित्वा ‘यादिव्या' इति मन्नान्ते पितरिदं तेऽध्यै पितामहेदं तेऽध्यै प्रपितामहेदं तेऽध्यैमिति ब्राह्मणानां हस्तेष्वध्यै दद्यात् । एकैकमुभयत्र वेत्य सिन्नपि पक्षे पात्रत्रयं कार्यम् । एवमध्यं दत्वं तेषामध्यौणां संस्रवान्ब्राह्मणहस्त गलिताधेदकानि पितृपात्रे गृहीत्वा दक्षिणाग्रे कुशस्तम्बं भूमौ निधाय तस्योपरि पितृभ्यः स्थानमसि’ इत्यनेन मत्रेण तत्पात्रं न्युञ्जमधोमुखं कुर्यात् । तस्योपरि अध्र्यपात्रपवित्राणि निदध्यात् । अनन्तरं गन्धपुष्पधूपदीपाच्छादनानि पितरयं ते गन्धः पितरिदं ते पुष्पमित्यादिना प्रयोगेण दद्यात् ॥ २३४ ॥ २३५ ॥
अमाकरणमाह द्वाभ्याम्--

अप्रैौकरिष्यन्नादाय पृच्छत्यन्ने घृतपुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्रौ पितृयज्ञवत् ।। २३६ ।।
हुतशेषं प्रदद्यातु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ।। २३७ ।।

अनन्तरमप्रैौकरिष्यन्घृतसुतं घृताक्तमन्नमादाय ब्राह्मणान् पृच्छेदौकरिष्ये इति । घृतग्रहणं सूपशाकादिनिवृत्यर्थम् । तततैः कुरुष्वेत्यभ्यनुज्ञातः प्राचीनावीती शुद्ध मन्नमुपसमाधाय मेक्षणेनादायावदानसंपदा जुहुयात् ‘सोमायपितृमते स्वधानमः । अन्नये कव्यवाहनाय स्वधानमः’ इति पिण्डपितृयज्ञकल्पेनाझैौ हुत्वा मेक्षणमनुप्र हृत्य हुतशेषं मृन्मयवर्ज यथालाभोपपन्नेषु विशेषतो रौप्येषु पित्रादिभाजनेषु दद्यात् न वैश्वदेवभाजनेषु । समाहितोऽनन्यमनस्कः । अत्र यद्यप्यझावित्यविशेषेणोक्तं त थाप्याहिताझेः सर्वाधानपक्षे औपासनाझेरभावात् पिण्डपितृयज्ञानन्तरभाविनि पार्व णश्राद्धे विहँतदक्षिणाझेः संनिधानाद्दक्षिणाझेौ होमः–‘कर्म स्मार्त विवाहाझौ' इत्य स्यापवाददर्शनात् । यथाह मार्कण्डेयः–“आहिताझिस्तु जुहुयाद्दक्षिणाझेौ समा हितः । अनाहिताग्निस्त्वेोपसथेऽयभावे द्विजेऽप्सु वा ॥' इति । अधौधानपक्षे त्वैपा सनान्निसद्भावादाहिताझेरनाहिाझेरिवैपासनाझावेवाौकरणहोमः । एवमन्वष्टका दिपुत्रिष्वपि पिण्डपितृयज्ञकल्पैतिदेशात्। काम्यादिषु चतुर्यु ब्राह्मणपाणावेव होमः । यथाहुर्गुह्यकाराः–“आन्वष्टक्यं च पूर्वेद्युर्मासिमास्यथ पार्वणम् । काम्यमभ्युदये ऽष्टम्यामेकोद्दिष्टमथाष्टमम् ॥ चतुष्वद्येषु साझीनां वह्नौ होमो विधीयते । पित्र्यब्रा ह्मणहस्ते स्यादुत्तरेषु चतुष्र्वपि ॥’ अस्यार्थः-हेमन्तशिशिरयोश्चतुर्णमपरपक्षाणाम ष्टमीष्वष्टकाः’ (गृ.सू.२॥३) इत्यष्टका विहिताः । तत्र नवम्यां यत्क्रियते तदन्वष्टक्य म् । ससम्यां क्रियमाणं पूर्वेद्युः । मासेि मासि कृष्णपक्षे पञ्चमीप्रभृतिषु यस्यां कस्यां-


१ पात्रे प्रथमे गृहीत्वा ग. २ वीतीध्ममुप-क. वीत्यग्रिमुप-ख. ३ विहित ख. ४ स्त्वौ पासनेऽझयभावे ग. ५ झरप्यौपासना ख. ग. ६ कल्पेनेतिनिदेशात् क.

७४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

वित्तिथावन्वष्टक्यातिदेशेन यद्विहितम् । अमावास्यास्यां पिण्डपितृयज्ञानन्तरं यद्विहितं तत्पार्वणम्। स्वर्गादिकामनायां कृत्तिकादिनक्षत्रेषु यद्विहितं तत्काम्यम् । अभ्युदयेषु पुत्रोत्पत्यादिषु तडागारामदेवताप्रतिष्टादिपु च यद्विहितं तदाभ्युदयेिकम् । अष्टम्यां अष्टका विहिता । एकोद्दिष्टम् । अत्रैकोद्दिष्टशब्देन सपिण्डीकरणं लक्षयति, तत्रैको द्दिष्टस्यापि सद्भावात्, साक्षादेकोद्दिष्टे तदभावात् । अथवा गृह्यभाष्यकारमते सा क्षादेकोद्दिष्टऽपि पाणिहोमस्य सद्भावात्सैौक्षादेकोद्दिष्टमेव । एतेपामष्टानामाद्येषु चतुषु सान्निकस्याप्रैौ होमः । उत्तरेषु चतुपुं पित्र्यब्राह्मणहस्ते । निरन्निकस्यापि प्रमीतपितृ कस्य द्विजस्य पार्वणं नित्यमिति तस्यापि पाणावेव होमः–‘न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः । इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः ।।' इति वच नात् । एवं काम्याभ्युदयिकाष्टकैकोद्दिष्टषु पाणावेव होम –“अग्यभावे तु विप्रस्य पाणावेवोपपादथेत्’ इति (३॥२१२) मनुस्मरणात्। पाणिदत्तस्य पृथग्ग्रासप्रतिषेधै उच्यत । यथा डुगृह्यकारा अत्रं पाणितले दत्तं पृथगश्चन्त्यबुद्धयः । पित तृप्यन्ति शेषात्रं न लभन्ति ते । यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते’ इनि ॥ २३६ ॥ २३७ ॥
अन्नानिवेदनम्--

दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् ।
कृत्वेदंविष्णुरित्यने द्विजाङ्गुष्ठं निवेशयेत् ।। २३८ ।।

अन्नमोदनसूपपायसघृतादिकं भाजनेपु दैत्वा “पृथिवीते पात्रं’ इत्यादिना मत्रेण पात्राभिमत्रणं कृत्वा “इदं विष्णुर्विचक्रमे' इत्यनयची अज्ञे द्विजाछुष्ठं निवे शयेत् । तत्रच वैश्वदेवे यज्ञोपवीती विष्णो हव्यं रक्षेति । पित्र्ये प्राचीनावीती विष्णो कव्यं रक्षेति ।–“विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति वै क्रमात्’ इति मनुस्मरणात् ॥ २३८ ॥

सव्याहृतिकां गायत्रीं मधुवाता इति ऋचम् ।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ।। २३९ ।।

अनन्तरं विश्वभ्योदेवेभ्य इदमत्रं परिविष्टं परिवेक्ष्यमाणं चातृसेरिति यवोदकेन दैवे निवेद्य, तथा पित्रे अमुकगोत्रायामुकशर्मणे इदमत्रं परिविष्टं परिवेक्ष्यमाणं चातृसेरिति तिलोदकप्रदानेन पित्रे निवेद्य, एवं पितामहाय प्रपितामहाय च निवे द्यानन्तरमापोशनं दत्त्वा पूर्वोक्ताभिव्यह्यतिभिः सहितां गायत्रीं ‘मधुवाता’ इति तृचं मधुमधुमध्विति त्रिवारं जप्त्वा यथासुखं जुषध्वमिति ब्रूयात् । -“संकल्प्य पितृदेवेभ्यः सावित्रीं मधुमजप । श्राद्धं निवेद्यापोशार्न जुषप्रैषोऽथ भोजनम् ।।' तथा-‘गायत्रीं त्रिः सकृद्वापि जपेडद्याह्मतिपूर्विकाम् । मधुवाता इति तृवं मध्वि-


१ लक्ष्यते ख. २ सद्भावादेको क . ३ प्रतिषेधश्च दृश्यते ग. ४ पूर्वमश्धन्यवु ग. ५ कृत्वा ग

श्राद्धप्रकरणम् १०]
७५
मिताक्षरासहिता ।

त्येतत्रिकं तथा ॥’ इति पारस्करादिवचनात् । भुञ्जीरंस्तऽपि वाग्यताः । तेऽपि ब्राह्मणा वाग्यता मौनेिनो भुञ्जीरन् ॥ २३९ ॥

अन्नमिष्टं हविष्यं च दद्यादक्रोधनोऽत्वरः ।
आतृझेस्तु पवित्राणि जस्वा पूर्वजपं तथा ।। २४० ।।

अन्न भक्ष्यभोज्यलेह्यचोष्यपेयात्मकं पञ्चविधं इटं यब्राह्मणाय प्रेताय कत्रं वा रोचते । हविष्यं श्राद्धहविर्योग्यं व्रीहिशालियवगोधूममुद्रमाषमुन्यन्नकालशाकम हाशल्कैलाशुण्ठीमरीचहिङ्गुगुडशर्कराकरसैन्धवसांभरपनसनालिकेरकदलीबदरग व्यपयोदधिघृतपायसमधुमांसप्रभृति स्मृत्यन्तरप्रसिद्धं वेदितव्यम् । हविष्यमित्य नेनैवायोग्यस्य स्मृत्यन्तरप्रतिषिद्धस्य कोद्भवमसूरचणककुलित्थपुलाकनिष्पावराज माषकूष्माण्डवार्ताकबृहतीद्वयोपोदकीवंशाङ्करपिप्पलीवचाशतपुष्पोषेधबिडलवण माहिषचामरक्षीरदधिघृतपायसादीनां निवृत्तिः । अक्रोधनः क्रोधहेतुसंभवेऽपि । अत्वरोऽव्यग्रः । आतृसेर्दद्यादिति संबन्धः । तुशब्दाद्यथा किंचिदुच्छिष्यते तथा दद्यात् । उच्छेषणस्य दासवर्गभागधेयत्वात् ।–“उच्छेषणं भूमिगतमजिह्मस्याश ठस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥’ इति (३॥२४६) मनुस्मर णात् । तथा आतृतेः पवित्राणि पुरुषसूक्तपावमानीप्रभृतीनि जत्वा तृप्तान् ज्ञात्वा पूर्वोक्तं जपं च सव्याहृतिकामित्युक्तं जपेत् ॥ २४० ॥

अन्नमादाय तृप्ताः स्थ शेषं चववानुमान्य च ।
तदनं विकिरेन्दूमौ दद्याचापः सकृत्सकृत् ।। २४१ ।।

अनन्तरं सर्वन्निमादाय तृप्ताः स्थेति तान्पृष्टा तृप्ताः स्म इति तैरुक्तः शेषम प्यस्ति किं क्रियतामिति पृष्टा इटैः सहोपभुज्यतामित्यभ्युपगम्य तद्द्रं पितृस्थान ब्राह्मणस्य पुरस्तादुच्छिष्टसंनिधौ दक्षिणाप्रदर्भान्तरितायां भूमौ तिलोदकप्रक्षेपपू र्वकं—‘ये अग्दिग्धा' इत्यनयची निक्षिप्य पुनतिलोदकं निक्षिपेत् । तदनन्तरं ब्राह्मणहस्तपु गण्डूषार्थ सकृत्सकृदपो दद्यात् ॥ २४१ ॥

सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ।। २४२ ।।

पिण्डपितृयज्ञकल्पातिदेशेन चरुश्रपणसद्भावे अझैौकरणशिष्टचरुशेषेण सह सर्व मन्नमुपादायान्निसंनिधौ पिण्डान्दद्यात् । तदभावे ब्राह्मणार्थ तमन्ने सर्वमुपादाय सतिलं तिलमिश्र दक्षिणामुख उच्छिष्टसंनिधौ पिण्डपितृयज्ञकल्पेन पिण्डान्दद्यात् ॥ २४२ ॥


१ वृन्ताकबृहती क. २ पुष्पोपघिबिड-क. पुष्पोषरविड-ख. ३ प्रक्रिरेत् क. ४ सार्व वर्णिकमन्न-क. ग. ५ सार्ववर्णिकमन्नमुपादाय क

७६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

अक्षयोदकदानम्--

मातामहानामप्येवं दद्यादाचमनं ततः ।
खतिवाच्यं ततः कुर्यादक्षय्योदकमेव च ।। २४३ ।।

मातामहानामपि विश्वेदेवावाहनादिपिण्डप्रदानपर्यन्तं कर्मेवमेव कर्तव्यम् । अन न्तरं ब्राह्मणानामाचमनं दद्यात् । स्वस्तिवाच्यं तत कुर्यात् स्वस्ति बूतेति ब्राह्मणा न्स्वस्ति वाचयेत् । तैश्च स्वस्तीत्युक्त अक्षयमस्त्विति बूतेति ब्राह्मणहस्तपूदकदार्न कुर्यात् । तैश्चाक्षयमस्त्विति वक्तव्यम् ॥ २४३ ॥
स्वधावाचनम्--

दत्त्वा तु दक्षिणां शक्तया स्वधाकारमुदाहरेत् ।
वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्खधीच्यताम् ।। २४४ ।।

अनन्तरं यथाशक्ति हिरण्यरजतादिदक्षिणां दत्त्वा स्वधां वाचयेिप्य इत्युक्त्वा तेब्रह्मणैर्वाच्यतामेित्यनुज्ञातः प्रकृतेभ्यः पित्रादिभ्यो मातामहादिभ्यश्च स्वधोच्यता मिति स्वधाकारमुदाहरेत् ॥ २४४ ॥

ब्रूयुरस्तु खधेत्युत्ते भूमौ सिञ्चेत्ततो जलम् ।
विश्वेदेवाश्च श्रीयन्तां विप्रैश्चोक्त इदं जपेत् ।। २४५ ।।

ते च ब्राह्मणा अस्तु स्वधेति ब्रूयुः । तेरेवमुक्त अनन्तरं कमण्डलुना उदकं भूमेा सिद्धेत । ततो विश्वेदेवाः प्रीयन्तामिति ब्रूयात् । ब्राह्मणैश्च प्रीयन्तां विश्वेदेवा इत्युक्त इदमनन्तरोच्यमानं जपेत् ॥ २४५ ॥

दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो माव्यगमद्धहुदेयं च नोऽस्त्विति ।। २४६ ।।

दातारो हिरण्यादेः नोऽस्माकं कुलेऽभिवर्धन्तां बहवो भवन्तु । वेदाश्च वर्धन्तां अध्ययनाध्यापनतदर्थज्ञानानुष्ठानद्वारेण । संततिश्च पुत्रपौत्रादिपरम्परया । श्रद्धा च. पित्र्ये कर्मण्यास्था नोऽस्माकं माव्यगमत् मा गच्छतु । ‘न माङ्योगे' इत्यडभावः। देयं च हिरण्यादि बहु अपर्यन्तं अस्माकं भवत्विति जपेदित्यर्थः ॥ २४६ ॥

इत्युक्त्वोक्त्वा ग्रिया वाचः प्रणिपत्य विसर्जयेत् ।
वाजेवाज इति श्रीतः पितृपूर्वे विसर्जनम् ।। २४७ ।।

एवं पूर्वोत्तं प्रार्थनाम जस्वा, उक्त्वा च प्रिया वाचवः धन्या वयं भवञ्चरण युगलरजःपवित्रीकृतमस्मन्मन्दिरं शाकाद्यशनछेशमविगणय्य भवद्भिरनुगृहीता वयमेित्येवंरूपाः । प्रणिपत्य प्रदक्षिणापूर्वं नमस्कृत्य विसर्जयेत् । कथं विसर्जयेदि-


१ कमैवं कर्तव्यं ग. २ रेव नः ग. ३ विसर्जयेत् ख

श्राद्धप्रकरणम् १०]
७७
मिताक्षरासहिता ।

लयाह-वाजे वाजेवत वाजिनो नः’ इत्यनयच पितृपूर्व प्रपितामहादि विश्वेदेवान्तं दुर्भान्वारम्भेण उत्तिष्ठन्तु पितर इति प्रीतः सुप्रीतमना विसर्जनं कुर्यात् ॥ २४७ ॥

यस्तुि संस्रवाः पूर्वमेध्र्यपात्रे निवेशिताः ।
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ।। २४८ ।।

यस्मिन्नध्र्यपात्रे पूर्वमध्यैदानान्ते संस्रवा ब्राह्मणहस्तगलिताध्यदकानि शिताः स्थापितास्तदध्र्यपात्रं न्युद्धं तदुत्तानमृध्र्वमुखं कृत्वा विप्रान्विसर्जयेत् एतच्चाशीर्मम्रजपादूध्र्व वाजेवाजे इत्यतः प्राग्द्रष्टव्यम् । कृत्वा विसर्जयेदिति क्त्वा प्रत्ययश्रवणात् ॥ २४८ ॥

प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ।
ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह ।। २४९ ।।

अनन्तरमासीमान्तं ब्राह्मणाननुत्रज्य तैरास्यतामित्यनुज्ञातस्तान्प्रदक्षिणीकृत्य प्र तिनिवृत्तः पितृसेवितं श्राद्धशिष्टमिष्टैः सह भुञ्जीत । नियम एवायं न परिसंख्या । मांसे तु यथारुचीति द्विजकाम्ययेत्यत्रोक्तम् । यस्मिन्दिने श्राद्धं कृतं तत्संबन्धिनीं रात्रिं भोक्तभिर्बह्मणैः सह कर्ती ब्रह्मचारी भवेत् । तुशब्दात्पुनर्भजनादिरहितोऽपि भवेत् ॥ ‘दन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् । रत्यौषधपरान्नानि श्राद्धकृत्सप्त वर्जयेत् ॥ पुनर्भजनमध्वानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होर्म श्राद्धभुक्त्वष्ट वर्जयेत् ॥' इति वचनात् ॥ २४९ ॥ एवं पार्वणश्राद्धमुक्त्वेदानीं वृद्धिश्राद्धमाह-

एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितृन् ।
यजेत दधिकर्कन्धूमिश्रान्पिण्डान्यवैः क्रियाः ।। २५० ।।

वृद्वै पुत्रजन्मादिनिमित्ते श्राद्धे एवमुक्तन प्रकारेण पितृन्यजेत पूजयेत् । तत्र विशेषमाह-प्रदक्षिणावृत्क इति । प्रदक्षिणा आवृत् अनुष्ठानपद्धतिर्यस्यासौ प्रद् क्षिणावृत्कः प्रदक्षिणप्रचार इति यावत् । नान्दीमुखानिति पितृणां विशेषणम् । अतश्चावाहनादौ नान्दीमुखान्पितृनावाहयिष्ये नान्दीमुखान्पितामहानित्यादिप्रयोगो द्रष्टव्यः । कथं यजेतेत्याह-दधिकर्कन्धूमिश्रान्। कर्कन्धूर्बदरीफलम् । दन्ना बद् रीफलैश्च मिश्रान्पिण्डान्दत्वा यजेतेति संबद्धयते । तिलसाध्याः सर्वाः क्रिया यवै कर्तव्याः । अत्रच ब्राह्मणसंख्या दर्शितैव ‘युग्मान्दैवे यथाशक्ति' इत्यत्र । प्रदक्षि णावृत्कत्वादिपरिगणनमन्येषामपि स्मृत्यन्तरोक्तानां विशेषधर्माणां प्रदर्शनार्थम् । यथाहाश्वलायनः-‘थाभ्युदयिके युग्मा ब्राह्मणा अमूला दर्भाः प्राङ्मुखो यज्ञो पवीती स्यात्प्रदक्षिणमुपचारो यवैस्तिलार्थो गन्धादिदानं द्विद्विः ऋजुदर्भानासने दद्यात् । यवोसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रलवद्भिः प्रत्तः पुष्टया नान्दी-


१ यसिंस्ते संस्रवाः पूर्व ख. २ पितृपात्रे क. ३ दानानन्तरं ते संस्रवा ग.

७८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

मुखान्पितृनिर्माँल्लोकान्प्रीणयाहि नः स्वाहा' इति यवावपनम् । विश्वेदेवा इदं वो ऽध्र्य, नान्दीमुखाः पितर इदं वोऽध्यैमिति यथालिङ्गमध्यैदानम् । पाणैो होमोऽझये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेति । ‘मधुवाता ऋतायत' इति तृच स्थाने ‘उपास्मै गायत’ इति पञ्च मधुमतीः श्रावयेत् । ‘अक्षन्नमीमदन्त' इति षष्टीम् । आचान्तेषु भुक्ताशयान्गोमयेनोपलिप्य प्राचीनाग्रान्दर्भन्संस्तीर्य तेपु पृष दाज्यमिश्रेण भुक्तशेषेणैकैकस्य द्वौद्वैौ पिण्डैौ दद्यादित्यादि । यद्यपि पितृन्यजेतेति सामान्येनोक्तं तथापि श्राद्धत्रयं क्रमश्च स्मृत्यन्तरादवगन्तव्य । यथाह शाता तपः–‘मातुः श्राद्धं तु पूर्व स्यात्पितृणां तदनन्तरम् । ततो मातानहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ।।' इति ॥ २५० ॥
एकोद्विष्टमाह--

एकोद्दिष्टं देवहीनमेकाध्यैकपवित्रकम् ।
आवाहनामौकरणरहितं ह्यपसव्यवत् ।। २५१ ।।

एकोद्दिष्टं एक उद्दिष्टो यस्मिन् श्राद्धे तदेकोद्दिष्टमिति कर्मनामधेयम् । शेषं पूर्ववदाचरेदित्युपसंहारात् । पार्वणसकलधर्मप्राप्तौ विशेपोऽभिधीयते । देवहीनं विश्वेदेवरहितं एकाध्यैपात्रमेकदर्भपचित्रकं च आवाहनेनाग्नाकरणहोमेन च रहि तम् । अपसव्यवत् प्राचीनावीतब्रह्मसूत्रवत् । अनेनानन्तरोक्ताभ्युदयिके यज्ञोप वीतित्वं सूचयति ॥ २५१ ॥

उपतिष्ठतामक्षय्यस्थाने विप्रविसर्जने ।
अभिरम्यतामिति वदेद्भयुस्तेऽभिरताः स ह ।। २५२ ।।

किंच । यदुक्त-“स्वस्तिवाच्यं ततः कुर्यादक्षयोदकमेव च' इति तत्राक्षय्य स्थाने उपतिष्ठतामिति वदेत् । विप्रविसर्जने कर्तव्ये ‘वाजेवाजे’ इति जपान्ते दर्भ न्वारम्भेणाभिरम्यतामिति ब्रूयात् । ते चाभिरताःस्म इति ब्रूयुः । ह प्रसिद्धम् शेषं पूर्ववदिति यावत् । एतच्च मध्याहे कर्तव्यम् । यथाह देवलः–“पूर्वाहे दैविकं कर्म अपराहे तु पैतृकम् । एकोद्दिष्टं तु मध्याहे प्रातद्धिनिमित्तकम् ।' इति । भुञ्जीत पितृसेवितमित्ययैकोद्दिष्टविशेषे निषेधो दृश्यते–“नवश्राद्धेषु यच्छिष्टं गृहे पर्युषितं च यत् । दंपत्योर्मुक्तशिष्टं च न भुञ्जीत कदाचन ॥’ इति । नवश्राद्धं च दशि तम्—‘प्रथमेऽह्नि तृतीयेऽह्नि पञ्चमे सप्तमे तथा । नवमैकादशे चैव तन्नवश्राद्ध मुच्यते ।।' इति ॥ २५२ ॥
सपिण्डीकरणमाह--

गन्धोदकतिलैर्युक्त कुर्यात्पात्रचतुष्टयम् ।
अध्यार्थ पितृपात्रेषु प्रेतपात्रं प्रैसेचयेत् ।। २५३ ।।


१ दैवहीनं क. २ प्रसिञ्चयेत् ख

श्राद्धप्रकरणम् १०]
७९
मिताक्षरासहिता ।

ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ।
एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ।। २५४ ।।

गन्धोदकतिलैर्युक्त पात्रचतुष्टयं अध्यैसिद्धयर्थ पूर्वोक्तविधिना कुर्यात् । तिलैर्युक्तं पात्रचतुष्टयमिति वदता पितृवर्गे चत्वारो ब्राह्मणा दर्शिता स्थितावेव । अत्र प्रेतपात्रेोदकं किंचिदवशेषं त्रिधा विभज्य पितृपात्रेषु सेचयेत् ‘ये समानाः समनसः’ इति द्वाभ्यां मन्ब्राभ्याम् । शेषं विश् पूर्ववत्पार्वणवदाचरेत् । प्रेताध्यैपान्नाचशिष्टोदकेन प्रेतस्थानब्राह्मणहस्तेऽध्यै दत्वा शेषमेकोद्दिष्टवत्समापयेत् । पित्र्येषु त्रिषु पार्वणवत् । एतत्सपिण्डीकरणमनन्त रोक्तमेकोद्दिष्टं च ततः प्रागुक्तं स्रिया अपि मातुरपि कर्तव्यं । एवं वदता पार्वणे मातुःश्राद्धं पृथकर्तव्यमित्युक्तं भवति अत्र प्रेतशब्दं पितुः प्रपितामहविषयं केचिद्वर्णयन्ति तस्य त्रिष्वन्तर्भावेन सपिण्डीकरणोत्तरकालं पिण्डदानादिनिवृ त्युपपत्तेः । समनन्तरमृतस्योत्तरत्र पिण्डोदकदानानुवृत्तरन्तर्भावो न युक्त अतएवाह यन्म यः सपिण्डीकृतं प्रेतं पृथक्पिण्डे नियोजयेत् । विधिप्तस्तेन भवति पितृहा चोपजायते ॥’ इति । प्रकर्षेण इतः प्रेत इति चतुर्थेऽपि प्रेतश दोपपत्तेः । “प्रेतेभ्य एव निपृणीयात्’ इति च प्रयोगदर्शनात्। अपिच–“सपिण्डी करणं श्राद्धं देवपूर्व नियोजयेत् । पितृनेवाशयेत्तत्र पुनः प्रेतं न निर्दिशेत् ॥’ इति सपिण्डीकरणोत्तरकालं प्रेतस्य श्राद्धादिप्रतिषेधो दृश्यते स संभवति । अमावास्यादौ श्राद्धविधानात् । ‘सपिण्डता तु पुरुषे सप्तमे विनि वर्तते' इत्येतदपि वचनं चतुर्थस्य त्रिष्वन्तर्भाव एव घटते ‘चतुर्थस्य पिण्डत्रयव्या पित्वं पञ्चमस्य पिण्डद्वयव्यापित्वं षष्ठस्यैकपिण्डव्यापित्वं सप्तमे विनिवृत्तिः' इति पितृपात्रेष्वित्येतदपि पितृमुख्यत्वादस्मिन्नेव पक्षे घटते नान्यथा, प्रपितामहप्रमु खत्वात् । तस्मात्पितृपात्रेषु तत्प्रेतपात्रं प्रसेचयेदिति, पितुः प्रपितामहपात्रं पि त्रादिपात्रेषु प्रसेचयेदिति तदयुक्तम् । नह्यत्र पिण्डसंयोजनमुत्तरत्र पिण्डदाना दिनिवृत्तिप्रयोजकम्, अपितु पितुः प्रेतत्वनिवृत्या पितृत्वप्रास्यर्थम् । प्रेतत्वं च क्षुत्तृप्णोपजनितात्यन्तदुःखानुभवावस्था । यथाह मार्कण्डेयः–‘प्रेतलोके तु वसतिर्तृणां वर्ष प्रकीर्तिता । क्षुत्तृष्णे प्रत्यहं तत्र भवेतां भृगुनन्दन पितृत्वप्राप्तिश्च चस्वादिश्राद्धदेवतासंबन् प्राक्तनैकोद्दिष्टसहितेन सपिण्डीकर णेन प्रेतत्वनिवृत्या पितृत्वं प्राप्तोतीत्यवगम्यते—‘यस्यैतानि न दत्तानि प्रेतश्रा द्वानि षोडश । प्रेतत्वं सुस्थिरं तस्य दतैः श्राद्धशतैरपि ।' इति । तथा—‘चतुरो निर्वपेत्पिण्डान्पूर्व तेषु सैमावपेत् । ततःप्रभृति वै प्रेत यः सपिण्डीकृतं प्रेतम्’ इत्यनेनापि पृथगेकोद्दिष्टविधानेन पण्डदाननिषेधात्पार्वणविधानेन सह तैच सांवत्सरिकपाक्षिः कैकोद्दिष्टविधानेनापोद्यते । यदपि पुनः प्रेतं न निर्दिशेदिति, तदपि प्रेतशब्दं


१ मृतस्य पिण्डोदक क. २ समानयेत् क, समापयेत् ख. ३ एतच ख. ४ विधाने नोपपद्यते क. विधानायोपपाद्यते ख या० १

८०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

नोच्चारयेत् अपितु पितृशब्दमेवेत्येवमर्थम् । नन्व प्रकर्षगमनात्तत्रैव प्रेतशब्द यतो विशिष्टदुःखानुभवावस्था प्रेतशब्देन रूढ्याभिधीयत इत्युक्तम् । योऽपि प्रमीतमात्रे प्रेतशब्दप्रयोग सोऽपि भूतपूर्वगत्या । ‘सपिण्डता तु पुरुषे ससमे विनिवर्तते’ इति च प्रथमस्य पिण्डस्य चतुर्थव्यापित्वात् द्वितीयस्य पञ्चमव्यापि त्वात् तृतीयस्य षष्ठव्यापित्वात् ससमे विनिवर्तत इत्येवमपि घटते । अपिच नि सापिण्डयं अव्यापकत्वात् अपित्वेकशरीरावयवान्वयेने त्युक्तम् । पितृशब्दश्च प्रेतत्वनिवृत्या श्राद्धदेवतैाभूर्यगतेषु वर्तत इति पितृपात्रे ष्वित्यविरुद्धम् । तस्मादनन्तराचार्येण पूर्वपक्षद्वारेण परमतं दर्शितमित्य मृतपात्रोदकस्य तत्पिण्डस्य च पितृपात्रेषु तत्पिण्डेषु च संसर्जनमिति स्थितम् । आचार्यस्तु परमतमेवोपन्यस्तवान् । एतच्च पितुः सपिण्डीकरणं पितामहादिषु त्रिषु प्रमीतेषु वेदितव्यम् । पितरि प्रेते पितामहे वा जीवति सपिण्डीकरणं नास्त्येव व्युत्क्रमाञ्च प्रमीतानां नैव कार्या सपिण्डता’ इति वचनात् । यतु मनुवचनं (३॥२२१)-पिता यस्य निवृत्तः स्याज्जीवेद्वापि पितामहः । पितुः स नाम संकीत्र्य कीर्तयेत्प्रपितामहम् ॥” इति, तदपि पितृशब्दप्रयोगनियमाय न पिण्डद्वयदाना र्थम् । कथम्--'धियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । पिता यस्य तु वृत्त स्याज्जीवेच्चापि पितामहः ॥’ सोऽपि पूर्वेषामेव निर्वपेदित्यन्वयः । पक्षद्वयेऽपि कथं निर्वपेदित्याह-‘पितुः स नाम संकीत्र्य कीर्तयेत्प्रपितामहम्’ इत्याद्यन्त ग्रहणेन सर्वत्र पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इत्येवं प्रयोगो न पुनः कदा चिदपि पितामहस्य प्रपितामहस्य वाऽऽदित्वं वृद्धप्रपितामहस्य तत्पितुर्वान्तत्वम् अतश्च पितादिशब्दान संबन्धिवचनत्वात् ध्रियमाणेऽपि पितरि पितुः पितृभ्य पितामहेभ्यः प्रपितामहेभ्य इति पितामहे ध्रियमाणे पितामहस्य पितृभ्य पितामहेभ्यः प्रपितामहेभ्य इति । अतश्च पिण्डपितृयज्ञे शुन्धन्तां पितर इत्यादि मम्राणामूहो न भवति । यदपि विष्णुवचनै-‘यस्य पिता प्रेतः स्यात्स पितृ पिण्डं निधाय पितामहात्पराभ्यां द्वाभ्यां दद्यात्' इति । तस्यायम श्रः । पिता महे ध्रियमाणे प्रेते च पितरि पितुरकं पिण्डमेकोद्दिष्टविधानेन निधाय पितुर्ये पितामहस्ततः पराभ्यां द्वाभ्यां दद्यात् । पितामहस्त्वात्मनः प्रपितामहः संप्रदा नभूतः स्थित एवेति प्रपितामहाय ततः पराभ्यां द्वाभ्यां च दद्यादिति ब्दप्रयोगनियमस्तु पूर्वोक्त गोब्राह्मणादिहतस्यापि सपिण्डीकरणा भावो वेदितव्यः । यथाह कात्यायन ब्राह्मणादिहते ताते पतिते संगव र्जिते । व्युत्क्रमाञ्च मृते देयं येभ्य एव ददात्यसैौ ।।' इति । गोब्राह्मणहतस्य पितुः सपिण्डीकरणसंभवे तमुलंध्य पितामहादिभ्यः पार्व सपिण्डीकरण्णाभावोऽवगम्यते । स्मृत्यन्तरेऽपि–‘ये नराः संततिच्छिन्ना नास्ति तेषां सपिण्डता । न चैतैः सह। कर्तव्यान्येकोद्दिष्टानि षोडश ॥’ इति । मातु पिण्डदानादौ गोत्रे विप्रतिपत्तिः । भर्तृगोत्रेण पितृगोत्रेण वा दातव्यमिति उभ-


१ अव्यापित्वादपि तु क. २ देवतामुपगतेषु ख.

श्राद्धप्रकरणम् १०]
८१
मिताक्षरासहिता ।

यत्र वचनदर्शनात् ।–‘स्वगोत्राद्रश्यते नारी विवाहात्ससमे पदे । स्वामेिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया ॥’ इत्यादिभर्तृगोत्रविषयं वचनम् ।–‘पितृगोत्रं समुत्सृज्य न कुर्याद्भर्तृगोत्रतः । जन्मन्येव विपत्तौ च नारीणां पैतृकं कुलम् ॥’ इत्यादिपितृगोत्रविषयम् । एवं विप्रतिपत्तावासुरादिविवाहेषु पुत्रिकाकरणे च पितृगोत्रमेव । तत्र तत्र विशेषवचनात् दानस्यानिवृत्तश्च । ब्राह्मादिविवाहेषु त्रीहियववत् बृहद्रथन्तरसामवत् विकल्प एव । तत्रच–“येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्ग तेन गच्छन्न दुष्यति ॥’ इति (मनुः ४॥१७८) वचनात् वंशपरम्परायातसमाचरणेन व्यवस्था। एवंविधविषयव्य तिरेकेणास्य वचनस्य विषयान्तराभावात् । यत्र पुनः शास्रतो न व्यवस्था नाप्याचा रस्तत्र ‘आत्मनस्तुष्टिरेव वा’ इति वचनादात्मनस्तुष्टिरेव व्यवस्थापिका, यथा गभष्टमेऽष्टमे वाब्दे’ इति । मातुः सपिण्डीकरणेऽपि विरूद्धानि वाक्यानि दृश्यन्ते तत्र–“पितामह्यादिभिः सार्ध सपिण्डीकरणं स्मृतम्’ । तथा भत्रपि भार्याया स्वमात्रादिभिः सह सपिण्डीकरणं कर्तव्यमिति पैटीनसिराह-‘अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डताम् । श्वश्वादिभिः सहैवास्याः सपिण्डीकरणं भवेत् ॥’ इति । पत्या सह सपिण्डीकरणं यम आहः –“पल्या चैकेन कर्तव्यं सपि डीकरण स्त्रिया उशनसा तु मातामहेन सह *पितुः पितामहे यद्वत्पूर्णे संवत्सरे सुतैः । मातुर्मातामहे तद्वदेषा कार्या सपिण्डता ॥' तथा—‘पिता पिता महे योज्यः पूर्णे संवत्सरे सुतै । माता मातामहे तद्वदित्याह भगवाञ्छिव ।।' इत्येवं विविधेषु वचनेषु सत्सु अपुत्रायाँ भार्यायां प्रमीतायां भवतः स्वमात्रैव सापिण्ड्यं कुर्यात् । अन्वारोहणे तु पुत्रः स्वपित्रैव मातुः सपिण्ड्यं कुर्यात् । आसुरादिविवाहोत्पन्नः पुत्रिकासुतश्च मातामहेनैव । ब्राह्मादिविवाहोत्पन्नः पित्रा मातामहेन पितामह्या वा विकल्पेन कुर्यात् । अत्रापि यदि नियतो वंशस माचारस्तदानीं तथैव कुर्यात् । वंशसमाचारोऽप्यनियतश्चत्तदा ‘आत्मनस्तुष्टिरेव च' इति यथारुचि कुर्यात् । तत्र च येन केनापि मातुः सापिण्ड्येऽपि यत्रान्वष्टका दिषु मातृश्राद्धं पृथग्विहितं—‘अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि । मातुः श्राद्धं पृथकुर्यादन्यत्र पतिना सह ॥” इति, तत्र पितामह्यादिभिरेव पार्वण श्राद्धं कर्तव्यम् । अन्यत्र पतिना सहेति पतिसापिण्डये तदंशभागित्वात् । माता महसापिण्डये तदंशभागित्वातेनैव सह । यथाह शातातपः-‘एकमूर्ति त्वमायाति सपिण्डीकरणे कृते । पली पतिपितृणां च तस्मादंशेन भागिनी ।।' इति । एवं सति मातामहेन मातुः सापिण्डये मातामहश्राद्धं पितृश्राद्धवन्नित्यमेव । पत्या पितामह्या वा मातुः सापिण्डये मातामहश्राद्धं न नित्यम् । कृते अभ्यु दयः अकृते न प्रत्यवाय इति निर्णयः ॥ २५३ ॥ २५४ ॥


१ विरुद्धानीव ख. २ मृता यदि तेनैक्यं क

८२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ।। २५५ ।।

संवत्सरादर्वाक्सपिण्डीकरणं यस्य कृतं तस्य तदुद्देशेन प्रतिदिवसं प्रतिमासं वा यावत्संवत्सरं शक्त्यनुसारेणान्नमुदकुम्भसहितं ब्राह्मणाय दद्यात् । अर्वाक्सं वत्सरादिति वदता सपिण्डीकरणं संवत्सरे पूर्णे प्राग्वेति दर्शितम् । यथाहाश्व लायनः–‘अथ सपिण्डीकरणं संवत्सरान्ते द्वादशाहे वा' इति । कात्याय नोऽप्याह -‘ततः संवत्सरे पूर्णे सपिण्डीकरणं त्रिपक्षे वा यदाचार्वाग्वृद्धिरापद्ये ते' इति । द्वादशाहे त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वेति चत्वारः पक्षा दर्शिताः । तत्र द्वादशाहे पितुः सपिण्डीकरणं साझिकेन कार्यम् । सपिण्डीकरणं विना पिण्डपि तृयज्ञासिद्धेः–“सान्निकस्तु यदा कर्ता प्रेतो वाप्यग्मिान्भवेत् । द्वादशाहे तद् कार्य सपिण्डीकरणं पितु ॥’ इति वचनात् । निरन्निकस्तु त्रिपक्षे वृद्धिप्राप्ती संवत्सरे वा कुर्यात् । यदा प्राक्संवत्सरात्सपिण्डीकरणं तदा षोडशश्राद्धानि कृत्वा सपिण्डीकरणं कार्यम्, उत सपिण्डीकरणं कृत्वा स्वस्वकाले तानि कर्त व्यानीति संशयः । उभयथा वचनदर्शनात् । ।–“श्राद्धानि षोडशादत्वा नैव कुर्यात्सपिण्डताम् । श्राद्धानि षोडशापाद्य विदधीत सपिण्डताम् ॥’ इति । षोड शश्राद्धानि च-'द्वादशाहे त्रिपक्षे च षण्मासे मासि चाब्दिके । श्राद्धानि षोडशैतानि संस्मृतानि मनीषिभिः ॥’ इति दर्शितानि । तथा—‘यस्यापि वत्सरा दर्वाक्सपिण्डीकरणं भवेत् । मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ॥ ' इति । तत्र सपिण्डीकरणं कृत्वा स्वकाल एवैतानि कर्तव्यानीति प्रथमः कल्पः । अप्रासकालत्वेन प्रागनधिकारात् । यदपि वचनं “षोडशश्राद्धानि कृत्वैव सपि ण्डीकरणं संवत्सरात्प्रागपि कर्तव्यम्’ इति सोऽयमापत्कल्पः । यदा त्वापत्क ल्पत्वेन प्राक्सपिण्डीकरणात् प्रेतश्राद्धानि करोति तदैकोद्दिष्टविधानेन कुर्यात् । यदा तु मुख्यकल्पेन स्वकाल एव करोति तदाब्दिकं श्राद्धं यो यथा करोति पार्व पणमेकोद्दिष्ट वा तथा मासिकानि कुर्यात् ।–‘सपिण्डीकरुणादर्वाकुर्वन् श्राद्धानि षोडश । एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु ॥ सपिण्डीकरणादूध्वं यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥’ इति स्मरणात् । एतच्च प्रेतश्राद्धसहितं सपिण्डीकरणं संविभक्तधनेषु बहुषु भ्रातृपु सत्स्वप्येकेनैव कृतेनालं न सवैः कर्तव्यम् ।–‘नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि ॥’ इति स्मरणात् । इदं च प्रेतश्राद्धस हितं सपिण्डीकरणं असंन्यासेिनां पुत्रादिभिर्नियमेन कर्तव्यम् । प्रेतत्वविमोक्षा र्थत्वात् संन्यासिना तु न कर्तव्यम् । यथाहोशना–“एकोद्दिष्टं न कुर्वीत यतीनां चव सर्वदा । अहन्येकादशे प्राप्से पार्वणं तु विधीयते ॥ सपिण्डीकरणं तेषां न कर्तव्यं सुतादिभिः । त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते ॥' इति ।


१ करणं भवेत ख. २ द्यते तदेति ख

श्राद्धप्रकरणम् १०]
८३
मिताक्षरासहिता ।

पुत्रासंनिधाने येन सगोत्रादिना दाहसंस्कारः कृतस्तेनैवादशाहान्तं तप्रेतकर्म कर्तव्यम्–‘असगोत्रः सगोत्रो वा स्री दद्याद्यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥’ इति स्मरणात् । शूद्राणामप्येतत्कर्तव्यममन्त्रकं द्वादशेऽह्नि–‘एवं सपिण्डीकरणं मत्रवज्र्य शूद्राणां द्वादशेऽह्नि' इति विष्णुस्म रणात् । सपिण्डीकरणादूध्र्व सांवत्सरिकपार्वणादीनि पुत्रस्य नियमेनैव कार्याणि अन्येषामनियतानि ॥ २५५ ॥
शुकाद्दष्टकालानाह--

मृतेऽहनि कर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ।। २५६ ।।

मृतेऽहनि प्रतिमासं संवत्सरं यावद्कोद्दिष्ट कार्यम् । सपिण्डीकरणादूध्र्व प्रति संवत्सरमेकोद्दिष्टमेव कर्तव्यम् । आद्य सर्वेकोद्दिष्टप्रकृतिभूतमेकोद्दिष्टमेकादशे ऽहनि । मृतदिवसापरिज्ञाने तच्छ्वणदिवसे अमावास्यायां वा कार्यम् । “अप रिज्ञाते मृतेऽहनि अमावास्यायां श्रवणदिवसे वा’ इति स्मरणात् । अमावास्या यामिति गमनमाससंबन्धिन्याममावास्यायाम्-‘प्रवासदिवसे देयं तन्मासेन्दु क्षयेऽपि वा’ इति स्मरणात् । मृतेऽहनीत्यत्राहिताझेर्विशेषो जातूकण्र्येनोक्तः ‘ऊध्र्व त्रिपक्षाद्यच्छूाद्धं मृतेऽहन्येव तद्भवेत् । अधस्तु कारयेद्दाहादाहिताझेद्वि जन्मनः ॥' इति । तत्र त्रिपक्षादर्वाग्यत्प्रेतकर्म तद्दाहदिवसादारभ्याहिताझे कार्यम् । त्रिपक्षादूध्र्व यच्छूद्धं तन्मरणदिवस एवेत्यर्थः । अनाहिताझेस्तु सर्व मृताह एव । आद्यमेकादशेऽहनीत्याशौचोपलक्षणमिति. केचित् । ‘शुविना कर्म कर्तव्यं’ इति शुद्धेरङ्गत्वात्, अथाशौचापगम इति सामान्येन सर्वेषां वर्णा नामुपक्रम्यैकोद्दिष्टस्य विष्णुना विहितत्वाच्च । तदयुक्तम्-‘एकादशेऽह्नि यच्छाद्धं तत्सामान्यमुदाहृतम् । चतुर्णामपि वर्णानां सूतकं च पृथक्पृथक् ॥ इति पैठीनसिस्मरणविरोधातू–‘आद्य श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥' इति शङ्कवचनविरोधाच । सामा न्योपक्रमं विष्णुवचनं दशाहाशौचविषयमपि घटते इति । प्रतिसंवत्सरं चैवम् इति प्रतिसंवत्सरं मृतेऽहन्येकोद्दिष्टमुपदिष्टं योगीश्वरेण । तथाच स्मृत्य न्तरम्–“वर्षे वर्षे च कर्तव्या मातापित्रोस्तु सक्रिया । अदैवं भोजयेच्छाद्धं पिण्डमेकं च निर्वपेत् ॥’ इति । यमोऽप्याह--‘सपिण्डीकरणादूध्र्व प्रतिसंव त्सरं सुतैः । मातापित्रोः पृथाकैर्यमेकोद्दिष्टं मृतेऽहनि ॥’ इति । व्यासस्तु पार्वर्ण प्रतिषेधति-“एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः । अकृतं तद्विजानीया त्सं भवेत्पितृघातक ॥' इति । जमदग्विस्तु पार्वणमाह-‘आपाद्य च सपिण्ड वमौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छूद्ध मातापित्रोः क्षयेऽहनि ॥’ इति । शातातपोऽप्याह-‘सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा । प्रतिसंवत्सरं


१ तु कर्तव्यं क. ग. २ हनीति स्वाशैचोप क. ३ पृथकुर्यात् ख.४ जानीयाद्भवेच ख

८४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

विद्वाँश्छागलेयोदितो विधिः ॥' इत्येवंवचनविप्रतिपत्तौ दाक्षिणात्या येवं व्यव स्थामाहुः–‘औरसक्षेत्रजाभ्यां मातापित्रोः क्षयाहे पार्वणमेव कर्तव्यं दुत्तका दिभिरेकोद्दिष्टम्’ इति जातूकण्र्यवचनात्,–‘प्रत्यब्दं पार्वणेनैव विधिना क्षेत्र जैौरसौ । कुर्यातामितरे कुर्युरेकोद्दिष्टं सुता दश ॥’ इति । तदसत् । नह्यत्र क्षयाहव चनमस्ति अपितु प्रत्यब्दमिति । सन्ति च क्षयाहव्यतिरिक्तानि प्रत्यब्दश्राद्धान्य क्षयतृतीयामाघीचैशाखीप्रभृतिषु । अतो न क्षयाहविषयपार्वणैकोद्दिष्टव्यव पराशरवचनम्–“पितुर्गतस्य देवत्वमौरसस्य त्रिपौरु षम् । सर्वत्रानेकगोत्राणामेकस्यैव मृतेऽहनि ।।' इति । तदपि न व्यवस्थाप देवत्वं गतस्य सपिण्डीकृतस्य पितुः सर्वत्रैौरसेन त्रिपौरुषं पार्वणं कार्यम् । अनेकगोत्राणां भिन्नगोत्राणां मातुलादीनां क्षयेऽहनि यच्छाद्धं तदेकस्यैवैकोद्दिष्टमेवेति । किंच–‘सपिण्डीकरणादूथ्र्वमप्येकोद्दिष्टमेव कर्तव्यमौरसेनापि’ इत्युक्तं पैठीनसिना–“एकोद्दिष्टं हि कर्तव्यमौरसेन मृते ऽहनि । सपिण्डीकरणादूध्र्व मातापित्रोर्न पार्वणम् ।' इति । उदीच्याः पुनरेवं व्यवस्थापयन्ति -अमावास्यायां भाद्रपदकृष्णपक्षे वा मृताहे पार्वणमन्यत्र मृताह् एकोद्दिष्टमेवेति–अमावास्याक्षयो यस्य प्रेतपक्षेऽथवा पुन । पार्वणं तत्र कर्तव्यं नैकोद्दिष्टं कदाचन ॥’ इति स्मरणात् । तदपि नाद्रियन्ते वृद्धाः । अनिश्चितमूलेनानेन वचनेन निश्चितमूलानां बहूनां क्षयाहमात्रपार्वणविषयाणां वचनानाममावास्याप्रेतपक्षमृताहविषयत्वेनातिसंकोचस्यायुक्तत्वात् । सामान्य वचनानर्थक्याञ्च । तत्र हि सामान्यवचनस्य विशेषवचनेनोपसंहारो यत्र सामा न्यविशेषसंबन्धज्ञानेन वचनद्वयमर्थवत् । यथा सप्तदश सामिधेनीरनुन्यूया दित्यनारभ्याधीतस्य विकृतिमात्रविषयस्य सप्तदशवाक्यस्य सामेिधेनीलक्षण द्वारसंबन्धबोधनार्थवतो मित्रविन्दाद्विप्रकरणपठितेन सदशवाक्येन मित्र विन्दाद्यधिकारापूर्वसंबन्धबोधेनार्थवता उपसंहार । इह तु द्वयोर्भूताहमात्र विषयत्वान्नार्थवतेति । अतोऽत्र पाक्षिकैकोद्दिष्टनिवृतिफलकतया पार्वणानि यमविधानं युक्तम् । नचैकोद्दिष्टवचनानां मातापितृक्षयाहविषयत्वेन पार्वणि वचनानां च तदन्यक्षयाहविषयत्वेन व्यवस्था युक्ता । उभयत्रापि मातापितृसु तग्रहणस्य विद्यमानत्वात्--'सपिण्डीकरणादूध्र्व प्रतिसंवत्सरै सुतैः । माता पित्रोः पृथकार्यमेकोद्दिष्टं मृतेऽहनि ॥’ इति । तथा-*आपाद्य सहपिण्डस्वः मौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छूाद्धं मातापित्रोः क्षयेऽहनि ॥’ इति । यदपि कैश्चिदुच्यते—‘मातापित्रोः क्षयाहे साझिः पार्वणं कुर्यान्निरभिरेकोद्दिष्ट मिति–‘वर्षे वर्षे सुतः कुर्यात्पार्वणं योऽझिमान्द्विजः । पित्रोरनभिमान्धीर एकोद्दिष्ट मृतेऽहनि ॥’ इति सुमन्तुमरणादिति । तदपि सप्रतिपक्षत्वादुपेक्ष ‘णीयम् । ‘बह्मयस्तु ये विप्रा ये चैकाझय एव च । तेषां सपिण्डनादूध्र्वमेको 'द्दिष्ट न पार्वणम् ॥' इति सरणात् । तत्रैवं निर्णयः-संन्यासिनां क्षयाहे


१ संकोचः स्यादित्युक्तत्वात ग. २ सप्तदशपदस्य क

श्राद्धप्रकरणम् १०]
८५
मिताक्षरासहिता ।

सुतेन पार्वणमेव कर्तव्यम्–‘एकोद्दिष्टं यतेनौति त्रिदण्डग्रहणादिह । सपिण्डी करणाभावात्पार्वणं तस्य सर्वदा ॥’ इति प्रचेतःस्मरणात् । अमावास्याक्षयाहे प्रेतपक्षक्षयाहे च पार्वणमेव-‘अमावास्याक्षयो यस्य प्रेतपक्षेऽथवा पुनः’ इत्या दिवचनस्योक्तरीत्या नियमपरत्वात् । अन्यत्र क्षयाहे पार्वणैकोद्दिष्टयोव्रीहियव वद्विकल्प एव । तथापि वंशसमाचारव्यवस्थायां सत्यां व्यवस्थितो विकल्पो ऽसत्यामैच्छिक इत्यलमतिप्रसंगेन ॥ २५६ ॥
नित्यश्राद्धव्यतिरिक्तसर्वश्राद्धशेषमिद्मभिधीयते--

पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादौ जलेऽपि वा ।
प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्ट न मार्जयेत् ।। २५७ ।।

पूर्वदत्तानां पिण्डानां पिण्डस्य वा प्रतिपत्तिरियं गवे अजाय ब्राह्मणाय वा तदर्थिने पिण्डान्दद्यात् । अझावगाधे जलेऽपि वा प्रक्षिपेत् । किंच सत्सु विप्रेषु भोजनदेशावस्थितेषु द्विजोच्छिष्टं न मार्जयेन्नोद्वासयेत् ॥ २५७ ॥ भोज्यविशेषेण फलविशेषमाह--

हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ।। २५८ ।।
एणरारववाराहृशाशमासयथाक्रमम् ।
मासवृद्याभितृप्यन्ति दत्तरिह पितामहाः ।। २५९ ।।

हविष्यं हविर्योग्यं तिलव्रीह्यादि । यथाह मनुः (३॥२६७)–‘तिलैत्रीहिः यवैर्माषेरद्भिमूलफैलेन वा । दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृणाम् ॥ इति । तदनं हविष्यात्रं तेन मासं पितरस्तृप्यन्तीत्यनैागतेनान्वयः । पायसेन गव्यपयःसिद्धेन संवत्सरम्–“संवत्सरं तु गव्येन पयसा पायसेन च' इति मनुः (३॥२७१) मरणात् । मत्स्यो भक्ष्यः पाठीनादिस्तस्येदं मात्स्यम् । हरिण स्ताम्रमृगः । एणः कृष्णः ।–“एणः कृष्णमृगो ज्ञेयस्ताम्रो हरिण उच्यते' इत्यायु र्वेदस्मरणात् । तस्येदं हारिणकम् । अविरुरभ्रस्तत्संबन्धि औरभ्रम् । शैकुनिस्तित्ति रिस्तत्संबन्धि शाकुनम्। छागोऽजस्तदीयं छागम् । पृषचित्रमृगस्तन्मांसं पार्षतम् । एणः कृष्णमृगस्तपिशितमैणम् । रुरुः शैबरस्तत्प्रभवं रौरवम् । वराह आरण्यसूः करस्तज्जं वाराहम् । शस्येदं शाशम्। एभिर्मासैः पितृभ्यो दतैर्हविष्यान्नेन वै मास मित्युक्तत्वात्तत ऊध्र्वं यथाक्रममेकैकमासवृद्धया पितरस्तृप्यन्ति ॥ २५८ ॥ २५९ ॥

खङ्गामिषं महाशल्कं मधु मुन्यन्नमेव वा ।
लौहामिषं महाशाकं मांसं वाधणसस्य च ।। २६० ।।


१ फलैस्तथा ग. २ मासं प्रीयन्ते ख. ३ अनागतत्वेना ग. ४ शाकुनं भक्ष्यपक्षि संबन्धि क. ख. ५ वाघ्रीणसस्य क. ग.

८६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

यद्ददाति गयास्थश्च सर्वमानन्त्यमश्रुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ २६१ ॥ किंच । खङ्गो गण्डकस्तस्य मांसम् । महाशल्को मत्स्यभेदः । मधु माक्षि कम् । मुन्यन्न सर्वमारण्यं नीवारादि । लोहो रक्तश्छागस्तदामिषं लैौहामिषम् । महाशाकं कालशाकम् । वाधणसो वृद्धः श्वतच्छाग –“त्रिपिबं त्विन्द्वियक्षीणं वृद्धं धेर्तमजापतिम् । वाऽध्रणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि ॥’ इति याज्ञिकप्रसिद्ध । त्रिपिबः पिबतः कर्णे जिह्वा च यस्य जलं स्पृशन्ति स त्रिभिः पिबतीति त्रिपिबः तस्य वाधणसस्य मांसम् । यद्ददाति गयास्थश्च त्कंचिच्छाकादिकमपि गयास्थो ददाति । चशब्दाद्भङ्गाद्वारादिपु च –“गङ्गाद्वारे प्रयागे च नैमिषे पुष्करेऽर्बुदे । संनिहत्यां गायायां च श्राद्धमक्षय्यतां ब्रजेत् ॥ आनन्त्यमश्रुते इति अनन्तफलहेतुत्वं प्रामोति । आनन्त्यमक्षुत इति प्रत्येकम भिसंबच्द्यते । तथा वर्षात्रयोदश्यां भाद्रपदकृष्णत्रयोदश्यां विशेषतो मघायु क्तायां यत्किंचिद्दीयते तत्सर्वमानन्त्यमश्रुत इति गतेन संबन्ध ॥-अत्र यद्यपि मुन्यन्नमांसमध्वादीनि सर्ववर्णानां सामान्येन श्राद्धे योग्यानि दर्शितानि तथापि पुलस्त्योक्ता व्यवस्थादरणीया ।–‘मुन्यन्न ब्राह्मणस्योक्तं मांसं क्षत्रिय वैश्ययोः । मधुप्रदानं शूद्रस्य सर्वेषां चाविरोधि यत् ।।' इति । अस्यार्थः–- मुन्यन्न नीवारादि यच्छाद्धयोग्यमुक्तं तद्राह्मणस्य प्रधानं समग्रफलदम् । यच मांसमुत्तं तत्क्षत्रियवैश्ययोः प्रधानम् । यत्क्षेौद्रमुक्तं तच्छूद्रस्य । एतत्रितयव्य तिरिक्तं यदविरोधि यदप्रतिषिद्धं वास्तुकादि, यच्च विहितं हविष्यं कालशा कादि तत्सर्वेषां समग्रफलदमिति ॥ २६० ॥ २६१ ॥
तिथिविशेषात्फलविशेषमाह--

कन्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि ।
छूतं कृषिं वणिज्यां च द्विशपेकशफांस्तथा ।। २६२ ।।
ब्रह्मवर्चखिनः पुत्रान्स्वर्णरूप्ये सकुण्यके ।
ज्ञातेिश्रेष्ठयं सर्वकामानाझेोति श्राद्धदः सदा ।। २६३ ।।
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ।। २६४ ।।

कन्यां रूपलक्षणशीलवतीम् । कन्यावेदिनो जामातरो बुद्धिरूपलक्षणसं पन्नाः । पशवः क्षुद्रा अजादयः । सत्सुताः सन्मार्गवर्तिनः । यूतं यूतविजयः । कृषिः कृषिपफलम् । वणिज्या वाणिज्यलाभः । द्विशफा गवादयः । एकशफा अश्वादयः । ब्रह्मवर्चस्विनः पुत्राः वेदाध्ययनतदर्थानुष्ठानजनितं तेजो ब्रह्मवर्चसं


१ श्वतं वृद्धमजापतिं ख. २ आनन्यफलं ख. ३ कृषिं च वाणिज्यं द्विशफैकशफं तथा

श्राद्धप्रकरणम् १०]
८७
मिताक्षरासहिता ।

तद्वन्तः । स्वर्णरूप्ये हेमरजते । तञ्चतिरिक्त त्रपुसीसकादि कुप्यकम् । ज्ञातित्रैष्टं ज्ञातिघूत्कृष्टत्वम् । सर्वकामाः काम्यन्त इति कामाः स्वर्गपुत्रपश्चाद्य कन्यादीनि चतुर्दशफलानि कृष्णपक्षप्रतिपत्प्रभृतिष्वमावास्यापर्यन्तासु चतुर्दशी वर्जितासु चतुर्दशसु तिथिषु श्राद्धदो यथाक्रममामोति । ये केचन शस्त्रहतास्ते कृष्णचतुर्दश्यामेकोद्दिष्टविधिना श्राद्धं दद्याद्यदि ब्राह्मणादिहता न भवन्ति मत्वमागतस्यापि पितुः शस्रहतस्य वै । एकोद्दिष्टं सुतैः कार्यचतुर्दश्यां महा इति स्मरणात् । समत्वमागतस्य सपिण्डीकृतस्य महालये भाद्रपद्कृ ष्णचतुर्दश्यां शस्रहतस्यैव श्राद्ध नान्यस्येति नियम्यते न पुनः शस्रहतस्य चतु श्यामेवेति । अतश्च क्षयाहादौ शस्रहतस्यापि यथाप्राप्तमेव श्राद्धम् । नच भाद्रपदकृष्णपक्ष एवायं श्राद्धविधिरिति मन्तव्यम्--'प्रैौष्ठपद्यामपरपक्षे मासेि २६२ ॥ २६३ ॥ २६४ ॥
नक्षत्रविशेषात्फलविशेषमाह--

खर्ग ह्यपत्यमोजश्च शौर्य क्षेत्रं बलं तथा ।
पुत्रं श्रेष्ठयं च सौभाग्यं समृद्धिं मुख्यतां शुभाम् ।। २६५ ।।
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि ।
अरोगित्वं यशो वीतशोकतां परमां गतिम् ।। २६६ ।।
धनं वेदान्भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् ।
अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ।। २६७ ।।
कृत्तिकादिभरण्यन्तं स कामानापुयादिमान् ।
आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः ।। २६८ ।।

कृत्तिकामादिं कृत्वा भरण्यन्तं प्रतिनक्षत्र यः श्राद्धं ददाति स यथाक्रमं स्वर्गादीनायुःपर्यन्तान्कामानवाप्तोति, यद्यास्तिकः श्रद्दधानो व्यपेतमदमत्सर भवति । आस्तिको विश्वासवान् । श्रद्दधान आदरातिशययुक्तः । व्यपेतमद्म त्सरः मदो गर्वः मत्सर ईष्र्या ताभ्यां रहित स्वग निरतिशयसुखम् । अप त्यमविशेषेण । ओज आत्मशक्तयतिशय शौर्य निर्भयत्वम् । क्षेत्रं फलवत् बलं शारीरम् । पुत्रेो गुणवान् । श्रेष्ठयं ज्ञातिषु । सौभाग्यं जनप्रियता । समृ द्धिर्धनादेः । मुख्यता अयता शुभं सामान्येन । प्रवृत्तचक्रता अप्रतिहता ज्ञता । वाणिज्यप्रभृतयो वाणिज्यकुसीदकृषिगोरक्षाः । अरोगित्वं अनामययो गित्वम् । यशः प्रख्यातिः । वीतशोकता इष्टवियोगादिजनितदुःखाभाव परमा गतिर्बह्मलोकप्राप्तिः । धनं सुवर्णादि । वेदा ऋग्वेदादयः । भिषक्सि द्धिरौषधफलावाप्तिः । कुप्यं सुवर्णरजतव्यतिरिक्त ताम्रादि । गावः प्रसिद्धाः । २६५ ॥ २६६ ॥ २६७ ॥ २६८ ॥


१ सौभाग्यं क. २ श्रद्दधानश्रेत् ख. ३ स्वर्गेऽतिशयसुखं क. ४ अनामयित्वं ग

८८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

‘मासवृद्धयाभितृप्यन्ति दतैरिह पितामहाः’ इत्यनेन पितृणां श्राद्धेन तृप्ति र्भवतीत्युक्त तदनुपपन्नम् । प्रातिस्विकशुभाशुभकर्मवशेन स्वर्गनरकादिगतानां मनुष्याणां पुत्रादिभिर्दतैरन्नपानादिभिस्तृस्यसंभवात् । संभवेऽपि स्वयमात्मनाप्यनीशाः कथं स्वर्गादिफलं प्रयच्छन्तीत्यत आह--

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितृन्श्राद्धेन तर्पिताः ।। २६९ ।।
आयुः प्रजां धनं विद्यां खर्ग मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं ग्रीता नृणां पितामहाः ।। २७० ।।

नह्यत्र देवदत्ताद्य एव श्राद्धकर्मणि संप्रदानभूताः पित्रादिशब्दैरुच्यन्ते किंत्वधिष्ठातृवस्वादिदेवतासहिता एव । यथा देवदत्तादिशब्देर्न शरीरमात्रं ना प्यात्ममात्रं किंतु शरीरविशिष्टा आत्मान उच्यन्ते, एवमधिष्टातृदेवतासहिता एव देघदत्तादयः पित्रादिशब्दैरुच्यन्ते । अतश्चाधिष्टातृदेवता वस्वादयः पुत्रा दिभिर्दत्तेनान्नपानादिना तृसाः सन्तस्तानपि देवदत्तादींस्तर्पयन्ति कर्तृश्श्च पुत्रा दीन्फलेन संयोजयन्ति । यथा माता गर्भपोषणायान्यदत्तन दोहदान्नपानादिना स्वयमुपभुक्तन तृप्ता सती स्वजठरगतमप्यपत्यं तर्पयति दोहदान्नादिप्रदायिनश्च प्रत्युपकारपकलन संयोजयति तद्वद्वसवो रुद्रा अदितिसुताः आदित्या एव ये पितरः पितृपितामहप्रपितामहशब्दवाच्याः न केवलं देवदत्तादय एव श्राद्धदे वताः श्राद्धकर्मणि संप्रदानभूताः किंतु मनुष्याणां पितृन्देवदत्तादीन्स्वयं श्रा द्वेन तर्पितास्तर्पयन्ति ज्ञानशक्तयतिशययोगेन । किंच न केवलं पितूंस्तर्पयन्ति अपितु श्राद्धकारिभ्यः आयुः प्रजां धनं विद्यां स्वर्ग मोक्ष सुखानि राज्यं च । चकारात्तत्र तत्र शास्रोक्तमन्यदपि फलं स्वयं प्रीताः पितामहा वस्वादयः प्रयच्छन्तीति ॥ २६९ ॥ २७० ॥

इति श्राद्धप्रकरणम् ।



अथ गणपतिकल्पप्रकरणम् ११


दृष्टादृष्टफलसाधनानि कर्माण्यभिहितान्यप्यभिधास्यन्ते च तेपां स्वरूपनिष्पत्तिः फलसाधनत्वं चाविज्ञेन भवतीत्यविन्नार्थं कर्म विधास्यन् वेिन्नस्य कारकज्ञापकहेतूनाह--

विनायकः कर्मविश्वसिद्धयर्थ विनियोजितः ।
गंगणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ।। २७१ ।।

विनायकः, कर्मविश्वसिद्धयर्थमेित्यादिनोभयविन्नहेतुपरिज्ञानाद्विश्वस्य प्राग्भावपरिपालनायोपस्थितस्य प्रध्वंसाय वा प्रेक्षापूर्वकारिणः प्रवर्तन्ते । रोगस्येवोभ-


१ शुभाशुभफलकूर्मविशेषेण ग. २ गर्भधारणपोषणाय ग.

गणपतिकल्पप्रक० ११]
८९
मिताक्षरासहिता ।

यविधहेतुपरिज्ञानात् । विनायको विज्ञेश्वरः पुरुषार्थसाधनानां कर्मणां विन्नसि द्धयर्थ स्वरूपफलसाधनत्वविधैतसिद्धये विनियोजितः नियुक्तः रुद्रेण ब्रह्मणा चकाराद्विष्णुना च गणानां पुष्पदन्तप्रभृतीनामाधिपत्ये स्वाम्ये ॥ २७१ ॥
एवं विश्वस्य कारकहेतुमुक्त्वा ज्ञापकहेतुप्रदर्शनार्थमाह--

तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत ।
खझेऽवगाहतेऽत्यर्थ जलं मुण्डांश्च पश्यति ।। २७२ ।।
काषायवाससचैव क्रव्यादांश्चाधिरोहति ।
अन्त्यजैर्गर्दभैरुट्टैः सहैकत्रावतिष्ठते ।। २७३ ।।
व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः ।

तेन विनायकेनोपसृष्टो गृहीतो यस्तस्य लक्षणानि ज्ञापकानि निबोधत जानीध्वं हे मुनयः । पुनर्मुनीनां प्रत्यवमर्शः शान्तिप्रकरणप्रारम्भार्थः । स्वमे स्वमावस्थायां जलमत्यर्थमवगाहते स्रोतसा ह्रियते निमज्जति वा । मुण्डितशिरसः पुरुषान्पश्यति । काषायवाससो रक्तनीलादिवख्वप्रावरणांश्च । क्रव्यादा नाम मांसाशिनः पक्षिणः गृध्रादीन्मृगांश्च व्याघ्रादीनधिरोहति । तथान्यजैश्चण्डा लादिभिः गर्दभैः खरैरुट्टैः क्रमेलकैः सह परिवृतस्तिष्ठति । व्रजन्गच्छन्नात्मानं परैः शत्रुभिः पृष्ठतो धावद्भिरनुगतमभिभूयमानं मन्यैते ॥ २७२ ॥ २७३ ॥
एवं स्वमदर्शनान्युक्त्वा प्रत्यक्षलिङ्गान्याह--

विमना विफलारम्भः संसीदत्यनिमित्ततः ।। २७४ ।।
तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।
कुमारी च न भर्तारमपत्यं गर्भमङ्गना ।। २७५ ।।
आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा ।
वणिग्लाभं न चाप्तोति कृषिं चापि कृषीवलः ।। २७६ ।।

विमना विक्षिप्तचित्तः । विफलारम्भः विफला आरम्भा यस्य स तथोक्तः न कचित्फलमाप्तोति । संसीदत्यनिमित्ततः विना कारणेन दीनमनस्को भवति । राजनन्दनो राजकुले जातः श्रुतशैौर्यधैर्यादिगुणयुक्तोऽपि राज्यं न लभते । कुमारी रूपलक्षणाभिजनादिसंपन्नापीप्सितं भर्तारम् । अङ्गना गर्भिण्यपत्यम् । ऋर तुमती गर्भम्। अध्ययनतदर्थज्ञाने सत्यपि आचार्यत्वं श्रोत्रियः । विनयाचारादियु क्तोऽपि शिष्योऽध्ययनं श्रवणं वा । न लभत इति सर्वत्र संबद्धते । वणिकू वाणिज्योपजीवी तत्र कुशलोऽपि धान्यादिक्रयविक्रयादिषु लाभम् । कृषीवलः कर्षकस्तत्राभियुक्तोऽपि कृषिफलं नामोति । एवं यो यया वृत्या जीवति स तत्र निष्फलारम्भश्चत्तनोपसृष्टो वेदितव्यः ॥ २७४ ॥ २७५ ॥ २७६ ॥


१ विधानसिद्धये क. २ अनुमन्यते ग.

९०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

एवं कारकज्ञापकहेतूनभिधाय विघ्रोपशान्त्यर्थ कर्मविधानमाह--

स्रपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ।

तस्य विनायकोपस्पृष्टस्याऽनागतविनायकोपसर्गपरिहा रार्थिनो वा स्नपनमभि षेचनं कर्तव्यम् । पुण्ये स्वानुकूलनक्षत्रादियुक्त । अह्नि दिवसे न रात्रैौ । विधि पूर्वकं शास्त्रोत्तेतिकर्तव्यतासहितम् ॥
स्नपनविधिमाह--

गौरसर्षपकल्केन साज्येनोत्सादितस्य च ।। २७७ ।।
सवौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।
भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ।। २७८ ।।

गौरसर्षपकल्केन सिद्धार्थपिष्टन साज्येन घृतलोलीकृतेनोत्सादितस्योद्वर्तिता ङ्गस्य तथा सर्वोषधे प्रियडुनागकेसरादिभिः सर्वगन्धेश्चन्दनागुरुकस्तूरिकादि भिर्विलिसशिरसो वक्ष्यमाणभद्रासनोपविष्टस्य पुरुषस्य द्विजा ब्राह्मणाः शुभा श्रुताध्ययनवृत्तसंपन्नाः शोभनाकृतयश्चत्वारो*ऽस्य स्वस्ति भवन्तो बुवन्त्वि'ति वाच्याः । अस्मिन्समये गृह्योक्तमार्गेण पुण्याहवाचनं कुर्यादित्यर्थः ॥२७७॥२७८॥

अश्वस्थानाद्भजस्थानाद्वल्मीकात्संगमाद्भदात् ।
मृत्तिकां रोचनां गन्धान्गुग्गुलं चाऽप्सु निक्षिपेत् ।। २७९ ।।
या आहृता ह्येकवणैश्चतुर्भिः कलशैदात् ।
चर्मण्यानडुहे रक्त स्थाप्यं भद्रासनं ततः ।। २८० ।।

किंच । अश्वस्थानगजस्थानवल्मीकसरित्संगामाशोष्यहदभ्य आहतां पञ्च विधां मृदं गोरोचनं गन्धान् चन्दनकुङ्कनागुरुप्रभृतीन् गुग्गुलं च तास्वप्सु विनिक्षिपेत् । या आप आह्यता एकवणैः समानवणैश्चतुर्भिः-कुम्भैरवणास्फुटिताका लकैः हृदादशोण्यात् संगमाद्वा । ततश्चानडुहे चर्मणि रक्त लोहितवर्णे उत्तरलोमनि प्राचीनग्रीवे भद्रं मनोरममासनं श्रीपर्णनिर्मितं स्थाप्यम् । तत उक्तोदकमृत्तिका गन्धादिसहितांश्रूतादिपछवोपैशोभिताननान्खग्दामवेष्टितकण्ठांश्चन्दनचवितान्नवा हृतवस्त्रविभूषितांश्चतसृषु पूर्वादिदिक्षु स्थापयित्वा शुचौ सुलिसे स्थण्डिले रचितपञ्चवर्णस्वस्तिके लोहितमानडुहं चमोत्तरलोम प्राचीनग्रीवमास्तीर्य तस्यो परि श्वतवस्रप्रच्छादितमासनं स्थापयेदित्येतद्भद्रासनम् । तस्मिनुपविष्टस्य स्वस्तिवाच्या द्विजाः ॥ २७९ ॥ २८० ॥

सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।
तेन खामभिषिञ्चामि पावमान्यः पुनन्तु ते ।। २८१ ।।


१ घृतमिश्रेण. २ कुम्भैः शुभैरत्रणा. ख.३ शोभितानू नानास्रग्दाम ख. ४ ताननाहत ग.

गणपतिकल्पप्रक० ११]
९१
मिताक्षरासहिता ।

किंच । स्वस्तिवाचनानन्तरं जीवत्पतिपुत्राभिः रूपगुणशालिनीभिः सुवेषाभि कृतमङ्गलं पूर्वदिग्देशावस्थितं कलशमादायानेन मत्रेणाभिषिञ्चेदुरुः । सहस्रा क्षमनेकशक्तिकं शतधारं बहुप्रवाहमृषिभिर्मन्वादिभिर्यदुदकं पावनं पवित्रं कृतं उत्पादितं तेनोदकेन त्वां विनायकोपसृष्टं विनायकोपसर्गशान्तये अभिषिञ्चामि । पावमान्यश्वता आपस्त्वा पुनन्तु ॥ २८१ ॥

भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।। २८२ ।।

तदनन्तरं दक्षिणदेशावस्थितं द्वितीयं कलशमादायानेन मत्रेणाभिषिञ्खेत् । भगं कल्याणं ते तुभ्यं वरुणो राजा भग सूर्यो भगं बृहस्पतिः भगमेिन्द्रश्च वायुश्च भगं सप्तर्षयश्च ददुरिति ॥ २८२ ॥

यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तद् भ्रन्तु सर्वदा ।। २८३ ।।

ततस्तृतीयं कलशमादायानेन मत्रेणाभिषिञ्चेत् । ते तव केशेषु यद्दौर्भा ग्यमकल्याणं सीमन्ते मूर्धनि च ललाटे कर्णयोरक्ष्णोश्च तत्सर्वमापो देव्यो जन्तु उपशमयन्तु सर्वदेति ॥ २८३ ॥

स्रातस्य सार्षपं तैलं सुवेणौदुम्बरेण तु ।
जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च ।। २८४ ।।

ततश्चतुर्थ कलशमादाय पूर्वोत्तैस्त्रिभिर्मत्रैरभिषिञ्चेत् । ‘सर्वमत्रैश्चतुर्थम्’ इति मैत्रलिङ्गात् । उत्तेन प्रकारेण कृताभिषेकस्य मूर्धनि सव्यपाणिगृहीतकुशान्त हिंते सार्षपं तैलं उदुम्बरवृक्षोद्भवेन त्रुवेण वक्ष्यमाणैर्मत्रैर्जुहुयादाचार्यः ॥ २८४ ॥

मितश्च संमितथैव तथा शालकटङ्कटौ ।
कूष्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः ।। २८५ ।।
नामभिर्बलिमत्रैश्च नमस्कारसमन्वितैः ।

मितसंमितादिभिर्विनायकस्य नामभिः स्वाहाकारान्तैः प्रणवादिभिर्जुहुया दिति गतेन संबन्धः । स्वाहाकारयोगाच्चतुर्थी विभक्तिः । अतश्च ॐमिताय स्वाहा ॐ-संमिताय स्वाहा, ॐशालाय स्वाहा, ॐ-कटङ्कटाय स्वाहा, ॐकूष्माण्डाय स्वाहा, ॐ-राजपुत्रायस्वाहेति षण्मत्रा भवन्ति । अनन्तरं लौकिकेऽौ स्थालीपाकवि धिना चरुं श्रपयित्वा एतैरेव षङ्गिर्मत्रैस्तस्मिन्नेवाद्वैौ हुत्वा तच्छेषं बलिमत्रैरि न्द्राग्यिमनितिवरुणवायुसोमेशानब्रह्मानन्तानां नामभिश्चतुथ्र्यन्तैर्नमोन्वितै स्तेभ्यो बलिं दद्यात् ॥ २८५ ॥
अनन्तरं किं कुर्यादित्याहे--

दद्याचतुष्पथे शूर्वे कुशानास्तीर्य सर्वतः ॥ २८६ ॥


१ स्मृतिलिङ्गात् ग. २ दित्याह दद्यादित्यादिचतुर्भिः ग. या० ११

९२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

कृताकृतांस्तन्दुलांश्च पललौदनमेव च ।
मत्स्यान्पकांस्तथैवामान्मांसमेतावदेव तु ।। २८७ ।।
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ।
मूलकं पूरिकांपूपांस्तथैवोण्डेरकस्रजः ।। २८८ ।।
दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् ।
एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः ।। २८९ ।।
विनायकस्य जननीमुपतिष्ठत्ततोऽम्बिकाम् ।

कृताकृताद्युपहारद्रव्यजातं विनायकस्योपाहृत्य संनिधानात्तज्जनन्याश्च शिरसा भूमिं गत्वा–‘तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात्’ इत्यनेन मत्रेण विनायकं–“सुभगायै विद्महे काममालिन्यै धीमहि । तन्नो गौरी प्रचोदयात्’ इत्यनेनाम्बिकां च नमस्कुर्यात् । तत उपहारशेषमास्तीर्णकुशे शूपें निधाय चतुष्पथे निदध्यात्–“बलिं गृह्णन्त्विमं देवा आदित्या वसवः स्तथा । मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहा ॥ असुरा यातुधानाश्च पिशाचोरगमातरः । शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥ जुम्भका सिद्धगन्धर्वा मायाविद्याधरा नराः । दिक्पाला लोकपालाश्च ये च विश्ववि नायकाः ॥ जगतां शान्तिकर्तारो ब्रह्माद्याश्च महर्षयः । मा विद्रो मा चव मे पापं मा सन्तु परिपन्थिन । सेौम्या भवन्तु तृप्ताश्च भूतप्रेताः सुखावहा ॥' इत्येते मैत्रैः ॥ कृताकृता सकृद्वहतास्तन्दुलाः । पललं तिलपिष्टं तन्मिश्र ओदनः पलली दनः । मत्स्याः पछा अपञ्चाश्च । मांसमेतावदेव पञ्चकमपकं च । पुष्पं चित्रं रक्तपीता दिनानावर्णम् । चन्दनादि सुगन्धिद्रव्यम् । सुरा त्रिविधा गौडी माध्वी पैष्टी च । मूलकं मूलकः कन्दाकारो भक्ष्यविशेषः । पूरिका प्रसिद्धा । अपूपोऽस्त्रहपन्नो गोधूमविकारः । उण्डेरकस्रजः उण्डेकाः पिष्टादिमयस्ताः प्रोताः स्रजः । दध्यन्तं दधिमिश्रमन्ने । पायसं झैरेयी। गुडपिटंगुडमिश्र शाल्यादिपिष्टम्। मोदकाः लहुकाः। अनन्तरं विनायकं तज्जननीमम्बिकां वक्ष्यमाणमत्रेणोपतिष्ठत् ॥ २८६ -२८९ ॥
किं कृत्वेत्याह--

दूर्वासर्षपपुष्पाणां दत्त्वाध्यै पूर्णमञ्जलिम् ।। २९० ।।

सकुसुमोदकेनाध्यै दत्त्वा दूर्वसर्षपपुष्पाणां पूर्णमञ्जलिं दत्वोपतिष्ठदिति गतेन 'सबन्धः ॥ २९० ॥
उपस्थानमत्रमाह--

रूपं देहि यैशो देहि भगं भैगवन् देहि मे ।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ।। २९१ ।।


१ पूष्पं तथैव. ख. २ पिशाचा मातरोरगाः. क. ३ माला विद्या. क. ४ पललं पिष्टं क. ५ उण्डेरकाः क्षुद्रापूपा इति कौस्तुभे. ६ जयं देहि. ग. ७ भगवति. ख.

गणपतिकल्पप्रक० ११]
९३
मिताक्षरासहिता ।

ततः शुक्लाम्बरधरः शुछमाल्यानुलपन्नः ।
ब्राह्मणान्भोजयेद्दद्याद्वस्रयुग्मं गुरोरपि ।। २९२ ।।

अम्बिकोपस्थाने भगवतीत्यूहः । ततोऽभिषेकानन्तरं यजमानः शुङ्काम्बरधरः शुङ्कुमाल्यानुलेपनो ब्राह्मणान्भोजयेद्यथाशक्ति । गुरवे श्रुताध्ययनवृत्तसंपन्नाय विनायकस्रपनविधिज्ञाय वस्रयुग्मं दद्यात् । अपिशब्दाद्यथाशक्ति दक्षिणां वेिना यकोद्देशेन ब्राह्मणेभ्यश्च । तत्रायं प्रयोगक्रमः-चतुर्भिब्रह्मणैः सार्धमुक्त लक्षणो गुरुर्मत्रज्ञो भद्रासनरचनानन्तरं तत्संनिधौ विनायकं तज्जननीं चोक्तम त्राभ्यां गन्धपुष्पादिभिः समभ्यच्र्य चवरुं श्रपयित्वा भद्रासनोपविष्टस्य यजमानस्य पुण्याहवाचनं कृत्वा चतुर्भिः कलशैरभिषिच्य सार्षपं तैलं शिरसि हुत्वा चरु होमं विधायाभिषेकशालायां चतुर्दिक्षु इन्द्रादिलोकपालेभ्यो बलिं दद्यात् । यजमानस्तु खानानन्तरं शुक्कुमाल्याम्बरधरो गुरुणा सहितो विनायकाम्बिका भ्यामुपहारं दत्त्वा शिरसा भूमेिं नत्वा कुसुमोदकेनाध्यै दत्वा दूर्वासर्षपपुष्पा अञ्जलिं च दत्त्वा विनायकमम्बिकां चोपतिष्ठत् । गुरुपहारशेषं शूपें कृत्वा चत्वरे निदध्यात् । अनन्तरं वस्रयुग्मं दक्षिणां ब्राह्मणभोजनं च दद्यादिति ॥ इति विनायकस्रपनविधिः ॥ २९१ ॥ २९२ ॥
अस्यैव विनायकस्रपनस्योक्तोपसंहारेण संयोगान्तरं दर्शयितुमाह--

एवं विनायकं पूज्य ग्रहांचैव विधानतः ।
कर्मणां फलमाझेोति श्रियं चामोत्यनुत्तमाम् ।। २९३ ।।

एवमुक्तन प्रकारेण विनायकं संपूज्य कर्मणां फलमविक्रेनाइोतीत्युक्तोपसंहारः । संयोगान्तरमाह--श्रियं चोत्कृष्टतमामामोतीति । श्रीकामश्वानेनैव विधानेन विना यकं पूजयेदित्यर्थः । आदित्यादिग्रहपीडाशान्तिकामस्य लक्ष्म्याद्विकामस्य च ग्रहपू. जादिकल्पं विधास्यन् ग्रहपूंजामुपक्षिपति-ग्रहांश्चैव विधानत इति । ग्रहानादित्या दीन्वक्ष्यमाणेन विधिना संपूज्य कर्मणां सिद्धिमाप्तोति श्रियं चाप्नोति ॥ २९३ ॥ नित्यकाम्यसंयोगानाह--

आदित्यस्य सदा पूजां तिलकं खामिनस्तथा ।
महागणपतेचैव कुर्वन्सिद्धिमवापुयात् ।। २९४ ।।

आदित्यस्य भगवतः सदा प्रतिदिवसं रक्तचन्दनकुङ्कमकुसुमादिभिः पूजां कुर्वन् स्कन्दस्य महागणपतेश्च नित्यं पूजां कुर्वन् सिद्धिं मोक्षमात्मज्ञानद्वारेण प्राप्तोती ति नित्यसंयोग । आदित्यस्कन्दगणपतीनामन्यतमस्य सर्वेषां वा तिलकं स्वर्णा दिनिर्मितं रूप्यनिर्मितं वा कुर्वन् सिद्धिमभिलषितामाझेोति तथा चक्षुषी चेति काम्यसंयोगः ॥ २९४ ॥

इति महागणपतिकल्पः ।


१ विनायकोपस्थाने भवन्नित्यूहः. क. ख. २ ग्रहपूजां लक्षयति. ग

९०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

अथ ग्रहृशान्तिप्रकरणम् १२

‘ग्रहाँश्चैव विधानतः । कर्मणां फलमाझोति श्रियं चाशोत्यनुत्तमाम्' इत्यनेन ग्रहपूजया कर्मणामवित्रेन फलसिद्धिः श्रीश्च फलमित्युक्तम् । इदानीं फलान्तराण्याह--

श्रीकामः शान्तिकामो वा ग्रहयज्ञ समाचरेत् ।
वृष्टयायुःपुष्टिकामो वा तथैवाऽभिचरन्नपि ।। २९५ ।।

श्रीकाम इति पूर्वोक्तस्यानुवादः । शान्तिकाम आपदुपशान्तिकामः । सस्या दिवृद्धयर्थ प्रवर्षणं वृष्टिः आयुरपमृत्युजयेन दीर्धकालजीवनम् । पुष्टिरनवद्यश रीरत्वं एताः कामयत इति वृष्टवायुःपुष्टिकामः । एते श्रीकामादयो ग्रहयज्ञ ग्रहपूजां समाचरेयुः । तथाभिचरन्नपि अदृष्टोपायेन परपीडा अभिचारस्तत्कामश्च ग्रहानाह--

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुश्चेतेि ग्रहाः स्मृताः ।। २९६ ।।

एते सूर्यादयो नवग्रहा ॥ २९६ ॥
ग्रहाः पूज्या इत्युक्तं, किं कृत्वेत्याह--

ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णकादुभौ ।
राजतादयसः सीसात्कांस्यात्कायां ग्रहाः क्रमात् ।। २९७ ।।

खवणैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा । सूर्यादीनां मूर्तयस्ताम्रादिभिर्यथाक्रमं कार्या । तदलाभे स्वणैर्वर्णकैः पटे लेख्याः । गन्धैर्मण्डलकेपु वा । गान्धेः रक्तचन्दनादिभिर्यथावर्ण लेख्या इत्य न्वयः । द्विभुजत्वादिविशेषस्तु मत्स्यपुराणोक्तो द्रष्टव्य । यथा–“पद्मासन पद्मकरः पद्मगर्भसमद्युतिः । संसाश्वरथसंस्थश्च द्विभुजः स्यात्सदा रविः ॥ श्वतः श्रेताम्बरधरो दशाश्वः श्वतभूषणः । गदापाणिद्विबाहुश्च कर्तव्यो वरदः शशी ॥ रक्तमाल्याम्बरधरः शक्तिशशूलगदाधरः । चतुभुजो मेषगमो वरदः स्याद्धरासुतः । पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः । खङ्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ देवदैत्यगुरू तद्वत्पीतश्धतौ चतुर्भुजौ । दण्डिनौ वरदै कार्यो साक्षसूत्र कमण्डल ॥ इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः । बाणबाणासनधरः कर्त योऽर्कसुतः सदा ॥ करालवदनः खङ्गचर्मश्शूली वरप्रदः । नीलेः सिंहासनस्थश्च राहुरत्र प्रशस्यते ॥ धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः । गृध्रासनगता


१ सप्ताश्धः सप्तरजुश्च. क. २ नीलसिंहासनः. क. ग.

ग्रहशान्तिप्र० १२]
९५
मिताक्षरासहिता ।

नित्यं केतवः स्युर्वरप्रदाः ॥ सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः । स्वाङ्गुलेनोच्छूिताः सर्वे शतमष्टोत्तरं सदे'ति । एतेषां स्थापनदेशश्च तत्रैवोक्तः ‘मध्ये तु भास्करं विद्यालोहितं दक्षिणेन तु । उत्तरण गुरु विद्यादुध पूर्वोत्तरेण तु ॥ पूर्वेण भार्गवं विद्यात्सोमं दक्षिणपूर्वके । पश्चिमेन शनिं विद्याद्राहुं पश्चिम दक्षिणे ॥ पश्चिमोत्तरतः केतुं स्थाप्या वै शुकृतण्डुलैः ॥' इति ॥ २९७ ॥
प्रहपूजावाधमाह--

यथावण प्रदेयानि वासासं कुसुमानि च ।। २९८ ।।
गन्धश्च बलयचैव धूपो देयश्च गुग्गुलुः ।
कर्तव्या मत्रवन्तश्च चरवः प्रतिदैवतम् ।। २९९ ।।

यथावर्ण यस्य ग्रहस्य यो वर्णस्तद्वर्णानि वस्रगन्धपुष्पाणि देयानि । बलयश्च धूपश्च सर्वेभ्यो गुग्गुलुर्देयः । चरवश्च प्रतिदैवतमन्निप्रतिष्ठापनान्वाधानादिपूर्वकं चतुरश्चतुरो मुष्टीन्निर्वपत्यमुष्मै त्वा जुष्टं निर्वपामी'त्यादिविधिना कार्याः । अन न्तरं सुसमिद्धेऽविध्माधानाद्याधारान्तं कर्म कृत्वा आदित्याद्युद्देशेन यथाक्रम वक्ष्यमाणमत्रैर्वक्ष्यमाणाः समिधो वक्ष्यमाणप्रकारेण हुत्वा चरवो होतव्याः ॥२९८॥२९९॥ ग्रहमन्त्रानाह--

आकृष्णेन इमंदेवा अग्रिमूर्धा दिवः ककुत् ।
उदुध्यखेति च ऋचो यथासंख्यं प्रकीर्तिताः ।। ३०० ।।
बृहस्पते अतियदर्येस्तथैवान्नात्परिघुतः ।
शनोदेवीस्तथा काण्डात्केतुं कृण्वन्निमांस्तथा ।। ३०१ ।।

आकृष्णेन रजसा वर्तमान इत्यादयो नव मत्राः यथाक्रममादित्यादीनां वेदि तव्याः ॥ ३०० ॥ ३०१ ॥ इदानीं समिध आह--

अर्कः पलाशः खदिर अपामार्गेऽथ पिप्पलः ।
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ।। ३०२ ।।

अर्कपलाशादयो यथाक्रमं सूर्यादीनां समिधो भवन्ति । ताश्वाः अभझाः सत्वचः प्रादेशमात्राः कर्तव्याः ॥ ३०२ ॥

एकैकस्याँत्राष्टशतमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिभ्य दवा क्षीरेण वा युताः ।। ३०३ ।।

किंच । आदित्यादीनामेकैकस्याष्टशतसंख्या अष्टाविंशतिसंख्या वा यथासंभर्व मधुना सर्पिषा दवा क्षीरेण वा युता अक्ता अकौदिसमिधो होतव्याः ॥ ३०३ ॥


१ ऽझावन्वाधानादनन्तरं कर्म कृत्वा क. २ औदुम्बर ख. ३ कस्य त्वष्टशतं ख.

९६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

इदानीं भोजनान्याह--

गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविश्धूर्ण मांसं चित्रान्नमेव च ।। ३०४ ।।
दद्याद्वहक्रमादेवं द्विजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ।। ३०५ ।।

गुडमिश्र ओदनो गुडौदनः । पायसम् । हघेिण्यं मुन्यन्नादि । क्षीरषाष्टिर्क क्षीरभिश्रः षाष्टिकोदनः । दक्षा मिश्र ओोदनो दध्योदनः । हविर्धतौदन । चूर्ण तिलचूर्णभिश्र ओदनः । मांसं भक्ष्यमांसमिश्र ओदनः । चित्रैोदनो नानावर्णों दनः । एतानि गुडौदनादीनि यथाक्रममादित्याद्युद्देशेन भोजनार्थ द्विजेभ्यो ब्राह्मणे भ्यो दद्यात् । ब्राह्मणसंख्या यथाविभवं द्रष्टव्या । गुडैोदनाद्यभावे तु यथालाभमो दनादि पादप्रक्षालनादिविधिपूर्वकं सन्कृत्य संमानपुरःसरं दद्यात् ॥ ३०४ ॥ ३०५ ॥ दक्षिणामाह--

धेनुः शङ्खस्तथानङ्कान्हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः ।। ३०६ ।।

धेनुर्दोग्ध्री । शङ्खः प्रसिद्धः । अनङ्कान्भारसंहो बलीवर्दः । हेम सुवर्ण । वासः पीतम् । हयः पाण्डुरः । कृष्णा ग । औयसं शस्त्रादि । छागः प्रसिद्धः । पुता धेन्वादयो यथाक्रममादित्याद्युद्देशेन ब्राह्मणानां दक्षिणाः स्मृताः । उक्ता मन्वादिभिः । एतच्च संभवे सति । असंभवे तु यथालाभं शक्तितोऽन्यदेव यत्किंचिद्देयम् ॥ ३०६ ॥ शान्तिकामेनाविशेषेण सर्वे ग्रहाः पूजयितव्या इत्युक्तं तत्र विशेषमाह--

यस्य यस्य यदा दुःस्थः स तं यलेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ।। ३०७ ।।

यस्य पुरुषस्य यो ग्रहो यदा दुःस्थोऽष्टमादिदुष्टस्थानस्थितः स तं ग्रहं तदा यखेन विशेषेण पूजयेत् । यस्मादेषां ग्रहाणां ब्रह्मणा पूर्व वरो दत्तः पूजिता सन्तो यूयमिष्टप्रापणेनानिष्टनिरसनेन च पूजयितारं पूजयिष्यथेति ॥ ३०७ ॥ अविशेषेण द्विजानधिकृत्य शान्तिकपौष्टिकादीनि कर्माण्यनुक्रान्तानि तत्राभि पेकॅगुणयुक्तस्य राज्ञो विशेषेणाधिकार इत्याह--

ग्रहाधीना नरेन्द्राणामुच्छायाः पतनानि च ।
भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः ।। ३०८ ।।
[ग्रहाणामिदमातिथ्यं कुर्यात्संवत्सरादपि ।
आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् ।।]


१ द्विजः ख. २ भारवाहो क. ग. ३ आयसमस्रादि, आयसं ताम्रादि क. ४ भिपेक नरेन्द्राणामभिषिक्तक्षत्रियाणां ग्रहाः पूज्यतमा । अनेनान्येषामपि पूज्या इति गम्यते । उभयत्र कारणमाह-प्राणिनामभ्युदयविनिपाता ग्रहाधीनाः य स्मात्तस्मादधिकारिभिः पूज्याः । किंच । जगतः स्थावरजङ्गमात्मकस्य भावाभा वावुत्पत्तिनिरोधैौ ग्रहाधीनौ । तत्र यद्येते पूजितास्तदा स्वकाल एवोत्पतिनि रोधैौ भवतः । अन्यथा उत्पत्तिसमये नोपादः अकाले निरोधश्च । जग दीश्वरत्वाच नरेन्द्राणां तद्योगक्षेमकारिणां पूज्यतमा ग्रहा इति तेषां विशेषेण शान्तिकादिष्वधिकार । तथाच गौतमेन –“राजा सर्वस्येष्ठ ब्राह्मणवज्र्यम् ’ इति राजानमधिकृत्य ‘बर्णानाश्रमांश्च न्यायतोऽभिरक्षेच्च । ततचैतान्स्वधर्मे स्थाप येत्’ इत्यादीन्कश्चिद्धर्मानुक्त्वा—‘थानि च दैवोत्पातचिन्तकाः प्रब्रूयुस्तान्या द्रियेत तदधीनमपि खेके योगक्षेमं प्रतिजानते’ इति । शान्तिकपौष्टिकाद्यनुष्टा नहेतुमभिधाय शान्तिकपुण्याहस्वस्त्ययनायुष्यमङ्गलसंयुक्तान्याभ्युदयेिकानि वि द्वेषिणः स्तम्भनाभिचारद्विषदृद्धियुक्तानि च शालाशैौ कुर्यादिति शान्तिकादीनि दर्शितानि ॥ ३०८ ॥

इति ग्रहशान्तिप्रकरणम् ।


अथ राजधमेप्रकरणम् १३

साधारणान्गृहस्थधर्मानुक्त्वेदानीं राज्याभिषेकादिगुणयुक्तस्य गृहस्थस्य विशेषधर्मानाह-

महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवक ।
विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक्शुचिः ॥ ३०९ ।।
अदीर्घत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा ।
धार्मिकोऽव्यसनचैव प्राज्ञः शूरो रहस्यवित् ।। ३१० ॥
खरन्ध्रगोप्ताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥ ३११ ।।

पुरुषार्थसाधनकर्मारम्भाध्यवसाय उत्साहः महानुत्साहो यस्यासौ महो त्साहः । बहुदेयार्थदर्श स्थूललक्ष । परकृतोपकारापकारौ न विस्मरतीति कृ तज्ञः । तपोज्ञानादिवृद्धानां सेवकः । विनयेन युक्तो विनीतः । विनयशब्देना विरुद्धः पूर्वोक्तस्रातकधर्मकलाप उच्यते—‘न संशयं प्रपद्येत नाकस्मादप्रियं व देत्’ इत्यादिनोक्तः । सत्त्वसंपन्नः संपदापदोर्हर्षविषादरहितः । मातृतः पितृत श्वाभिजनवान्कुलीनः । सत्यवाक्सत्यवचनशीलः । शुचिर्बह्याभ्यन्तरशौचयुक्तः अवश्यकार्याणां कर्मणामारम्भे प्रारब्धानां च समापने यो न विलम्बतेऽसाव दीर्घसूत्रः । अधिगतार्थाऽविस्मरणशीलः स्मृतिमान् । अक्षुद्रोऽसदुणद्वेषी ।


 

अपरुषः परदोषाकीर्तन:। धार्मिको वर्णाश्रमधर्मान्वित:। न विद्यन्ते व्यसनानि यस्यासावव्यसनः । व्यसनानि चाष्टादश । यथाह मनुः (७।४७-४८)-र्मृग- याऽक्षो दिवास्वप्तः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाव्या च कामजो द शको गणः ॥ पैशुन्यं साहसं द्रोह ईप्यसूयार्थदूषणम् । वाग्दण्डज च पारुष्य क्रोधजोऽपि गणोऽष्टकः ।।' इति । तत्र च सप्त कष्टतमानि । मनुः यथाह मनुः (७॥५०-५१)–“पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । पुतत्कटतमं वेि द्याच्चतुष्कं कामजे गणे दण्डस्य पातनं चैव वाक्पारुष्यार्थदृपणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्रिकं सदा ॥' इति । प्राज्ञो गाम्भीरार्थावधारणक्षमः । शूरो निर्भयः । रहस्यवित् गोपनीयार्थगोपनचतुरः । स्वरन्ध्रगोप्ता स्वस्य सप्तसु राज्या ङ्गेषु यत्परप्रवेशद्वारशैथिल्यं तत्स्वरन्ध्र तस्य गोप्ता प्रच्छादयिता । आन्वीक्षि क्यामात्मविद्यायां, दण्डनीत्यामर्थयोगक्षेमोपयोगिन्यां, वातयां कृषिवाणिज्य पशुपालनरूपायां धनोपचयहेतुभूतायां, त्रय्यां ऋग्यजुःसामाख्यायां च विनीत स्तत्तदभिशैः प्रावीण्यं नीतः । यथाह मनुः (७॥४३)-त्रैविद्येभ्यस्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविश्द्यो वार्तारम्भांश्च लोकतः ॥ इति । नराधिपो राज्याभिषिक्तः स्यादिति सर्वत्र संबन्ध ॥ ३०९ ॥ ३१०॥३११ ॥
एवमभिषेकयुक्तस्यान्तरङ्गान्धर्मानभिधायेदानीं बहिरङ्गानाह-

स मत्रिणः प्रकुर्वीत प्राज्ञान्मौलान्स्थिराञ्शुचीन् ।
तैः सार्ध चिन्तयेद्राज्यं विप्रेणाथ तैतः खयम् ।। ३१२ ।।

महोत्साहादिगुणैर्युक्तो राजा मत्रिणः कुर्वीत । कथंभूतान् । प्राज्ञान्हिताहित विवेककुशलान् । मौलान्स्ववंशपरम्परायातान् । स्थिरान्महत्यपि हर्षविषाद स्थाने विकाररहितान् । शुचीन्धर्मार्थकामभयोपधाशुद्धान् । तेच सप्ताष्टौ वा कार्याः । यथाह मनुः (७॥५४)-‘मैौलाँव्शास्रविदः शूरान्लब्धलक्षान्कुलोद्भ वान् । सचिवान्सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ॥’ इति । एवं मत्रिणः पूर्व कृत्वा तैः सार्ध राज्यं संधिविग्रहादिलक्षणं कार्य चिन्तयेत् समस्तेव्यैतैश्च । अन न्तरं तेषामभिप्रायं ज्ञात्वा सकलशास्त्रार्थविचारकुशलेन ब्राह्मणेन पुरोहितेन सह कार्य विचिन्त्य ततः स्वयं बुद्धचा कायै विन्तयेत् ॥ ३१२ ॥ कीदृशं पुरोहितं कुर्यादित्याह -

पुरोहितं प्रकुर्वीत दैवज्ञमुदितोदितम् ।
दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ ३१३ ।।

 पुरोहितं च सर्वेषु दृष्टादृष्टार्थेषु कर्मसु पुरतो हितं दानमानसत्कारैरात्मसंबद्धं कुर्यात् । कथंभूतम् । दैवज्ञ ग्रहोत्पाततच्छमनादेर्वेदितारम् । उदितोदितं विद्याभिजनानुष्ठानादिभिरुदितैः शास्रोतैरुदितं समृद्धम् । दण्डनीत्यामर्थशास्त्र कुशलम् । अथर्वाङ्गिरसे च शान्त्यादिकर्मणि ॥ ३१३ ॥

श्रौतस्मार्तक्रियाहेतोणुयादेव चत्विजः ।
यज्ञांश्चैव प्रकुर्वीत विधिवदूरिदक्षिणान् ॥ ३१४ ॥

 श्रौतान्निहोत्रादि-सातौंपासनादिक्रियानुष्ठानसिद्धयर्थ ऋत्विजो वृणुयात् । यज्ञांश्चा राजसूयादीन्विधिवद्यथाविधानं भूरिदक्षिणान्बहुदक्षिणानेव कुर्यात् ॥ ३१४ ॥

भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च ।
अक्ष्योऽयं निधी राज्ञां यद्विश्रेष्धूपपादितम् ।। ३१५ ।।

 किंच । ब्राह्मणेभ्यो भोगान् सुखानि तत्साधनदानद्वारेण दद्यात् । वसूनि च सुवर्णरूप्यभूप्रभृतीनि विविधानि नानाप्रकाराणि । यस्मादेष राज्ञामक्षयो । निधिः शेवधिर्यब्राह्मणेभ्यो दीयते । साधारणधर्मत्वेन दानप्राप्तौ सत्यां राज्ञां दान प्राधान्यप्रातपादनाथ पुन्नवचनम् ॥ ३१५ ॥

अस्कन्नमव्यर्थ चैव प्रायश्चित्तैरदूषितम् ।
अग्रेः सकाशाद्विप्रागौ हुतं श्रेष्ठमिहोच्यते ।। ३१६ ।।

 किंच । अझेः सकाशादग्निसाध्यादूरिदक्षिणाद्वाजसूयादेरपि विप्राशौ हुतं श्रेष्टमिहोच्यते । एतदस्कन्न क्षरणरहितं अँव्यर्थ पशुहिंसारहितं प्रायश्चित्तरदू षितं प्रायश्चित्तरहितम् ॥ ३१६ ॥ वसूनि विप्रेभ्यो दद्यादित्युक्तं, कया परिपाट्या दद्यादित्याह -

अलब्धमीहेद्धर्मेण लब्धं यलेन पालयेत् ।
पालितं वर्धयेत्रीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ ३१७ ॥

 अलब्धलाभाय धर्मशास्त्रानुसारेण यतेत । यलेन लब्धं तत्परिपालयेत् स्वयमवेक्षया रक्षेत् । पालितं तत्परतया रक्षितं नीत्या वणिक्पथादिकया वृद्धिं नयेत् । वृद्धं च पात्रेषु त्रिविधेषु धर्मार्थकामपात्रेषु निक्षिपेद्दद्यात् ॥ ३१७ ॥  पात्रे निक्षिप्य किं कुर्यादित्याह -

दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ।। ३१८ ।।

 यथोक्तविधिना भूमेिं दत्त्वा स्वत्वनिवृत्तिं कृत्वा निर्बन्धं वः एकस्य भाण्डभ रकस्येयन्तो रूपकाः, एकस्य पर्णभरकस्येयन्ति पर्णानीति वा निबन्धं कृत्वा लेख्यं कारयेत् । किमर्थम् । आगामिनः एष्यन्तो ये भद्राः साधवो नृपतयो भूपास्त षामनेन दत्तमनेन प्रतिगृहीतमिति परिज्ञानाय । पार्थिवो भूपतिः । अनेन भूप तेरेव भूमिदाने निबन्धदाने वाऽधिकारो न भोगपतेरिति दर्शितम् ॥ ३१८ ॥
लेख्यं कारयेदित्युक्तं कथं कारयेदित्याह--

पटे वा ताम्रपद्वे वा खमुद्रोपरिचिद्वितम् ।
अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ।। ३१९ ॥
प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेत्स्थिरम् ॥ ३२० ।।

 कापसिके पटे ताम्रपटे फलके वा आत्मनो वश्यान्प्रपितामहपितामहपि तृन् । बहुवचनस्यार्थवत्त्वाय वंशवीर्यश्रुतादिगुणोपवर्णनपूर्वकमभिलेख्य आत्मानं न्वशब्दात्प्रतिग्रहीतारं प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनं चाभिलेख्य । प्रतिगृ ह्यत इति प्रतिग्रहो निबन्धस्तस्य रूपकादिपरिमाणम् । दीयत इति दानं क्षेत्रादि तस्य छेदः छिद्यतेऽनेनेति छेदः नैद्यावाटी निवर्तनं तत्परिमाणं च तस्योपवर्णनं अमुकनद्या दक्षिणतोऽयं ग्रामः क्षेत्रं वा, पूर्वतोऽमुकग्रामयैतावन्निवर्तनमित्या दिनिवर्तनपरिमाणं च लेख्यम् । एवं आवाटस्य नदीनगरवत्र्मादेः संचारित्वेन भूमेन्यूनाधिकभावसंभवात्तन्निवृत्त्यर्थम्, स्वहस्तेन स्वहस्तलिखितेन मतं मे अमु कनास्रः अमुकपुत्रस्य यदत्रोपरि लेखितमित्यनेन संपन्न युक्त, कालेन च द्विवि धेन शकनृपातीतरूपेण संवत्सररूपेण च कालेन चन्द्रसूर्योपरागादिना संपन्न स्वमुद्रया गरुडवाराहादिरूपयोपरि बहिश्चिह्नितमङ्कितं स्थिरं दृढं शासनं शि ध्यन्ते भविष्यन्तो नृपतयोऽनेन दानाच्छेयोऽनुपालनमिति शासनं कारयेत् । महीपतिर्न भोगपतिः । संधिविग्रहादिकारिणा नै येन केनचित् ।–“संधिविग्र हकारी तु भवेद्यस्तस्य लेखक । स्वयं राज्ञा समादिष्टः स लिखेद्राजशासनम् ।।' इति स्मरणात् । दानमात्रेणैव दानफले सिद्धे शासनकरणं भोगाभिवृद्धया फला-तिशयार्थम्॥ ३१९॥ ३२०॥
 इदानीं राज्ञो निवासस्थानमाह -

रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् ।
तत्र दुर्गाणि कुंवत जनकोशात्मगुप्तये ।। ३२१ ।।

 रम्यं रमणीयं अशोकचम्पकादिभिः । पशव्यं पशुभ्यो हितं पशुवृद्धिकरम् । आजीव्यमुपजीव्यं कन्दमूलपुष्पफलादिनि । जाङ्गलं यद्यप्यल्पोकतरु- पर्वतो देशो जाङ्गलस्तथाप्यत्र संजलतरुपर्वतो देशो जाङ्गलशब्देनाभिधीयते । तं देशमावसेदधिवसेत् । तत्रैवंविधे देशे जनानां कोशस्य सुवर्णादेरात्मनश्च रक्षणार्थं दुर्गं कुर्वीत । तच्च षड्धिम्। यथाह मनुः ( ७।७० )–“धेन्वदुर्गा मही दुर्गम दुर्ग वार्श्वसेव वा । नृदुनैं गिरिदुर्गे वा समाश्रित्य वसेत्पुरम् ॥' इति ३२१

तत्र तत्र च निष्णातानध्यक्षान्कुशलाञ्शुचीन् ।
प्रकुर्यादायकमन्तव्ययकर्मसु चोद्यतान् ॥ ३२२ ॥

 किंच । तत्र तत्र घेर्मार्थकामादिषु अध्यक्षान् योग्यानधिकारिणः प्रकुर्याद्भि युञ्जीत । यथाहुः—‘धर्मकृत्येषु धर्मज्ञानर्थकृत्येषु पण्डितान् । स्त्रीषु क्लीबालि- युञ्जीत नीचान्निन्धेषु कर्मसु ॥’ इति । कीदृशान् । निष्णाताननन्यव्यापारान् । कुशलान् तत्तद्यापारचतुरान् । शुचीन् चतुर्विधोपधाञ्छद्धन् । आयकर्मसु सुव द्युत्पत्तिस्थानेषु व्ययकर्मसु सुवर्णादिदानस्थानेषु च उद्यताननलसान् । चश- ब्दात्प्राज्ञत्वादिगुणयुक्तान् । उक्तंच–‘प्राज्ञस्त्वमुपधाशुद्धिरप्रमादोऽभियुक्तता । कार्येषु व्यसनाभावः स्वमिभक्तिश्च योग्यता ॥’ इति ॥ ३२२ ॥
 ‘भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च' इति सामान्येन स्वस्वदानमु क्तम्, इदानीं नृपाणां विक्रमार्जितस्य दाने फलातिशयमाह -

नातः परतरो धर्मो नृपाणां यद्रणाजितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चभयं सदा ।। ३२३ ।।

अस्मादुकृष्टतमो धम नृपानां न विद्यते यद्रणार्जितं इव्यं विप्रेभ्यो दीयते । यच्च प्रजाभ्योऽभयदानम् ॥ ३२३ ॥
रणार्जितं देयमित्युक्तं, द्रख्यार्जनाय रणे प्रवृत्तस्य विपत्तिरपि संभवतीति न धम नाप्यर्थ इति ततो निवृत्तिरेव श्रेयैसीत्यत आह-

य आहवेषु वध्यन्ते भूम्यर्थमपराङ्खाः।
अकूटैरायुधैर्यान्ति ते स्वर्गे योगिनो यथा ॥ ३२४ ॥

ये भूम्याद्यर्थमाहवेषु प्रवृत्ता अपराङखा अभिमुखा वध्यन्ते मार्यन्ते ते स्वर्ग यान्ति । योगाभ्यासरता यथा । यद्यकूटैरविषदिग्धादिभिरायुधैर्योद्धारो भवन्ति ॥ ३२४ ॥

पदानि क्रतुल्यानि भमेष्वविनिवर्तिनाम् ।
राजा सुकृतमादत्ते हतानां विपलायिनाम् ।। ३२५ ।।

  किंच । स्वबलेषु करितुरगरथपदातिषु भन्नेष्वविनिवर्तिनां परबलाभिमुखया येिनां पदानि क्रतुल्यान्यश्वमेधतुल्यानि । विपर्यये दोपमाह-विपलायिनां पराडुखानां हतानां राजा सुकृतमादत्ते ॥ ३२५ ॥

तवाहंवादिनं क्रीबं निहॅर्ति परसंगतम् ।
न हन्याद्विनिवृत्तं च युद्धप्रेक्षणकादिकम् ।। ३२६ ।।

  अपिच । तवाहमिति यो वदति तं कृीबं नपुंसकं निर्हतिं निरायुधं परसंग तमन्येन सह युद्धव्यमानं विनिवृत्तं युद्धाद्विनिवृत्तं युद्धप्रेक्षणकं युग्द्वदर्शिनं । न हन्यादिति सर्वत्र संबन्धः । आदिग्रहणादश्धसारथ्यादीनां ग्रहणम् । यथाह गौतमः–‘न दोषो हिंसायामाहवेऽन्यत्र व्यश्धसारथ्यानायुधकृताञ्जलिप्रकी र्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढोन्मत्तदूतगोब्राह्मणादिभ्य ' इति । शङ्को प्याह-‘न पानीयं पिबन्तं न भुञ्जानं नोपानहौ मुञ्चन्तं नाचमीणं सवर्मा न स्त्रियं न करेणु न वाजिनं न सारथिनं न सूतं न दूतं न ब्राह्मणं न राजमनमराजा

कृतरक्षः समुत्थाय पश्यदायव्यय स्वयम् ।
व्यवहारांस्ततो दृष्टा स्रात्वा भुञ्जीत कामतः ।। ३२७ ॥

  कृतरक्षः पुरस्यात्मनश्च रक्षां विधाय प्रतिदिनं प्रातःकाल उन्थाय स्वयमेवा यव्ययौ पश्येत् । ततो व्यवहारान् दृष्टा मध्याह्नकाले स्नात्वा कामतो यथाकालं भुञ्जीत ॥ ३२७ ॥

हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् ।
पश्येचारांस्ततो दूतान्प्रेषयेन्मत्रिसंगतः ॥ ३२८ ।।

  तदनन्तरं हिरण्यं व्यापृतैर्हिरण्याद्यानयननियुक्तरानीतं स्वयमेव निरीक्ष्य भाण्डागारेषु निक्षिपेत् । ततश्चारान्स्पशान्प्रत्यागतान्पश्येत् । ये परराज्ये वृत्तान्तपरिज्ञानाय परिव्राजकतापसादिरूपेण गूढचारिणः प्रेषितास्तां ऋचिन्निवेशयेत् । तदनन्तरं दूतांश्च पश्येत् । दूताश्च ये प्रकटमेव राजान्तरंप्रति गतागतमाचरन्ति । ते त्रिविधाः च । संदिष्टार्थाः शासनैहराश्चेति । निस्सृष्टार्थाः तत्र निस्पृष्टार्थी राजकार्याणि देशकालोचितानि स्वयमेव कथयितुं क्षमाः । उक्तमात्रं ये परमै निवेदयन्ति ते संदिष्टार्थाः । शासनहरास्तु राजलेखहारिणः ता न्पूर्वप्रेषितानागतान्मत्रिसंगतः पश्येत् । दृष्ट्रा तद्वार्तामाकलय्य पुनः पुन प्रेषयेत् ॥ ३२८

ततः खैरविहारी स्यान्मत्रिभिर्वा समागतः
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ ३२९॥

  तदनन्तरमपराहे स्वैरं यथेष्टमेकोऽन्तःपुरविहारी स्यात् । मत्रिभिर्वा विश्वा सिभिः कलाकुशलैः परिहासवेदिभिः परिवृतः स्त्रीभिश्च रूपयौवनवैदग्ध्यशा लिनीभिः–‘भुक्तवान्विहरेचैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं पुन कार्याणि चिन्तयेत् ॥' इति (७॥२२१) मनुस्मरणात् । ततो विशिष्टैर्वस्रकुंसु मविलेपनालंकारैरलंकृतः हस्त्यश्वरथपदातिबलानि दृष्टा सेनान्या सेनापतिना सह तद्रक्षणादि देशकालोचितं चिन्तयेत् ॥ ३२९

संध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् ।
गीतनृत्यैश्च भुञ्जीत पठेत्स्वाध्यायमेव च ॥३३०॥

  ततः सायंकाले संध्यामुपास्य । सामान्येन प्राप्तस्यापि पुनर्वचनं कार्याकुल त्वादविस्मरणार्थम् । अनन्तरं ये पूर्वदृष्टाः कचित्स्थाने निवेशितास्तेषां चाराणां गूढभाषितमन्तर्वेश्मनि शस्रपाणिः शणुयात् । उक्तंच मनुना (७॥२२३)-‘संध्यां चोपास्य शणुयादन्तर्वेश्मनि शस्त्रभृत् रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥' इति । ततो नृत्यगीतादिभिः कंचित्कालं क्रीडित्वा कक्षान्तरं प्रविश्य भुञ्जीत-“गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेद्भोजना च स्रीभिरन्तःपुरं सह ॥' इति (मनुः ७॥२२४) स्मरणात् । ततोऽविस्मरणार्थ यथाशक्ति स्वाध्यायं पठेत् ॥ ३३०

संविशेत्तूर्यघोषेण प्रतिबुद्धयेत्तथैव च ।
शास्त्राणि चिन्तयेदुद्धया सर्वकर्तव्यतास्तथा ।। ३३१ ।

  तदनन्तरं तूर्यशङ्घोषेण संविशेत्स्वप्यात् । तथैव तूर्यादिधोषेण प्रतिबुद्येत् प्रतिबुद्धय च शास्रविद्भिर्विश्वासिभिः सह एकाकी वा पश्चिमे यामे शास्त्राणि चिन्तयेत् सर्वकर्तव्यताश्च सर्वकार्याणि एतच स्वस्थं प्रत्युच्यते । अस्वस्थ सर्वकार्येष्वन्यं नियोजयेत् । यथाह मनुः (७॥२२५)–‘एतैदृत्तं समातिष्ठ दरोगः पृथिवीपतिः । अस्वस्थः सर्वमेवैतन्मत्रिमुख्ये निवेशयेत् ॥’ इति ॥३३१

प्रेषयेच ततश्चारान्खेष्वन्येषु च सादरान्
ऋत्विक्पुरोहिताचार्येराशीर्भिरभिनन्दितः ॥ ३३२॥
दृष्टा ज्योतिर्विदो वैद्यान्दद्याद्रां काञ्चनं महीम् ।
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥ ३३३:॥

  अनन्तरं तत्रस्थ एव. विश्वस्तान्स्वान् चारान् दानमानसत्कारैः पूजितान्खेषु सामन्ताद्यधिकारिषु अन्येषु च महीपतिषु प्रेषयेत्तचिकीर्षितपरिज्ञानाय । ततः प्रातःसंध्यामुपास्याऽन्निहोत्रं हुत्वा पुरोहितत्विगाचार्यादिभिराशीर्भिरभिनन्दितो च पुरोहिता ज्योतिर्विदो दृष्टा तेभ्यश्च ग्रहादिस्थितिं विदित्वा शान्तिकादीनि नादिश्य वैद्यांश्च दृष्टा तेभ्यश्च स्वशरीरस्थितेिं निवेद्य प्रतिविधानं चादेश्य गां दोग्ध्रीं काञ्चनं महीं च नैवेशिकानि विवाहोपयोगीनि कन्यालंकारादीनि गृ हाणि च सुधाधवलितादीनि श्रोत्रियेभ्योऽधीतवेदेभ्यो ब्राह्मणेभ्यः । दद्यादिति प्रत्येकं संबध्यते ॥ ३३२ ॥ ३३३ ॥

ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु ।
स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ।। ३३४ ।।

 किंच । ब्राह्मणेष्वधिक्षिपत्स्वपि क्षमी क्षमावान् । स्त्रिग्धेषु खेलहवत्सु मित्रा दिष्वजिह्मः अवक्रः । अरिषु क्रोधनः । भृत्यवर्गेषु प्रजासु च हिताचरणेनाहित निवर्तनेन च पितेव दयावान् । स्यादिति प्रत्येकं संबध्यते ॥ ३३४ ॥
 प्रजापालनफलमाह -

पुण्यात्षङ्गागमादत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् ।। ३३५ ।।

 यस्मान्यायेन शास्त्रोक्तमार्गेण प्रजाः परिपालयन् परिपालितप्रजोपहितपु शष्यात् षङ्गार्ग षटं भागमादत्ते । यस्माच्च सर्वेभ्यो भूम्यादिदानेभ्यः प्रजानां परिपालनमधिकफलम् । तस्मात्प्रजासु यथा पिता तथेव स्यादिति गतेन संबन्धः ॥ ३३५ ॥

चाटतस्करदुवृत्तमहासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ।। ३३६ ॥

 चवाटाः प्रतारकाः विश्वास्य ये परधनमपहरन्ति । प्रच्छन्नापहारिणस्तस्कराः । दुत्ता इंन्द्रजालिककितवादयः । सहो बलं सहसा बलेन , कृतं साहसं महच्च तत्साहसं च महासाहसं तेन वर्तन्त इति महासाहसिकाः प्रसह्यापहारिणः । आदिशब्दान्मौलिककुहकदुर्तृत्तयः । पुतैः पीड्यमाना बाध्यमानाः प्रजा रक्षेत् । कायस्था लेखका गणकाश्च तैः पीड्यमाना विशेषतो रक्षेतू । तेषां राजवलभ तयातिमायाचित्वाच्च दुर्निवारत्वात् ॥ ३३६ ॥

अरक्ष्यमाणाः कुर्वन्ति यत्किवित्किल्बिषं प्रजाः ।
तस्मात्तु नृपतेरर्थे यस्मादृङ्गात्यसौ करान् ।। ३३७ ।।

 अरक्ष्यमाणाः प्रजा यत्किचित्किल्बिषं चौर्यपरदारगमनादि कुर्वन्ति तस्मात्पापाद्र्ध नृपतेर्भवति । यस्मादसौ राजा रक्षणार्थ प्रजाभ्यः करान् गृह्णाति ॥ ३३७ ॥

ये राष्ट्राधिकृतास्तेषां चारैज्ञत्वा विचेष्टितम् ।
साधून्संमानयेद्राजा विपरीतांश्च घातयेत् ।। ३३८ ॥
उत्कोचजीविनो द्रव्यहीनान्कृत्वा विवासयेत् ।
सद्दानमानसत्काराञ्श्रोत्रियान्वासयेत्सदा ।। ३३९ ॥

  राष्ट्र राष्ट्राधिकारेषु ये नियुक्तास्तेषां विचेष्टितं चरितं चारैरुक्तलक्षणैः सम्यक् ज्ञात्वा साधून्सुचरितान् संमानयेत् दानमानसत्कारैः पूजयेत् । विपरीतान्दुष्ट चरितान्सम्यग्विदित्वा घातयेत् अपराधानुसारेण• । ये पुनरुत्कोचजीविनस्तान्द्र व्यरहितान्कृत्वा स्वराष्ट्रात्प्रवासयेत् । श्रोत्रियान्सद्दानमानसत्कारैः सहितान्कृत्वा स्वराटे स्वदेशे सदैव वासयेत् ॥ ३३८ ॥ ३३९ ॥

अन्यायेन नृपो राष्ट्रात्खकोशं योऽभिवर्धयेत् ।
सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥ ३४० ।।

  योऽसौ राजा स्वराष्ट्रादन्यायेन द्रव्यमादाय स्वकोश अभिवर्धयेत् सोऽचिरा च्छीघ्रमेव विगतश्रीको विनष्टलक्ष्मीको बन्धुभिः सह नाशं प्राप्तोति ॥ ३४० ॥

प्रजापीडनसंतापात्समुन्दूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणांश्चाऽदग्ध्वा न निवर्तते ॥ ३४१ ॥

  प्रजानां तस्करादिकृतपीडनेन यः संतापस्तस्मादुद्भतो हुताशन इव संताप कारित्वादपुण्यराशिर्डताशनशब्देनोच्यते । स राज्ञः कुलं श्रियं प्राणांश्चादग्ध्त्रा नाशमनीत्वा न निवर्तते नोपशाम्यति ॥ ३४१ ॥

य एव नृपतेर्धर्मः खराष्ट्रपरिपालने ।
तमेव कृत्स्रमाझोति परराष्ट्र वशं नयन् ॥ ३४२ ॥

  न्यायतः स्वराष्ट्रपरिपालने राज्ञो यो धर्मस्तं सकलं वक्ष्यमाणन्यायेन परराष्ट्र वशं नयन् आत्मसात्कुर्वन्नाप्तोति धर्मषङ्कागं च ॥ ३४२ ॥

यस्मिन्देशे य आचारो व्यवहारः कुलस्थितिः ।
तथैव परिपाल्योऽसौ यदा वशमुपागतः ।। ३४३ ।।

  किंच यदा परदेशो वशमुपागतस्तदा न स्वदेशाचारादिसंकर कार्यः किं तु य स्मिन्देशे य आचारः कुलस्थितिव्र्यवहारो वा यथैव प्रागासीत्तथैवासौ परिपाल नीयो यदि शास्त्रविरुद्धो न भवति । यदा वशमुपागत इत्यनेन वशोपगमना त्प्रागनियम इति दर्शितम् । यथोक्तम् (मनुः ७॥१९५)-‘उपरुध्यारिमासीत राष्ट्र चास्योपपीडयेत् । दूषयेचास्य सततं यवसान्नोदकेन्धनम् ॥' इति ॥ ३४३ ॥

मत्रमूलं यतो राज्यं तस्मान्मत्रं सुरक्षितम् ।
कुर्याद्यथास्य न विदुः कर्मणामाफलोदयात् ।। ३४४ ।।

  यस्मातैः सार्ध चिन्तयेद्राज्यमित्याद्युक्त मत्रमूलं राज्यं तस्मान्मन्त्रं यखेन तथा सुरक्षितं कुर्यात्, यथास्य राज्ञः कर्मणां संधिविग्रहादीनामाफलोदयात् फलनिष्पत्तेः प्रागन्ये मञ्च न जानन्ति ॥ ३४४ ॥

अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः ।
क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः ।। ३४५ ।।

  किंच । अरिः शत्रुः । मित्रं सुहृत् । उभयविलक्षण उदासीनश्च । ते च त्रय स्त्रिविधाः सहजाः कृत्रिमाः प्राकृताश्चेति । तत्र सहजोऽरिः सापत्रपितृव्यतत्पु त्रादिः । कृत्रिमोऽरिः यस्यापकृतं येन चापकृतम् । प्राकृतस्त्वनन्तरदेशाधि पतिः । सहजं मित्र भागिनेयपेतृप्वस्रीयमातृप्वस्रीयादि । कृत्रिमं मित्रं येनो पकृतं यस्य चोपकृतम् । प्राकृतमित्रमेकान्तरितदेशाधिपतिः । सहजकृत्रिममि त्रशत्रुलक्षणरहितौ सहजकृत्रिमोदासीनौ । प्राकृतोदासीनो धन्तरितदेशाधि पतिः । अरिः पुनश्चतुर्विधः यातव्योच्छेत्तव्यपीडनीयकर्शनीयभेदेन । तत्र या तव्योऽनन्तरभूमिपतिव्र्यसनी हीनबलो विरक्तप्रकृतिः । विदुर्गे मित्रहीनो दुबै लश्चोच्छेत्तव्यः । पीडनीयो मम्रबलहीनः । प्रबलमब्रबलयुक्तः कर्शनीयः । निर्मुलनात्समुच्छेदं पीडनं बलनिग्रहम् । कर्शनं तु पुनः प्राहुः कोशदण्डापर्के शैनात् ।।' इति । मित्रं द्विविधं वृंहणीयं कर्शनीयमिति । कोशबलहीनं वृंह णीयम् । कोशबलाधिकं कर्शनीयम् । अनन्तरस्तत्परः पर इति प्राकृतारिभित्रो दासीनानाह । अनन्तर प्राकृतोऽरिः, तत्परः प्राकृतं मित्रं, तस्मात्परः प्राकृत उदासीनः शेषाः पुनः प्रसिद्धत्वान्नेोक्ताः । एतद्राजमण्डलं क्रमशः पूर्वादिदि छूमेण चिन्त्यं तेषां चेष्टितं ज्ञातव्यम् । ज्ञात्वा च सामादिभिरुपायैर्वक्ष्यमाणैर संधेयम् । एवं पुरतः पृष्ठतः पार्श्वतश्च त्रयस्रय आत्मा. चैवेक इति त्रयोदशरा जकमिदं राजमण्डलं पद्माकारम् । पाष्णिग्राहाक्रन्दासारादयस्त्वरिमित्रोदासीने ष्वेवान्तर्भवन्ति संज्ञाभेदमात्रं ग्रन्थान्तरे दर्शितभिति योगीश्वरेण न श्रृंथ गुत्तकाः ॥ ३४५ ॥
  सामादिभिरुपक्रमैरित्युक्तं, इदानीं तानुपायानाह --

उपायाः साम दानं च भेदो दण्डस्तथैव च ।
सम्यक्प्रयुक्ताः सिद्येयुर्दण्डस्त्वगतिका गतिः ।। ३४६ ॥

  साम प्रियभाषणम् । दानं सुवर्णादेः । भेदो भेदकरणं तत्सामन्तादीनां पर स्परतो वैरस्योत्पादनेन । दण्ड उपांशुप्रकाशाभ्यां धनापहारादिवधपर्यन्त ऽपकारः । एते सामाद्यः परिपन्थ्यादिसाधनोपायाः । एते च देशकालाद्यनुसारेण सम्यक्प्रयुक्ताः सिञ्चेयुः । तेषां च मध्ये दण्डस्त्वगतिका गतिः, उपायान्तरसं भवे सति न प्रयोक्तव्यः । एतच्च पीडनीयकर्शनीयाभिप्रायेण । यातव्योच्छेत्त व्ययोस्तु दण्ड एव मुख्यः । एते सामादयो न केवलं राज्यव्यवहारविषया अपितु सकललोकव्यवहारविषयाः । यथा-‘अधीष्व पुत्रकाधीष्व दास्यामि तव मोदकान् । यद्वान्यस्मै प्रदास्यामि कर्णमुत्पाटयामि ते ॥' इति ॥ ३४६ ॥

संधिं च विग्रहं यानमासनं संश्रयं तथा ।
द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् ॥ ३४७ ॥

  किंच । संधिव्र्यवस्थाकरणम् । विग्रहोऽपकारः । यानं परंप्रति यात्रा । आसनमुपेक्षा । संश्रयो बलवदाश्रयणम् । द्वैधीभावः स्वबलस्य द्विधाकरणम् । एतान्संधिप्रभृतीन्गुणान्यथावद्देशकालशक्तिमित्रादिवशेन कल्पयेत् ॥ ३४७ ॥  यानकालानाह--

यदा सस्यगुणोपेतं परराष्ट्र तदा ब्रजेत् ।
परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥ ३४८ ॥

  यदा परराष्ट्र सयैत्रीह्यादिभिर्गुणैश्च समजलेन्धनतृणादिभिरुपेतं संपत्रं , शत्रुश्च हीनो बलादिभिः, आत्मा च ह्यष्टवाहनपूरुषः वाहनानि हस्त्यश्वादीनि तानि च पूरुषाश्च वाहनपूरुषाः ह्यष्टा वाहनपूरुषा यस्य स तथोक्तः । तदा पर राष्ट्रमात्मसात्कतु ब्रजत् ॥ ३४८ ॥  प्राणिनामभ्युदयविनिपातानां दैवायत्तत्वाद्यदि दैवमस्ति तदा स्वयमेव राष्ट्रादि वशीभविष्यति, अथ नास्ति कृतेऽपि पैौरुषे न भविष्यति अतो व्यर्थ एवाय यात्राप्रयास इत्यत आह --

दैवे पुरुषकारे च कर्मसिद्धिव्यवस्थिता ।
तत्र दैवमभिव्यक्त पौरुषं पौर्वदेहिकम् ॥ ३४९ ॥

 कर्मसिद्धिः फलप्राप्तिरिष्टानिष्टलक्षणा । सा न केवलं दैवे व्यवस्थिता । अपितु पुरुषकारेऽपि । लोके तथादर्शनात्, चिकित्सकादिशास्रवैयथ्र्याच । अपेिच पुरुषकाराभावे दैवमेव नास्तीत्याह--तत्र दैवमिति । यतः पूर्वदेहार्जितं पौरुष मेव दैवमुच्यते । अल्पपुरुषकारानन्तरं महाफलोदयाभिव्यक्तं पौरुषं पौर्वदेहिकं कर्म । तस्मात्पुरुषकाराभावे न दैवमस्तीति पुरुषकारे यो विधातव्यः ॥ ३४९ ॥  इदानीं मतान्तराण्याह --

केचिदैवात्खभावाद्वा कालात्पुरुषकारतः ।
संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ ३५० ।।

 केचिदिष्टानिष्टलक्षणं फलं दैवादेवेच्छन्ति । केचित्स्वभावात्स्वयमेव भवति

न कारणमपेक्षत इति । केचित्कालात् । केचित्पुरुषकारत एवेति । स्वमतमाह-- दैवादीनां संयोगे समुच्चये फलं भवतीति कुशलबुद्धयो मन्वाद्यो मन्यन्ते ३५०
  एकैकस्मात्फलं न भवतीत्यत्र दृष्टान्तमाह --

यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिद्धयति ।। ३५१ ॥


  नात्र तिरोहितमस्ति ।॥ ३५१ ॥
  लाभाय परराष्ट्र गन्तव्यमित्युक्तम् । लाभश्च त्रिविधः हिरण्यलाभो मूललाभो मित्रलाभश्चति । तेषु मित्रलाभो ज्यायान् । ततस्तत्प्राप्युपाये यतो विधातव्यः । तत्प्राप्युपायश्च सत्यवचनमित्याह --

हेिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
अतो यतेत तत्प्रास्यै रक्षेत्सत्यं समाहितः ।। ३५२ ।।

  यस्मात् हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा उत्कृष्टा तस्मात्तत्प्राप्यै यतेत यत्रं कुर्यात् सामादिभिः । सत्यं च रक्षेत् । समाहितः सावधानः । सत्यमूलत्वा न्मित्रलाभस्य ॥ ३५२ ॥
  इदानीं राज्याङ्गान्याह -

खाम्यमात्या जनो दुर्ग कोशो दण्डस्तथैव च ।
मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ।। ३५३ ।।

  महोत्साह इत्याद्युक्तलक्षणो महीपतिः स्वामी । अमात्या मत्रिपुरोहितादयः । जनो ब्राह्मणादिप्रजाः । दुर्ग धन्वैदुर्गादि । कोशः सुवर्णादिधनराशिः । दण्डो हस्त्यश्वरथपत्तिलक्षणं चतुरङ्गबलम् । मित्राणि सहजकृत्रिमप्राकृतानि । एताः स्वाम्याद्याः राज्यस्य प्रकृतयो मूलकारणानि । एवं राज्यं सप्ताङ्गमुच्यते ॥ ३५३ ॥

तदवाप्य नृपो दण्डं दुत्तिषु निपातयेत् ।
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ।। ३५४ ॥

  तदेवंविधं राज्यं प्राप्य दुवृत्तपु वञ्चकशठधूर्तपरदारपरद्रव्यापहारिहिंसका दिषु नृपो दण्डं पातयेत्प्रयोजयेत् । हि यस्माद्धर्म एव दृण्डरूपेण पूर्वं ब्रह्मणा निर्मितः । तस्य च दण्ड इति यौगिकी संज्ञा–‘दण्डो दमनादित्याहुस्तनादान्ता न्दमयेत्’ इत्यादिगौतमस्मरणात् ॥३५४ ॥

स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना ।
सत्यसंधेन शुचिना सुसहायेन धीमता ।। ३५५ ।।

 

स , पूवात्तका दण्डो लुब्धेन कृपणेनाकृतबुद्धिना चञ्चलबुद्धिना न्यायतो न्या यानुसारेण नेतुं प्रयोक्तुं शक्यो न भवति । कीदृशेन तर्हि शक्य इत्याह-स- त्यसंधेनाप्रतारकेण । शुचिना जितारिषङ्कर्गेण । सुसहायेन पूर्वोक्तसहायसहि तेन । धीमता नयानयकुशलेन स दण्डो न्यायतो धर्मानुसारेण नेतुं शक्यः ३५५

यथाशास्त्रं प्रयुक्तः सन् सदेवासुरैमानवम् ।
जगदानन्दयेत्सर्वमन्यथा तत्प्रकोपयेत् ॥ ३५६ ।।

  स दण्डः शास्रोक्तमार्गेण प्रयुज्यमानः सन् देवासुरमानवैः सहितं इदं सर्च जगदानन्दयत् हृषयत् । अन्यथा शास्त्रातक्रमण प्रयुक्तश्चज्जगत्प्रकापयत् ॥३५४६॥
  न केवंलमधर्मदण्डेन जगत्प्रकोपेः अपितु प्रयोक्तुर्छष्टादृष्टहानिरपीत्याह

अधर्मदण्डनं स्खैर्गकीर्तिलोकविनाशनम् ।
सम्यतु दण्डनं राज्ञः खर्गकीर्तिजयावहम् ।। ३५७ ।।

  यः पुनः शास्रातिक्रमेण लोभादिना दण्डः कृतः स पापहेतुत्वात्स्वर्ग कीर्ति लोकांश्च विनाशयति । शास्रोक्तमार्गेण तु तो धर्महेतुत्वात्स्वर्गकीर्तिजयानां हेतुर्भवति ॥ ३५७

अपि भ्राता सुतोऽध्य वा श्वशुरो मातुलोऽपि वा ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्खकात् ॥३५८॥

  अध्योऽर्धार्हः आचार्यादिः । शेषः प्रसिद्धः । एते भ्रातृसुतादयोऽपि स्वधर्मा चलेिता दण्ड्याः किमुतान्ये । यतः स्वधर्माचलितः अदण्डयो नाम राज्ञः कोऽपि नास्ति । एतच्च मातापित्रादिव्यतिरेकेण । तथाच स्मृत्यन्तरम्–‘अदण्ड्यौ मातापितरौ स्नातकंपुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशैौचाचारवन्तस्ते हि धर्माधिकारिणः’ इति ॥ ३५८ ॥

यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् ।
इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥ ३५९ ॥

  किंच । यस्तु दण्ड्यान्स्वधर्मचलनादिना दण्डयोग्यान्सम्यक् शास्रदृष्टेन मा गेण धिग्धनदण्डादिना दण्डयति, वध्यान्वधाहन्धातयति तेन राज्ञा भूरिद क्षिणैः ऋतुभिरिष्टं भवति । बहुदक्षिणक्रतुफलं प्राप्तोतीत्यर्थः । नच फलश्रवणा द्दण्डप्रणयनं काम्यमिति मन्तव्यम् । अकरणे प्रायश्चित्तस्मरणातू । यथाह वसिष्ठः–“दण्डोत्सर्गे राजैकरात्रमुपवसेत्रिरात्रं पुरोहितः कृच्छमदण्ड्यदृण्डने पुरोहितत्रिरात्रं राजा' इति ॥ ३५९ ॥
  दुष्ट सम्यग्दण्डः प्रयोक्तव्य इत्युक्त, दुष्टपरिज्ञानं च व्यवहारदर्शनमन्तरेण न भवतीति तत्परिज्ञानाय व्यवहारदर्शनमहरहः स्वयं कर्तव्यमित्याह -

इति संचिन्त्य नृपतिः क्रतुल्यफलं पृथक् ।
व्यवहारान्खयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ।। ३६० ॥

 

इत्येवमुक्तप्रकारेण ऋतुल्यं फलं दण्ड्यदण्डेन, स्वर्गादिनाशं चाद्दण्ड्य दण्डेन सम्यग्विचिन्त्य पृथक्पृथग्वर्णादिक्रमेण सभ्यैर्वक्ष्यमाणलक्षणैः परिवृत प्रतिदिनं व्यवहारान्वक्ष्यमाणमार्गेण दुष्टादुष्टपरिज्ञानार्थ राजा स्वयं पश्येत् ॥३६०॥

कुलानि जातिः श्रेणीश्च गणाञ्जानपदानपि ।
स्वधर्माचलितात्राजा विनीय स्थापयेत्पथि ।। ३६१ ।।

  कुलानि ब्राह्मणादीनाम् । जातयो मूर्धावसिक्तप्रभृतयः । श्रेणयस्ताम्बूलिका दीनाम् । गणा हेलावुकादीनाम् । जानपदाः कारुकादयः । एतान्स्वधर्माचलि तान्प्रच्युतान् राजा यथापराधं विनीय दण्डयित्वा पथि स्वधर्मे स्थापयेत् । दण्डं दुर्वतेषु निपातयेदित्युक्तं सच दण्डो द्विविधः शारीरोऽर्थदण्डश्चेति । यथाह नारदः–‘शारीरश्चार्थदण्डश्च दण्डो हि द्विविधः स्मृतः । शारीरस्ताडना द्विस्तु मरणान्तः प्रकीर्तित ॥ काठिन्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथेव च । ॥ इति । द्विविधोऽप्यपराधानुसारेरणानेकधा भवति । आह सम–‘शारीरो दशधा प्रोक्तो ह्यर्थदण्डस्त्वनेकधा’ इति ॥ ३६१
  तत्र कृष्णलमाषसुवर्णपलादिशब्दैरर्थदण्डा वक्तव्यास्ते च प्रतिदेशं भिन्नप रिमाणार्था इत्येकरूपापराधेऽपि देशभेदेन न्यूनाधिकदण्डो माभूदिति कृष्णला द्विशब्दानां नियतपरिमाणविषयत्वं दण्डव्यवहारेर दर्शयितुमाह -

जालसूर्यमरीचिस्थै त्रसरेणू रजः स्मृतम् ।
तेऽष्टौ लेिक्षा तु तास्तिस्रो राजसर्षप उच्यते ।। ३६२ ।।
गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः ।
कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ।। ३६३ ॥
पलं सुवणॉश्चत्वारः पञ्च चापि प्रकीर्तितम् ।

  जालकान्तरप्रविष्टादित्यरश्मिथितं यद्वजस्तत् त्रसरेणुरित्युक्तं योगीश्वरादि भिस्तत्त्वदर्शिभिः । तेच त्रसरेरणवोऽष्ट लिक्षा स्वदजयूकाण्डम् । ता लिक्षा स्तिस्रो राजसर्षपो राजिका । ते राजसर्षपास्रयो गौरसर्षपः सिद्धार्थः । गौरस र्षपाः षड् यवो मध्य । मध्यमो न स्थूलो न सूक्ष्मः । एतेन गौरसर्षपा अपि मध्यमा इति गम्यते । तथा राजसर्षपा अपि मध्यमशब्दादेव सर्षपादिशब्दा न केवलमुन्मानवचनाः किंतु तदुन्मितद्रव्यवचना इति गम्यते । यथा प्रस्थप रिमिता यवाः प्रस्थ उच्यते । एवं सर्षपाद्युन्मितं द्रव्यं सर्षपादिशब्दैः । सर्ष पादिशब्दानां च केवलोन्मानवचनत्वे त्रसरेशूनुपसंहृत्योन्मातुमशक्यत्वात्त रेण कृष्णलादिव्यवहारो न स्यात् । तत्र स्थूलस्थूलतरस्थूलतमसूक्ष्मसूक्ष्मतर सूक्ष्मतममध्यसर्षपाद्युन्मानभेदेन प्रतिदेशं व्यवहारभेदे स्थिते दण्डव्यवहारे मध्य इति नियम्यते । ते मध्यमा यवाख्य एकः कृष्णल । ते कृष्णला पञ्चैको माषः । ते माषाः षोडशैकः सुवर्णः । ते सुवर्णाश्चत्वारः पलमिति संज्ञा कथिता इति । पञ्च वापि पलं प्रकीर्तितं नारदादिभि । तत्र स्थूलैस्त्रिभिर्यवैः कृष्णलपरिकल्पनायां व्यावहारिकनिष्कस्य षोडशांश कृष्णलो भवति । तै पञ्चभिर्माषः । माषेः षोडशभिः सुवर्णः । सच व्यावहारिकैः पञ्चभिर्निष्कैरेक सुवणे भवति । ते चत्वारः पलमिति । निष्काणां विंशतिः पलम् । यदा तु सूक्ष्मैस्त्रिभिर्यवैः कृष्णलः परिकल्प्यते तदा व्यावहारिकनिष्कस्य द्वात्रिंशत्तमो भागः कृष्णलो भवति । तस्मिन्पक्षे सुवर्णः सार्ध निष्कद्वयं भवति । पलं च दशनिष्कम् । यदा तु मध्यमयवैः कृष्णलपरिकल्पना तदा निष्कस्य विंशति तमो भागः कृष्णलः, सुवर्णश्चतुर्निष्कः, षोडशनिष्कं पलम् । एवं पञ्चसुवर्ण पलमिति । पक्षे विंशतिनिष्कं पलम् । एवमन्यदपि निष्कस्य चत्वारिंशो भाग कृष्णलः द्विनिष्कः सुवर्णोऽष्टनिष्कं पलमित्यादिलोकव्यवहारानुसारेणास्मादेव सूत्रादूहनीयम् ॥ ३६२ ॥ ३६३ ॥
  एवं सुवर्णस्योन्मानं प्रतिपाद्येदानीं रजतस्याह -

द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥ ३६४ ।।
शतमानं तु दशभिर्धरणैः पलमेव तु ।
निष्कं सुवर्णाश्चत्वारः

  द्वे कृष्णले पूर्वोक्त रूप्यमाषो रूप्यसंबन्धी माष । ते रूप्यमाषाः षोडश धरणम् । पुराण इत्यस्यैव संज्ञान्तरम् –“ते षोडश स्याद्धरणं पुराणश्चैव राजत इति (८॥१३६) मनुस्मरणात् । दशभिर्धरणैः शतमानं पलमिति चाभिधी यते । पूर्वोक्ताश्चत्वारः सुवर्ण एको राजतो निष्को भवति ॥ ३६४ ॥
  इदानीं ताम्रस्योन्मानमाह -

कार्षिकस्ताधिकः पणः ॥ ३६५ ॥

पलस्य चतुर्थोऽशः कर्ष इति लोकप्रसिद्धः । कर्षेणोन्मितः कार्षिकः । ताम्रस्य विकारस्तात्रिकः । कर्षसैमितस्ताम्रविकारः पणसंज्ञो भवति कार्षपणसंज्ञकश्च कार्षापणस्तु विज्ञेयस्तान्त्रिकः कार्षिकः पणः’ इति (८॥१३६) मनुवचनात् । पञ्चसुवर्णपलपक्षे विंशतिमाषः पणो भवति । तथा सति—‘माषो विंशतिमो भागः पणस्य परिकीर्तितः’ इत्यादिव्यवहारः सिद्धो भवति । चतुःसुवर्णपलपक्षे तु षोडशमाषः पणो भवति । अस्मिश्च पक्षे सुवर्णकार्षापणपणशब्दानां समा नार्थत्वेऽपि पणकार्षापणशब्दौ ताम्रविषयावेव । एवं तावद्धेमरूप्यताम्राणामु न्मानमुक्तम् । दण्डव्यवहारोपयोगित्वात् । कांस्यरीतिकादीनामपि लोकव्यव हारङ्गभूतानामवान्मान द्रष्टव्यम् ॥ ३६५ ॥
  स्वशास्रपरिभाषामाह -

साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ।
तदर्ध मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥ ३६ ॥

  पणानां सहस्त्रं पणसहस्त्रं तत्परिमाणमस्येति पणसाहस्र । अशीत्या सह वर्तत इति साशीति अशीत्यधिकपणसहस्रपरिमितो यो दण्डः स उत्तमसाह ससंज्ञो वेदितव्यः । तदधं मध्यमः तस्य साशीतिपणसहस्रस्यार्ध चत्वारिंशद धिकपणपञ्चशतपरिमितो दण्डो मध्यमसाहससंज्ञः । तदर्धमधमः तस्य चत्वा रिंशदधिकपञ्चशतपणस्यार्ध ससत्यधिकपणशतद्वयपरिमितो दण्डोऽधमसाहस संज्ञः स्मृत उक्तो मन्वादिभिः । यतु–“पणानां द्वे शते साधे प्रथमः साहस स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्त्रं त्वेव चोत्तमः’ इति (८। १३८) मनुनोक्तं तत्पक्षान्तरममतिपूर्वापराधविषयं द्रष्टव्यम् ॥ ३६६ ॥
  दण्डभेदानाह -

धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ।
योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे ।। ३६७ ।।

  धिग्दण्डो धिग्धिगिति कुत्सनम् । वाग्दण्डस्तु परुषशापवचनात्मकः । ध नदण्डो धनापहारात्मकः । वधदण्डः शारीरोऽवरोधादिजीवितान्तः । एते चतु विधा दण्डाः व्यस्ता एकैकशः, समम्ताः द्वित्राः त्रिचतुरो वाऽपराधानुसारेण प्र योक्तव्याः । उक्तक्रमेण पूर्वपूर्वासाध्ये उत्तर उत्तरः प्रयोक्तव्यः । यथाह मनु धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमत परम् ॥’ इति ॥ ३६७ ॥   दण्डव्यवस्थानिमित्तान्याह

ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा ।
चयः कर्म च वित्तं च दण्डं दण्डवेषु पातयेत् ।। ३६८ ।।

  यथापराधं ज्ञात्वा तदनुसारण दण्डप्रणयनमेवं देशकालवयः:कर्मवित्तानि ज्ञात्वा तदनुसारेण दण्डयेषु दण्डार्हपु दण्डप्रणयनं कुर्यात् । तथा बुद्धिपूर्वाबु द्धिपूर्वसकृदावृत्त्यनुसारेण च । यद्यपि राजानमधिकृत्यायं राजधर्मकलाप उक्त स्तथापि वर्णान्तरस्यापि विषयमण्डलादिपरिपालनाधिकृतस्यायं तच्यः । “राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेनृपः’ इत्यत्र पृथइनृपग्रहणात्करग्रह णस्य रक्षार्थत्वाच्च रक्षणस्य दण्डप्रणयनायत्तत्त्वादिति ।। ३६८ ॥
  इति श्रीपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकविज्ञानेश्वरभट्टा रकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्रविवृतौ सदाचारः प्रथमाध्याय उत्तमोपपदयेयं शिष्यस्य कृतिरात्मनः । धर्मशास्रस्य विवृतिर्विज्ञानेश्वरयोगिनः ॥
  अस्मिन्नध्याये प्रकरणानि ! १ उपाद्वातप्रकरणम् ॥ २ ब्रह्मचारिप्रकरणम् ३ विवाहप्रकरणम् । ४ जातिविवेकप्रकरणम् । ५ गृहस्थधर्मप्रकरणम् । ६ स्रा तकवतप्रकरणम् । ७ भक्ष्याभक्ष्यप्रकरणम् । ८ द्रव्यशुद्धिप्रकरणम् । ९ दानधर्म १ १ १२ प्रकरणम् ॥ १३ राजधर्मप्रकरणम् । एवं त्रयोदश प्रकरणानि ॥

याज्ञवल्क्यमुनिशास्रगतेयं विवृतिर्न कस्य विहिता विदुषः ।
प्रमिताक्षरापि विपुलार्थवती परिषिञ्चति श्रवणयोरमृतम् ॥ १ ॥

व्यवहाराध्यायः

साधारणव्यवहारमातृकाप्रकरणम् १

अभिषेकाद्विगुणयुक्तस्य राज्ञः प्रजापालनं परमो धर्मः । तच्च दुष्टनिग्रहम न्तरेण न संभवति । दुष्टपरिज्ञानं च न व्यवहारदर्शनमन्तरेण संभवति । तद्य वहारदर्शनमहरहः कर्तव्यमित्युक्तं—‘व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्व हम्’ इति । स च व्यवहारः कीदृशः कतिविधः कथं चेतीतिकर्तव्यताकलापो नाभिहितस्तदभिधानाय द्वितीयोऽध्याय आरभ्यते -

व्यवहाराछूपः पश्येद्विद्वद्भिब्रह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ १ ॥

  व्यवहारानिति । अन्यविरोधेन स्वात्मसंबन्धितया कथनं व्यवहारः । यथा कश्चिदिदं क्षेत्रादि मदीयमिति कथयति, अन्योऽपि तद्विरोधेन मदीयमिति । तस्यानेकविधत्वं दर्शयति बहुवचनेन । नृप इति न क्षत्रियमात्रस्यायं धर्मः किंतु प्रजापालनाधिकृतस्यान्यस्यापीति दर्शयति । पश्येदिति पूर्वोक्तस्यानुवादो धर्मत्रि शेषविधानार्थः । विद्वद्भिर्वेदव्याकरणादिधर्मशास्त्राभिः । ब्राह्मणैर्न क्षत्रियादिभिः । ब्राह्मणैः सहेति तृतीयानिर्देशादेषामप्राधान्यम् । ‘सहयुक्तऽप्रधाने' (पा. २॥३॥१९) इति स्मरणात् । अतश्चादर्शनेऽन्यथादर्शने वा राज्ञो दोषो न ब्राह्मणानाम् । यथाह मनुः (८॥१२८)–“अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाझोति नरकं चैवै गच्छति ॥' इति । कथम् । धर्मशास्त्रानुसारेण नार्थ शास्रानुसारेण । देशादिसमयधर्मस्यापि धर्मशास्राविरुद्धस्य धर्मशास्त्रविषयत्वान्न पृथगुपादानम् । तथाच वक्ष्यति–“निजधर्माविरोधेन यस्तु सामैयेिको भवेत् । सोऽपि यत्रेन संरक्ष्यो धर्मो राजकृतश्च यः ॥’ इति । क्रोधलोभविवर्जित इति । धर्मशास्त्रानुसारेणेति सिद्धे ‘क्रोधलोभविवर्जितः’ इति वचनमादरार्थम् । क्रोधो ऽमर्षः । लोभो लिप्सातिशयः ॥ १ ॥ सभ्यांसश्चाह -

श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः ।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ २ ॥

  किंच श्रुताध्ययनसंपन्नाः श्रुतेन मीमांसाव्याकरणादिश्रवणेन अध्ययनेन च वेदाध्ययनेन संपन्नाः । धर्मज्ञाः धर्मशास्त्रज्ञाः । सत्यवादिनः सत्यवचनशीला रिपौ मित्रे च ये समाः रागद्वेषादिरहिता । एवंभूताः सभासदः सभायां संसदि यथा सीदन्त्युपविशन्ति तथा दानमानसत्कारे राज्ञा कर्तव्याः । यद्यपि श्रुताध्ययनसंपन्ना इत्यविशेषेणोक्तं तथापि ब्राह्मणा एव । यथाह कात्यायनः ‘स तु सभ्यैः स्थिरैर्युक्तः प्राशैमौलेद्विजोत्तमै । धर्मशास्त्रार्थकुशलेरर्थशास्रवेि शारदैः ॥' इति । ते च त्रयः कर्तव्याः बहुवचनस्यार्थवत्वात् –“यस्मिन्देशे निषीदन्ति विप्रा वेदवेिदस्रयः' इति (८1१ १ ) मनुस्मरणाच्च । बृहस्पतिस्तु सप्त पञ्च त्रयो वा सभासदो भवन्तीत्याह -‘लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयो ऽपि वा । यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥' इति । नच ब्राह्मणैः सहेति पूर्वश्लोकोक्तानां ब्राह्मणानां श्रुताध्ययनसंपन्नाः इत्यादि विशेषणमिति मन्तव्यम् । तृतीयाप्रथमान्तनिर्दिष्टानां विशेषणविशेष्यभावासंभवात् । विद्व द्भिरित्यनेन पुनरुक्तिप्रसङ्गाच्च । तथाच कालयायनेन ब्राह्मणानां सभासदां च स्पष्टं भेदो दर्शितः–‘सप्राङ्गिवाकः सामात्यः सब्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥' इति । तत्र ब्राह्मणा अनियुक्ताः सभास दस्तु नियुक्ता इति भेदः । अतएवोक्तम्--'नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वत्कुमर्हति' इति । तत्र नियुक्तानां यथावस्थितार्थकथनेऽपि यदि राजाऽन्यथा करोति तदाऽसौ निवारणीयोऽन्यथा दोष । उक्तंच कात्यायनेन–‘अन्याये नापि तं यान्तं येऽनुयान्ति सभासदः । तेऽपि तद्भागिनस्तस्माद्वोधनीयः स तैनृपः ॥’ इति । अनियुक्तानां पुनरन्यथाभिधानेऽनभिधाने वा दोपो नतु राज्ञो ऽनिवारणे–“संभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अबुवन्विबुवन्वापि नरो भवति किल्बिषी ॥' इति (८॥१३) मनुस्मरणात् । रिपौ मित्रे चेति चकाराछोकरञ्जनार्थ कतिपयैर्वणिग्भिरप्यधिष्ठितं सदः कर्तव्यम् । यथाह का त्यायनः–“कुलशीलवयोवृत्तवित्तवद्भिरमत्सरेः । वाणिग्भिः स्यात्कतिपयैः कुल भूतैरधिष्ठितम् ॥' इति ॥ २ ॥
  व्यवहाराष्ट्रपः पश्येदित्युक्तं तत्रानुकल्पमाह -

अपश्यता कायवशाद्वयवहारानृपण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ ३ ॥

 

कार्यान्तरंव्याकुलतया व्यवहारानपश्यता नृपेण पूर्वोक्तैः सभ्यैः सह सर्वधर्म वित् सर्वान्धर्मशास्त्रोक्तान्सामयिकांश्च धर्मान्वेत्ति विचारयतीति सर्वधर्मवित् ब्राह्मणो न क्षत्रियादिर्नियोक्तव्यो व्यवहारदर्शने । तं कात्यायनोक्तगुणवेि च शिष्टं कुर्यात् । यथाह-‘दान्तं कुलीनं मध्यस्थमनुद्वेगकरं स्थिरम् । परत्र भीरुं धर्मिष्टमुद्युक्त क्रोधवर्जितम् ॥’ इति । एवंभूतब्राह्मणासंभवे क्षत्रियं वैश्यं वा नियुञ्जीत न शूद्रम् । यथाह कात्यायनः–‘ब्राह्मणो यत्र न स्यातु क्षत्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञ शूदं यलेन वर्जयेत् ॥’ इति । नार देन त्वयैमेव मुख्यो दर्शितः–“धर्मशास्त्रं पुरस्कृत्य प्राड़िवाकमते स्थितः । समाहितमतिः पश्येद्यवहाराननुक्रमात् ॥' इति । प्रङ्किवाकमते स्थितो न स्वमते स्थितः । राजा चारचक्षुषा परसैन्यं पश्यतीतिवत् । तस्य चेयं यौगिकी संज्ञा । अर्थिप्रत्यर्थिनैौ पृच्छतीति प्राट् तयोर्वचनं विरुद्धमविरुद्धं च सभ्यैः सह विवेिनक्ति विवेचयति वेति विवाकः । प्राद चासौ विवाकश्च प्राड़िवाकः । उतंच-विवादानुगतं पृष्टा ससभ्यस्तत्प्रयखतः । विचारयति येनासौ प्राड़ि वाकस्ततः स्मृत ॥’ इति ॥ ३ ॥
  प्राड्विवाकादयः सभ्या यदि रागादिना स्मृत्यपेतं व्यवहारं विचारयन्ति तदा राज्ञा किं कर्तव्यमित्यत आह -

रागालोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक्पृथग्दण्ड्या विवादाद्विगुणं दमम् ॥ ४ ॥

  अपिच । पूर्वोक्ताः सभ्या रजसो निरङ्कुशत्वेन तदभिभूता रागात्तेहातिश यालोभालुिप्सातिशयाद्भयात्संत्रासात्स्मृत्यपेतं स्मृतिविरुद्धं आदुिशब्दादाचारा पेतं कुर्वन्तः पृथक्पृथगेकैकशो विवादाद्विवादपराजयनिमित्ताद्दमाि द्वगुण दम दण्ड्याः न पुनर्विवादास्पदीभूताद्रव्यात् । तथा सति स्त्रीसंग्रहणादिषु दण्डा भावप्रसङ्गः । रागलोभभेयानामुपादानं रागादिष्वेव द्विगुणो दमो नाज्ञानमो हादिष्विति नियमार्थम् ॥ नच ‘राजा सर्वखेष्ट ब्राह्मणवर्जम्’ इति गौतमव चैनान्न ब्राह्मणा दण्ड्या इति मन्तव्यम् । तस्य प्रशंसार्थत्वात् । यत्तु षङ्गि परिहायों रॉज्ञाऽवध्यश्चाबन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चापरिहार्यश्चेति तदपि स एष बहुश्रुतो भवति लोकवेदवेदाङ्गविद्वाकोवाक्येतिहासपुराणकुशल स्तदपेक्षस्तदृत्तिश्चाष्टचत्वारिंशत्संस्कारैः संस्कृतस्त्रिषु कर्मस्वभिरतः षट्सु वा सम याचारिकेष्वभिविनीत इति प्रतिपादितबहुश्रुतविषयं न ब्राह्मणमात्रविषयम् ॥४ व्यवहाररावषयमाह -

स्मृत्याचारव्यपेतेन भार्गेणाधर्षितः परैः ।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥ ५ ॥

  धर्मशास्रसमयाचारविरुद्धेन मार्गेण परैराधर्षितोऽभिभूतो यद्राज्ञे प्राधिवा काय वा आवेदयति विज्ञापयति चेद्यदि तदावेद्यमानं व्यवहारपदं प्रतिज्ञोत्त रसंशयहेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारस्तस्य पदं विषयस्तस्य चेदं सामान्यलक्षणम् । स च द्विविध । शङ्काभियोगस्तत्त्वाभियोगश्चति । यथाह नारदः–‘द्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्काऽसतां तु संसर्गा त्तत्वं होढाऽभिदर्शनात् ।।' इति । होढा लोप्त्रं । लिङ्गमिति यावत् । तेन दर्शनं, साक्षाद्वा दर्शनं होढाभिदर्शनं तस्मात् । तत्त्वाभियोगोऽपि द्विविधः । प्रतिषेधा त्मको विध्यात्मकश्रेति । यथा मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति । क्षेत्रादिकं ममायमपहरतीति च । उक्तंच कात्यायनेन–“न्याय्यं स्वं नेच्छते कर्तुमन्याय्यं वा करोति यः’ इति । स पुनश्चाष्टादशधा भिद्यते । यथाह मनु (८॥४-७)–“तेषामाद्येमृणादानं निक्षेपोऽस्वामिविक्रयः । संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ वेर्तनयैव चाऽऽदानं संविदश्च व्यतिक्रमः । क्रयविक्रयानु शयो विवादः स्वामिपालयोः ॥ सीमाविवादधर्मश्च पारुप्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्मे विभागश्च यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥’ इति ॥ पुतान्यपि साध्यभेदन पुनर्ब हुत्वं गतानि । यथाह नारदः पुषामेव प्रभेदोऽन्यः शतमष्टोत्तरं भवेत्। क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥’ इनि ॥ आवेदयति चेद्राज्ञे इत्यनेन स्वयमेवागत्यावेदयति, न राजप्रेरितस्तन्पुरुषप्रेरितो वेति दर्शयति । यथाह मनुः (८॥४३)–“नोत्पादयेत्स्वयं कार्य राजा नाप्यस्य पूरुष । नच प्रापित मन्येन ग्रसेतार्थ कथंचन ॥’ इति ॥ परैरिनि परेरण पराभ्यां पररित्यकस्यैकेन द्वाभ्यां बहुभिर्वा व्यवहारो भवतीति दर्शयति । यत्पुनः–“एकस्य बहुभि सार्ध स्त्रीणां प्रेष्यजनस्य च । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति नारदवचनं तद्भिन्नसाध्यद्वयविषयम् । आवेदयति चेद्राज्ञे इत्यनेनेव राज्ञा पृष्टो विनीतवेष आवेदयेत् । आवेदितं च युक्त चेन्मुदादिना प्रत्यथ्र्याह्वानमकल्पैदीनां चानाह्वानमित्याद्यर्थसिद्धमिति नोक्तम् । स्मृत्यन्तरे तु स्पष्टार्थमुक्तम् । यथा 'काले कार्यार्थिनं पृच्छेद्वैष्णन्तं पुरतः स्थितम् । किं कार्य का च ते पीडा मा भैषीहि मानुव ॥ केन कस्मिन्कूदा कस्मात्यूच्छेदेवं सभागतम् । एवं पृष्टः स यडूयात्स सभ्यैब्रह्मणैः सह ॥ विमृश्य कार्य न्याय्यं चेदाह्वानार्थमतः परम् मुद्रां वा निक्षिपेत्तस्मिन्पुरुषं वा समादिशेत् । ॥ अॅकल्पबालस्थविरविषमस्थक्रि याकुलान् । केार्यातिपातिव्यसनिनृपकायत्सवाकुलान् । मत्तोन्मत्तप्रमत्तार्तान् लयान्नाह्वानयेनृपः ॥ न हीनपक्षां युवतेिं कुले जातां प्रसूतिकाम् । सर्ववर्णोत्तमां कन्यां ता ातिप्रभुकाः स्मृताः ॥ तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च या । निष्कुला याश्च पतितास्तासामाह्वानमेिष्यते ॥ कॅालं देशं स विज्ञाय कार्याणां च बलाबले । अकल्पादीनपि शनैर्यानैराह्वानयेनृपः ॥ ज्ञात्वीभियोगं येऽपि स्युर्वने प्रव्रजितादयः । तानप्याह्वानयेद्वाजा गुरुकार्येष्बकोपयन् ॥’ इति । अंसेधव्य वस्थाप्यर्थसिद्वैव नारदेनोक्ता-‘वक्तव्येऽर्थे ह्यतिष्ठन्तमुत्क्रामन्तं च तद्वचः । आसेधयेद्विवदार्थों यावदाह्वानदर्शनम् ॥ स्थानासेधः कालकृतः प्रवासात्कर्म णस्तथा । चतुर्विधः स्यादासेधूो नासिद्धस्तं विलङ्घयेत् ॥ आसेधकाल ऑसिद्ध आसेधं योतिऽवर्तते । स विनेयोऽन्यथैकुर्वन्नासेद्वे दण्डभाग्भवेत् ॥ नदीस न्तारकान्तारदुर्देशोपप्लवादिषु । आसिद्धस्तं परासेधमुत्क्रामन्नापराधुयात् ॥ नि वेंशुकामो रोगात यियैक्षुव्यैसने स्थितः । अभियुक्तस्तथान्येन राजकार्योद्यत स्तथा । ॥ गवां प्रचारे गोपालाः सस्यावापे कृषीवलाः । शिल्पिनश्चापि तैत्काल मायुधीयाश्च विहे ॥” इति । आसेधो राजाज्ञयाऽवरोधः । अकल्पाद्यः पुत्रा दिकमन्यं वा सुहृदं प्रेषयेयुः नच ते परार्थवादिनः ।–‘यो न भ्राता नच पिता न पुत्रो न नियोगकृत् । परार्थवादी दण्ड्यः स्याद्यवहारेषु विबुवन् ।।' इति नारदवचनात् ॥ ५ ॥


१ “शिका'परपर्यायगरुडादिचिहेन. २ आधिव्याधिसहितादीनाम्. ३ पृच्छेत्प्रणतं इति पाठः. ४ अकल्पो व्याध्याद्यभिभूतः, विषमस्थ उत्पन्नसंकटः. ५ कार्यातिपाती कायलंधी ६ मत्तो मादकद्रव्येण, उन्मत्तः उन्मादेन पञ्चविधेन वातपित्तश्लेष्मसन्निपातग्रहसंभवेनोप सृष्टः, प्रमत्तः सर्वदावधानहीन . ७ ता हीनपक्षादय ज्ञातिस्वामिका इत्यर्थः ८ निष्कुलाः कुलहीनाः. ९ एतत्प्रसङ्गादकल्पाद्याह्वाने पूर्वनिषिद्धेऽपि प्रतिप्रसवमाह-काल मिति । तत्र प्रकारद्धयं शनैर्यानैरिति. १० अभियोगोऽभिग्रहः आरोपस्तम्. ११ आसेधो राजाधिकारिभिार्निरोधः १२ विवादार्थी वादी, आसेधयेत्प्रत्यर्थिनं निरोधयेत्. १३ आसेध इति । स चतुर्विध -१ प्रकृते अस्मात्प्रदेशान्न गन्तव्यमिति स्थानासेध , २ आसन्ध्यं न गन्तव्यमिति कालासेधः, ३ देशान्तरं प्रति न गन्तव्यमिति प्रवासासेधः, ४ असौ व्यापारो न कर्तव्य इति कर्मासेधः. १४ आसिद्धो निरुद्धः. १५ विनेयः शिक्षणीयः. १६ अन्यथा कुर्वन् अनासेधकाले आसेधं कुर्वन्. १७ आसेद्धा आसेधकर्ता राजाधिकारी. १८ नासिद्धं विलंघयेदित्यस्य प्रतिप्रसवमाह-नदीति. १९ निर्वेष्टुकाम आश्रमान्तरं गन्तुकामः, विवा हादावुद्यत इति यावत्. २० यिक्षुर्यष्टुमिच्छुः. २१ अभियुक्तो नियोजितः. २२ तत्कालं शिल्पकाले आयुधीया आयुधजीविनो योद्धारः. २३ विग्रहे संग्रामे. २४ प्रेषयन्ति ख. २५ नियोगकृदाज्ञाकारी. २६ विबुवन् व्यवहारेषु विरुद्धं विविधं विशेषेण वा बुवन्   प्रत्यर्थिनि मुद्रालेख्यपुरुषाणामन्यतमेनानीते िकं कुर्यादित्यत आह --

प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना ।
समामासतदर्धाहर्नामजात्यादिचिह्नितम् ।। ६ ।।

  अथ्र्यते इत्यर्थः साध्यः सोऽस्यास्तीत्यर्थी तत्प्रतिपक्षः प्रत्यर्थी तस्याग्रतः पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण पूर्वमावेदनकाले आवेदितं तथा । न पुनरन्यथा । अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात् ।–“अन्यवादी क्रिया द्वेषी नोपैस्थाता निरुत्तरः । ॐाहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः । इति । आवेदनकाल एवार्तिवचनस्य लिखितत्वात्पुनलेंखनमनर्थकमित्यत आह संवत्सरमासपक्षतिथिवाराद्विना-आर्थिप्रलयर्थिनाम ब्राह्मण जात्यादिचिह्नितम् । आदिशब्देन द्रव्यतत्संख्यास्थानवेलेंाक्षमालिङ्गादीनि गृ ह्यन्ते । यथोक्तम्--'अर्थवैद्धर्मसंयुक्त परिपूर्णमनाकुलम् साध्यवद्वाचकपद प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धं च निश्चितं साधनक्षमम् । संक्षिसं नि खिलार्थ च देशकालाविरोधि च ॥ बर्पर्तुमासपक्षाहोवेलादेशप्रदेशवत् । स्था नावसथसाध्याख्याजात्याकारवयोयुतम् साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिना मवत् । परात्मपूर्वजानेकराजनामभिरङ्कितम् ॥ क्षमालिङ्गात्मपीडावत्कथिताह र्तृदायकम् । यदावेदयते राज्ञे तद्भाषेत्यभिधीयते ।।' इति । भापा प्रतिज्ञा पक्ष इति नार्थान्तरम् । आवेदनसमये कार्यमात्रं लिखितं प्रत्यर्थिनोऽग्रतः समामा सादिविशिष्टं लिख्यत इति विशेष । संवत्सरविशेषणं यद्यपि सर्वव्यवहारेषु नोपयुज्यते तथाप्याधिप्रतिग्रहक्रयेपु निर्णयार्थमुपयुज्यते ।–‘आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा’ इति वचनात् । अर्थव्यवहारेऽपि एकस्मिन्संवत्सरे य त्संख्याकं यद्रव्यं यतो येन गृहीतं प्रत्यर्पितं च पुनरन्यस्मिन्वत्सरे तद्रव्यं त त्संख्याकं ततस्तेन गृहीतं याच्यमानो यदि बूयात्सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे गृहीतं प्रत्यर्पितं नास्मिन्वत्सरे इत्युपयुज्यते । एवं मासाद्यपि यो यम् । देशस्थानादयः पुनः स्थावरेष्वेवोपयुज्यन्ते–“देशश्चव तथा स्थार्न सं निवेशस्तथैव च । । जातिः संज्ञाऽधिवासश्च प्रमाणे क्षेत्रनाम च ॥ पितृपैतामहं चैव पूर्वराजानुकीर्तनम् । स्थावरेषु विवादेषु दृशैतानि निवेशयेत् ॥ इति स्मरणात् । देशो मध्यदेशादि । स्थानं वाराणस्यादि । संनिवेशस्तत्रैव पूर्वाप रदिग्विभागपरिच्छिन्नः सम्यङ्गिविष्टो गृहक्षेत्रादि । जातिरर्थिप्रत्यर्थिनोब्रह्मणत्वादिः । संज्ञा च देवदत्तादिः । अधिवासः समीपदेशनिवासी जनः । प्रमाण निवर्तनादि भूपरिमाणम् । क्षेत्रनाम शालिक्षेत्रं क्रमुकक्षेत्रं कृष्णभूमः पाण्डु भूमः इति । पितुः पितामहस्य च नामार्थिप्रत्यर्थिनोः पूर्वेषां त्रयाणाम् । राज्ञां नामकोर्तनं चेति । समामासादीनां यस्मिन्व्यवहारे यावदुपयुज्यते तत्र तावलेखनीयमिति तात्पर्यार्थ ॥ एवं पक्षलक्षणे स्थिते पक्षलक्षणरहितानां पक्ष वदवभासमानानां पक्षाभासत्वं सिद्धमेवेति योगीश्वरेण न पृथक्पक्षाभासा उक्ताः । अन्यैस्तु विस्पष्टार्थमुंक्ताः ।–अप्रसिद्धं निरॉबाधं निरर्थ निष्प्रयोज नम् । असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥’ इति । अप्रसिद्धं मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं अस्मद्भहदीपप्रकाशेनायं निरर्थ अभिधेयरहितं कचटतपगजडदबेत्यादि निष्प्रयोजनं यथायं देवदत्तोऽस्मदृहसंनिधौ सुस्वरमधीत इत्यादि । असाध्यं यथाहं देवदत्तेन सधूभङ्गमुपहसित इत्यादि । एतत्साधनासंभवादसाध्यम् । अल्प कालत्वान्न साक्षिसंभवो लिखितं दूरतोऽल्पत्वान्न दिव्यमिति । विरुद्धं यथाहं मूकेन शस इत्यादि । पुरराष्ट्रादिविरुद्धं वै–“राज्ञा विवर्जितो यश्च यश्च पौर विरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च । ॥ अन्ये वा ये पुरग्राम महाजनविरोधका । अनादेयास्तु ते सर्वे व्यवहाराः प्रवकीर्तिता ॥’ इति ॥ तु–‘अनेकपदसंकीर्णः पूर्वपक्षो न सिद्धयति’ इति, तत्र यद्यनेकवस्तुसंकीर्ण इत्युच्यते तदा न दोषः । मदीयमनेन हिरण्यं वासो रूपकादि वापहृतभित्येवं विधस्यादुष्टत्वात् । ऋणादानादिपदसंकरे पक्षाभास इति चेत्तदपि न । मदीया रूपका अनेन वृद्धया गृहीताः सुवर्ण चास्य हस्ते निक्षिसम्, मदीयं क्षेत्रमयम पहरतीत्यादीनां पक्षत्वमिष्यत एव । किंतु क्रियाभेदात्क्रमेण व्यवहारो न युग पदित्येतावत् ॥ यथाह कात्यायनः–“बेहुप्रतिज्ञ यत्कार्ये व्यवहारेर सुनिश्चि तम् । कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सया ॥’ इति । तस्मादनेकपदसं कीर्णः पूर्वपक्षो युगपन्न सिद्धयतीति तस्यार्थ आर्थिग्रहणात्पुत्रपित्रादिग्रहणं तेषामेकार्थत्वात् । नियुक्तस्यापि नियोगेनैव तदेकार्थत्वाक्षेपात् ॥–‘अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥’ इति स्मरणात् नियुक्तजयपराजयौ मूलस्वामिनोरेव । एतच्च भूमौ फलके वा पैण्डुलेखेन लिखित्वा आवापोद्धारेण विशोधितं पश्चात्पत्रे निवेशयेत् ।–‘पूर्व पक्ष स्वभावोक्तं प्राड़िवाकोऽभिलेखयेत् । पाण्डुलेखेन फलके ततः पत्रे विशोधि इति कात्यायनस्मरणात् । शोधनं च थावद्वत्तरदर्शन कर्तव्यं नात परम् । अनवस्थाप्रसङ्गात् । अतएव नारदेनोक्तम्—‘शोधयेत्पूर्ववादं तु यावन्नो त्तरदर्शनम् । अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् । ।।' इति । पूर्वपक्षमशो धयित्वैव यदोत्तरं दापयन्ति सभ्यास्तदा रागालोभादित्युक्तदण्डेन सभ्यान्दण्ड यित्वा पुनः प्रतिज्ञापूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति ॥ ६ ॥
 एवं शोधितपत्रारूढे पूर्वपक्षे किं कर्तव्यमित्यत आह

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ ।

  श्रुतो भाषार्थो येन प्रत्यर्थिनाऽसौ श्रुतार्थः तस्योत्तरं पूर्वपक्षादुत्तरत्र भवती त्युत्तरं लेख्यं लेखनीयम् । पूर्वावेदकस्यार्थिनः संनिधौ समीपे उत्तरं च यत्पूर्वो क्तस्य निराकरणं तदुच्यते । यथाह -‘पक्षस्य व्यापक सारमसंदिग्धमनाकु लम् । अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ।।' इति । पक्षस्य व्यापक निराकरणसमर्थम् । सारं न्याय्यं न्यायादनपेतम् । असंदिग्धं संदेहरहितम् । अनाकुलं पूर्वापराविरुद्धम् । अव्याख्यागम्यं अप्रसिद्धपदप्रयोगेण दुःश्लिष्टवि भक्तिसमाससाध्याहाराभिधानेन वा अन्यदेशभाषाभिधानेन वा यद् व्याख्ये याथ न भवात तत्सदुत्तरम् प्रतिपत्तिमैिथ्या प्रत्यव स्कन्दनं पूर्वन्यायश्चेति । तथाह कात्यायनः–‘सत्यं मिथ्योत्तरं चैव प्रत्यव स्कन्दनं तथा । पूर्वन्यायविधिश्चैवमुत्तरं स्याच्चतुर्विधम् ॥' इति । तत्र सत्योत्तरं यथा । रूपकशतं मह्य धारयतीत्युक्त सत्यं धारयामीति । यथाह-‘साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता' इति । मिथ्योत्तरं तु नाहं धारयामीति । तथाच कात्यायनः-“अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् । मिथ्या ततु विजा नीयादुत्तरं व्यवहारत ॥’ इति । तच्च मिथ्योत्तरं चतुर्विधम्-मिथ्ये तन्नाभिजानामि तदा तत्र न संनिधि । अजातश्चास्मि ' तत्काल इति मथ्या चतुर्विधम् ॥’ इति । प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्तं प्रतिग्रहेण लब्धमिति वा । यथाह नारदः–“अर्थिना 'लेखिनो योऽर्थः प्रत्यर्थी यदि तं तंथा--प्रपद्य कारणं यूयात्प्रत्यवस्कन्दनं स्मृतम् ॥' इति । प्राङ्न्यायोत्तरं तु यत्राभियुक्त एवं बूयादस्मिन्नर्थेऽनेनाहमभियुक्तस्तत्र चायं व्यवहारमार्गेण पराजित इति । उक्तंच कात्यायनेन-‘आचारेणावसन्नोऽपि पुनर्लखयते यदि । सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस्तु स उच् क्षणे स्थिते उत्तरलक्षणरहितानामुत्तरवद्वभासमानानामुत्तराभासत्वमर्थ स्पष्टीकृतं च स्मृत्यन्तरे–“संदिग्धमन्यत्प्रकृतादत्यल्पमतिभूरि च । पक्षे कदेशव्याप्यन्यत्तथा नैवोत्तरं भवेत् ॥ यद्वयस्तपदमव्यापि निगूढार्थ तथाकु व्याख्यागम्यमसारं च नोत्तरं स्वार्थसिद्धये ।।' इति । तत्र संदिग्धं सुवर्णशतमनेन गृहीतमित्युक्त सत्यं गृहीतं सुवर्णशतं माषशतं वेति । प्रकृता दन्यत्-यथा सुवर्णशताभियोगे पणशतं धारयामीति । अत्यल्पं-सुवर्णशता भियोगे पैञ्चशतं धारयामीति । अतिभूरि-सुवर्णशताभियोगे द्विशतं धारया मीति । पझैकदेशव्यापि-हिरण्यवस्राद्यभियोगे हिरण्यं गृहीतं नैन्यदिति । ॐयस्तपदं-ऋणादानाभियोगे पदान्तरेणोत्तरम्, यथा सुवर्णशताभियोगे अ नेनाहं ताडित इति । अव्यापि-देशस्थानादिविशेषणव्यापि , यथा मध्यदेशे वाराणस्यां पूर्वस्यां दिशि क्षेत्रमनेनापहृतमिति पूर्वपक्षे लिखिते, क्षेत्रमपहृत मिति । निगूढार्थ—यथा सुवर्णशताभियोगे किमृहमेवासै धारयामीत्यत्र ध्वै निना प्राडिवावकः सभ्यो वा अर्थी वा अन्यसै धारयतीति सूचयतीति निगू ढार्थम् । आकुलं पूर्वापरविरुद्धम्-यथा सुवर्णशताभियोगे कृते सत्यं गृहीतं न धारयामीति । व्याख्यागम्यं-दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन व्याख्यागम्यम्, अदेशभाषाभिधानेन वा । यथा सुवर्णशतविषये पितृऋणा गृहीतशतवचनात् सुवर्णानां पितुर्न जानामीति । अत्र गृहीतशतस्य पितुर्वचनात्सुवर्णानां शतं गृहीतमिति न जानामीति । असारं-न्यायविरुद्धम् यथा सुवर्णशतमनेन वृद्धया गृहीतं बृद्धिरेव दत्ता न मूलमित्यभियोगे सत्यं वृद्धिर्दत्ता न मूलं गृहीतमिति । उत्तरमित्येकवचननिर्देशादुत्तराणां संकरो नि रस्तः । यथाह कात्यायनः–‘पझैकदेशे यत्सत्यमेकदेशे च कारणम् । मिथ्या चैवैकदेशे च संकरात्तदनुत्तरम् ।।' इति । अनुत्तरत्वे च कारणं तेनैवोक्तम्

  • नचैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्धयो । नचार्थसिद्धिरुभयोर्न चैकत्र

क्रियाद्वयम् ॥' इति । मिथ्याकारणोत्तरयोः संकरे अर्थिप्रत्यर्थिनोर्द्धयोरपि क्रिया प्राप्तोति-“मिथ्या क्रिया पूर्ववादे कैारणे प्रतिवादिनि' इति स्मरणात् । तदु भयमेकस्मिन्व्यवहारे विरुद्धम् । यथा सुवर्ण रूपकशतं चानेन गृहीतमित्यभि योगे सुवर्ण न गृहीतं रूपकशतं गृहीतं प्रतिदत्तं चेति । करणप्राङ्न्यायसंकरे तु प्रत्यर्थिन एव क्रियाद्वयम्–“ङ्न्यायकारणोक्तौ तु प्रत्यथ निर्दिशेत्क्रियाम्' इति । यथा सुवर्ण गृहीतं प्रतिदत्तं रूपके व्यवहारमार्गेण पराजित इति । अत्र जयपत्रेण वा प्राङ्न्यायदर्शिभिर्वा भैावयितव्यम् । कारणोक्तौ तु साक्षिलेख्यंदिभिर्भावयितव्यमिति विरोधः । एवमुक्तस्त्रयसंकरऽपि द्रष्टव्यम् । यथानेन सुवर्ण रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सत्यं सुवर्ण गृहीतं प्रतिर्दत्तं रूपकशतं न गृहीतं, वस्त्रविषये तु पूर्वन्यायेन पराजित इति । एवं चतुःसंकरेपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्यांशस्य तेन तेन विनाऽसिद्धे क्रमेणोत्तरत्वमेव । वैकमश्वार्थिनः प्रत्यर्थिनः सभ्यानां चेच्छया भवति । यत्र पुनरुभयोः संकरस्तत्र यस्य प्रभूतार्थविषयत्वं तैत्क्रियोपादानेन पूर्वं व्यवहार प्रवर्तयितव्यः पश्चादल्पविषयोत्तरोपादानेन च व्यवहारो द्रष्टव्य यत्र च संप्रतिपत्तेरुत्तरान्तरस्य च संकरस्तत्रोत्तरान्तरोपादा व्यवहारो द्रष्टव्य संप्रतिपत्तौ क्रियाभावात् ॥ यथा हारीतेन–“मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे । सत्यं वापि सहान्येन तत्र ग्राह्य किमुत्तरम् ॥’ इत्युक्त्वोक्तम्-‘प्रभू तार्थविषयं यत्र वा स्यात्क्रियाफलम् । उत्तरं तत्र तज्ज्ञेयमसंकीर्णमतोऽन्यथा । संकीर्ण भवतीति शेष । शेपैपेक्षया ऐच्छिकक्रमं भवतीत्यर्थः । तत्र प्रभूतार्थ यथा अनेन सुवर्ण रूपकशतं वस्राणि च गृहीतानीत्यभियोगे सुवर्ण रूपक शतं च न गृहीतं वस्राणि तु गृहीतानि प्रतिदत्तानि चेति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्तयितव्यः पश्चाद्वस्रवेि षयो व्यवहारः । एवं मिथ्याप्राइन्यायसंकरे कारणप्राङ्न्यायसंकरे च योजनीयम् । तथा तस्मिन्नेवाभियोगे सत्यं सुवर्ण रूपकशतं च गृहीतं प्रति दास्यामि वस्राणि तु न गृहीतानि गृहीतानि प्रतिदत्तानीति वा वस्रवेिपये पूर्व पराजित इति चोत्तरे संप्रतिपत्तेभूरिविषयत्वेऽपि तत्र क्रियाभावान्मिथ्याद्युत्तरक्रियामादाय व्यवहार प्रवर्तयितव्यः । यत्र तु मिथ्याकारणोत्तरयोः कृत्स्न्नपक्षव्यापित्वम् यथा-श्रृंङ्गग्रा हिकया कश्चिद्वदति इयं गौर्मदीया अमुकस्मिन्काले नष्टा अद्यास्य गृहे दृष्टेति । अन्यस्तु मिथ्यैतत्, अँदर्शितकालात्पूर्वमेवास्महे स्थिता मम गृहे जाता चेति वदति । इदं तावत्पक्षनिराकरणसमर्थत्वान्नानुत्तरम् । नापि मिथ्यैव, कार णोपन्यासात् । नापि कारणम्, एकदेशस्याप्यभ्युपगमाभावात् । तस्मात्संका-


१ रूपकशते ग. २ द्वितीयसंकरे त्वित्यर्थः. ३ साधयितव्यमेतैः कृत्वा. ४ कारणोत्तरे तु ग. ५ आदिना दिव्यपरिग्रहः. ६ उत्तरत्रयेति मिथ्या-कारण-प्राङ्न्यायरूपे. ७ प्रति दास्यामि ग ८ चतु:संकरेति । यथा अनेन सुवर्ण रूप्यकशतं वस्राणि धान्यं च गृहीत मित्यभियोगे-सुवर्ण धारयामि रूपकशतं न गृहीतं वस्राणि प्रतिग्रहेण लब्धानि धान्यवि षये पूर्वन्यायेन पराजित इति । एवं मिथ्याप्राङ्न्यायसंकरेऽपि द्रष्टव्यम्. ९ क्रमेण त्वि त्यर्थः. १० चेन प्राड़िवाकादेः समुच्चयः. ११ यत्र त्वित्यर्थः. १२ मिथ्याकारणोत्तरयो १३ तत्साधकक्रियाग्रहणेन. १४ सत्योत्तरसंकरस्य पूर्वमनुपन्यासे बीजं ध्वनयन् तत्र निया मकान्तरमाह यत्रचेति. १५ यत् उत्तरम्. १६ अपेक्षाक्रमं भवतीत्यर्थः ग. १७ ऐच्छिक क्रमो भवतीत्यर्थः ख. १८ संकीर्णोत्तरस्य यौगपद्येन सर्वथाऽनुत्तरत्वे प्राप्त कचित्प्रतिप्रस वमाह यत्रत्विति. १९ तन्यायेनेत्यर्थः. २० कश्चित वादी. २१ अन्यः प्रतिवादी. २२ एत प्रदर्शित. ख. २३ अत्र कारणस्याप्राधान्यं मिथ्योत्तरस्य प्राधान्य तस्य तदुपपादकस्यापि संभवात् । अतएव तत्र सहयोगे तृतीया कृता रणं मिथ्योत्तरमिदम् ॥-अत्र च प्रतिवादिनः क्रिया, ‘कारणे प्रतिवादिनि इति वचनात् ॥ नैनु ‘मिथ्या क्रिया पूर्ववादे’ इति पूर्ववादिनः कस्मात्क्रिया न भवति । तस्य शुद्धमिथ्याविषयत्वात् । कारणे प्रतिवादिनीत्येतदपि कस्माच्छुद्धकारणविषयं न भवति । नैतत् । सर्वस्यापि कारणोत्तरस्य मिथ्यासह रितरूपत्वाच्छुद्धकारणोत्तरस्याभावात् । प्रसिद्धेकारणोत्तरे प्रतिज्ञाताथैकदे शस्याभ्युपगमेनैकदेशस्य मिथ्यात्वम्-- -यथा सत्यं रूपकशतं गृहीतं न धार यामि प्रतिदत्तत्वादिति । प्रकृतोदाहरणे तु प्रतिज्ञाताथैकदेशस्याप्यभ्युपगमो नास्तीति विशेष । एतच हारीतेन स्पष्टमुक्तम्—‘मिथ्याकारणयोर्वापि ग्राह्य कारणमुत्तरम्’ इति । यत्र मिथ्याप्राङ्गन्याययोः पक्षव्यापित्वम्---यथा रूपकशर्त धारयतीत्यभियोगे मिथ्यैतद्दस्मिन्नर्थे पूर्वमयं पराजित इति । अत्रापि प्रतिवा दिन एव क्रिया –“प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम्’ इति वच नात्, शुद्धस्य प्राङ्न्यायस्याभावादनुत्तरत्वप्रसङ्गात्, संप्रैतिपत्तेरपि साध्यत्वेनो पदिष्टस्य पक्षस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकरणत्वादेवोत्तरत्वम् । यदा तु कारणप्राङ्न्यायसंकरः--यथा शतमनेन गृहीतमित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तं चेत्यस्मिन्नेवार्थे प्राङ्न्यायेनायं पराजित इति । तत्र प्रतिवादि नो यथारुचीति न कचिद्वादिप्रतिवादिनोरेकस्मिन्व्यवहारे क्रियाद्वयप्रसङ्ग इति निर्णय: ॥
 

एवमुत्तरे पत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्वात्साधननिर्देशं कः कुर्या

दित्यपेक्षित आह --

ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥ ७ ॥

  तत उत्तरानन्तरंमर्थी साध्यवान् सद्य एवानन्तरमेव लेखयेत् । प्रतिज्ञात साध्यः स चासावर्थश्चेति प्रतिज्ञातार्थः तस्य साधनं साध्यतेऽनेनेति साधनं प्रर्माणम् । अत्र सद्यो लेखयेदिति वदतोत्तराभिधाने कालविलम्बनमप्यङ्गीकृत मिति गम्यते । तञ्चोत्तरत्र विवेचयिष्यते । अर्थी प्रतिज्ञातार्थसाधनं लेखयेदिति वदता यस्य साध्यमस्ति स प्रतिज्ञातार्थसाधनं लेखयेदित्युक्त, अतश्च प्राङ्न्या योत्तरे प्राङ्न्याययैव साध्यत्वात्प्रत्यथ्यैवार्थी जात इति स एव साधनं लेखयेत् । कारणोत्तरेऽपि कारणस्यैव साधुत्वात्कारणवाद्येवार्थति स एव लेखयेत् । मिथ्यो त्तरे तु पूर्ववाद्येवार्थी स एव साधनं निर्दिशेतें । ततोऽर्थी लेखयति वदता थ्र्येव लेखयेन्नान्य इत्युक्तम् । अतश्च संप्रतिपत्युत्तरे साध्याभावेन भाषोत्तरत्वा दिनोर्द्धयोरप्यर्थित्वाभावात्साधननिर्देश एव नास्तीति तैावतैव व्यवहारः परि समाप्यत इति गम्यते । एतदेव हारीतेन स्पष्टमुक्तम्—‘प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थ निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥’ इति ॥ ७ ॥
 ततः किमित्यत आह --

तत्सिद्धौ सिद्धिमाझेोति विपरीतमतोऽन्यथा ।

  तस्य साधनस्य प्रमाणस्य वक्ष्यमाणलिखितसाक्ष्यादिलक्षणस्य सिद्धो निवृत्ती सिद्धिं साध्यस्य जयलक्षणां प्राोति । अतोऽस्मात्प्रकारादन्यथा प्रकारान्तरेण साधनासिद्धेो विपरीतं साध्यस्यासिद्धिं पराजयलक्षणमाप्तोतीति संबन्धः ॥
  एवं व्यवहाररूपमभिधायोपसंहरति --

चतुष्पाद्यवहारोऽयं विवादेष्पदर्शितः ।। ८ ।।

  व्यवहारानृपः पश्येदित्युक्तो व्यवहारः सोऽयभित्थं चतुप्पाच्चतुरंशकल्पनया विवादेपु ऋणादानादिपूपदर्शितो वर्णितः । तत्र प्रत्यर्थिनोऽग्रतो लेख्यं इति भाषापादः प्रथमः । श्रुतार्थस्योत्तरं लेख्यमित्युत्स्पादो द्वितीयः । ततोऽर्थी लेखयेत्सद्य इति क्रियापादस्तृतीयः । तत्सिद्धे सिद्धिमाझोतीति साध्यसि द्धिपादश्चतुर्थः । यथोक्तम्--'परस्परं मनुष्याणां स्वार्थविग्रनिपतिपु । वाक्यन्या याद्धद्यवस्थानं व्यवहार उदाहृतः ॥ भापोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभि । आक्षिप्तचतुरंशस्तु चतुप्पादभिधीयते ।।' इति । संप्रतिपत्युत्तरे तु साधनानिर्देशा द्वाषार्थस्यासाध्यत्वाच्च न साध्यसिद्विलक्षणः पादोऽस्तीति द्विपात्रवमेव । उत्तरा भिधानानन्तरं सभ्यानामर्थिप्रत्यर्थिनोः कस्य क्रिया स्यादिति परामर्शलक्षणस्य प्रत्येकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानाद् व्यवहर्तुः संबन्धाभा वाञ्च न व्यवहारपादत्वमिति स्थितम् ॥ ८ ॥

इति साधारणव्यवहारमातृकाप्रकरणम् ।


असाधारणव्यवहारमातृकाप्रवर्करणम् २

एवं सर्वव्यवहारोपयोगिनीं व्यवहारमातृकामभिधायाधुना कचिब्द्यवहारविशेषे कंचिद्विशेषं दर्शयितुमाह --

अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् ।

औभियुज्यत इति अभियोगोऽपराधः तमभियोगमनिस्तीर्यापरिहृत्य एनमभि योक्तारं न प्रत्यभियोजयेत् अपराधेन न संयोजयेत् । यद्यपि । शैत्यवस्कन्दनं प्र त्यभियोगरूपं तथापि स्वापराधपरिहाररात्मकत्वान्नास्य प्रतिषेधविषयत्वम् । अतः स्वाभियोगानुपमर्दनरूपस्य प्रत्यभियोगास्यायं निषेधः । इदं प्रत्यर्थिनमधि कृत्योक्तम् --
  अथ अर्थिनं प्रत्याह --

अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ ९ ॥

  अभियुक्तं च नान्येनेति । अन्येनाभियुक्तमनिस्तीर्णाभियोगमन्योऽर्थी नाभिः योजयेत् । किंच । उक्तभावेदनसमये यदुक्तं तद्विप्रकृतिं विरुद्धभावं न नयेन्न प्रापयेत् । एतदुतं भवति-यद्वस्तु येन रूपेणावेदनसमये निवेदितं तद्वस्तु तथैव भाषाकालेऽपि लेखनीयं नान्यथेति । ननु–‘प्रत्यर्थिनोऽग्रतो लेख्यं य थाचेदितमर्थिना' इत्यत्रैवेदमुक्तं किमर्थ पुनरुच्यते नोक्तं विप्रकृतिं नयेदिति । उच्यते—‘यथाऽऽवेदितमर्थिना’ इत्यनेनाऽऽवेदनसमये यद्वस्तु निवेदितं तदेव भाषासमयेऽपि तथैव लेखनीयम् । ऐएकस्मिन्नपि पैदे न वस्त्वन्तरमित्युक्तम् । यथा नेन रूपकशतं वृद्धया गृहीतमित्यावेदनसमये प्रतिपाद्य प्रत्यर्थिसंनिधौ भाषा समये वस्रशतं वृद्धया गृहीतमिति न वक्तव्यम् । तथा सति पदान्तरागमनेऽपि वस्त्वन्तरगमनाद्धीनवादी दण्ड्यः स्यादिति । नोक्तं विप्रकृतेिं नयेदित्यनेनैकव स्तुत्वेऽपि पदान्तरगमनं निषिद्धच्यते । यथा रूपकशतं वृद्धया गृहीत्वाऽयं न प्रय च्छतीत्यावेदनकालेऽभिधाय भाषाकाले रूपकशतं बलादपहृतवानिति वद तीति । तत्र वस्त्वन्तरगमनं निषिद्धमिह तु पदान्तरगमर्न निषिद्धयत इति न पैौनरुक्त्यम् । एतदेव स्पष्टीकृतं नारदेन –“पूर्वपादं परित्यज्य योऽन्यमाल म्बते पुनः । पैदसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ।।' इति । हीनवादी दण्डयो भवति न प्रकृतादर्थाद्धीयते । अतः प्रत्यर्थिनोऽर्थिनश्च प्रमादपरिहारा र्थमेवायमभियोगमनिस्तीर्येत्याद्युपदेशो न प्रकृतार्थसिद्वैयसिद्धिविषयः । अत एव वक्ष्यति-“छलं निरस्य भूतेन व्यवहारान्नयेनृपः' इति । एतचार्थव्यव हारे द्रष्टव्यम् । भैन्युकृते तु व्यवहारे प्रमादाभिधाने प्रकृतादपि व्यवहाराद्धी यत एव । यथाह नारदः-‘सर्वेष्वर्थविवादेषु वाक्छले नावसीदति । परस्त्री भूम्यूणादाने शास्योऽप्यर्थान्न हीयते ॥’ इति । अस्यार्थः-सर्वेष्वर्थविवादेषु न मन्युकृतेषु वाक्छले प्रसादाभिधानेऽपि नावसीदति न पराजीयते । न प्रकृता थर्थाद्धीयत इत्यर्थ । अत्रोदाहरणं परस्रीत्यादि । परस्त्रीभूम्यूणादाने प्रमादाभि धानेन दण्ड्योऽपि यथा प्रकृतादर्थान्न हीयते एवं सर्वेष्वर्थविवादेष्विति । अर्थ विवादग्रहणान्मन्युकृतविवादेषु प्रमादाभिधाने प्रकृतादप्यर्थाद्धीयत इति गा . म्यते । यथाऽहमनेन शिरसि पादेन ताडित इत्यावेदनसमयेऽभिधाय भाषाकाले हस्तेन पादेन वा ताडित इति वदन्न केवलं दण्डय । पराजीयते च ॥ ९ ॥
  ‘अभियोगमनिस्तीर्य नैनं प्रत्यभियोजये'दित्यस्यापचादमाह --

कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च ।

  कलहे वाग्दण्डपारुष्यात्मके साहसेषु विवशस्रादिनिमित्तप्राणव्यापादना दिषु प्रत्यभियोगसंभवे स्वाभियोगमनिस्तीर्याप्यभियोक्तारं प्रत्यभियोजयेत् । नन्वत्रापि पूर्वपक्षानुपमर्दनरूपत्वेनानुत्तरत्वात्प्रत्यभियोगस्य प्रतिज्ञान्तरत्वे यु गपद्यवहारासंभवः समानः । सत्यम् । नात्र युगपष्टद्यवहाराय प्रत्यभियोगो पदेशः, अपितु न्यूनदण्डप्रासये अधिकदण्डनिवृत्तये वा । तथाहि । अनेनाहं ताडितः शसो वेत्यभियोगे पूर्वमहमनेन ताडितः शसो वेति प्रत्यभियोगे देण्डा ल्पत्वम् । यथाह नारदः–“पूर्वमाक्षरयेद्यस्तु नियतं स्यात्स दोषभाक् । प श्राद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरु ॥’ इति । यदा पुनर्द्धयोर्युगपत्ताड नादिप्रवृत्तिस्तत्राधिकदण्डनिवृत्तिः–“पेरुप्ये साहसे वापि युगपत्संप्रवृत्तयोः । विशेषश्चेन्न लभ्येत विनयः स्यात्समस्तयोः ।।' इति । एवं युगपद्यवहारप्रवृत्य संभवेऽपि कलहादेो प्रत्यभियोगोऽर्थवानृणादानादिषु तु निरर्थक एव । अर्थिप्रत्यर्थिनोर्विधिमुक्त्वा ससभ्यस्य सभापतेः कर्तव्यमाह--

उभयः प्रतिभग्राह्यः समर्थः कार्यनिर्णये ।। १० ।।

  उभयोरर्थिप्रत्यार्थनोः सर्वेपु विवादेषु निर्णयस्य कार्य कार्यनिर्णयः । आहिता शुयादुिषु पाठात्कार्यशब्दस्य पूर्वनिपातः । निर्णयैस्य यत्कार्य च साधितधनदानं दण्डदानं च तस्मिन्समर्थः प्रतिभूः प्रतिभवति तत्कार्य तद्वद्भवतीति प्रतिभू ग्रह्यः ससभ्येन सभापतिना । तैस्यासंभवेऽर्थिप्रत्यर्थिनो रक्षणे पुरुषा नियो क्तव्याः । तेभ्यश्च ताभ्यां प्रतिदिनं वेतनं देयम् । तथाह कात्यायनः “अथ चेत्प्रतिभूर्नास्ति कार्ययोगस्तु वीदिन । स रक्षितो दिनस्यान्ते दद्याद्भ त्याय वेतनम् ॥’ इति ॥ १० ॥
  अर्थिप्रत्यर्थिनोर्निर्णयकायें ससभ्येन सभापतिना प्रतिभूग्रीह्य इत्युक्तम्, किं तन्निर्णयकार्य यस्मिन्प्रतिभूगृह्यत इत्यपेक्षित आह --

निह्नवे भावितो दद्याद्धनं राइ३ च तत्समम् ।
मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् ।। ११ ।।

  अर्थिना निवेदितस्याभियोगास्य प्रत्यर्थिनापह्नवे कृते यद्यर्थिना साक्ष्यादिभि भर्भावितोऽङ्गीकारितः प्रत्यथ तदा दद्याद्धनं प्रकृतमर्थिने राज्ञे च तत्सममपला पदण्डम् । अथार्थी भावयितुं न शक्रोति तदा स एव मिथ्याभियोगी इत्यभियोगादभियुक्तधनाद्विगुणं धनं राज्ञे दद्यात् । प्राङ्न्याये प्रत्यवस्कन्दने चेदमेव योजनीयम् । तत्राथ्यैवाऽपह्नववादीति प्रत्यर्थिना भैवेितो राज्ञे प्रकृ तधनसमं दण्ड दद्यात् । अथ प्रत्यर्थी प्राङ्न्यायं कारणं वा भावयितुं न शोति तदा स एव मिथ्र्येभियोगीति राज्ञे द्विगुणं धनं दद्यात् । आर्थिने च प्रकृतं धनम् । संप्रतिपत्त्युत्तरे तु दण्डाभाव एव । एतच्च ऋणादानविषयमेव । पंदान्तरेषु तत्र तत्र दण्डाभिधानादर्धनव्यवहारेष्वस्यासंभवाच्च न सर्वविषयम् । राज्ञाऽधमर्णिको दाप्यः' इत्यस्य ऋणादानविषयत्वेऽपि तत्रैव विशेष क्ष्यामः । यद्वैतदेव सर्वव्यवहारविषयत्वेनापि योजनीयम् । कथम् । अभियोगस्य निह्नवेऽभियुक्तन कृते यद्यभियोक्रा साक्ष्यादिभिर्भावितोऽभियुक्तस्तदा तत्समं तत्र तत्र प्रतिपदोक्तमेव । चशब्दोऽवधारणे । धनं दण्डं दद्याद्राज्ञ इंत्यनुवादः । अथाभियोक्ता अभियोगं वतुं न शक्रोति तदा मिथ्याभियोगीति प्रतिपदोत्तं धनं दण्डं द्विगुणं दद्यादिति विधीयते । अत्रापि प्राङ्न्याये प्रत्यवस्कन्दने च पूर्ववदेव योजनीयम् ॥ ११ ॥
  ततोऽथ लेखयेत्सद्यः प्रतिज्ञातार्थसाधनमिति वदतोत्तरपादलेखने कालप्रती क्षणं दर्शितं तत्रापवादमाह -

साहसस्तेयपारुष्यगोभिशापात्यये स्त्रियाम् ।
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ १२ ॥

  साहसं विषशस्रादिनिमित्तं प्राणव्यापादनादि । स्तेयं चौर्यम् । पारुष्यं वाग्दण्डपारुष्यं वक्ष्यमाणलक्षणम् । गौदग्धी । अभिशापः पातकाभियोगः । अत्ययः णधनातिपातस्तस्मिन् । द्वन्द्वैकवद्भावादेकवचनम् । स्त्रियां कुलस्त्रियां दास्यां च कुलस्त्रियां चारित्रचेिवादे, दास्यां स्वत्वविवादे । विवादयेदुत्तरं दाप येत् । सद्य एव न कालप्रतीक्षणं कुर्यात् । अन्यत्र विवादान्तरेषु काल उत्तरदा नकालः इच्छयार्थिप्रत्यर्थिसभ्यसभापतीनां स्मृत उत्कः ॥ १२ ॥ दुष्टलक्षणमाह -

देशाद्देशान्तरं याति सृकिणी परिलेढेि च ।
ललाटं स्खिद्यते चास्य मुखं वैवण्र्यमेति च ।। १३ ।।
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ।
वाकक्षुः पूजयति नो तथोष्ठौ निर्भुजत्यपि ॥ १४ ॥
स्वभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्मभिः ।
अभियोगे च साक्ष्ये चा दुष्टः स परिकीर्तितः ।। १५ ।।

  मनोवाक्कायकर्मभिर्यः स्वभावादेव न भयादिनिमित्ताद्विकृतिं वेिकारं याति गच्छति असावभियोगे साक्ष्ये वां दुष्टः परिकीर्तित । तां विकृतिं विभज्य दर्श यति । देशाद्देशान्तरं याति न कविदवतिष्ठते । सृकिणी ओष्टपैर्यन्तौ परिलेढेि जिह्वाग्रेण स्पर्शयति घट्टयतीति कर्मणो विकृति । अस्य ललाटं स्विद्यते स्वेद बिन्द्वङ्कितं भवति, मुखं च वैवण्र्य विवर्णत्वं पाण्डुत्वं कृष्णत्वं वा इति गच्छ तीति कायस्य विकृतिः । परिशुष्यत्स्खलद्वाक्यः परिशुष्यत्सगद्भददं स्खलङद्यत्यस्तं वाक्यं यस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धं बहु च भाषत इति वाचो विकृतिः । परोक्तां वाचं प्रतिवचनदानेन न पूजयति, चक्षुव प्रतिवीक्षणेन न पूजयतीति मनसो विकृतेर्लिङ्गम् तथा ओष्ठो निभुजांति वक्रयतीत्यपि कायस्य विकृतिः । एतच्च दोषसंभावनामात्रमुच्यते न दोषनिश्चयाय । स्वाभाविकनैमि त्तिकविकारयोर्विवेकंस्य दुर्वेयत्वात् । अथ कश्चिन्निपुणमतिर्विवेकं प्रतिपद्येत तथापि न पराजयनिमित्तं कार्यं भवति । नहि मरिष्यतो लिङ्गदर्शनेन मृतकार्य कुर्वन्ति । एवमस्य पराजयो भविष्यतीति लिङ्गेदवगतेऽपि न पराजयनिमित्त कायप्रसङ्गः ॥ १३ ॥ १४ ॥ १५ ॥

संदिग्धार्थ खतत्रो यः साधयेद्यश्च निष्पतेत ।
न चाहूतो वदेत्किचिद्धीनो दण्ड्यश्च स स्मृतः ।। १६ ।।

  किंचव । संदिग्धमर्थमर्धमणेनानङ्गीकृतमेव यः स्वतन्त्रः साधननिरपेक्षः सा धयत्यासेधादिना स हीनो दण्ड्यश्च भवति । यश्च स्वयं संप्रतिपन्न साधनेन वा साधितं याच्यमानो निष्पतेत्पलायते, यश्चाभियुक्तो राज्ञा चाहूतः सदसि न किंचिद्वदति सोऽपि हीनो दण्ड्यश्च स्मृत इति संबध्यते । ‘अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः' इति प्रस्तुतत्वाद्धीनपरिज्ञानमात्रमेव माभूदिति दण्डयग्रहणम् । दण्ड्यश्चापि *शास्योऽप्यर्थान्न हीयत’ इत्यर्थादहीनत्वदर्शनादत्र तन्माभूदितेि हीनग्रहणम् ॥ १६ ॥ अथ यत्र द्वावपि युगपद्धर्माधिकारिणं प्रासैौ भाषावादिनौ । तद्यथा । कश्चि त्प्रतिग्रहेण क्षेत्रं लब्ध्वा कंचित्कालमुपभुज्य कार्यवशात्सकुटुम्बो देशान्तरं अन्योऽपि तदेव क्षेत्रं प्रतिग्रहेण लब्ध्वा कंचित्कालमुपभुज्य देशान्तरं गतः । ततो द्वावपि युगपदागत्य मदीयमिदं क्षेत्रं मदीयमिदं क्षेत्रमिति परस्परं विवदमानौ धर्माधिकारिणं प्राप्तौ तत्र कस्य क्रियेत्याकाङ्कित आह -

साक्षिषुभयतः सत्सु साक्षिणः पूर्ववादिनः ।
पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥ १७ ॥

  उभयतः उभयोरपि वादिनोः साक्षिषु संभेवत्सु साक्षिणः पूर्ववादिनः पूर्व स्मिन्काले मया प्रतिग्रहीतमुपभुक्तं चेति यो वदत्यसौ पूर्ववादी न पुनर्यः पूर्व निवेदयति तस्य साक्षिणः प्रष्टव्या यदा त्वन्य एवं वदति सत्यमनेन पूर्वे तिगृहीतमुपभुक्तं च किंतु राज्ञेदमेव क्षेत्रमस्मादेव क्रयेण लब्ध्वा मह्य दत्त मिति, अनेन वा प्रतिग्रहेण लब्ध्वा मह्य दत्तमिति तत्र पूर्वपक्षोऽसाध्यतया ऽधरीभूतस्तस्मिन्पूर्वपक्षेऽधरीभूते उत्तरकालं प्रतिगृहीतमुपभुक्तं चेति वादिन साक्षिणः प्रष्टव्या भवन्ति । इदमेव व्याख्यानं युक्ततरम् । मिथ्योत्तरे पूर्ववाः दिनः साक्षिणो भवन्ति । प्राङ्न्यायकारणोक्तौ पूर्वपक्षेऽधरीभूते उत्तरवादिन साक्षिणो भवन्तीति व्याख्यानमयुक्त प्रतिज्ञातार्थसाधनम्’ इत्यनेनैवोक्तत्वात्पुनरुक्तिप्रसङ्गात् । पूर्व व्याख्यानमेव स्प ष्टीकृतं नारदेन-“मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि । प्रेङ्न्यायवेि धिसेिद्धेौ तु जयपत्रं क्रिया भवेत्। इत्युक्त्वा–‘द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिण इत वदता । एतस्य पूँर्वव्यवहारविलक्षणत्वाद्वेदेनोपन्यास: ॥१७॥

सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनमेव च ॥ १८ ॥

  अपिच । यदि विवादो व्यवहारः सपणः पंणैर्न पणस्तेन सह वर्तत इति सपणः स्यात्तदा तत्र तस्मिन्सपणे व्यवहारे हीनं पराजितं पूँवोत्तं दण्डं स्वकृतं पणं ज्ञे, अर्थिने च विवादास्पदीभूतं धनं दापयेद्राजा । यत्र पुनरेकः कोपा वेशवशाद्यद्यहमत्र पराजितो भवामि तदा पणशतं दास्यामीति प्रतिजानीते अन्यस्तु न किंचित्प्रतिजानीते तत्रापि व्यवहारः प्रवर्तते । तस्मिश्च प्रवृत्ते पण तिज्ञावादी यदि हीयते तदा स एव सपणं दण्डं दाप्यः । अन्यस्तु पराजितो नाभ्युह्य यथास्थानं गमयेत्’ इत्युक्त्वा, तस्माद्राजाचार्यावनिन्छौ' इत्युपसंहरति । नचैकदेशभावितोऽनुपादेयवचनः प्रत्यथत्येतावदिह गम्यते –‘एकदेशवेि भावितो नृपेण सर्व दाप्यः’ इति वचनात् ॥ यत्त कात्यायनेनोक्तम्—‘अने कार्थाभियोगेऽपि । साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥' इति तैत्पुत्रादिदेयपित्रावृणविषयम् । तत्र हि बहूनर्थानभियुक्त पुत्रादिर्न जानमीति प्रतिवदन्निह्नववादी न भवतीत्येकदेशविभावितोऽपि न कचिदसत्यवादीति ‘निहुते लिखितं नैकम्’ इति शास्त्रं तत्र न प्रवर्तते । निह्ववाभावादपेक्षिततकभावाच्च ।–“अनेकार्थाभियोगेऽपि’ इति कात्यायन वचनं तु सामान्यविषयं, विशेषशास्रस्य विषयं निहँवोत्तरं परिहृत्याऽज्ञानोत्तरे प्रवर्तते ॥ ननु–“ऋत्णादिषु विवादेषु स्थैिरप्रायेषु निश्चितम् । ऊने वाध्यधिके वाथे प्रोक्त साध्यं न सिद्धयति ॥’ इतिवदता कालयायनेनानेकार्थाभियोगे साक्षिभिरेकदेशे भावितेऽधिके वा भाविते साध्यं सर्वमेव न सिद्धयतीत्युक्तम् । तथासत्येकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्त्या । उच्यते । लिखित सर्वार्थसाधनतयोपन्यस्तैः साक्षिभिरेकदेशाभिधाने-ऽधिकाभिधाने वा कृत्स्नमेव साध्यं न सिद्धच्यतीति तस्यार्थः । तत्रापि निश्चितं न सिद्धयतीति वचनात्पूर्वव त्संशय एवेति प्रमाणान्तरस्यावसरोऽस्त्थव । छलं निरस्येति नियमात् । सह सादौ तु सकलसाध्यसाधनतयोद्दिष्टः साक्षिभिरेकदेशेऽपि साधिते कृत्स्नसाध्य सिद्धिर्भवलेयेव । तावतैव साहसादेः सिद्धत्वात्, कात्यायनवचनाञ्च–‘सीध्या थौशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसंगे साहसे चैौर्ये यत्साध्यं परेि कीर्तितम् ॥' इति ॥ २०
ननु ‘नेिहुते लिखितं नैक'मितीयं स्मृतिस्तथा ‘अनेकार्थाभियोगेऽपी'तीयमपि स्मृतिरेव तत्रानयोः स्मृत्योः परस्परविरोधे सतीतरेतरबाधनादप्रामाण्यं कस्मान्न भवति, विषयव्यवस्था किमित्याश्रीयत इत्यत आह--

स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।

यत्र स्मृत्योः परस्परतो विरोधस्तत्र विरोधपरिहाराय विषयव्यवस्थापना दावुत्सर्गापवादादिलक्षणो न्यायो बलवान्समर्थः । स च न्यायः कुतः प्रत्येतव्य इत्यत आह-व्यवहारत इति । यवहाराष्ट्रद्धव्यवहारादन्वयव्यतिरेकलक्षणाद् वगम्यते । अतश्च प्रकृतोदाहरणेऽपि विषयव्यवस्थैव युक्ता । एवमन्यत्रापि विष यव्यवस्थाविकल्पादि यथासंभवं योज्यम् ॥
  एवं सर्वत्र प्रसङ्गेऽपवादमाह -

अर्थशास्त्रातु बलद्धर्मशास्त्रमिति स्थितिः ॥ २१ ॥

  धर्मशास्त्रानुसारेणे'त्यनेनैवोशनसाद्यर्थशास्त्रस्य निरस्तत्वातू धर्मशास्रान्त र्गतमेव राजनीतिलक्षणमर्थशास्त्रमिह विवक्षितम् । अॅर्थशास्त्रधर्मशास्रस्मृत्यो र्विरोधे अर्थशास्राद्धर्मशास्त्रं बलवदिति स्थितिर्मयदा । यद्यपि सैमानकर्तृक तया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपगतो विशेषो नास्ति तथापि प्रमेयस्य धर्मस्य प्राधान्यादर्थस्य चाप्राधान्याद्धर्मशास्त्रं बलवदित्यभिप्रायः । धर्मस्य च प्राधान्यं शास्त्रादौ दर्शितम् । तस्माद्धर्मशास्रार्थशास्त्रयोर्विरोधेऽर्थशास्त्रस्य बाध एव, न विषयव्यवस्था नापि विकल्पः । किमत्रोदाहरणम् । न तावत्-गुरुं वा बाल वृद्धा वा ब्राह्मण वा बहुश्रुतम् । आततायिनमायान्त हन्यादवावचारयन् ॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रैच्छन्नं वा प्रकाशं वा मन्युस्तं मन्यु मृच्छति ॥' (मनुः ८॥३५०॥५१)तथा–“आततायिनमायान्तमपि वेदान्तगं रणे । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ।' इत्याद्यर्थशास्त्रम् ।–“इयं विशुः द्धिरुदिता प्रमाप्यकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ (मनुः ११॥८९)इत्यादि धर्मशास्त्रं तयोर्विरोधे धर्मशास्त्रं बलवदिति युक्तम् ॥ अनयोरेरकविषयत्वासंभवेन विरोधाभावान्न बलाबलचिन्तावतरति । तथाहि शस्त्रं द्विजातिभिग्रह्य धर्मो यत्रोपरुध्यते’ (मनुः ८॥३४८) इत्युपक्रम्य-‘आ त्मनश्च परित्राणे दक्षिणानां च संगरे । स्त्रीविप्राभ्युपपत्तौ च ऋन्धर्मेण नै दण्ड भाक् ॥' (मनुः ८॥३४९) इत्यात्मरक्षणे दक्षिणादीनां यज्ञोपकरणानां चव रक्षणे युद्धे च रुखीब्राह्मणहिंसायां व–“आततायिनमकूटशत्रेण ऋान् दण्डभाक्' इत्युक्त्वा तस्यार्थवादार्थमिदमुच्यते ‘गुरुं वा बालवृद्धौ वे'त्यादि । गुर्वादीनत्यन्तावध्यान प्याततायिनो हन्यात्किमुतान्यानिति । वाशब्दश्रवणादपि वेदान्तगमित्यत्रा पिशब्दश्रवणान्ना गुर्वादीनां वध्यत्वप्रतीति ।--*नाततायिवधे दोषोऽन्यत्र गो ब्राह्मणवधात्’ इति सुमन्तुवचनाच आचार्य च प्रवक्तारं मातरं पितरं गुरुम् । न हिंस्याब्राह्मणान्गाश्च सर्वाश्चैव तपस्विन इति ( ४॥१६२.) मनुवः चनाञ्च । आचार्यादीनामाततायिनां हिंसाप्रतिषेधेनेदं वचनमर्थवन्नान्यथा । हिंसामात्रप्रतिषेधस्य सामान्यशास्त्रेणैव सिद्धत्वात् नाततायिवधे दोषो ह न्तुर्भवति कश्चन' इत्येतदपि ब्राह्मणादिव्यतिरिक्तविषयमेव क्षेत्रदारहरश्चैव षडेते ह्याततायिन तथा उद्येतासिर्वेिषाझिश्च शापोद्यतकरस्तथा । अँथर्वणेन हन्ता च पिशुनश्चापि रा च रन्ध्रान्वेषणतत्पर एवमाद्यान्विजानीयात्सर्वाने ॥’ इति सामान्येनाततायिनो दर्शिता अतश्च ब्राह्मणादय आा ततायेिनश्च ात्मादित्राणार्थ हिंसानभिसंधिना निवार्यमाणाः प्रमादाद्यदि विपे धेरंस्तत्र लघुप्रायश्चित्तं राजदण्डाभावश्चेति निश्चयः । क्तव्यम् । उच्यते—‘हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यत तत्प्रासा’ इत्यथशास्त्रम् धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' इति धर्म शास्त्रम् । तयोः कविद्विषये विरोधो भवति यथा चतुष्पाद्यवहारे प्रवर्त माने एकस्य जयेऽवधार्यमाणे मित्रलब्धिर्भवति न धर्मशास्त्रमनुस्मृतं भवति । अन्यस्य जयेऽवधार्यमाणे धर्मशास्त्रमनुसृतं भवति मित्रलब्धिविपरीता । तत्रा र्थशास्राद्धर्मशास्त्रं बलवत धर्मार्थसंनिपाते अर्थग्राहिण एतदेव इति प्रायश्चित्तस्य गुरुत्वं दर्शितमापस्तम्बेन । एतदेवेति द्वादशवार्षिकं प्राय श्चित्तं परामृश्यते ॥ २१ ॥   ततोऽथ कथ लेखयेत्सद्यः प्रतिज्ञातार्थसाधनमित्युक्तं, किं तत्साधनमित्यपेक्षित आह -

{{Block center|

प्रमाणं लिखितं भुक्तिः साक्षिणश्चेतेि कीर्तितम् ।
एषामन्यतमाभावे दिच्यान्यतममुच्यते ॥ २२ ॥

  प्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणम् तच्च द्विविधं मानुषं दैविकं चेति तत्र मानुषं त्रिविधं लिखितं भुक्तिः साक्षिणश्चेति । कीर्तितं महर्षिभिः । तत्र लेि खितं द्विविधं शासनं चीरकं चेति शासनमुक्तलक्षणम् । चीरकं तु वैक्ष्यमाण लक्षणम् । भुक्तिरुपभोग साक्षिणो वक्ष्यमाणस्वरूपप्रकारा ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्तिद्वारेण शब्देऽन्तर्भावाद्युक्तं प्रामाण्यम् । भुत्तेस्तु । उच्यते-भुक्तिरपि कैश्चिद्विशेषणैर्युक्ता स्वत्वहेतुभूतक्रिया दिकमव्यभिचारादनुमापयन्त्यनुपपद्यमाना वा कल्पयन्तात्यनुमानऽथापत्ता चा न्तर्भवतीति प्रमाणमेव । एषां लिखितादीनां त्रयाणामन्यतमस्याप्यभावे व्यानां वक्ष्यमाणस्वरूपभेदानामन्यतमं जातिदेशकालद्रव्याद्यपेक्षया प्रमाणमु च्यते । मानुषाभाव एव दिव्यस्य प्रामाण्यमस्मादेव वचनादवगम्यते । दिव्यस्य स्वरूपप्रामाण्ययोरागमगम्यत्वात् । अतश्च यत्र परस्परविवादेन युगपद्धर्माधि कारिणं प्राप्सयोरेको मानुषीं क्रियामपरस्तु दैवीमवलम्बते तत्र मानुष्येव ग्राह्या । यथाह कात्यायनः–‘यद्येको मानुषीं बूयादन्यो बूयातु दैविकीम् । मानुषीं तत्र गृह्णीयान्नतु देवीं क्रियां नृप ॥’ इति । यत्रापि प्रैधानैकदेशसाधनं मानुषं संभवति तत्रापि न देवमाश्रयणीयम् । यथा रूपकशतमनया वृद्धया गृहीत्वायं न प्रयच्छतीत्यभियोगापह्नवे–ग्रहणे साक्षिणः सन्ति नो संख्यायां वृद्धिविशेषे वा, अतो दिव्येन भावयामीत्युक्त तत्रैकदेशविभावितन्यायेनापि संख्यावृद्धि विशेषसिद्धेर्न दिव्यस्यावकाशा । उक्तंच-कालयायनेन–‘यद्येकदेशव्यासापि क्रिया विद्येत मानुषी । सा ग्राह्या नतु पूर्णापि दैविकी वैदतां नृणाम् ।।' इति । यतु–‘गूढसाहसिकानां तु प्रासं दिव्यैः परीक्षणम्’ इति तदपि मानुषासंभ वकृतनियमार्थम् । यदपि नारदेनोक्तम्–“अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥’ इति । तदपि मनुषासं भव एव । तस्मान्मानुषाभाव एव दिव्येन निर्णय इत्यौत्सर्गिकम् । अस्य चाप वादो दृश्यते--प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भदूतेषु कार्येषु साक्षिणो दिव्यमेव चव ॥' इति । तथा लेख्यादीनामपि कचिन्नियमो दृश्यते । यथा–“गश्रेणीगणादीनां या स्थितिः परिकीर्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥’ तथा-‘द्वारमार्गक्रियीभोगजलवाहादिषु क्रिया । भुक्ति ३रेव तु गुर्वी स्यान्न दिव्यं न चसाक्षिण ॥’ तथा–“दैत्तादत्तेऽथ भृत्यानां स्वामेिनां निर्णये सति । विक्रयादानसंबन्धे क्रीत्वा धनमनिच्छति ॥ यूते सैमाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥’ इति ॥ २२ ॥   उभयत्र प्रमाणसद्भाचे प्रमाणगतबलाबलविवेके वासति पूर्वापरयोः कार्ययो कस्य बलीयस्त्वमित्यत आह--

सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रिया ।

ऋत्णादिषु सर्वेष्वर्थविवादेषु उत्तरा क्रिया क्रियत इति क्रिया कार्य बलवती । उत्तरकायें साधिते तद्वादी विजयी भवति । पूर्वकार्ये सिद्धेऽपि तद्वादी पराजी यते । तद्यथा-कश्चिद्भहणेन धारणं साधयति कश्चित्प्रतिदानेनाधारणं तत्र ग्रहणप्रतिपादनयोः प्रमाणसिद्धयोः प्रतिदानं बलवदिति प्रतिदानवादी जैयी भवति । तथा पूर्व द्विकं शतं गृहीत्वा कालान्तरे त्रिकं शतमङ्गीकृतवान् तत्रो भयत्र प्रमाणसद्भावेऽपि त्रिकशतग्रहणं बलवत् । पश्चाद्भावित्वात्पूर्वांबाधेनानु त्पत्तेः । उक्तंच–“पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सेत्स्यति’ इति ॥
  अस्यापवादमाह --

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ।। २३ ।।

  आध्यादिषु त्रिषु पूर्वमेव कार्य बलवत् । तद्यथा-एकमेव क्षेत्रमन्यस्याधिं कृत्वा किमपि गृहीत्वा पुनरन्यस्याप्याधाय किमपि गृह्णाति तत्र पूर्वस्यैव तद्भ वति नोत्तरस्य । एवं प्रतिग्रहे क्रये च ॥ नन्ववाहितस्य तदानीमस्वत्वात्पुनराभ्धा नमेव न संभवति । एवं दत्तस्य क्रीतस्य च दानक्रयौ नोपपद्येते तस्मादिदं वच नमनर्थकम् । उच्यते—अस्वत्वेऽपि यदि मोहात्कश्चिच्छोभाद्वा पुनराधानादिकं करोति तत्र पूर्व बलवदिति न्यायमूलमेवेदं वचनमेित्यचोद्यम् ॥ २३ ॥
  भुत्तेः कैश्चिद्विशेषेणैर्युक्तायाः प्रामाण्यं दर्शयिष्यन् कस्याश्चिदुक्तः कार्या- न्तरमाह --

पश्यतोऽबुवतो भूमेर्हनिर्विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २४ ॥

  परेणासंबॅन्धेन भुज्यमानां भुवं धनं वा पश्यतः अबुवतः मदीयेयं भूः न त्वया भोक्तव्येत्यप्रतिषेधयतः तस्या भूमेर्विशतिवार्षिकी अॅप्रतिरवं विंशतिवर्षे पभोगनिमित्ता हानिर्भवति । धनस्य तु हस्त्यश्वादेर्दशवार्षिकी हानिः । नन्वे तदनुपपन्नम् । नह्यप्रतिषेधात्स्वत्वमपगच्छति । अप्रतिषेर्द्धस्य दानविक्रयादिव त्स्वत्वनिवृत्तिहेतुत्वस्य लोकशास्त्रयोरप्रसिद्धत्वात् । नापि विंशतिवर्षेपभोगात्स्व त्वम् । उपभोगस्य स्वत्वे प्रमाणत्वात्, प्रैमाणस्य च प्रमेयप्रत्यनुत्पादकत्वात्, रिक्थक्रयादिषु स्वत्वकारकहेतुष्वपाठाच । तथाहि-‘स्वामी रिक्थक्रयसंविभा गापरिग्रहाधिगमेषु ब्राह्मणस्यादिकं लब्धं, क्षत्रियस्य विनिर्जितम्, निविष्टं वै श्यशूद्रयोः इत्यष्टावेव स्वत्वकारकहेतून् गौतमः पठति न भोगम् । नचेदमेव १३६ विंशतिव. याज्ञवल्क्यस्मृतिः। प्रयच्छत । उभा ता वोत्पत्तिहेतुत्वं प्रतिपाद्यतीति युक्तम् । स्वत्वस्य लोकप्रसिद्धत्वेन शाखैकसमधिगम्यत्वाभावात् । एतच्च विभाग प्रकरणे निपुणतरमुपपादयिष्यते । गौतमवचनं तु नियमार्थम् अनागमं तु यो भुङ्गे बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवी इत्येतदनागमोपभोगस्य स्वत्वहेतुत्वे विरुद्धच्यते । नच अन्नागम तु यो भुङ्गे' इत्येतत्परोक्षभोगविषयम् । पश्यतोऽबुवत इति प्रत्यक्षभोगविषय मिति युक्तं वत्कुम् । अनागमं तु यो भुङ्गे इत्यविशेषाभिधानात्--'नोपभोगे बलं कार्यमाहत्र तत्सुतेन वा धमों व्यवस्थित इति कात्यायनवचनाच्च । समक्षभोगे च हानिकारणाभावेन हानेरसंभवात् नचैतन्मन्तव्यम्-आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राबल्यादपवादेन विंशतिवर्षेपभोगयुक्ताया, धनविषये दशवर्षोंपभोगयुक्ताया उत्तरस्या क्रियायाः प्राबल्यमनेनोच्यत इति । यतखेतपूत्तरैव क्रिया तत्त्वतो नोपपद्यते स्व मेव ह्याधेयं देयं विक्रेयं च भवति । नचाहितस्य दत्तस्य विक्रीतस्य वा स्वत्व मस्ति । अस्वस्य दाने प्रतिग्रहे च दण्डः स्मर्यते–‘अदेयं यश्च गृह्णाति यश्चादेयं चौरवच्छास्यौ दाप्यो चोत्तमसाहसम् ।' इति । तथाध्या दीनां त्रयाणामपवादत्वे त्वेऽस्य श्लोकस्याधिसीमादीनामुत्तरश्लोकेऽपवादो नोपप द्यते । तस्माद्भदूम्यादीनां हैंानिरनुपपत्रैव । नापि व्यवहारहानि पेक्षां कुर्वतस्तस्य तूष्णींभूतस्य तिष्टत काले विपन्ने पूर्वोत्ते व्यवहारो न सेि द्वयति ॥’ इति नारदेनोपेक्षालिङ्गगभावकृता व्यवहारहानिरुक्ता नतु वस्त्वभा वकृता । तथा मनुनाप अजडश्चदपौगण्डो विर्षयश्चास्य भुज्यते । भद्रं तद्धद्य वहारेण भोक्ता तद्धनमर्हति ॥’ इति व्यवहारतो भङ्गो दर्शितो न वस्तुतः । वहारभङ्गश्चैवम्-भोक्ता किल वदति ‘अजडोऽयमपौगण्डोऽबालोऽयमस्य संनिधौ विंशतिवर्षाण्यप्रतिरवं मया भुक्तं तत्र बहवः साक्षिणः सन्ति । यद्यस्य स्वमन्यायेन मया भुज्यते तदायं किमित्येतावन्तं कालमुदाखेते’ इति, तत्र चार्य निरुत्तरो भवतीति । एवं निरुत्तरस्यापि वास्तवो व्यवहारो भवत्येव । “छलं निरस्य भूतेन व्यवहारान्नयेनृप इति नियमात् ॥ अथ मतम् । यद्यपि न वस्तुहानिनपि व्यवहारहानिस्तथापि पश्यतोऽप्रतिषेधतो व्यवहारहानिशङ्का भव तीति तन्निवृत्तये तूष्णीं न स्थातव्यमित्युपदिश्यत इति । तच न मार्तकालाया त्वाभावात्, तूष्णीं न स्थातव्यमेिलेयतावन्मात्राभिधित्सायां विंशतिग्रहणमविवक्षितं स्यात् । अथोच्यते—‘विंशतिग्रहणमूध्र्व पत्रदोषोद्धा वननिराकरणार्थम् ।’ यथाह कात्यायन भुज्यते । विंशतिवर्षाण्यन्तिक्रान्तं तत्पत्रं दोषवर्जितम् ॥' इति । तदपि न । स्वत्व [व्यवहाराध्यायः १ १ उत्तरविषयक्रियायाः ख २ तेषु आध्यादिषु. ३ खत्वविशिष्टमेव-स्वयमेव ध. ४ अस्वत्वस्य ख. ५ अपवादोऽपवादत्वम्. ६ स्वत्वहान्या स्वरूपहानेिः. ७ तस्य वादिन ८ उपेक्षायां यानि लिङ्गानि जडत्वबालत्वादीनि तेषां योऽभावस्तत्कृता. ९ विषयो देशः; अस्य धनिनः. विषये चास्य भुञ्जते इति ध. पाठ १० अथमतमित्यन्यथाव्याख्यानं ११ मरणविषयतायोग्यकालिका या असाधारणव्य०मा०प्र०२]मिताक्षरासहिता । १३७ आध्यादिष्वपि विंशतेरूध्र्व पत्रदोषोद्भावननिराकरणस्य संमत्वेनाधिसीमेत्याद्यप वादासंभवात् । यथाह कात्यायनः-‘अथ विंशतिवर्षाणि आधिर्भुक्तः सुनि श्चितः । तेन लेख्येन तत्सिद्धिलेंख्यदोषविवर्जिता ॥' तथा–सीमाविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशति इति ! एतेन धनस्य दशवार्षिकीत्येतदपि प्रत्युक्तम् । तस्मादस्य श्लोकस्य सैत्योऽर्थे वक्तव्यः । उच्यते-भूमेर्धनस्य च फलहानिरिहै विवक्षिता न वस्तुहानिनौपि व्यवहारहानिः । तथाहि-निराक्रोशं विंशतिवर्षोंपभोगादूध्र्व यद्यपि स्वामी न्यायतः क्षेत्रं लभते तथापि फैलानुसरणं लभते । अप्रतिषेधलक्षणात्स्वाप न राधादस्माच्च वचनात् । परोक्षभोगे तु विंशतेरूध्र्वमपि फलानुसरणं लभत एव पश्यत इति वचनात् । प्रत्यक्षभोगे च साक्रोशे, अबुवत इति वचनात् । विंशतेः प्राक् प्रत्यक्षे निराक्रोशे च लभते विंशतिग्रहणात् । ननु तदुत्पन्नस्यापि पफलस्य स्वत्वात्तद्धानिरनुपपत्रैव, बाढम् । तस्य स्वरूपाविनाशेन तथैवावस्थाने तदुत्पन्नपूगपनसवृक्षादीनां यत्पुनस्तदुत्पन्नमुपभोगान्नष्टं तत्र स्वरूपना शादेव स्वत्वनाशे –“अनागमं तु यो भुङ्गे बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपति ॥’ इत्यनेन वचनेन निष्क्रयरूपेण गणयित्वा चौरवः तत्समं द्रव्यदानं प्रेासं, निर्विशतिवार्षिकोत्यनेनापोद्यते । राजदण्डः पुनरस्त्येव विंशतेरूध्र्वमपि, अँनागमोपभोगादपवादाभावाच्च. । तस्मात्स्वास्युपेक्षालक्षण स्वापराधादस्माच्च वचनाद्विंशतेरूध्र्व फलं नष्टं न लभत इति स्थितम् । एतेन धनस्य दशवार्षिकीत्येतदपि व्याख्यातम् ॥ २४ ॥ अस्यापवादमाह आधिसीमोपनिक्षेपजडबालधनैर्विना । तथोपनिधिराजस्रीश्रोत्रियाणां धनैरपि ॥ २५ ॥ आधिश्च सीमा च उपनिक्षेपश्च आधिसीमोपनिक्षेपाः । जडश्च बालश्च जड बालौ तयोर्धने जडबालधने आधिसीमोपनिक्षेपाश्च जडबालधने च आधिसी मोपनिक्षेपजडबालधनानि तैर्विना । उपनिक्षेपो नाम रूपसंख्याप्रदर्शनेन रक्ष णाथै परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः–“स्वं द्रव्यं यत्र विस्रम्भा ििन्नक्षिपत्यविशङ्कितः । निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधै ॥’ इति । उप निधानमुपनिधिः । आध्यादिषु पश्यतोऽबुवतोऽपि भूमेर्विशतेरूध्र्व धनस्य च दशभ्यो वर्षेभ्य ऊध्र्वमप्युपचयहानिर्न भवति । पुरुषापराधस्य तथाविधस्या भावात्, उपेक्षाकारणस्य तैत्र तत्र. संभवात् । तथाहि-आधेरधित्वोपाधिक १ समत्वेनापवादासंभवातू ख . २ सत्योऽर्थो निर्तुष्टोऽर्थः. सभ्योऽन्योथों ग. पाठ ३ इह पश्यत इत्यत्र वचने. ४ तावत्पर्यन्तं ततस्तेन लब्धेत्यादिः. ५ प्राप्त, तत् द्रव्य दानम्. ६ अपोद्यते बाध्यते. ७ स्वत्वहेतुः प्रतिग्रहक्रयादिरागमः. ८ तस्योपनिधि ग १ यत् स्वं द्रव्यं यत्र परहस्त विस्रम्भाद्विश्वासान्निक्षिपति. १० उथचयहानिः फलहानि ११ तत्र तत्र आध्यादिषु. १२ आधित्वनिमित्तकः इति पाठ १३८ याज्ञवल्क्यस्मृति [व्यवहाराध्याय एव भोग इत्युपेक्षायामपि न पुरुषापराध । सीन्नश्चिरकृततुषाङ्गारादिचिहै । सुसाध्यत्वादुपेक्षा संभवति । उपनिक्षेपोपनिध्योर्मुक्तः प्रतिषिद्धत्वात्, प्रति षेधातिक्रमोपभोगे च सोदयफललाभादुपेक्षोपपत्तिः । जडबालयोर्जडत्वाद्धाल त्वादुपेक्षा युतैव । राज्ञो बहुकार्यव्याकुलत्वात् स्त्रीणामज्ञानादप्रागल्भ्याञ्च । श्रोत्रियस्याध्ययनाध्यापनतदर्थविचारानुष्ठानव्याकुलत् वादुपेक्षा युक्तकव । तस्मादा ध्यादिषु सर्वत्रोपेक्षाकारणसंभवात्समक्षभोगे निराक्रोशे च न कदाचिदपि आध्यादिपु दण्डविशेषप्रतिपादनार्थमाह आध्यादीनां विहर्तारं धनिने दापयेद्धनम् । दण्डं च तत्समं राज्ञे शक्तयपेक्षमथापि वा ॥ २६ ॥ आध्यादीनां श्रोत्रियद्रव्यपर्यन्तानां चिरकालोपभोगबलेनापहर्तारं विवादा स्पदीभूतं धनं स्वामिने दापयेदित्यनुवादः । दण्डं च तत्समं विवादास्पदीभूत द्रव्यसमं राज्ञे दापयेदिति विधि । यद्यपि गृहक्षेत्रादिषु तत्समो दण्डो न संभवति तथापि–“मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा’ इत्यादिर्वक्ष्य माणो दण्डो द्रष्टव्यः । अथ तत्समदण्डेनापहर्तुर्दमनं न भवति बहधनत्वेन तदा शक्त्यपेक्षं धनं दापयेत् । यावता तस्य दपोपशमो भवति तावद्दापयेत् । दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत्’ इति दण्डग्रहणस्य दमनार्थत्वात् । यस्य तु तत्सममपि द्रव्यं नास्ति सोऽपि यावता पीड्यते तावद्दाप्यः । यस्य पुन किमपि धनं नास्ति असँौ धिग्दण्डादिना दमनीय । तथाच मनुः–‘धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥’ इति । वधदण्डोऽपि शारीरो ब्राह्मणव्यतिरिक्तानां दंशधा दर्शितः । तथाह मनु (८॥१२५)–“दश स्थानानि दण्डस्य मनुः स्वायंभुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो बजेत् ॥ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नसा च कणैौं च धनं देहस्तथैव च ॥’ इति । एतेषां यन्निमित्तापराधस्त त्रैवोपस्थादौ निग्रहः कार्य इति द्रष्टव्यम् । कर्म वा कारयितव्यो बन्धनागारं वा प्रवेशयितव्यः । यथोक्तं कात्यायनेन-“धनदानासहं बुट्टा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ॥' इति । ब्राह्मणस्य पुनर्दू व्याभावे कर्मवियोगादीनि प्रयोज्यानि । यथाह गौतमः–‘कैर्मवियोगवि रख्यापननिर्वासनाङ्ककरणादीन्यवृत्तौ ।' इति । नारदेनापि–‘वधः सर्वस्व हरणं पुरान्निर्वासनाङ्कने । तैदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः ॥ आविशेषेण १ सोदयफलभावात् घ . २ विधिः प्राडिवाकादेरिति शेष . ३ धिग्दण्डो धिगिति “कुत्सनम्, वाग्दण्डः परुषवाक्यवचनात्मकः, धनदण्डो धनापहार , वधदण्डः शारीरो बन्घरोधादिजीवितयोगान्तः. ४ व्यतिरिक्तानां तु इति पाठ . ५ नवधा इतिकचित्पाठः ६ अक्षतः शारीरसकलवधदण्डरहितः. ७ अवृत्तौ दुराचारे स्वव्यापारनिरोधान्यायप्रख्या पनादीनि. ८ वधः प्राणवियोगानुकूलो व्यापारः. ९ यदङ्गकृतोऽपराधस्तच्छेद असाधारणव्य०मा०प्र०२] मिताक्षरासहेिता सर्वेषामेव दण्डविधिः स्मृतः ॥' इत्युक्त्वोक्तम्—‘वधादृते ब्राह्मणस्य ब्राह्मणोऽर्हति इति ।–‘शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरातू । ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥’ इति ॥ अङ्कने च व्यवस्था दर्शिता गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये तु श्धपदं कार्य ब्रह्महण्यशिरा पुमान् ।।' इति । यत्तु-“चक्षुर्निरोधेो ब्राह्मणस्य’ इत्यापस्तम्बवचनं, ब्राह्मणस्य पुरान्निर्वासनसमये वस्त्रादिना चक्षुर्निरोधः कर्तव्य इति तस्यार्थो न तु चक्षुः अक्षतो ब्राह्मणो व्रजेत्’ ‘न शारीरो ब्राह्मणे दण्डः’ इत्यादिमनु गौतमाद्विवचनविरोधादित्यलं प्रसङ्गेन ॥ २६ स्वत्वाव्यभिचारित्वेन भोगस्य स्वत्वे प्रामाण्यमुक्तम् । भोगमात्रस्य स्वत्व व्यभिचारित्वात्कीदृशो भोग्रः प्रमाणमित्यत आह आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् स्वत्वहेतुः प्रतिग्रहक्रयादिः आगमः । स भोगाद्प्यधिको बलीयान् । स्वत्व बोधने भोगस्यागमसापेक्षत्वात् । यथाह नारद् आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अविशुद्धागमो भोगाः प्रामाण्यं नैव गच्छति इति । नञ्च भोगमात्रात्स्वत्वावगम परकीयस्याप्यपहारादिनोपभोगसंभवात् । अत एव–‘भोगं केवैलतो यस्तु कीर्तयेन्नागमं. कचित् । भोगच्छलापदेशेन विज्ञेय स तु तस्करः ॥’ इति स्मर्यते । अतश्च सागमो दीर्घकालो निरन्तरो निरा क्रोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो भोगः प्रमाणमित्युक्तं भवति । तथाच स्मर्यते-‘संगमो दीर्घकालश्चाविच्छेदोऽपैरवोज्झितः । प्रत्यर्थिसंनि धानोऽपि परिभोग्गोऽपि पञ्धा इति । कविचागमननिरपेक्षस्यापि भोगस्य प्रामाण्यमित्याह--चेिना पूर्वक्रमामातादिति । पूर्वेषां पित्रादीनां त्रयाणां क्रम पूर्वेक्रमः तेनागतो यो भोगस्तस्माद्विना आगमोऽभ्यधिक इति संबन्धः । सें पुनरागमादभ्यधिकः आगमनिरपेक्षः प्र तत्राप्यागमोऽज्ञातनिस् पेक्षों न सत्तानिरपेक्षः । सत्ता तु तेनैवैवगम्यत इति बोद्धव्यम् । विना पूर्व क्रमागतादित्येतच्चाऽस्मार्तकालप्रदर्शनार्थम् । आगमोऽभ्यधिको भोगादिति । अतश्च स्मरणयोग्ये काले योग्यानुपलब्ध्या आगामाभावः निश्चयसंभवादागमज्ञानसापेक्षयैव भोगस्य प्रामाण्यम् । अस्मातें तु काले योग्यैः नुपलब्ध्यभावेनागमाभावनिश्चयासं एव संततो भोग प्रमाणम् । एतदेव स्पष्टीकृतं कात्यायनेन–‘मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मार्तेऽनुममाभावास्ऋमाभिपुरुषागताः t' इति ! सालैश्च कालो १३९ या० १५ न वध उतं पूर्वे २४ क्षेोके पश्यतोऽनुवत इत्यत्र ४. सागमो विशुद्धागमसहितः, अविच्छेदो निरन्तस् अपस्वज्झितो निरस्तुक्रोश ५ अपरिकर्जित, इति पाठः पूर्वक्रमागतो भोगः ७ अभावे न १४० याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः शतायुवै पुरुषः' इति श्रुते अनुगमाभावादिति योग्यानु पलब्थ्यभावेनागमाभावनिश्चयाभावादित्यर्थ अतश्च वर्षशताधिको भोग संततोऽतिरव प्रत्यर्थिप्रत्यक्षश्चागमाभावे वाऽनिश्चितेऽव्यभिचारादाक्षिसागम स्वत्वं गमयति । अस्मातेंऽपि कालेऽनागमस्मृतिपरम्परायां सत्यां न भोगः प्रमा णम् । अतएव अनागममं तु यो भुङ्के बहून्यब्दशतान्यपि । चै पापं दण्डयेत्पृथिवीपति इत्युक्तम् । नच “अनागमं तु यो भुङ्गे' इत्येकवचन निर्देशात् ‘बहून्यब्दशतान्यपि’ इत्यपिशब्दप्रयोगात्प्रथमस्यैव पुरुषस्य निरागमे चिरकालोपभोगेऽपि दण्डविधानमिति मन्तव्यम्, द्वितीये तृतीये वा पुरुषे निरा गमस्य भोगस्य प्रामाण्यप्रसङ्गात् । न चैतदिष्यते–“आदौ तु कॅारणं दानं मध्ये भुक्तिस्तु सागमा' इति नारदस्मरणात् । तस्मात्सर्वत्र निरागमोपभोगे–‘अना गमं तु यो भुङ्गे' इत्येतद्रष्टव्यम् । यदपि-‘अन्यायेनापि यडुक्तं पित्रा पूर्व तरेखिभि न तच्छक्यमपाहतुं क्रमात्रिपुरुषागतम् इति, तदपि पित्रा सह पूर्वतरैस्त्रिभिरिति योज्यम् । तत्रापि क्रमात्रिपुरुषागतमित्यस्मार्तकालोपभोग लक्षणम् । त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसंभवात् द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसंग तथा सति–“स्मार्तकाले क्रिया भूमे सागमा भुक्तिरिष्यते’ इति स्मृतिविरोध अन्यायेनापि यदुक्तम्’ इत्येतचा: न्यायेनापि भुक्तमपहर्तु न शक्यं किं पुनरन्यायानिश्चये इति व्याख्येयमपिशब्दः श्रवणात् । यच्चोत्तं हारीतेन–‘यद्विनागममत्यन्तं भुक्तं पूवैस्त्रिभिर्भवेत् । न तच्छक्यमपाहतुं क्रमात्रिपुरुषागतम् इत तत्राप्यत्यन्तमागमं विनेति अत्यन्तमुपलभ यमानमागममं वेिनेति व्याख्येयं, न पुनरागमस्वरूपं विनेति । आग मस्वरूपाभावे भोगाशतेनापि न स्वत्वं भवतीत्युक्तम् । क्रमात्रिपुरुषागतमेित्ये तदुक्तार्थम् । ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपन्नम् । तथाहि-यद्यागमः प्रमाणान्तरेणावगतस्तदा तेनैव स्वत्वावगमान्न भोगास्य स्वत्वे आगमे वा प्रामाण्यम् । अथ प्र माणान्तरेणागमो नावगतः कथं तद्विशिष्ट भोगः प्रमाणम् । उच्यते--प्रमाणान्तरेणावगतागमसहित एव निरन्तरो भोग कालान्तरे स्वत्वं गमयति । अवगतोऽप्यागमो भोगरहितो न कालान्तरे स्वत्वं म् । मध्ये दानविक्रयादिना स्वत्वापगमसंभवादिति सर्वमनचद्यम् आगमसापेक्षो भोगः प्रमाणमित्युक्तं, आगमस्तहिं भोगनिरपेक्ष एव प्रमाण मित्यत आह आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २७ ॥ यस्मिन्नागमे स्वल्पापि भुक्तिभेगो नास्ति तस्मिन्नागमे बलं संपूर्ण नैवास्ति । २ प्रथमस्य पुरुषस्य. ख० ३ कारणं क्रिया प्रमाणमिति यावत. ४ भुक्तै पूर्वतरैस्त्रिभिः. इति पाठ अस्मार्तकालोपलक्षकत्वेनोक्तार्थकम्. ६ भोगान्येन प्रत्यक्षादिना. ७ अलं समर्थ असाधारणव्य०मा०प्र०]. मिताक्षरासहिता । १४१ अयमभिसंधिः-स्वस्वत्वनिवृत्तिः परस्वत्वापादनं च दानम् । परस्वत्वापादनं च परो यदि स्वीकरोति तदा संपद्यते नान्यथा । स्वीकारश्च त्रिविधः । मानसो वाचिकः कायिकश्चेति । तत्र मानसो ममेदमिति संकल्परूपः । वाचिकस्तु ममेदमित्याद्यभिव्याहारोलेखी सविकल्पकः प्रत्ययः । कायिकः पुनरुपादानाभि मर्शनादिरूपोऽनेकविधः । तत्र च नियमः स्मर्यते-'दद्यात्कृष्णाजिनं पृष्ठ गाँ पुच्छे करिणं करे । केसरेषु तथैवाश्चै दासीं शिरसि दापयेत् ॥’ इति । आश्व लायनोऽप्याह-‘अनुमत्रैयेत प्राण्यभिमृशेद्वप्राणि कन्यां च' इति । तत्र हिरण्यवस्रादावुदकदानानन्तरमेवोपादानादिसंभवात् त्रिविधोऽपि स्वीकारः संप द्यते । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायेिकस्वीकारासंभवात्स्वल्पेनाप्यु पभोगेन भवितव्यमन्यथा दानक्रयादेः संपूर्णता न भवतीति फलोपभोग लक्षणकायिकस्वीकारविकल आगमो दुर्बलो भवति तत्सहितादागमात् । एतच्च द्वयोः पूर्वापरकालापरिज्ञाने, पूर्वापरकालपरिज्ञाने तु विगुणोऽपि पूर्वका लागाम एव बलीयानिति । अथवा–“लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिवि धम्’ इत्युक्तं एतेषां समवाये कुत्र कस्य वा प्राबल्यमित्यत्रेदमुपतिष्ठते “आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् । आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥’ इति । अयभर्थः-आद्ये पुरुषे साक्षिभिभौवित आगमो भोगादप्यधिको बलवान् । पूर्वकमागताद्भोगाद्विना । स पुनः पूर्वक्रमागतो भोगाश्चतुर्थपुरुषे लिखितेन भावितादागमाद्धलवान् । मेध्यमे तु भोगरहितादा गमात्स्तोकभोगसहितोऽप्यागमो बलवानिति । एतदेव नारदेन स्पष्टीकृतम् “आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भुक्तिरेवैका संतता या विरन्तनी ॥’ इति ॥ २७ ॥ पश्यतोऽबुवत इत्यत्र विंशतिवर्षेपभोगादूध्र्व भूमेर्धनस्यापि दशवर्षेपभो गादूध्र्व फलानुसरणं न भवतीत्युक्तम्, तत्र फलानुसरणवद्दण्डानुसरणमपि न भविष्यतीत्याशङ्का पुरुषव्यवस्थया प्रामाण्यव्यवस्थया च दण्डव्यवख्थां दुशै यितुमाह आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् । न तत्सुतस्तत्सुतो चा भुक्तिस्तत्र गरीयसी ।। २८ ।। येन पुरुषेण भूम्यादेरागमः स्वीकारः कृतः स पुरुषः कुतस्ते क्षेत्रादिकमित्य भियुक्तस्तस्यागामं प्रतिग्रहँादिकं लिखितादिभिरुद्धरेत् भैावयेत् । अनेन चाद्यस्य पुरुषस्यागममनुद्धरतो दण्ड इत्युक्तं भवति । तत्सुतो द्वितीयोऽभियुक्तो नाग ममुद्धरेत्, किंतु अविच्छिन्ना–ऽप्रतिरव-समक्ष-भोगम् । अनेन चागममनुद्धरतो द्वितीयस्य न दण्डोऽपेितु विशिष्टं भोगमनुद्धरतो दण्ड इति प्रतिपादितम् । १ कायिकस्तु ख . २ करे शुण्डादण्डे. ३ प्रतिग्राह्यो यदा प्राणी बलवान् वतुं सम्म थैस्तदा तं प्रतिग्राहं प्रतिग्रहीता अनुमन्त्रयेत. ४ सहितादागमाभावात् ख. घ . ५ केवल भोगस्य स्मार्तकालत्वात् स्वत्वे अप्रामाण्यात. ६ प्रतिग्रहादेरिति ख . ७ प्रतिपादयेत्. १४२ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः तत्सुतस्तृतीयो नागमं नापि विशिष्टं भोगमुद्धरेदपेितु क्रमागतं भोगमात्रम् । अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डो नागमानुद्धरणे न विशिष्टभो गानुद्धरणे चेत्यभिहितम् । तत्र तयोर्द्धितीयतृतीययोर्भक्तिरेव गरीयसी । तत्रापि द्वितीये गुरुस्तृतीये गरीयसीति विवेक्तव्यम् । त्रिष्वप्यागमानुद्धरणेऽर्थ हानिः समानैव, दण्डे तु विशेष इति तात्पर्यार्थ । उक्तंच हारीतेन–‘आग मस्तु कृतो येन स दण्ड्यस्तमनुद्धरन् । न तत्सुतस्तत्सुतो वा भो