याज्ञवल्क्यस्मृतिः (मिताक्षरव्याख्यासहिता)

विकिस्रोतः तः
याज्ञवल्क्यस्मृतिः (मिताक्षरव्याख्यासहिता)
याज्ञवल्क्यः
१९३६

y A DNY A V ALKY ASMRITI


01:('


YOOiSHV ARA V ADNV A V ALKV A


'Vith the Commentary Miblk ara


OF


- VIDNYANESHVARA.


=


EDITED BY


WASUDEV LAXMA

S'ASTRI PAN

/if(A1?


Fourth Edition.


PUBLISHED


BY


PANDURANG JAWAJI,


I.'noPRIE'!'OR O:E' TIIE «NIR AYA-SAGAR 1 PRESS" ":


BOMBAY.


1936. [A1 rights reserved by the publisher.]] Publish8r:-Paldurang Jawaji, Printer:-Ram10handra Test Shedge, } 26-28, K011bl18at Street, B01mla,y. । श्रीः ।। श्रीमद्योगीश्वरमहर्षियाज्ञवल्क्यप्रणीता याज्ञवल्क्यस्मृतिः । विज्ञानेश्वरप्रणीतमिताक्षराव्याख्यासंवलिता । इयं च पणशीकरोपाह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा। स्मृत्यादिप्राचीनधर्मशास्रग्रन्थालोचनेन टिप्पण्यादिभिः वर्णक्रमकोशेन च सनाथीकृता । (चतुर्थावृत्तिः) पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्यमुद्रणयब्रालये मुद्रयित्वा प्राकाश्यं नीता । ३शक्राब्दाः १८५८, सन् १९३६ . इ० स० १८६७ वत्सरे प्रणीतपञ्चविंशतितमाङ्कस्थराजकीय

नियमानुसारेण प्रकाशकत्र स्वायत्तीकृतोऽयं ग्रन्थः ।

किंचित्प्रास्ताविकम् ।

इह जगदारम्भात्प्राग्जगतो विचारणायां ‘नासदासीन्नो सदासीत्’ ‘तम आसीत्तमसा गृहमग्रे प्रवेकेतं सलिलं सर्वमा इदं’ ‘अम्भः किमासीत् इत्यादिश्रुतिवचोभ्यस्तकगोचवरमेवाखिलं प्रतीयते । ततश्च “को अद्धा वेद क इह प्रवोचत्कुत आा जाता कुत इयं विसृष्टिः ।' इत्यादिविमर्शनोत्तरं ‘यो । अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद’ इत्येवंरीत्या निर्णयश्च निगममूलक एवेति मानुषप्राणिदुस्तक्र्यमेव कृत्स्नं खलु । अथापि जगदन्त पातिभिर्निजप्ररोहमूलगवेषणं खमतिपरिणामावध्यनुमेयमेव । निर्दिष्टरूपजगद्भावद शायां च ‘स ईक्षत बहुस्यां प्रजायेय’ इति श्रुतेः सर्गादावतक्यैन्द्रजालिकेन सिसृ क्षुणा भगवता स्थावरं जंगमं जगत् धर्माधर्मे च सृष्टाऽखिलव्यवहाराय तत्तच्छब्दानां तेन तेनार्थेन संबन्धं कल्पयित्वा धर्माधर्मप्रतिपादकपदे वेदान्कल्पयित्वा हिरण्यगर्भ दिभ्यः प्रतिपादितास्तैरन्येभ्य इत्येवमुत्तरोत्तरं शब्दार्थप्रतिपत्तिः । एवं परंपरासादित श्रुतिभागा मन्त्रद्रष्टार ईशसृष्टजनतार्थ विशेषतश्च दुःषमानुभावेनापचीयमानमेधायुर्बला दिगुणानामैदंयुगीनमानुषप्राणिनां निःश्रेयसकाङ्गिणः पारिकाङ्गिणोऽखिलव्यवहाराय केवलनिगमानामचारिताथ्र्य मन्वाना नानासूत्रस्मृतीतिहासादीन्धर्मशास्रप्रतिपादका न्निबन्धान्परिकल्पयांबभूवुः ।

तथाच ‘भारतं पञ्चमो वेदः’ इति पञ्चमवेदत्वेन सुप्रतिष्ठितेऽखिलधर्म शास्तरि महाभारते युधिष्ठिरंप्रति भीमसेनवचः-‘धर्ममर्थ च कामं च यथा वद्वदतांवर । विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ।' इति । स्मृत्यन्तरेऽपि–‘धर्ममर्थ च कामं च यथाशक्ति न हापयेत् ।' इति । तथा–“न पूर्वाह्ममध्यंदिनापराह्नानफलान्कुर्याद्यथाशक्ति धर्मार्थका मेभ्यः' इति । तत्र निरतिशयानन्दलक्षणस्यात्यन्तिकदुःखनिवृत्तिलक्षणस्य वा भोक्ष सैयैव निरुपधीच्छाविषयत्वात्पुरुषेणाभ्यथ्र्यमानतया मुख्यं पुरुषार्थत्वम् । धर्मादीनां तु तत्साधनमात्रेण । तत्रापि धर्ममात्रं यथायोगं सर्वेषां साधनम् । अतएव प्रवृत्तिनिवृत्त्यात्मकतया द्विविधस्यापि धर्मस्य पुरुषार्थसाधनतोक्ता वृद्धे -प्रवृत्ति लक्षणे धर्मे फलमभ्युद्यो मतः । निवृत्तिसंज्ञके धर्मे फलं निःश्रेयसं मतम् ।' इति । स्कान्देपि–“धमोत्सुखं च ज्ञानं च यस्मादुभयमापुयात् । तस्मात्सर्वं परित्यज्य विद्वान्धर्म समाचरेत् ॥’ इत्यादि परःशतप्रमाण वचोनिचयैर्धर्म एवाखिलस्थितिहेतुत्वेन राद्धान्तितो दरीदृश्यते । तथाच धर्मशब्द निर्णिनीपुः सुगृहीतनामा भगवान् जैमिनिरसुसूत्रत् “चोदनालक्षणोऽर्थो धर्मः” इति । अनेन सूत्रेण धर्मखरूपं तत्प्रमाणं चोच्यते । न तावद्यागापूर्वोभयनिष्ठा धर्मत्वं जातिः, यागस्य क्रियेच्छान्यतररूपतया क्रियात्वेनेच्छात्वेन च संकरात् । अतोऽपूर्व निष्ठेव सुखकारणतावच्छेदिका धर्मत्वं जातिरिति नैयायिकाः । अपूर्वमजानतामपि

यागादिकर्तरि धार्मिक इति प्रयोगद्वेदबोधितेष्टसाधनत्वरूपो यागापूर्वोभयनिष्ठोपाधिरेव

धर्मत्वमिति केचित् । वस्तुतस्तु अलौकिकश्रेयःसाधनत्वेन विहितक्रियात्वं विहितत्वं वा धर्मत्वमिति स्फुटं निरणायि विद्वलामेन गागाभट्टेन ॥ मिताक्षराकारस्तु धर्मशब्दः षङ्गिधस्मार्तधर्मविषय तद्यथा-‘वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्मो गुणधर्मो निमित्तधर्मः साधारणधर्मश्चेति । तत्र वर्णधर्मो नित्यं मयं वर्जयेदित्यादिः । आश्रमधर्मोऽग्रीन्धनभैक्षचर्यादिः । वर्णाश्रमधर्मः पालाशो दण्डो ब्रह्मणस्येत्येवमादिः । गुणधर्मः शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनादिः । निमित्तधर्मो विहिता करणप्रतिषिद्धसेवननिमित्तं प्रायश्चित्तम् । साधारणधर्मोऽहिंसादिः न हिंस्यात्सर्वा भूतानीत्याचाण्डालं साधारणो धर्मः’ इति । एवं गुणविशिष्टधर्मप्रतिपादकं शास्रमेव श्रधर्मशास्त्रमिति जेगीयते । आस्तां दुरूहविषयमीमांसाविस्तरेण । प्रकृतमनुसरामः ।

अखिलधर्माणामाचार-व्यवहार-प्रायश्चित्ताख्यकोटित्रयपर्यवसानात्तद्विवेचनमन्तरा दुज्ञेयैव धर्मशास्त्रसिद्धिरिति विचार्ये सर्वमानवप्राण्युद्दिधीषुः परमकारुणिको याज्ञ वल्क्ययोगीन्द्रो निजनामधेयोट्टङ्कितां याज्ञवल्क्यस्मृतिमचीकृपत् । अथ च वाचंयमवचोगुम्फस्य सूत्रवदल्पाक्षरत्वेन दुरूहस्य यथावदवबुबोधयिषुरखिलश्रुतिस्मृति शास्राब्धिपारदृश्धा सर्वतन्त्रखतन्त्रो विज्ञानेश्वरो विपुलार्थवतीमपि प्रमिताक्षर मेिताक्षरानास्रीं याज्ञवल्क्यस्मृतिव्याख्यामरीरचत् ।

यद्यपि याज्ञवल्क्यस्थितिकाल पुरुषायुषेण मतिमदग्रेसरेणापि निश्चतुमशक्यस्तथापि श्रीमद्भागवतद्वादशस्कन्धे–“ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धतत्रतेः । चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥’ अस्यार्थः--एवं चतुर्युगेषु प्राप्ताः द्वापरादौ द्वापरमादिर्यस्य तदयनांशलक्षणस्य कालस्य तस्मिन्द्वापरान्ते वेदविभागसिद्धे शंतनुकालसमकालं व्यासावतारप्रसिद्धेश्च । व्यस्ता विभक्ताः । अस्मिन्नप्यन्तरे ब्रह्मन्भगवॉलुोकभावन । ब्रह्मशाचैलोकपालैर्याचितो धर्मगुप्तये ॥ पराशरात्सत्यवत्यामंशांशाकलया विभुः । अवतीर्णो महाभाग वेदं चक्र चतुर्विधम् ॥’ इति । अतो द्वापरस्यान्तिमकाले कलियुगारम्भात्पूर्वं व्यासावतारः । स च तदानीमेव ऋगादिसंहिताश्चतस्रो विभज्यैकैकस्मै शिष्यायैकैकां संहितां ददौ । तत्र च यजुर्वेदसंहितां वैशंपायनायादात् । तस्यैवान्तेवासी याज्ञवल्क्यो बभूवेति

एकदा विदेहत्वेन सुप्रसिद्धस्य जनकस्य सदस्येव ब्रह्मवादचर्चाप्रसङ्गे कहोडादि ब्रह्मर्षिवरै राज्ञा विदेहेन च याज्ञवल्क्याग्रे ब्रह्मविद्योपनिबद्धास्तत्रतत्र नैकशः पूर्वपक्षा कृतास्तदानीं याज्ञवल्क्यो निजातक्र्यमतिवैभवेन सर्वेषां पूर्वपक्षाणां यथावदुत्तर रूपेण सर्वान्समादधे । तच्छुत्वा ससभास्तारो राजा दानमानादिसत्करैस्तं संपूज्य प्रशस्य सएवानूचानतम इति निश्चित्य साष्टाङ्गं प्रणनामेति ।

अथ श्रीमद्याज्ञवल्क्यमहर्षेरितिवृत्तं किमप्यत्र निर्दिश्यते । तञ्च श्रुति शिरोभागबृहदारण्यकोपनिषदि तृतीयाध्याये एवं निर्दिष्टमासीत्-कदाचन विदेहानां सम्राट्र जनकराजः यज्ञे श्रुतिशास्रोदितवैदिककर्मण्यभिरतो बहुदक्षिणेन

नायजत् । तत्र कुरुपाञ्चालवासिनो वैतानिककर्मनिष्णाता राज्ञा निमन्त्रिता ब्राह्मणा

केचन यज्ञदिदृक्षवश्चाभिसंगता बभूवुः । अथ मिलितं विद्वत्समाजमालोच्यं यियक्षमा णस्य जनकस्य जिज्ञासा बभूव किल कोनु खल्वत्रानूचानतमो ब्रह्मिष्ठ इति । सच गवां सहस्र रुद्वोवाच हे भगवन्तः, यो वो ब्रह्मिष्ठः स एता गा उत्कालयतु खगृहं प्रतीति । तदैते ब्राह्मणा न दधृषुः । अथ याज्ञवल्क्यो निजमन्तेवासिनमुवाच हे सौम्य, उत्कालयेमा गा अस्मदृहान्प्रतीति । एतच्छुत्वा सचोत्कालितवानाचार्यगृहं प्रतीत्याख्यायिकायामखिलविप्रसमाजापमाननमभवत् ।

अथ कदाचन वैशंपायनस्य ब्रह्महत्यादोष उदभूत् । तदंहोनिबर्हणाय वैशंपायन खच्छात्रान् ब्रह्महत्यामार्जनक्षमं व्रतमादिदेश । तदानीं याज्ञवल्क्यः प्रोवाच भगवन् श्रीमदुत्तं व्रतं सुदुश्चरमप्यहमेवाचरिष्ये किमल्पसाराणामेतेषामादेशेने ति । तदिदं विप्रा वमानकारकं याज्ञवल्क्योक्त श्रुत्वा वैशंपायनश्रुक्रोध । आहच याज्ञवल्क्यं ब्राह्मणाव मन्ता त्वमसि अतो मत्तो यदधीतं तत्सर्वं त्यक्त्वा याहीति । तदसहिष्णुर्याज्ञवल्क्यो ऽधीतं यजुर्वेदगणं छर्दित्वा गुरुमुत्सृज्यागच्छत् । आरराधच भगवन्तं सूर्यनारायण मेकान्तभावेन । निःसीमनिजपरिचरणपरितुष्टो भगवानादित्योऽयातयामानि यजूंषि तस्मै प्रायच्छत् । तैयज्ञवल्क्यो वाजसनीसंज्ञाः शाखा अकरोत् इति श्रीभागवते । विज्ञानेश्वरविषये मिताक्षरोपसंहारे

नासीदस्ति भविष्यति क्षितितले कल्याणकल्पं पुरं
नो दृष्टः श्रुत एव वा क्षितिपतिः श्रीविक्रमार्कोपमः ।
विज्ञानेश्वरपण्डितो न भजते किंचान्यदन्योपम
श्राकल्पं स्थिरमस्तु कल्पलतिकाकल्पं तदेतत्रयम् ॥
स्रष्टा वाचां मधुरवपुषां विद्वदाश्चर्यसीस्रां
दातार्थानामतिशयजुषामर्थिसार्थार्थनायाः ।
आ च प्राचः समुद्रान्नतनृपतिशिरोरलभाभासुराङ्गिः
पायादाचन्द्रतारं जगदिदमखिलं विक्रमादित्यदेवः ॥

इत्यादिलेखादस्य नृपविक्रमादित्यकालीनत्वं स्फुट भवति । तत्र कल्याणपुरमिति नान्ना प्रसिद्धं नगरमस्त्यधुना हैदराबादराज्ये कल्याणकीर्तिनान्ना प्रथितम् । तत्रल्या राजानश्धौलुक्यान्ववायाः । तेषां वंशावलिर्दक्षिणेतिहासाख्यकोशे भाण्डारकरोपाहै रामकृष्ण गोपालसंज्ञया प्रथितैः सविस्तरं प्रकाशितास्ति । तत्रैव विक्रमादित्यराजा समजनि यदाश्रयेणैव विदुषामग्रेसरेण विज्ञानेश्वरेण मिताक्षराख्या याज्ञवल्क्यस्मृति व्याख्या निरमाथि । तस्य च राज्यकालो यूनसहस्रशाकमारभ्य यूनपञ्चाशदधिकसहस्र मितशकपर्यन्तं पञ्चाशदब्दमित एवासीत् । एवं सति गुर्जराङ्कितयाज्ञवल्क्यस्मृतिप्रस्तावे बापूशास्रीमोघे इलेतैः ‘विक्रमादित्यकालीनोयं विज्ञानेश्वरः तद्रन्थस्य मिताक्षराख्यस्य संवदभिधशकप्रवर्तकविक्रमादित्यदेवकालिकतावसीयते ' इत्यादिप्रकटितं परास्तम् । यद्यप्ययं ग्रन्थो बहुभिर्बहुवारमङ्कनादिना प्रकाशित एवासीतथापि तेष्वनवधाना लस्याव्युत्पत्त्यादिमूलका नैकशो मूले व्याख्यायां च तत्रतत्रानवसरविराम-विरामस्थ लसंयोजना-संबद्धाक्षरग्रथन-मूलव्याख्याविसंवादादिजन्मानोऽर्थानवबोधेन तिरस्कार वहाः प्रमादा बहवोऽस्मिन्ग्रन्थे सन्येव । अतस्तन्मार्जनपूर्व सम्यक्परिशोध्याङ्कनीयोऽयं महानिबन्धो भूयादखिललोकोपकारक इति बहुभिर्गीर्वाणवाञ्जायपरायणैर्धमैकधुरीणै वैदिकगृहस्थोभयसरणिभिः श्रेष्ठिवरश्रीमत् तुकाराम जावजीसविधे निरपेक्षबुछद्या सूचितं तैरादृत्य परिशोधने नियोजितेन मया सूक्ष्मैषिकया यथामिति परिष्कृतोऽयं ग्रन्थ इति सुधियो विदांकुर्वन्तु । एतच्छोधने संगृहीतहस्तलिखितप्राचीनादर्शपुस्तकानीत्थम्-- १ वे. शा. सं. बाळशास्री पुराणिक नागांव इत्यत्तैर्दत्तमेकं भिन्नपाठान्तरप्रचुरं प्रायः शुद्धम् । २ वे. शा. सं. नीलकंठशास्त्री (नानाशास्त्री) देवस्थळी सावंतवाडी इत्येतैर्दत्तं ३ वे. रा. रा. मोरेश्वरभट्ट खरे मालवण इत्येतैर्दत्तं व्यवहाराध्यायरहितम् । ४ रा. रा. जनार्दन महादेव गुर्जर मुंबई इत्येतैर्मुद्रितं च । एतेषां संकलनेन यावन्मनीषं पाठान्तरादिसंयोजनेन च संस्कृतमिदं पुस्तकम् । व्यवहाराध्यायं दुरूहत्वमार्जनाय । बार्लभट्टिव्याख्याधारेण टिप्पणमप्ययोजि सर्वेषां शीघ्रोपस्थित्यै याज्ञवल्क्यस्मृतिस्थपद्यानां मातृकाक्रमकोशोप्यन्ते योजितः । अत्र विद्वद्वरपण्डित जीवरामशास्त्रिभिः कचन साधकसूचनादिभिस्तथा शोधनकाले वे.शा.सं. महादेवशास्त्री बाक्रे इत्येतैश्च बहूपकृतं तन्नामनिर्देशादृतेऽन्यन्न साधनमुत्तर्तु मन्ये । एवं दुरूहविषयसंस्करणसाहसमुररीकृत्यायासबाहुल्येन यथामति शोधितेऽ प्यस्मिंन्महतिग्रन्थे मानुषशेमुषीसुलभमव्युत्पत्त्यनवधानदृकापलाक्षरयोजकादिनियतं स्खलितं दयालवो महाशयाः शोधयेयुरहमपि पुनर्मुद्रणावसरे शोधयेति विज्ञापयति विद्वदेकान्तवशंवदः पणशीकरोपाहो वासुदेवशर्मा । याज्ञवल्क्यस्मृतिस्थविषयानुक्रमणी । विषया उपोद्धातप्रकरणम् १ मङ्गलाचरणम् मुनीनां प्रश्न षद्विधस्मार्तधर्मविचारः धर्मस्य चतुर्देश स्थानानि धर्मशास्त्रप्रयोजका ऋषयः घर्मस्य कारकहेतवः धर्मस्य ज्ञापकहेतव देशादिकारकहेतूनामपवाद ... कारकहेतुषु ज्ञापकहेतुषु वा संदेहे ब्रह्मचारिप्रकरणम् २ वर्णानां निर्णय गभोधानादिसंस्काराः संस्कारकरणे फलम् स्रीसंस्कारेषु विशेषः शौचाचारा प्राजापत्यादितीर्थानि आचमनविधि प्राणायामविचार .. सावित्रीजपप्रकार अभिवादनम् अध्याप्याः दण्डादिधारणम् भैक्षचर्याप्रकार ... पृष्ठ विषया: | ब्रह्मचारिणो वज्र्यानि १|गुर्वाचार्यादिलक्षणम् उपाध्यायत्विग्लक्षणम् ब्रह्मचर्याविधि उपनयनकालस्य परमावधिः द्विजत्वहेतुकथनम् दप्रद्दणाध्ययनपफलम् काम्यब्रह्मयज्ञाध्ययनफलम् पञ्चमहायज्ञफलम्

  • |नैष्ठिकब्रह्मचारिधर्मा

विवाहप्रकरणम् ३ गुरुदक्षिणादानपूर्वे स्रानम् कन्यालक्षणानि कन्याया बाह्यलक्षणानि कन्याया आभ्यन्तरलक्षणानि ५| सापिण्डयविचार ५ | कन्यावरणे नियम ... ५| कन्यादाने वरनियम ६| द्विजातीनां शूद्रापरिणयननिषेध ६| वर्णक्रमेण भार्याकरणेऽधिकारः ६| ब्राह्मविवाहलक्षणम् ७| दैवार्षविवाहयोर्लक्षणम् ७| प्राजापत्यविवाहलक्षणम् ७| आसुरगान्धर्वादिविवाहलक्षणानि सवर्णादिपरिणयने विशेष ८| कन्यादातृक्रमः .. ८| कन्याहरणे दण्ड ... ८| कन्याया दोषमनाख्याय दाने • • • ९| अन्यपूर्वालक्षणम् • • • ९| देवरादिनियोगविधि ११ ११ ११ १२ १३ १४ १४ १५. १६ १६ १७ १७ १७ १७ १८ १८ १८ याज्ञवल्क्यस्मृतः । विषया व्यभिचारिणीविषये ३३ तस्या अल्पप्रायश्चित्तार्थमर्थवाद १९ //अतिथीनां भोजनम् द्वितीयपरिणयने हेतवः पतिव्रतास्रीप्रशंसा ... ... २० |श्रोत्रियसत्कार ... ३४ ... २० | प्रतिसंवत्सरमध्य ... ३४ स्त्रीधर्म २१ | परपाकरुचिनिषेध . ३५ शास्त्रीयदारसंग्रहस्य फलम् .. २१ | सायंसंध्यादि स्त्रीणां ऋतुकालावधि २१| ब्राहो मुहूर्ते आत्मनो हितचिन्तनम् ३५ स्रीगमने वज्र्यदिनानि २१ | मानाद्दाः अनृतुगमने नियमा • २२ -वृद्धादीनां मागों देय स्त्रीणां भत्रदिभिः सत्कारः .. २४ द्विजातीनामिज्यादिकर्माणि ... ३६ स्त्रिया कर्तव्यम् २४| क्षत्रियवैश्यकर्माणि ३७ प्रोषितभर्तृकानियमा २४ त्रिया अखातन्त्र्यम् ... २५ | साधारणधर्म • • ३७ मृतभर्तृकाविषये ... २५ | श्रौतकर्माणि ... सहृगमनम् २६ नित्यश्रौतकर्माणि अनेकभार्याविषये २७ यज्ञार्थ हीनभिक्षानिषेधः .. ३९ प्रमीतभार्यविषये २७ कुशूलधान्यादिसंचयोपाय .. ३९. वर्णजातिविवेकप्रकरणम् ४ सजातिपुत्रादयः .. स्रातकव्रतानेि अनुलोमा मूर्धावसिक्तादय २८ राजादिभ्यो धनग्रहणम् • ४० २९/ उपाकर्मकाल संकीर्णजात्यन्तरम् २९|| उत्सर्जनकाल वर्णप्राप्तौ कारणान्तरम् अन्नध्याया ४४ हीनवृत्त्या जीवनम् ३० | स्रातकत्रतानि यूहस्थधमेऽप्रकरणम् ५ अभोज्यानि कस्मिन्नौ किं कर्तव्यं तन्निर्णय ... | अभोज्यान्नानि ३१ ४९ ३१| अभोज्यान्नेषु प्रतिप्रसव • ४९ दन्तधावनादि ३१ योगेक्षेमाथै राजाद्याश्रय ३२ | द्विजातीनां घर्मः ३२ | पर्युषितस्य प्रतिप्रसव ५१ ... ... ३२| संधिन्यादिदुग्धविषये ५१ ३२ | शिब्वादिनिषे पेितृमनुष्येभ्योऽन्नदानम् ५ १ • ३३ | क्रव्यादपक्ष्यादिनिषेध

  • { विषया

पलाण्ङ्कादिनिषेध मांसभक्षणे विधि वृथामांसभक्षणे निन्दा मांसवजेनविधि .. ... ५३| पार्वणश्राद्धखरूपम्... ५३| एकोद्दिष्टश्राद्धखरूपम् ५४| त्रिविधं श्राद्धम् ५४| पार्वणवृद्धिश्राद्धयोः काल ५५| श्राद्धे ब्राह्मणसंपत्ति ,ु • • • ६७ सौवर्णादिपात्राणां शुद्धिः यज्ञपात्रादीनां शुद्धिः .. ५६| अमौकरणम् ७३ सलेपानां शुद्धि .. ५६| अन्ननिवेदनम् भूमिशुद्धि ५८| पिण्डप्रदानम् ७५ गवाघ्रातान्नादिशुद्धिः ५८| अक्षय्योदकदानम् ७६ त्रपुसीसवकादीनां शुद्धि ७६ अमेध्योपहतद्रव्यशुद्धि ५९| ब्राह्मणप्रार्थना . ७६ उदकमांसयोः शुद्धि ६०| ब्राह्मणविसर्जनम् अश्यादिशुद्धिः .. ६१| वृद्धिश्राद्धम् दानप्रकरणम् एकोद्दिष्टश्राद्धम् ... ६२ नवश्राद्धम् सत्पात्र ६२ | सपिण्डीकरणम् .. सत्पात्रे गवादिदानं देयम् ६३ | उदकुम्भश्राद्धम् . . प्रतिग्रहनिषेध ६३| एकोद्दिष्टकाल प्रत्यहंदाने विशेष ६३ | नित्यश्राद्धव्यतिरिक्तसर्वश्राद्ध गोदाने विशेष ६४| पिण्डप्रक्षेपस्थलम् ८५ गोदानफलम् ६४| भोज्यविशेषेण फलविशेष ८५ उभयतोमुखीलक्षणं तैद्दाने फलं च ६४ | गयाश्राद्धफलम् • सामान्यगोदाने फलम् ६५| तिथिविशेषात्फलविशेष ८६ गोदानसमानि ६५ | नक्षत्रविशेषात्फलविशेष भूम्यादिदाने फलम् ६'| पितृशब्दार्थ गृहादिदाने फलम् ६५ वेदानफलम् | ६५ गणपतिकल्पप्रकरणम् ११ दानं विनापि दानफलावाप्ति .. ६६| विशन्नकारकहेतवः .. सर्वप्रतिप्रहृनिवृत्तिप्रसङ्गेऽपवादः ६६| विश्वज्ञापकहेतव ८९ अप्रत्याख्येयमाह ... ६६| विन्नज्ञापकहेतुप्रत्यक्षलेिङ्गानि ८९ प्रतिप्रहनिवृत्तरपवादः ६७| विन्नोपशान्त्यर्थे कर्म श्राद्धप्रकरणम् १ स्रपनविधि श्राद्धशब्दार्थ •. ६७ ६७ ७४ ७७ ७८ ७८ ७८ ८८ ८ ८ पृष्ठ विषया टष्ट प्रद्दपूजा ९३ | दूतानां त्रैविध्यम् १०२ ९३| खैरविहारः सेनादर्शनं च ... १०३ ग्रहशान्तिप्रकरणम् १२ | चाराणां गूढभाषणश्रवणम् .. १०३ ... ९४ | राज्ञो निद्रादिप्रकार नवग्रहनामानि ... ९.४ | प्रजापालनफलम् • • • १०४ ... ९४| चाटतस्करादिभ्यो रक्षणम् १ ०४ नवग्रहध्यानानि ... ९४| प्रजानामरक्षणे फलम् ९५ | राष्ट्राधिकृतविचेष्टितज्ञानम् १०५ नवग्रहसमिधः ९५| उत्कोचजीविनां दण्डः १०५ नवग्रहोमाहुतिसंख्या .. ९५| अन्यायेन प्रजाभ्यः करग्रहणे ... १०५ नवग्रहाणां भोजनानि ९६ | देशाचारादिरक्षणम् नवग्रहृदक्षिणा ९६ | मन्त्रमूलत्वं रराज्यस्य १ ०६ दुष्टप्रहृपूजा ९६ | शल्यादीनां चिन्तनम् राजधर्मप्रकरणम् १३ | सामाद्युपाया अभिषिक्तस्य राज्ञो धर्मा ९७| संधिविग्रहादिगुणा १० ७ अष्टादश व्यसनानेि ९८ | परराष्ट्र यानकालः •. १० ७ राजमत्रिणः राजपुरोहितश्च ... ९८ | दैवपुरुषकारयोर्विचार १० ७ राजपुरोहितलक्षणम् ९९| दैवविषये मतान्तराणि १० ७ यज्ञादिकरणे ऋत्विजः ... ९९ | लाभप्रकार १० ८ ब्राह्मणेभ्यो धनदाने फलविशेष ९९ | राज्याङ्गानि १० ८ धनरक्षणप्रकारः ९९ | दुत्तिषु दण्डकरणम् १० ८ लेख्यकरणम् १०० | अन्यायदण्डनिषेध १० ९ १ ० ० | दण्ड्यदण्डने फलम् ... १०५ राज्ञो निवासस्थानम् त्रसरेण्वादिमानम् ११ ... १०१ | रजतमानम् १ १ १ विक्रमार्जितद्रव्यदाने फलम् .. १०१ | ताम्रमानम् रणे मरणं खर्गफलकम् १०१ खशास्त्रपरिभावा शरणागतरक्षणम् १०२ | दण्डभेदा आयव्ययनिरीक्षणम् १०२ | दण्डव्यवस्थानिमित्तानि हिरण्यस्य भाण्डागारे निक्षेप ... | १ १२ १०२ इत्याचाराध्यायः । । साध याज्ञवल्क्यस्मृति प्रकरणम् १ ) अथ व्यवहाराध्यायः २ व्यवहारलक्षणम् सभासदलक्षणम् • ११३ ११४ ११४ विषयानुक्रमणी वृहस्पतिमते सभ्यसंख्या ११४ | कारणोत्तरोदाहरणम् १२ ब्राह्मणानां सभासदां च भेदः . . ११४ | पूर्वन्यायोत्तरोदाहरणम् १२१ अन्यायाद्राजनिवारणम् ११४ | उत्तराभासानां लक्षणानि १२१ ब्राह्मणाना दोष ... ११४ | उत्तराभासोदाहरणानि १२१ राजसंसदि वणिजामपि स्थापना ११५ | संकररानुत्तरम् प्राङ्कवाक ... ११५ | अनुत्तरत्वे कारणम् प्राङ्किवाकगुणा ११५ | मिथ्योत्तरकारणोत्तरयोःसंकरे ब्राह्मणप्राद्धिवाकाभावे क्षत्रियादिः ११५ | तदुदाहरणम् १२१ ११५ | कारणोत्तरप्राङ्न्यायोत्तरसंकरः... १२२ सभासदा दण्ड ११५ | तदुदाहरणम् १२२ व्यवहारविषय : ११६ | उत्तरसंकरे क्रमः १२२ यवहारस्याष्टादश भेदा ११६ | मिथ्योत्तरकारणोत्तरयोरेकस्मिन् राज्ञः कायानुत्पादकत्वम् ११६ | यवहारप्राप्तौ निर्णयप्रकार १२३ ११६ | उत्तरे पत्रे निवेशिते साधननिर्दे आह्वानानाह्वाने • .. ११६ | शप्रकारः तदपवाद ११६ | व्यवहारस्य चत्वारः पादाः १२४ आसेधलक्षणम् ११७ आसेधश्चतुर्विध ११७ प्रकरणम् २ कचिदासेधातिक्रमे दण्डाभावः ११७ | प्रत्यभियोगः १२४ प्रतिवादिन्यागते लेखादिकर्तव्यता ११७ | अर्थिविषये १२५ हीनः पञ्चविध ११८ | एकस्मिन्नभियोगेऽनेकद्रव्याणां ११ ८ निवेशाभाव १२५ पक्षाभासा अनादेयव्यवहारा तदुदाहरणम् १२५ अभियोगमनिस्तीर्येल्यस्यापवाद आदेयव्यवहारा १२६ प्रतिभूग्रहणम् १२६ शोधितलेख्यनिवेशनप्रकारः .. १२.. | उत्तरावधिशोधनम् प्रतेिभ्वभावे निर्णय १२ १२६ पूर्वपक्षमशोधयित्वैव उत्तरादाने निह्नवे प्रतिभूकर्तव्यम् १२६ सभ्यानां दण्डः १२० | मिथ्याभियोगे दण्डः १२७ उत्तरदानप्रकार १२० | कालविलम्बापवाद १२७ उत्तरखरूपम् १२ दुष्टलक्षणम् १२८ चतुर्विधमुत्तरम् १२० अनाहूतवादने १२८ सल्योत्तरोदाहरणम् १२० | द्वावपि युगपद्धर्माधिकारिणं प्राप्तौ मिथ्योत्तरोदाहरणम् १२० | तत्र कस्य क्रियेल्याकाङ्किते मिथ्योत्तरं चतुर्विधम् १२ निर्णय या० २ ... १२९ विषया पृष्ठ पृष्ठ सपणविवादस्थले निर्णयप्रकार १२९ | शिरोमुण्डनादिदण्डा १३९ छलनिरसनप्रकार १२९ | अङ्कने च व्यवस्था १३९ छलानुसारिव्यवहारलक्षणम् .. १३० | चक्षुर्निरोधशब्दार्थ १३९ निहुतैकदेशविभावने निर्णयप्रकारः १३० | कीदृशो भोगः प्रमाणम् १३९ न्यायाधिगमे तर्क १३० | आगमनिरपेक्षस्य भोगस्य प्रामाण्यं १४० अनेकार्थाभियोगे निर्णय १३१ | अनागमोपभोगे दण्ड १४० स्मृत्योर्विरोधे निर्णयप्रकार १३१ | आगमसापेक्षभोगविषये धर्मशास्त्रार्थशास्त्रयोर्विप्रतिपत्तौ त्रिविधः स्वीकार १४१ निर्णय १३२ | खीकारे नियम १४ १ धर्मशास्त्रार्थशास्त्रोदाहरणम् .. १३२ | पुरुषव्यवस्थया प्रामाण्यव्यवस्थय आततायेिहननविषये निर्णय १३२ | च अगमावपय दण्डव्यवस्था १४१ द्विजातीनां शस्त्रग्रहणे १३२ | अभियुक्त मृते निर्णय १४२ आततायेिन १३३ | व्यवहारसिद्धये व्यवहारदर्शिनां अन्योदाहरणम् १३३ | वलावलम् १४२ अन्यथाकरणे प्रायश्चित्तम् .. १३३ | प्रबलदृष्टव्यवहारविषये १४३ प्रमाणचतुष्टयम् १३३ | मत्तोन्मत्तादिभिर्निणतव्यवहार प्रमाणभेदा १३३ विषये १४३ मानुषदिव्यप्रमाणग्रहणे निर्णयः १३४ |गुरुशिष्यपितृपुत्रादीनां व्यवहार तत्रोदाहरणम् विषये १३४ १४ दिव्यप्रमाणग्रहणे निषेध १३४ | स्त्रीभर्तृव्यवहारविषये १४३ तदपवाद १३५| खामिदासव्यवहारविषये १४४ लेख्यादीनामपि कचेिन्नियमः ... १३५ | अनादेयवादविषये १४४ प्रमाणबलाबलविचार १३५ | गोपशैण्डिकादिस्त्रीणां व्यवहारे १४४ आध्यादिषु पूर्वोत्तरक्रियानिर्णय १३६ |परावर्यद्रव्यविषये नैिर्णयप्रकारः १४४ दशविंशतिवर्षोंपभोगे निर्णयः .. १३६ | तत्र कालावधि १ ४४ अनागमोपभुक्तौ दण्ड १३७ | तत्र नृपतिभाग १४४ अखत्वस्य दाने दण्ड १३७ | खाम्यनागमविषये दशविंशतिवर्षेपभोगे हानेरपवादः १३७ |निधिप्राप्तौ निर्णयप्रकार १४५ उपनिक्षेपलक्षणम् १३७ | ब्राह्मणस्य निधौ प्राप्त निर्णयः .. १४५ १३८ | ब्राह्मणभिन्नस्य निधौ लब्धे निर्णयः १४५ दण्डपरिमाणम् १३८ | अनिवेदितनिधिविषये निर्णय ... १४५ दण्डप्रकारा १३८ | धनखामिन्यागते निर्णय १४५ धनदानाशक्तौ दण्डप्रकार १३८ | तत्र राजभाग १४५ १३८ |चौरहृतद्रव्यविषये १४६ ब्राह्मणस्य वधदण्डनिषेध १३८ | चोरहृतद्रव्यापहारे राज्ञो दोष ... १४६ विषयानुक्रमणी । विषया पृष्ठ विषया पृष्ठ चौरहृतोपेक्षाकरणे १४६ |पुत्रपौत्रैडुणं देयमित्यस्यापवादः १५० चौरहृतदानविषये १४६ |न पतिः स्रीकृतमित्यस्यापवाद ऋणादानप्रकरणम् ३ पतिकृतमृणं भार्या न दद्यादित्य ऋणादानं सप्तविधम् १४६ स्यापवाद अधमर्णविषये पञ्चविधम् १४६ | भायादानामधनत्वम् १५१ उत्तमर्णविषये द्विविधम् १४६ |पुनरपि यदृणं दातव्यं येन च यत्र मासि मासि वृद्धिदानविषये ... १४६ | दातव्यं तत्रितये निर्णय .. १५१ वर्णक्रमादृद्धिनिर्णय १४६|कालविशेषे ऋणदानविषये १५२ चक्रवृद्धिकायिकादिवृद्धिप्रकाराः १४७ | प्राप्तव्यवहारविषये निर्णय १५२ ग्रहीतृविशेषेण प्रकारान्तरवृद्धि १४७ | प्राप्तव्यवहारेऽपि ऋणदाननिषेध १५२ कारितवृद्धि १४७ | आसेधाह्याननिषेध अकृतवृद्धि १४७ | ऋणात्पितृमोचनविषये १५२ याचितकविषये निर्णय १४७ |श्राद्ध बालस्याप्यधिकारः यावितकादाने निर्णय १४७ | विभक्तविषये निर्णय अनाकारितवृद्धेरपवाद १४७ | अविभक्तविषये निर्णय १५२ द्रव्यविशेषेण वृद्धिविशेष १४८ |पुत्रविषये ऋणदाने विशेष १५२९ प्रयुक्तस्य द्रव्यस्य चिरकालावस्थि पौत्रविषये ऋणदाने विशेष १५२ तस्य वृद्धि १४८ | ऋणापाकरणे ऋणी तत्पुत्रः पौत्र वस्त्रधान्यादीनां घृद्धि १४८ | इति त्रयः कर्तारस्तेषां सम पुरुषान्तरे संक्रमणेन प्रयोगान्त वाये क्रम रकरणविषये १४८ | परपूवोः स्त्रिय १५३ सकृत्प्रयोगविषये १४८ पुनभूखेरिणीस्त्रीणां लक्षणम् १५३ प्रयुक्तस्य धनस्य प्रहणप्रकाराः • १४८ | योषिद्भाह ऋणापाकरणेऽधिकारी १५४ धमॉदयश्चोपाया १४९ | रिक्थग्रहणाभावे पुत्रपात्रैर्डणदान राज्ञा दापने च प्रकारा १४९ विषये १५४ बहुघूत्तमर्णिकेषु युगपत्प्राक्षेषु केन | योषिद्वाहिविषये १५४ क्रमेणाधमाणको दाप्य इत्य प्रातिभाव्यादीनां निषेध १५५ पेक्षितविषये क्रम १४९ | दम्पत्योर्विभागाभावे १५५ उत्तमणे दुर्बले प्रतिपन्नार्थदापने पूर्तेषु कर्मसु जायापत्योः पृथगः निर्णयप्रकार धिकार १५५ न्यायाथ व्ययदानम् १४९ | प्रातिभाव्यनिरूपणम् १५५ निर्धनाधमर्णिकविषये १४९ | प्रातिभाव्यं त्रिविधम् दीयमानाग्रहणे १५० | दर्शनप्रत्ययप्रतिभूविषये १५६ कुटुम्बार्थे कृतर्णविषये १५ दानप्रतिभूविषये अदेयर्णविषये निर्णय १५० |दर्शनप्रतिभूविषये १५६ विषया आधिविधिः याज्ञवल्क्यस्मृतिः पृष्ठ दानप्रतिभूपौत्रविषये १५६ साक्षिप्रकरणम् ५ प्रातिभाव्यातिरिक्तपैतामहर्णदाने साक्षिखरूपनिरूपणम् १ ६४ पौत्राधिकार १५६ | साक्षिभेदा १ ६४ वृद्धिदाने निषेध १५६ | कृतसाक्षिण १ ६४ बन्धकप्रतिभूविषये ऋणदाने अकृतसाक्षिण १ ६४ निर्णय १५६ | लेिखितादिसाक्षिणां भेदा प्रतिभुवामनेकत्वे ऋणदानप्रकारः १५७ | तेऽपि साक्षिणः कीदृशाः कियन्तश्च प्रतिभूदत्तस्य प्रतिक्रियाविधि .. | १५७ भवन्तीलेयतद्विषये १ ६४ प्रीतिदत्तस्यावृद्धि ... १५७ | दोषादसाक्षिण १६५ प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तऽ भेदादसाक्षिणां स्वरूपम् पवाद १५७ | खयमुक्तिखरूपम् १ ६ स्रीपशूनां वृद्धिविषये १५७ | असाक्षिणः खरूपम् १६५ धान्यवृद्धिविषये १५८ | एकसाक्षेिविषये १६६ वस्ररसविषये १५८ | चौर्यादिषु वज्र्यसाक्षिणोऽपि प्राह्याः १६६ लझके विशेषनिषेध १५८ | साक्षिश्रावणम् १५८ | ब्राह्मणादिषु श्रावणे नियमा .. १६७ आधिलक्षणम् १५८ | तदपवाद १ ६७ सच द्विविध १५८ | साक्षेिदूषणदाने स्थलम् १ ६७ चतुर्विधस्याधेर्विशेष १५८ | साक्षिश्रावणप्रकार १६७ गोप्याधिभोगे वृद्धिनिषेधः १५८ | साक्षिसंत्रासने १६७ आधिनाशे निर्णय १५९ | साक्षिणामकथने कर्तव्यता १६८ आधिसिद्धिविषये निर्णय १५९ | साक्ष्यानङ्गीकारविषये १६ ८ जङ्गमस्थावरभेदेन द्विविध आधिः १६० | कूटसाक्षिणां दण्ड १६८ आधिनाशविषये धनदाने विशेषः १६० | साक्षिद्वैधे निर्णयप्रकार आधिमोक्षणविषये निर्णयः १६० | जयपराजयावधारणविपये असन्निहिते प्रयोक्तरि कर्तव्यता १६१ | साक्षिणां खभावोकवचनग्रहणे १६९ असंनिहितेऽधमणे कर्तव्यता ... १६१ | साक्षिभाषितपरीक्षा १७० भोग्याधो विषये १६१ | क्रियाबलाबलावलम्वे १ ७० फलभोग्याधिविषये १६२ | साक्षिणां दोषावधारणे १७० अथ मतम् उपनिधिद्रव्यलक्षणम् १६२ | कूटसाक्षिणां दण्डः... उपनिधिदानेऽपवाद १६३ | ब्राह्मणकूटसाक्षिविषये उपनिध्युपभोक्कुर्दण्ड १६३ | लोभादिकारणविशेषे दण्ड १७१ उपनिधिधर्माणां याचितादिष्वति ब्राह्मणे शारीरदण्डनिषेध १७१ १६३ | साक्ष्यनिह्नवे दण्ड १७२९ विषया विषया पृष्ठ विषया पृष्ठ जानतः साक्ष्यानङ्गीकारे १७२ | धटदिव्यप्रयोगा १८३ वर्णिनां वधे अनृतानुज्ञा १७३ | अझिदिव्यविधिः १८७ अनृतवचने प्रायश्चित्तम् ... १७३ | कर्तुरन्याभिमन्त्रणम् १८७ उदकदिव्यविधि १९० विषदिव्यविधि १९२९ लेख्यद्वैविध्यम् १७४ कोशदिव्यविधि १९४ अन्यकृतलेख्ये विशेषः १७४ तण्डुलदिव्यविधि लेख्ये संवत्सरादीनां निवेशः • १७४ | तप्तमाषविधिः लेख्यसमाप्तौ अधमर्णस्य संमतिः १७४ | लेख्ये साक्षिणां विशेष | धमोधमॉख्यविधि १९६ १७५ पक्षान्तरेण विधि १७५ अन्ये शपथाः खकृतलेख्ये विशेष १७५ शुद्धिविभावना १९ ६ लेख्यारूढर्णविषये विशेष १७५ बलात्कारकृतलेख्ये विशेषः .. १७६ | दायविभागप्रकरणम् ८ तदपवाद १७६ | दायशब्दार्थः जीर्णादिपत्रविषये | दायो द्विविधः १९७ अप्रतिबन्धदायलक्षणम् १९७ देशान्तरस्थपत्रानयनाय काला सप्रतिबन्धदायलक्षणम् १९७ वधि १७६ | विभागलक्षणम् राजकीयपत्रविषये १७७ खत्वनिरूपणम् राजकीयजयपत्रविषये १७७ | स्तेनातिदेशः १९७ सभासदां पत्रविषये १७७ | लौकिकीसत्ताविषये वेिचवार .. १९. पञ्चविधहीनविषये ... *७७ | यत्र काले येन च यथा विभागः २०० लेख्यसंदेहे निर्णयोपायाः १७७ | पितुरिच्छया विभागप्रकार २०१ लेख्यस्य पृष्ठ लेखनप्रकार १७८ | विषमविभागनियमः २०१ कृत्न्न ऋणे दत्त कर्तव्यता ... १७८ येष्ठपुत्रविषये उद्धारविभाग २०२ ससाक्षेिके ऋणे कृत्तेन दातव्ये विभागक्राला २०२ ऋतव्यता १७८ समविभागे पत्नीनां विशेष २०२९ दिव्यप्रकरणम् ७ पुत्रस्य दायजिघृक्षाभावे विशेषः २०२ दिव्यमातृका १७८ | विषमविभागनिषेध २०३ १७८ | पितृमरणानन्तरं समविभाग .. २०३ महाभियोगेषु शङ्कितेष्वपवाद ... १७९ | विंशोद्धारादि २०३ ततोऽथ लेखयेदित्यस्यापवादः... १७९ | विषमविभागनिषेध २०३ २०३ अवष्टम्भाभियोगेष्वेवेत्यस्यापवादः १७९ | उद्धारविभागे निषेध दिव्ये साधारणविधिः १८० | मातृधने दुहित्रधिकारः २०३ १८१ | दुहित्रभावे मातृधने पुत्राधिकारः २०३ १० याज्ञवल्क्यस्मृतिः । विषया पृष्ट विषया पृष्ठ अविभाज्यधनम् २०४ | पौनर्भवपुत्रलक्षणम् २१३ पितृधृतवस्रादिविषये २०५ | दत्तकपुत्रलक्षणम् २१३ स्त्रीणामलङ्कारविषये २०५ | एकपुत्रदाने निषेधः २१ ३ योगक्षेमशब्दार्थ २०५| अनेकपुत्रसद्भावेऽपि ज्येष्ठदाने निषेध पैतामहे द्रव्ये पौत्राणां विभागे २१३ विशेष २०६ | पुत्रप्रतिग्रहप्रकारः २ १४ पितामहोपात्तधने पितुः पुत्रस्य च क्रीतपुत्रलक्षणम् २१४ सत्ताविषये २०६ | कृत्रिमपुत्रलक्षणम् २१४ विभागोत्तरमुत्पन्नपुत्रस्य विभाग खयदतपुत्रलक्षणम् २१४ सहोढजपुत्रलक्षणम् २ १४ २००७ पितृदत्तधनविषये निर्णयः २००८ अपावद्धपुत्रलक्षणम् पितुरूध्र्व विभागे मातुः स्वपुत्र पुत्राणां दायग्रहणे क्रम २१४ समांशित्वम् ३०८ | ओीरसपौत्रिकेयसमवाये निर्णयः २१४ असंस्कृतभ्रातृसंस्कारकरणविषये २०८ | पूर्वपूर्वसत्त्वे उत्तरेषां चतुर्थाशित्वम्२१४ दत्तकानन्तरं औरसे जाते निर्णय २१५ असंस्कृतभगिनीसंस्कारकरण विषये असवर्णपुत्रविषये भगिनीनां विभाग ... क्षेत्रजस्य विशेष २१ २००९ भिन्नजातीयानां पुत्राणां विभागः २११ | द्वादशपुत्राणां मध्ये षट् दायादा भ्रात्रादिवञ्चनया स्थापितस्य समु षट् अदायादाः • २१५ दत्तकस्य जनकरिक्थगोत्रनिवृत्तिः २१५ दायद्रव्यस्य विभाग २१ | पूर्वपूर्वाभावे सर्वेषां पितृधनाधि समुदायद्रव्यापहारे दोष २ १ २१ १ भ्रातृपुत्रसत्त्वे अन्यपुत्रप्रह्णनेि ऋचामुष्यायणाधिकारविषये २ ११ षेध २१६ नियोगप्रकारः २ १ १ शद्रापुत्रविषये २१६ नियोगनिन्दा २ १२ शूद्रधनविभागे विशेष २१६ २ १२ धम्र्येनियोगप्रशंसा ... विभक्तस्यापुत्रस्यासंसृष्टिनो धने २१२ ऽधिकारिण २ १६ मुख्यगोंणपुत्राणां दायग्रहणव्यव २१६ स्था तेषां खरूपं च २१३ | दुहिता औरसपुत्रलक्षणम् २१३ | दौहित्र २२१ पुत्रिकापुत्रलक्षणम् २१ ३ | माता २२१ क्षेत्रजपुत्रलक्षणम् २१३ | पिता २२१ २१३ | भ्रातर कानीनपुत्रलक्षणम् २१३ ! भिन्नोदरा • | विषयानुक्रमणी ११ विषया पृष्ठ विषया ट श्रातृपुत्राः २२२ | ऊढानूढासमवाये अधिकारनिर्णयः २२९ गोत्रजाः २२२ | प्रतिष्ठिताप्रतिष्ठितासमवाये अधि पितामही २२२ कारनिर्णय पितामहादयः • • • ... २२३ | वाग्दत्ताविषये निर्णय समानोदका .. २२३ | वाग्दत्ताकन्यामरणे निर्णय वन्धवः • • • २२३ | दुर्भिक्षादिसंकटे स्त्रीधनग्रहणे भर्तु आत्मबन्धव २२३ | रधिकारः पितृबन्धव २२३ | आधिवेदनिकाख्यस्त्रीधनलक्षणम् २३१ मातृबन्धव .. २२३ | विभागसंदेहे हेतवः २३१ अाचवाय • २२३ | सीमाविवादप्रकरणम् ९ २२३ | सीमाविवादे निर्णयः २३२ सब्रह्मचारा २२३ | सीमाविवादे तन्निर्णयसाधनानेि २३२ श्रोत्रिय २२३ | सीमायाश्चातुर्विध्यम् २३२ राजा • • २२४ | ग्रामसामन्तादयः २३२ वीरमित्रोदयकारमतम् .. २२४ | वृद्धादिलक्षणम् २३२ वानप्रस्थादीनां धनेऽधिकारिणः २२४ | मैौललक्षणम् २३३ सृष्टिधनविषये निर्णय २३३ सोदरस्य संसृष्टिधनेऽधिकारि वनचारिलक्षणम् निर्णय . २२५ | सीमावृक्षा २३३ सोदरासोदरसंसर्गे निर्णय २२६ | सीमालिङ्गानि २३३ संसृष्टिधनविभागे ... २२६ | सीमानिर्णयोपाय २३३ तस्योद्वतस्य विनियोगः २२६ | सीमानिर्णये साक्षिण २३३ अन्नशा २२७ | निणतसीमापत्रकरणप्रकार २३४ तेषां भरणम् २२७ | साक्षिणामनृतवचने दण्ड अनंशानां पुत्रविषये विभाग ज्ञातृचिह्वाभावे राज्ञा निर्णय निर्णय २२७ २३५ ... २२८ | सीमानिर्णयस्यारामादिषु अतिदेशः २३६ कृीबादिपत्नीनां विशेषः २२८ | सीमानिर्णयप्रसंगेन मर्यादाभदादौ अथ स्त्रीधनम् २२८ दण्डा २३६ स्रीधन खरूपनिरूपणम् २२९ | खीयभ्रान्त्या क्षेत्रादिहरणे दण्ड २३६ स्रीधनभेदा २३६ अध्यग्यादिस्रीधनखरूपम् २२९ | सेतुकूपादिकरणनिषेधे दण्ड .. २३६ स्रीधनविभाग २२९ | अल्पोपकारे निषेध २३७ विवाहभेदेन स्रीधनेऽधिकारिभदाः २२९ | सेतोद्वैविध्यम् २३ ७ अपल्यवतीधने दुहित्राद्यधिकारः २२९ | सेतुप्रवर्तयितृविषये २३७ ... २२९ याज्ञवल्क्यस्मृतः । पृष्ठ फालाहतक्षेत्रविषये २३७ | रक्षणनिमित्तं राजभाग २४३ स्वामिपालविवादप्रकरणम् १० | मनूक्तषड्भागादिग्रहणस्य द्रव्य गवादिभिः परसस्यादिभक्षणे दण्डः २३७ | विशेषेऽपवादः २४३ माषप्रमाणम् २३८ | दत्ताप्रदानेिकप्रकरणम् १२ अपराधातिशये द्विगुणदण्डः २३८ | दत्ताप्रदानिकखरूपम् २४ ४ क्षेत्रान्तरे पश्वन्तरे चातिदेशः .. | दत्तानपाकर्मखरूपम् २३८ क्षेत्रखामिने फलदापनविषये निर्णय २३८ । कृटुम्वाविरोधेन देयविषये ... २४४ क्षेत्रविशेषे अपवाद २३९ मन्तव्यगण २४४ वृत्तिकरणप्रकार २३९ । अदेयमष्टविधम् २४ ४ पशुविशेषे दण्डाभाव २३९ ! सर्वखदानेन निषेश्य २४५ अदण्ड्याः पशव २३९ हिरण्यादिकमन्यन्यै प्रतिश्रुतमन्य गोपविषये निर्णय २४० स्मै न देयम् २४५ गोपविषये वेतनवकल्पना २४० ; देयवनस्य प्रतिप्रहप्रकाशविषये प्रमादनाशे निर्णय २४० । प्रतिश्रुतमप्यधर्मिषु न देयम् .. २४५ पशूनां कर्णादिचिह्नदर्शने २४० २४५ पालदोषेण पशुविनाशे पाले दण्डः २४० | दत्तादत्तखरूपम् २४५ २४ ० क्रीतानुशयप्रकरणम् १३ गवादिप्रचारार्थक्षेत्रपरिमाणम् २४१ २४६ स्वामिविक्रयप्रकरणम् ११ अखामिविक्रयलक्षणम् क्रीतानुशयखरूपम् २४६ २४१ प्रत्यर्पणीयनिर्णय रहस्यल्पेन ऋयनिषेधः २४६ २४१ खाम्यभियुक्तकेतुः कर्तव्यता : | द्वितीयादिदिने प्रत्यर्पणीयनिर्णयः २४७ २४२ बीजादिक्रये परीक्षाकाल २४७ प्राहिते हर्तरि कर्तव्यतानिर्णयः २४२ खणदिपरीक्षा देशान्तरगते योऽजनसंख्ययानय २४५७ नार्थे कालो देय : कम्बलादौ वृद्धि २४२ द्रव्यान्तरे विशेष मूलस्यानयने २४७ २४२ अविज्ञातदेशविषये | ह्रासवृद्धिज्ञानोपाय २४२ २४८ साक्ष्यादिभिः क्रयस्याशोधने दण्डः २४२ | अभ्युपेत्याशुश्रुषाप्रकरणम् १४ नष्टवस्तुनिश्चयोपाया २४२ | अभ्युपेल्याशुश्रूषाखरूपम् २४८ नष्टवस्त्वभाविते दण्ड २४३ | शुश्रूषकः पञ्चविधः २४८ तस्करस्य प्रच्छादकविषये २४३ | कर्मकरश्चतुर्विध ४२८ राजपुरुषानीतविषये २४३ | कर्मापि द्विविधम् २४८ नष्टं द्रव्यं राजपा प्रत्यानीतं भृतकत्रैविध्यम् २४८ राज्ञा रक्षणीयम् २४३ | दासभदा | पृष्ठ २४४ २४७ विषयानुक्रमणी । बलाद्दासीकृतविषये २४९ | वाक्पारुष्यप्रकरणम् १८ दासमोक्षविषये २५० | वाक्पारुष्यलक्षणम् २५७ प्रव्रज्यावसितस्य मोक्षविषये • २५० | तस्य त्रैविध्यम् .. २५७ वर्णापेक्षया दास्यव्यवस्था • २५० | निष्ठुराक्रोशे सवर्णविषये दण्डः २५७ अन्तेवासेिधर्मा २५० | अश्लीलाक्षेपे दण्ड २५८ संविड्यतिक्रमप्रकरणम् १५ | विषमगुणदण्ड २५८ संविध्यतिक्रमलक्षणम् ... | परस्पराक्षेपे दण्ड २५१ २५८ धर्मरक्षणाय ब्राह्मणस्थापना प्रतिलोमानुलोमाक्षेपे दण्ड २५१ नियुक्तकर्तव्यकर्म निष्ठुराक्षेपे दण्ड २५१ तदतिक्रमादो दण्ड अशक्तविषये २५१ गणिषु राज्ञो वर्तनप्रकारः तीव्राक्रोशे दण्ड २६ ० २५२ समूहृदत्तापहारिणो दण्ड २५२ | त्रैविद्यादीनां क्षेपे कार्यचिन्तकलक्षणम् २५२ | दण्डपारुष्यप्रकरणम् १९ त्रैविद्यधर्मस्य श्रेण्यादिष्वतिदेशः २५३| दण्डपारुष्यस्य प्रकरणम् वेतनादानप्रकरणम् १६ | तस्य त्रैविध्यम् २६० तत्र पञ्चविधय वेतनादानखरूपम् २६१ गृहीतवेतनविषये | दण्डप्रणयनार्थ तत्खरूपसंदेहे २५३ भृतिमपरिच्छिद्य कर्मकारयितुर्दण्डः २५३ निर्णयहेतु २६१ साधनविशेषेण दण्डविशेष अनाज्ञप्तकारिविषये २५४ भृतिदानप्रकार पुरीषादिस्पर्श दण्ड २६१ २५४ प्रातिलोम्यापराधे दण्ड आयुधीयभारवाहकविषये २५४ सजातीयविषये हस्तपादे उद्भणें याजकविषये दण्डः २६२ अपगतव्याधिविषये केशादिलुञ्चने दण्ड छूतसमाह्वयप्रकरणम् १७ | काष्ठादिभिस्ताडने दण्डः २५५| लोहितदर्शने दण्डः यूतसभाधिकारिणो वृत्ति २५५ | करपादादित्रोटने दण्ड कृप्तवृत्तः सभिकस्य कर्तव्यम् .. २५६ | चेष्टादिरोधने दण्ड सभिकेनादत्त राज्ञा दापनम् .. २५६ | कन्धरादिभङ्गे दण्डः २६३ जयपराजयविप्रतिपत्तौ निर्णयो बहुभिरेकस्याङ्गभङ्गादिकरणे दण्डः २६३ पाय २५६ | व्रणरोपणादौ औषधार्थ पथ्यार्थ यूतं निषेढुं दण्ड २५६ | च व्ययदानम् २६४ कूटाक्षदेविनिर्वासने विशेषः .. २५६ | बहिरङ्गार्थनाशे दण्डः २६४ समाह्वये यूतधर्मातिदेश २५७| दुःखोत्पादादिद्रव्यप्रक्षेपे दण्ड २६४ विषया २५५ २५९ . २५९ १४ विषया याज्ञवल्क्यस्मृतिः विषया पश्वभिद्रोहे दण्ड २६४ | खदेशपण्यविषये लाभनिर्णय लिङ्गच्छेदने दण्ड २६४ | परदेशपण्यविपयेऽर्धनिरूपणप्रकारः २७१ महापशुविषये दण्ड २६४ | विक्रीयासंप्रदानप्रकरणम् २१ स्थावराभिद्रोहे दण्ड २६४ ! विक्रीयासंप्रदानखरूपम् २७ ११ वृक्षविशेषच्छेदने दण्ड २६५ २७ ११ गुल्मादीनां छेदने दण्डः २६" | विक्रीयासंप्रयच्छतो दण्ड साहसप्रकरणम् २० अर्धहानिविषये निर्णय २६५ | राजदैवोपघातेन पण्यदोषे २७ साहसस्य त्रैविध्यम् २६६ | एकत्र विक्रीयान्यत्र विक्रये २ ७२ प्रथमसाहसम् २६६ | निदयिं दर्शयित्वा रादोपदाने २७ उत्तमसाहसम् परद्रव्यापहरणरूपे साहसे दण्ड २६६ साहसस्य प्रयाजायतुदण्ड साहसिकविशेषं प्रति दण्ड २६६ भ्रातृभायताडने दण्ड राजनिरूपितार्घ राजभाग संदिष्टस्याप्रदातुर्दण्ड २६७ समुद्रगृहभेदकृदादीनां दण्डः .. ३| व्यासिद्धादिविषये निर्णयः ६७ खच्छन्दविधवागाम्यादीनां दण्डः २६७ दण्ड अयुक्ताशपथकरणे दण्ड २६७ पुंस्त्वप्रतिघातने दण्ड २६ | तरिकस्य शुल्कविषये ६७ दासीगर्भविनाशने दण्ड ! देशान्तरमृतवणिग्धननिर्णयः .. २५७ २६७ पितापुत्रादीनामन्योन्यत्यागे दण्डः । वणिग्धर्मस्य ऋत्विगादिष्वतिदेशः २७५ २६७ निर्णेजकस्य दण्डः २६७ स्तयप्रकरणम् २३ पितापुत्रविरोधे साक्षिणां दण्ड २६८ | स्तयलक्षणम् तुलानाणककूटकरणे दण्ड .. २६८ | स्तेयग्रहणस्य ज्ञानोपाया नाणकपरीक्षकविषये दण्ड २६८ | लोप्लपरीक्षणम् २७६ चिकित्सकविषये दण्ड २६८ | शङ्कया ग्राह्यविषये अवध्यबन्धनाद दण्ड २६९ | चौर्यशङ्कया गृहीतविषये निर्णयः २७ कूटतुलापहारे दण्ड २६९ | चौरे दण्ड २७५७ भेषजादावसारद्रव्यमिश्रणे दण्डः २६९ | चौरविशेषेऽपवाद अजातौ जातिकरणे दण्ड २६९ | श्वपदाकारमङ्कनम् समुद्रभाण्डव्यत्यासकरणे दण्ड २६९ | प्रायश्चित्तं कुर्वतो नाझनम् २७८ वणिजां अर्धहासवृद्धिकरणे दण्डः २७० चौरादर्शनेऽपहृतद्रव्यप्राप्युपाया २७९ अर्धकरणे विशेष २७० अपराधविशेषेण दण्डविशेष २७ ९ २ ७ 3 २७४ २७८ विषयानुक्रमणी । विषया विषया कोष्ठागारादिभदकादिवध २७९ | उत्तमवर्णकन्यासेवने दण्ड २८५ उत्क्षेपकादीनां करादिच्छेदः .. २७९ | स्त्रीदूषणे दण्ड २८ ६ उत्क्षेपकादीनां द्वितीयतृतीयापराधे | मिथ्याभिशंसने दण्ड २८ ६ २७९ | पशुगमने दण्ड २८ ६ दण्डकल्पनोपाय २७९ | साधारणस्त्रीगमने दण्ड २८ ६ क्षुद्रादिद्रव्यखरूपम् २८० | वेश्याख्यानादिजातिनिरूपणम् २८६ तद्विषये दण्डनियम २८ ० पञ्चचूडाख्या अप्सरस २८ ७ धान्यापहारे दण्डः २८० | दास्यभिगमने दण्डः सुवणॉद्यपहारे दण्ड २८० | बलात्कारेण एकस्यां मुहुर्गमने द्रव्यविशेषाद्दण्ड २८० दण्ड २८७ अकुलीनानां तु दण्डान्तरम् .. २८० | व्याधिताया अदण्ड २८ ७ क्षुद्रद्रव्यापहारे दण्ड २८१ | शुल्कं गृहीत्वा नेच्छन्त्या दण्ड २८८ अपराधगुरुत्वादपि दण्डगुरुत्वम् २८१ | गत्वा शुल्कमददद्दण्ड्यः २८८ पथिकानां अल्पापराधे निर्णयः २८१ | अयोनौ गच्छतो दण्ड २८८ अचैरस्यापि चैौरोपकारिणो दण्डः २८१ | अन्त्यस्यार्यागमने वध २८८ शस्त्रावपातनादिषु दण्ड ३८१ | प्रायश्चित्तानभिमुखस्य निर्वासनम् २८८ वेिप्रदुष्टादित्रीणां दण्ड २८१ प्रकीर्णप्रकरणम् २५ अविज्ञातकर्तृके हनने हन्तृज्ञानोपायः२८२ | स्त्रीपुंयोगाख्यव्यवहार २८८ व्यभिचारिणिप्रश्रविषये २८२ | तलक्षणम् २८८ क्षेत्रादीनां दाहकस्य राजपल्यभि स्त्रीपुंसयोः खमागे स्थापनम् .. २८९ गामिनश्ध दण्ड २८२ | प्रकीर्णलक्षणम् २८९ ख्त्रीसंग्रहणप्रकरणम् २४ अपराधविशेषेण दण्ड २८९ स्त्रीसंग्रहणस्य त्रैविध्यमू २८३ | अभक्ष्येण द्विजदूषणे दण्ड • २८९ स्त्रीसंग्रहणोपाय २८३ | कूटखर्णव्यवहारादौ दण्ड २८ ९ प्रतिषिद्धस्त्रीपुंसयोः पुनः संलापा विषयविशेषे दण्डः दिकरणे दण्ड २८३ | काष्ठलोष्टाद्युत्क्षेपणे दण्ड चारणदारेषु दण्डाभाव २८४ | छिन्नस्ययानेन मारणविषये .. २९० संग्रहणे दण्ड २८४ | उपेक्षायां खामिनो दण्डः मात्रादिगमने दण्ड . २८४ । प्रवीणप्राजकस्थलविषये निर्णय २९० प्रातिलोम्येन स्त्रीगमने क्षत्रिया प्राणिविशेषाद्दण्डविशेष दीनां दण्ड २८४ क्षुद्रपशुहिंसायां विशेष २९० द्विजातिभिः शस्त्रधारणे २८४ | जारं चौरेति वदतो दण्ड पारदार्यप्रसंगात्कन्याहरणे दण्डः २८५ | राज्ञोऽनिष्टप्रवतुर्दण्डः २९१ आनुलोम्यापहरणे दण्ड २८५ | राज्ञः कोशापहारे दण्डः २९१ कन्यादूषणे दण्ड २८५ | जीवनोपकरणापहारे २९१ २९१ विषया विषया ब्राह्मणस्य शारीरदण्डनिषेध .. २९१ | राजानुमत्या व्यवहारस्य दुइँष्टत्वे मृतवस्तुविक्रेयगुरुताडनविषये .. २९१ | दण्डः २९२ राजासनारोहणे दण्ड २९१ | निर्णीतव्यवहारप्रत्यावर्तने दण्ड २९२ परनेत्रभेदनादौ दण्डः तीरितादिस्थलविषये २९२ ब्राह्मणवेषधारणे दण्ड न्यायापेतस्य पुनन्र्याये विशेपः २९२ रागलोभादिनाऽन्यथाव्यवहार दर्शने दण्ड २९२ | अन्यायगृहीतदण्डधनस्य गति साक्षिदोषेण दुर्दष्टतायां साक्षिणां विषये दण्डः २९२ | इति व्यवहाराध्यायसूचीपत्रम् । ज्ञवल्क्यस्मृतिः

  • २९१

प्रायश्चित्ताध्यायः ३ अाशींचप्रकरणम् १ उदकदानोत्तरं कर्तव्यता शोकनिरसनेतिहासखरूपम् मृतविषये खननदाहानिर्णयः २९४ | रोदननिषेधः अनुगमनम् ... २९५| प्रेतदहनोत्तरं गृहप्रवेशविधिः .. ३०११ वाण्डालाद्यन्निनिषेधः ... २९५ | अतिदेशः उदकदाने निर्णयः २९५| धर्मार्थप्रेतनिर्हरणे फलम् .. ३०२ आहितान्निमरणे विशेषः २९५| ब्रह्मचारिविषये निर्णयः ३०२ शूदाहृतामिकाष्ठविषये २९५| आशैचिनां नियमा प्रेतन्नानम् .. २९६ । प्रेतपिण्डदाने निर्णयः ३०३ प्रेतनिर्हरणे विशेष कर्तृनियमा ३०३ प्रेतनयने द्वारनिर्णयः द्रव्यनियम ३०३ २९६ पर्णशरदाहादि २९६ | पिण्डदानाधिकारिण ३०३ अग्निसंस्कारोत्तरं कर्तव्यता ... २९६ | पिण्डसंख्याकालादिनिर्णयः .. ३०३ उदकदाने गुणविधिः २६९७ शिक्यादौ जलदानम् ३०४ सपिण्डानां मध्ये केषांचिदुदक अस्थिसंचयनकाल ३०४ दानप्रतिषेध २९७ वपनम् ३०४ पाखण्ड्यादीनां मरणे आशौचा अग्निहोत्रविषये निर्णय । ३०४ दिनिर्णय ... २९८ | सूतके संध्योपासननिर्णयः ३०५ मृत्युविशेषादाशौचादिनिषेधः .. २९८ | स्मार्तकर्मविषये निर्णयः ३०५ पतितादीनां दाहाश्रुपातनिषेधः २९८ | सूतकान्नभोजनादिनिषेध .. ३०५ आत्महननविषये २९८ | आशैौचनिमित्तानि कालनियमाश्च ३०६ नारायणबलेिप्रयोगः २९९ | सपिण्डाद्याशौचम् ३० ६ नागबलि ३०६ विष्णुपुराणोक्तनारायणबलि २९९ ३०७ २९४ | विषयानुक्रमणी १७ वेिषया पृष्ठ विषया पृष्ठ प्रसूतिकाशौचम् ३०७ | अन्याश्रितभार्यामरणे आशौच पुत्रजननदिने दानाद्यधिकारः .. ३०७ | निर्णयः ३१८ षष्ठीपूजने निर्णय ३०८ | अनुगमनाशोचनिर्णयः ३१८ आशौचसंपाते निर्णय ३०८ | राजादीनां सपिण्डाशौचापवाद ३१९ जननमरणाशौचवसंपाते निर्णयः ३०८ | दासादीनामाशौचविषये निर्णयः ३२० पित्रोराशौचसंकरे निर्णयः .. ३०८ | ऋत्विगादीनां आशैौचापवादः... ३२० गर्भस्रावे आशौचनिर्णय ३०९| ब्रह्मचारिसंन्यासिविषये निर्णयः ३२० सप्तममासादौ गर्भस्रावे निर्णय ३०९ | आशौचान्ते स्रानम् ३२१ जातमृते मृतजाते वा आशौचम् ३०९ | रजखलादीनां स्पर्श निर्णय .. ३२२ तत्र व्यवस्था ३१० | दुःखप्तादिविषये निर्णय रजखलाशुद्धिविषये निर्णयः .. ३१० | श्वादिस्पर्शविषये निर्णय रजखलावस्थायां नियमा । ३११ | श्वपाकविषये निर्णय ज्वरादिपीडितरजखलाविषये पक्षिस्पशे निर्णय शुद्धिनिर्णय ३ ११ | शुद्धिहेतूनां कथनम् ३२४ रजखलायाः सृतिकायाश्च मरणे अकार्यकारिणां नद्यादीनां च शुद्धि निर्णय ३११ | विषये निर्णय ... आहितान्निमरणे विशेष ३१२ आपद्धर्मप्रकरणम् २ मृत्युविशेषणाशौचापवाद ३१२ आपदि वृत्त्यन्तरजीवननिर्णय .. ३२६ युद्धमरणे निर्णय *| वैश्यवृत्त्या जीवतो ब्राह्मणस्याप विदेशस्थाशौचे विशेष ३१२ णनीयविषये ३२७ विदेशस्थमृताशौचे विशेष • ३ १२ | निषिद्ध प्रतिप्रसव ३२८ दशाहादूर्व ज्ञाते निर्णय ३१३ | निषिद्धातिक्रमे दोष ३२८ पितृपत्नीविषये विशेषः ३१३ अप द्यसत्प्रतिग्रहेऽदोष ३२८ देशान्तरलक्षणम् ३१३| आपत्काले जीवनानि ३२८ वर्णविशेषत आशैौचदिनसंख्या ३१३ | कृध्यादीनां जीवनहेतूनामसंभवे वयोवस्थाविशेषादपि दशाहाद्या जीवनम् •.. ३१४ | राज्ञो वृत्तिविषये कर्तव्यता ... ३२९ वयोवस्थाविशेषतः स्त्रीणामाशौ वानप्रस्थधर्मप्रकरणम् चम् ३१६ वानप्रस्थधमा ३३ गुरुमातुलादिमरणे आशैौचम् .. ३१७ | अन्निपरिचर्याक्षमविषये निर्णयः ३३१ पित्रोर्मरणे विवाहेितकन्याविषये पूर्वोक्तद्रव्यसंचयनियम आशाचम् ३१७| चान्द्रायणादिविधानम् श्वशुरादिमरणे आशौचम् .. ३१७ | भैक्षाचरणम् ३३३ अनौरसपुत्राद्याशौचम् ३१८ | सकलानुष्ठानासमर्थविषये ३३४ या० ३ ३२२ ३२३ ३३२ १८ याज्ञवल्क्यस्मृतः । यतिधर्मप्रकरणम् ४ गीतज्ञस्य फलान्तरम् ३५१ यतिधर्मनिरूपणम्. ३३५ | पुनरात्मखरूपम् • ३५१ ३३६ | ऋषिप्रश्न ३५१ भिक्षाटने कर्तव्यता ३३७ प्रत्युत्तरम् ३५१ यतिपात्राणि तेषां शुद्धिश्च ... ३३७ | कमोनुरूपशरीरग्रहणम् ३५४ यतेरात्मोपासनाङ्गनियमविषये सत्त्वादिगुणपरिपा ३५४ आशयशुद्धिविषये ३३८ | जन्मान्तरज्ञानविषये ३५५ इन्द्रियनिरोधोपायतया संसारख अन्यदुःखज्ञानविषये ३५६ रूपनिरूपणम् .. ३३८ | मेदप्रत्यय अनन्तरं कर्तव्यविषय .. | आत्मनो जगदुत्पत्ति ३३९ जीवपरमात्मनोरभेदनिरूपणम् ३३९ | आत्मनि प्रमाणनिरूपणम् ३५७ शरीरग्रहणप्रकार ३४१ | ससारखरूपम् ३५७ पृथिव्यादीनां शरीरारम्भकत्व शरीरग्रहणद्वारेण पुनस्तस्य ३४१ विस्रम्भ ३५८ संयुक्तशुक्रशोणितस्य कायरूपपरि ३४२ | जातिस्मरणविषये ... ३५९ गर्भिण्यै दोहददानम् ३४३ | कालकर्मादिनां कारणत्वम् ३५९ गर्भस्थैर्यादिकथनम् ३४३ | मोक्षमार्गनिरूपणम् ३४४ | खर्गमार्गनिरूपणम् ३६ • ३४४ | संसरणमार्गनिरूपणम् अस्थिसंख्या • ३४४ | भूतचेतन्यवादिपक्षखण्डनम् ३६१ सविषयाणि ज्ञानेन्द्रियाणि ... ३४६ | क्षेत्रज्ञखरूपम् कर्मेन्द्रियाणि ३४६ | बुच्द्यादेरुत्पत्ति ३६३ प्राणायतनानि ३६३ प्राणायतनानां विस्तारः ३४६ खर्गमार्गनिरूपणम् ३६३ नवच्छिद्राणि ३४७ धर्मप्रवर्तका • ३६४ नाडीसंख्या ३४७ | वेदादीनामनादिखनिरूपणम् .. ३६४ ३४७ | आत्मदशेनावश्यकता ३६५ केशमर्मसंधिसंख्या ८ | प्राप्तिमार्गदेवयानमाग ३६५ सकलशरीरंछिद्रसंख्या ३४८ | पितृयानमार्ग ३६५ शरीररसादिपरिमाणम् ३४८ | उपासनाप्रकारनिरूपणम् .. ३६६ उपासनीयात्मखरूपम् ३४९ | धारणात्मकयोगाभ्यासप्रयो ३४९ जनम् ३६७ ... ३५० | यज्ञदानाद्यसंभवे सत्त्वशुद्धावुपा वीणादिवाद्यद्वारा मोक्षमार्गप्राप्तिः ३०५ | यान्तरम् ३६७ ३५७ विषयानुक्रमणी पृष्ट प्रायश्चित्तप्रकरणम् ५ सुरापानप्रायश्चित्तम् कर्मविपाकनिरूपणम् ३६८| सुराविषये विचारः पूर्वकर्मानुरोधेन जन्मानि ... ३६८| एकादशमद्यानि ३९७ पापानुरोधेन रोगिणो भवन्ति ... ३६८| प्रायश्चित्तान्तरम् ३९९ कर्मविपाकं दर्शयितुमाह ३७० | सुरासंसृष्टशुष्करसान्नभक्षणे प्राय शङ्खन कविद्विशेषो दर्शित .. ३७० श्चित्तम् प्रायश्चित्ताधिकारिनिरूपणम् .. ३७२ | शुष्कसुराभाण्डस्थोदकपानविषये प्रायश्चित्ताकरणे दोष ३७३ | प्रायश्चित्तम् तामिस्रादिनरका . ३७४| मद्यपाने प्रायश्चित्तम् ३७४ | द्विजातिभायाविषये सुरापानप्रा महापातकिन ३७६ यश्चित्तम् ४०२. ब्रह्महत्यासमानि पापानि ३७८ | सुवर्णस्तयप्रायश्चित्तम् ४ ०२ सुरापानसम्मानि ... ३७८| शङ्खोक्तो विशेषः ४०२ ३७९ | सुवर्णशब्दस्यार्थ : ४०५ गुरुतल्पसमानि ३७९| सुवर्णस्तेये प्रायश्चित्तान्तरम् .. ४०६ गुरुतल्पातिदेश ३८० | गुरुतल्पगमनप्रायश्चित्तम् ४०६ गुरुतल्पपापे प्रायश्चित्तम् ३८० | गुरुशब्दस्यार्थः उपपातकानि ३८१ | गुरुतल्पगमने प्रायश्चित्तान्तरम् ४०७ ३८३ | ब्रह्महादिमहापातकिसंसर्गिप्राय ३८३ श्चित्तम् ४१२ अपात्रीकरणानि ३८३| पतितसंसर्गप्रतिषेधेन प्रतिषिद्धस्य मलावहप्रकीर्णकानि ३८४ | यौवनसंबन्धस्य कचेित्प्रतिप्रसवः ४१५ ब्रह्मवधप्रायश्चित्तम् ३८४ | निषिद्धसंसगत्पन्नप्रतिलोमवधे अनुग्रहकादिप्रायश्चित्तम् ३८५ प्रायश्चित्तम् ४१६ ब्रह्मवधे विशेष ३८६| शूद्रादीनां विषये प्रायश्चित्तम् ४ १६ प्रोत्साहकादीनामपि दण्डप्रायश्चि गोवधप्रायश्चित्तम् ४ १७ त्तनिरूपणम् ३८६| तथा वयोविशेषादपि प्रायश्चित्त वालवृद्धादीनां साक्षात्कर्तृविषये विशेष अर्ध प्रायश्चित्तम् ३८९ | पालनाकरणादिनोपेक्षायां कचि ब्रह्महत्यादिप्रायश्चित्तस्य नैमित्ति त्प्रायश्चित्तविषये विशेषः .. ४२१ कसमाप्यवधि ३८९ | स्त्रीणां प्रायश्चित्तविषये विशेषः ४२३ प्रायश्चित्तान्तरम् ३९१ पुरुषेषु च विशेष ४२३ ब्रह्महत्याप्रायश्चित्तस्यातिदेशः .. ३९५| उपपातकानां प्रायश्चित्तम् • ४२३ आत्रेयीहल्याप्रायश्चित्तम् ३९५| स्त्रीशूद्रवेिट्क्षत्रवधे प्रायश्चित्तम् ४३१ आत्रेयीलक्षणम् ३९६| स्त्रीवधे प्रायश्चित्तम् ४० ० २० याज्ञवल्क्यस्मृतिः विषया विषया ईषद्वयभिचरितब्राह्मण्यांदिवधे जातिदुष्टसंधिन्यादिक्षीरपाने विशेष प्रायश्चित्तम् ४३३ अनुपपातकप्राणिवधे प्रायश्चित्तम् ४३४ | खभावदुष्टमांसादिभक्षणे प्राय माजॉररादिवधे प्रायश्चित्तम् श्चित्तम् ४३४ ४५३ वृक्षगुल्मलतादिछेदने प्रायश्चित्तम् ४३७ अशुचिसंस्पृष्टभक्षणे प्रायश्चित्तम् ४५४ पुंश्चलीवानरादिवधप्रायश्चित्तप्रसं अशुचिद्रव्यसंस्पृष्टभक्षणे प्रायश्चि गात्तद्दशनिमित्तं प्रायश्चित्तम् ४३७ तम् ४५५ शारीरचरमधातुविच्छेदकस्कन्दने भावदुष्टभक्षणे प्रायश्चित्तम् प्रायश्चित्तम् ४३८ | कालदुष्टभक्षणे प्रायश्चित्तम् ब्रह्मचारिणा योषिद्भमने कृते प्राय - | गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् ४५८ श्धित्तम् ४३९ हस्तदानादिक्रियादुष्टाभोज्यभक्षणे खझे रेतःपाते प्रायश्चित्तम् .. ४४० | प्रायश्चित्तम् ४५८ गार्हस्थ्यपरिग्रहेण संन्यासात्प्रच्यु एकादशाहादिश्राद्धभोजने प्राय तौ प्रायश्चित्तम् ४४१ श्चित्तम् ४'५९ ब्रह्मचारिप्रायश्चित्तप्रसंगादन्यदप्य | परिप्रहाभोज्यभोजने प्रायश्चित्तम् ४६० नुपातकप्रायश्चित्तम् ४४२| आशौचिपरिगृहीतान्नभोजने प्रा ब्रह्मचारिप्रायश्चित्तप्रसंगादुरोरपि प्रायश्चित्तम् अपुत्राद्यन्नभोजने प्रायश्चित्तम् ४६१ ४४३ सकलहिंसाप्रायश्चित्तापवादः .. ४४३ जातिभ्रंशकरपापे प्रायश्चित्तम् .. ४६२ मिथ्याभिशंसने प्रायश्चित्तम् .. ४४| प्रकीर्णकप्रायश्चित्तानि ६ अभिशस्तप्रायश्चित्तम् गुरुनिर्भत्र्सनप्रायश्चित्तम् ८४६२ भ्रातृभार्यागमने प्रायश्चित्तम् .. विप्रदण्डोद्यमे प्रायश्चित्तम् .. ४६३ ४४५ रजखलाभायगमने प्रायश्चित्तम् पादप्रहारे प्रायश्चित्तम् ४६३ ४४५ मनुप्रोक्तप्रकीर्णकप्रायश्चित्तम् .. ४६४ रजस्खलायास्तु रजस्खलादिस्पशे नित्यश्रौतादिकर्मलोपे प्रायश्चित्तम् ४६४ प्रायश्चित्तम् इन्द्रधनुर्देशनादौ प्रायश्चित्तम् .. ४६४ अयाज्ययाजने प्रायश्चित्तम् पतितादिसंभाषणे प्रायश्चित्तम्... ४६४ वेदविस्रावने प्रायश्चित्तम् .. ४४९| ब्रह्मसूत्रं विना विण्मूत्रोत्सर्गादौ खाध्यायल्यागे प्रायश्चित्तम् ४४९ | प्रायश्चित्तम् अन्नित्यागे प्रायश्चित्तम् ४४९| स्तेनपतितादिपङ्गिभोजने प्राय अनाश्रमवासप्रायश्चित्तम् ४५० श्चित्तम् समुद्रयानादौ प्रायश्चित्तम् ४५० | नीलीविषये प्रायश्चित्तम् वेश्यादावभ्यासे ४५० | कचिद्देशविशेषगमने प्रायश्चित्तम् ४६५ असत्प्रतिग्रहे प्रायश्चित्तम् .. ४५१| प्रायश्चित्तविषये देशकालादिवि। पलाण्ङ्कादिभक्षणे प्रायश्चित्तम् .. ४५२| वारः ४६५ ४४७ ४४७ ४५७ ४ ६ ४ विषयानुक्रमणी २१ पतितस्य घटस्फोटविधि .. ४६६ | तप्तकृच्छूत्रतम् पतितस्य प्रायश्चित्तानन्तरं ग्रहण विधि ४६७ | प्राजापत्थकृच्छूम् ४८१ पूर्वोक्तस्य पतितपरित्यागादिविधे ४८२ रतिदेश ४६८ | कृच्छातिकृच्छ ४८२ स्त्रीणां विशेषपातित्यम् ४६८ | पराककृच्छ ४८३ सकलव्रतविधौ विशेष ४६९ | साम्यकृच्छ ४८३ चारतत्रतसाधारणधमाः • ४६९ | तुलापुरुषकृन्च्छ् : • ४८३ रहस्यप्रायश्चित्तानि ... • ४७० | चान्द्रायणव्रतम् • ४८३ प्रायश्चित्तान्तरम् ... ४७२ | चान्द्रायणान्तरम् • • ४८४ सुरापानप्रायश्चित्तम् .. ४७२ | कृच्छचान्द्रायणसाधारणेतिकर्त सुवर्णस्तेयप्रायश्चित्तम् ४७२ व्यता ४८५ गुरुतल्पगप्रायश्चित्तम् ... ४७३ | प्रायश्चित्ते वपननिर्णयः .. ४८७ गावधादिषट्पञ्चाशदुपपातकप्राय अनादिष्टपापे प्रायश्चित्तम् .. ४८७ ४७४| ब्रताशक्तौ गोदानादिकादयोऽनु उपपातकस्सामान्यप्राप्तस्य प्राणाया कल्पा मशतस्यापवादः ... ४७५ | महापातकादौ गवादिसंख्या ... ४८८ अज्ञानकृतपातकेप्रायश्चित्तम् .. ४७५ | चान्द्रायणादौ धेनुसंख्या ... ४८९ सकलसाधारणपवित्रमन्त्राः .. ४७५ | अभ्यासे प्रायश्चित्तावृत्तिः .. ४९० यमनियमा • ४७८ | व्रताशक्तस्य ब्राह्मणभोजनम् .. ४९० ... ४७८| कृच्छूचान्द्रायणादिफलम् .. ४९१ महासान्तपनाख्यत्रतम् .. ४७९ | एतच्छास्राध्ययने फलश्रुतिः .. ४९१ पर्णकृच्छाख्यव्रतम्... •. ४७९ | इति प्रायश्चित्ताध्यायसूचीपत्रम् । समाप्यं याज्ञवल्क्यस्मृतिविषयसूची । ४८०

४८८ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३०

याज्ञवल्क्यस्मृतिः ।

मिताक्षरासंवलिता ।

आचाराध्यायः ।
उपोद्धातप्रकरणम् १
श्रीगणेशाय नमः ।


धर्माधर्मौ तद्विपाकास्रयोऽपि कुशाः पञ्च प्राणिनामायतन्ते ।
यस्मिन्नेतैनों परामृष्ट ईशो यस्तं वन्दे वेिष्णुमकारवाच्यम् ॥ १ ॥
याज्ञवल्क्यमुनिभाषितं मुहुर्विश्वरूपविकटोक्तिविस्तृतम् ।
धर्मशास्रमृजुभिर्मिताक्षरैबलबोधविधये विवेिच्यते ॥ २ ॥

याज्ञवल्क्यशिष्यः कश्चित्प्रश्चोत्तररूपं याज्ञवल्क्यमुनिप्रणीतं धर्मशास्त्रं संक्षिप्य कथयामास-यथा मैनुप्रणीतं भृगुः । यस्य चायमाद्यः श्लोकः-

योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽबुवन् ।
वर्णाश्रमेतराणां नो बूहि धर्मानशेषतः ।। १ ।।

योगिनां सनकादीनामीश्वरः श्रेष्ठंस्तं याज्ञवल्क्यं संपूज्य मनोवाक्कायकर्मभिः पूजयित्वा मुनयः सामंश्रवःप्रभृतयः श्रवणधारणयोग्या अबुवन् उक्तवन्तः धर्मा ोऽसभ्यं ब्रूहीति । कथम् । अशेषतः कात्सर्येन । केषाम् । वर्णाश्रमेतराणाम् । वर्णो ब्राह्मणादयः, आश्रमा ब्रह्मचारिप्रभृतयः, इतरेऽनुलोमप्रतिलोमजाता मूर्धावसिक्तादयः । इतरशब्दस्य ‘द्वन्द्वे च' इति सर्वनामसंज्ञाप्रतिषेधः । अत्रच धर्मशब्दः षङ्किधस्मार्तधैर्मविषयः । तद्यथा-वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्म गुणधर्मो निमित्तधर्मः साधारणधर्मश्चेति । तत्र वर्णधमों ब्राह्मणो नित्यं मद्य वर्जयेदित्यादिः । आश्रमधर्मोऽझीन्धनभैक्षचर्यादिः । वर्णाश्रमधर्मः पालाशो ।


१ जात्यायुर्भगा विपाकाः. २ अविद्याऽस्मितारागद्वेषाभिनिवेशाख्याः कुशा । तत्र सम्यगध्यात्मविद्भिर्दर्शितार्थे विपरीतं शानमविद्या । अहमस्मि मद्विशिष्टः कोऽपि नास्तीत्यभि मानातिशयोऽस्मिता । विपयेष्वासक्ती रागः । दुःखेष्वप्रीतिद्वेषः । अननुभूतादपि मरणादेखा सोऽभिनिवेश इति. ३ मनुनोक्तं ख.४ प्रभुस्तं ख. ५ सोमश्रवादयः क. ६ बूहि कथयेति क.

७ स्मार्तकर्मविषयः. ८ वर्जयेदिति क.
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

दण्डो ब्राह्मणस्येत्येवमादिः । गुणधर्मः शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजा परिपालनादिः । निमित्तधर्मो विहिताकरणप्रतिषिद्धसेवननिमित्तं प्रायश्चित्तम् । साधारणधर्मोऽहिंसादिः । ‘न हिंस्यात्सर्वा भूतानी'त्याचण्डालं साधारणो धर्म “शौचाचैरांश्च शिक्षये'दित्याचार्यकरणविधिप्रयुक्तत्वाद्धर्मशास्त्राध्ययनस्य प्रयोज नादिकथनं नातीवोपयुज्यते । तत्र चायं क्रमः । प्रागुपनयनात्कामचारकामवा द्रकामभक्षाः । ऊध्र्वमुपनयनात्प्राग्वेदाध्ययनोपक्रमाद्धर्मशास्राध्ययनं, ततो श्रधर्मशास्त्रविहितयमनियमोपेतस्य वेदाध्ययनं , ततस्तदर्थजिज्ञासा , ततस्तदर्था नुष्ठानमिति । तत्र यद्यपि धर्मार्थकाममोक्षाः शास्त्रेणानेन प्रतिपाद्यन्ते तथापि धर्मस्य प्राधान्याद्धर्मग्रहणम् । प्राधान्यं च धर्ममूलत्वादितरेषाम् । नच वक्तव्यं धर्ममूलोऽर्थोऽर्थमूलो धर्म इत्यविशेष इति। यतोऽर्थमन्तरेणापि जपतपस्तीर्थयात्रा दिना धर्मनिष्पतिरर्थलेशोऽपि न धर्ममन्तरेणेति । एवं काममोक्षावपीति ॥ १ ॥

एवं पृष्टः किमुवाचेत्याह

मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् ।
यसिन्देशे मृगः कृष्णस्तसिन्धर्मान्निबोधत ।। २ ।।

मिथिलानाम नगरी तत्रावस्थितः स थाज्ञवल्क्यो योगीश्वरः क्षणं ध्यान्वा किंचित्कालं मनः समाधाय एते श्रवणाधिकारिणो विनयेन पृच्छन्तीति युक्त मेतेभ्यो वतुमित्युक्तवान्मुनीन् । किम् । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्नि बोधतेति । कृष्णसारो मृगो यस्मिन्देशे स्वच्छन्दं विहरति तस्मिन्देशे वक्ष्यमाण लक्षणा धर्मा अनुष्टया नान्यत्रेत्यभिप्रायः ॥ २ ॥

शैौचाचारश्च शिक्षये'दित्याचार्यस्य धर्मशास्त्राध्यापनविधिः । शिष्येण तद् ध्ययनं कर्तव्यमिति कुतोऽवगम्यत इत्यत आह

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ।। ३ ।।

पुराणं ब्राह्मादि । न्यायस्तर्कविद्या । मीमांसा वेदवाक्यविचारः । धर्मशास्त्र मानवादि । अङ्गानि व्याकरणादीनि षट् । एतैरुपेताश्चत्वारो वेदाः । विद्या पुंरुषार्थसाधनानि । तासां स्थानानि च चतुर्दश । धर्मस्य च चतुर्दश स्थानानि हेतवः । एतानि च त्रैवर्णिकैरध्येतव्यानि तदन्तैर्भूतत्वाद्धर्मशास्रमप्यध्येत व्यम् । तत्रैर्तानि ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगान्तव्यानि । क्षत्रियवैश्याभ्यां धर्मानुष्ठानाय । तथाच शङ्गेन विद्यास्यानान्युपक्रम्योक्तम् ‘एतानि ब्राह्मणोऽधिकुरुते सच वृत्तिं दर्शयतीतरेषाम्’ इति । मनुरपि द्विजा


१ अयमेव पाठी युक्तः । सर्वभूतानि इति ख. पाठः. २ श्रुत्युक्तशौचाचारान् ख. ३ जप तीर्थयात्रा क. ख. ४ पुरुषार्थज्ञानानेि क. पुरुषार्थसाधनज्ञानानि ख. ५ तदन्तर्गतत्वात् क.

६ तत्र ब्राह्मणेनैतानि क
उपोद्धातप्रकरणम् १]
मिताक्षरासहिता ।

तीनां धर्मशास्त्राध्ययनेऽधिकारो ब्राह्मणस्य प्रवचने नान्यस्येति दर्शयति (२॥१६)'निषेकादिश्मशानान्तो मत्रैर्यस्योदितो विधिः । तस्य शाखेऽधिका रोऽस्मिन्ज्ञेयो नान्यस्य कर्हिचित् ॥ विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयखतः । शिष्ये भ्यश्च प्रवक्तव्यं सम्यङ्क नान्येन केनचित् ॥’ इति ॥ ३ ॥ अस्तु धर्मशास्त्रामध्येतव्यं, याज्ञवल्क्यप्रणीतस्यास्य शास्त्रस्य किमायातमित्यत आह-

मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोङ्गिराः ।
यमापस्तम्बसंवतः कात्यायनबृहस्पती ॥ ४ ॥
स्थूलाक्षरैः युक्तः भागःपराशरव्यासशङ्खलिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश्च धर्मशास्रयोजकाः ।। ५ ।।

उशनःशब्दपर्यन्तो द्वन्द्वैकवद्भावः । याज्ञवल्क्यप्रणीतमिदं धर्मशास्त्रमध्येत व्यमित्यभिप्रायः । नेयं परिसंख्यैौ किंतु प्रदर्शनार्थमेतत् । अतो बौधायनादेरपि धर्मशास्त्रत्वमविरुद्धम् । एतेषां प्रत्येकं प्रामाण्येऽपि साकाङ्गाणामाकाङ्कापरिपूरण मन्यतः क्रियते । विरोधे विकल्पः ॥ ४ ॥ ५ ॥ इदानीं धर्मस्य कारकहेतूनाह -

देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
प्राप्त प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥ ६ ॥

देशो ‘यमिन्देशे मृगः कृष्ण’ इत्युक्तलक्षणः । कालः संक्रान्त्यादिः । उपायः शास्रोक्ततिकर्तव्यताकलापः । द्रव्यं प्रतिग्रहादिलब्धं गवादि । श्रद्धा आस्तिक्य बुद्धिस्तदन्वितं यथा भवति तथा । ‘पात्रं न विद्यया केवलये'त्येवमादिवक्ष्यमाण लक्षणम् । प्रदीयते यथा न प्रत्यावर्तते तथा परस्वत्वापत्यवसानं त्यज्यते । एत द्धर्मस्योत्पादकम् । किमेतावदेव नेत्याह-सकलमेिति । अन्यदपि शास्रोक्तं जाति गुणहोमयागादि तत्सकलं धर्मस्य कारकं, जातिगुणद्रव्यक्रियाभावार्थात्मकं चतु विधं धर्मस्य कारकमित्युक्तं भवति । तच्च समस्तं व्यस्तं वा यथाशास्त्रं द्रष्टव्यम् । श्रद्धा सर्वत्रानुवर्तत एव ॥ ६ ॥ इदानीं धर्मस्य ज्ञापकहेतूनाह

श्रुतिः स्मृतिः सदाचारः स्खस्य च प्रियमात्मनः ।
सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् ।। ७ ।।

श्रुतिर्वेदः । स्मृतिर्धर्मशास्त्रम् । तथाच मनुः (२॥१०)'श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः’ इति । सदाचारः सतां शिष्टानामाचारोऽनुष्टानम् । स्वस्य


१ कस्यचित् क. ख. २ प्रवर्तकाः इति क. पाठः. ३ परिसंख्यानाम एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्यर्थमेकत्र पुनर्वचनम् । एतद्विस्तरोऽग्रे ८१ क्षेोकमिताक्षरायां द्रष्टव्यः.

४ विरोधे तु ख. ५ नुष्ठानं नाशिष्टानाम् ख .
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

चात्मनः प्रियं, वैकल्पिके विषये यथा ‘गर्भाष्टमेऽष्टमे वाब्दे’ इत्यादावात्मेच्छैव नियामिका । सम्यक्संकल्पाज्ज्ञातः कामः शास्त्रविरुद्धेो यथा 'मया भोजनव्य तिरेकेणोदकं न पातव्यम्’ इति । एते धर्मस्य मूलं प्रमाणम् । एतेषां विरोधे पूर्वपूर्वस्य बलीयस्त्वम् ॥ ७ ॥ देशादिकारकहेतूनामपवादमाह

इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ।। ८ ।।

इज्यादीनां कर्मणामयमेव परमो धर्मः यद्योगेन बाह्यचित्तवृत्तिनिरोधेना त्मनो दर्शनं याथातथ्यज्ञानम् । योगेनात्मज्ञाने देशादिनियमो नास्तीत्यर्थः । तदुक्तं ‘यत्रैकाग्रता तत्राविशेषात्’ इति पातञ्जले ॥ ८ ॥ कारकहेतुषु ज्ञापकहेतुषु वा संदेहे निर्णयहेतूनाह

चत्वारो वेदधर्मज्ञाः पर्षत्रैविद्यमेव वा ।
सा ब्रूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः ।। ९ ।।

चत्वारो ब्राह्मणाः वेदैधर्मशास्त्रज्ञाः पर्षतू । तिस्रो विद्या अधीयन्त इति त्रैविद्यास्तेषां समूहस्रविद्यम् । धर्मशास्त्रज्ञत्वमत्राप्यनुवर्तते तद्वा पर्षत् । सा पूर्वोक्ता पर्षत् यं बूते स धर्मः । अध्यात्मज्ञानेषु निपुणतमो धर्मशास्रज्ञश्च एकोऽपि वा यं बूते सोऽपि धर्म एव ॥ ९ ॥ इत्युपोद्धातप्रकरणम् ।



अथ ब्रह्मचारेिप्रकरणम् २

एतैर्नवभिः श्लोकैः सकलशास्रोपोद्धातमुक्त्वा इदानीं वर्णादीनां धर्मान्वर्तुः प्रथम तावद्वणानाह

ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः।
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ।। १० ।।

ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा वक्ष्यमाणलक्षणास्तेषामाद्यास्रयो ब्राह्मण क्षत्रियवैश्या द्विजाः द्विजायन्त इति द्विजाः तेषां द्विजानां वै एव न शूद्रस्य । निषेकाद्याः निषेको गभर्भाधानमाद्यो यासां तास्तथोक्ताः । श्मशानं पितृवनं तत्संबन्धि कर्म अन्ते यासां ताः क्रिया मत्रैर्भवन्ति ॥ १० ॥ इदानीं ताः क्रिया अनुक्रामति

गर्भाधानमृतौ पुंसः सवनं स्यन्दनात्परा ।
षष्ठेऽष्टमे वा सीमन्तो मायेते जातकर्म च ।। ११ ।।


१ इत्यत्रात्मेच्छैव, इत्यादिष्वात्मेच्छैव ख . २३शास्राविरुद्धः कामो यथा ख. ३वेदशास्र

धर्मेशाः ख.४ वेदधर्मशास्त्रज्ञश्च ख. ५ सोऽपि धर्मः ख. ६ न शद्राणां क. ७ अन्तो यासां क.
ब्रह्मचारिप्रकरणम् २ ]
5
मिताक्षरासहिता ।

मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोङ्गिराः ।
यमापस्तम्बसंवतः कात्यायनबृहस्पती ॥ ४ ॥
स्थूलाक्षरैः युक्तः भागःपराशरव्यासशङ्खलिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश्च धर्मशास्रयोजकाः ।। ५ ।।

अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ।। १२ ।। गर्भाधानमित्यनुगतार्थ कर्मनामधेयम् । एवं वक्ष्यमाणान्यपि । तद्भर्भाधान मृतौ ऋतुकाले वक्ष्यमाणलक्षणे । पुंसवनाख्यं कर्म गर्भचलनात्पूर्वम् । षष्ठेऽष्टमे वा मासेि सीमन्तोन्नयनम् । एते च पुंसवनसीमन्तोन्नयने क्षेत्रसंस्कारकर्मत्वा त्सकृदेव कार्ये न प्रतिगर्भम् । यथाह देवलः–‘सकृच्च संस्कृता नारी सर्वगर्भषु संस्कृता । यं यं गर्भ प्रसूयेत स सर्वः संस्कृतो भवेत्’ इति । यद्वा एते आ इते आगते गर्भकोशाज्जाते कुमारे जातकर्म । एकादशेऽहनि नाम । तच्च पिता महमातामहादिसंबद्धं कुलदेवतासंबद्धं वा । यथाह शङ्खः–‘कुलदेवतासंबद्धं पिता नाम कुर्यात्' इति । चतुर्थे मासि निष्क्रमणलक्षणं सूर्यावेक्षणं कर्म । षष्ठ मास्यन्नप्राशनं कर्म । चूडाकरणं तु यथाकुलं कार्यमिति प्रत्येकं संबद्धयते ॥ ११ ॥ १२ ॥ एतेषां नित्यत्वेऽप्यानुषङ्गिकं फलमाह-

एवमेनः शमं याति बीजगर्भसमुद्भवम् ।

एवमुक्तन प्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः कृतैरेनः पापं शर्म याति । किंभूतम् । बीजगर्भसमुद्भवं शुक्रशोणितसंबद्धं गात्रव्याधिसंक्रान्तिनि मित्तं वा नतु पतितोत्पन्नत्वादि ॥ स्त्रीणां विशेषमाह-

तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समत्रकः ।। १३ ।।

एता जातकर्मादिकाः क्रियाः स्त्रीणां तूष्णीं विनैव मन्त्रैर्यथाकालं कार्याः । विवाहः पुनः समत्रकः कार्यः ॥ १३ ॥ उपनयनकालमाह-

गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञामेकादशे सैके विशामेके यथाकुलम् ।। १४ ।।

गर्भाधानमैदिं कृत्वा जननं वाष्टमे वर्षे ब्राह्मणस्योपनायनं उपनयनमेवोप नायनम् । स्वार्थे अण । वृत्तानुसारात् । छन्दोभङ्गात् । आर्ष वा दीर्घत्वम् । अत्रे च्छया विकल्पः । राज्ञामेकादशे । विशां वैश्यानां सैके एकादशे । द्वादशे इत्यर्थः । गर्भग्रहणं सर्वत्रानुवर्तते । समासे गुणभूतस्यापि गर्भशब्दस्य बुद्धया विभज्यो भयन्नाप्यनुवर्तनं कार्यम् । ‘गभदेकादशे राज्ञो गभर्भाद्धि द्वादशे विशः’ इति स्मृत्यन्तरदैर्शनात् । यथा अथ शैब्दानुशासनं, केषां शब्दानां, लौकिकानां वैदिका नामिति । अत्रापि कार्यमित्यनुवर्तते । कुलस्थित्या केचिदुपनयनमिच्छन्ति ॥१४॥


१ कुमारे जाते ख. २ नामकरणम्ख. ३ अवधिं कृत्वा जन्मनो ख. ४ प्रकरणानुसारम् क.

५ वचनात ख. ६ शब्दानामिति क.
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

गुरुधर्मानाह-

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ।। १५ ।।

स्वगृह्योक्तविधिनोपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकं वेदमध्यापयेत् । महाव्याहृतयश्च भूरादिसत्यान्ताः सप्त । पञ्च वा गौतमाभिप्रायेण । किंच शौचाचारांश्च वक्ष्यमाणलक्षणान् शिक्षयेत् । उपनीय शौचाचारांश्च शिक्षयेदित्य नेन प्रागुपनयनात्कामचारो दर्शितः । वर्णधर्मान्वर्जयित्वा स्त्रीणामप्येतत्समार्न विवाहादर्वाक । उपनयनस्थानीयत्वाद्विवाहस्य ॥ १५ ॥

दिवा संध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ।। १६ ।।

कर्णस्थं ब्रह्मसूत्रं यस्य स तथोक्तः । कर्णश्च दक्षिणः । “पवित्रं दक्षिणे कर्णे कृत्वा विण्मूत्रमुत्सृजेत्’ इति लिङ्गात् । असावहनि संध्ययोश्च उद्धुखो मृत्रपुरीषे कुर्यात् । चकारादस्मादिरहिते देशे । रात्रैौ तु दक्षिणामुखः ॥ १ ६ ॥

गृहीतशिक्षश्चोत्थाय मृद्भिरभ्युद्धदृतैर्जलैः ।
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ।। १७ ।।

किंच अनन्तरं शिश्नं गृहीत्वोत्थायोडूताभिरद्भिर्वक्ष्यमाणलक्षणाभिर्मुद्भिश्च गन्धलेपयोः क्षयकरं शौचं कुर्यात् । अतन्द्रितोऽनलस । उद्भताभिरद्भिरिति जलान्तः शौचनिषेधः । अत्र गन्धलेपक्षयकरमिति सर्वाश्रमिणां साधारणमिदं शैौचम् । मृत्संख्यानियमस्त्वदृष्टार्थः ॥ १७ ॥

अन्तर्जानुः शुचौ देश उपविष्ट उदछुखः ।
प्राग्वा ब्राह्मण तीथेन द्विजो नित्यमुपस्पृशेत् ॥ १८ ॥

शुचौ अशुचिद्रव्यासंस्पृष्टे । देश इत्र्युपादानादुपानच्छयनासनादिनिषेधः । उपविष्टो न स्थितः शयानः प्रह्वो गच्छन्वा । उदङ्मुखः प्राञ्छुखो वेति दिगन्तर निवृत्तिः । शुचौ देश इत्येतस्मात्पादप्रक्षालनप्राप्तिः । ब्राह्मण तीर्थेन वक्ष्यमाण लक्षणेन । द्विजो न शूद्रादिः । नित्यं सर्वकालमाश्रमान्तरगतोऽपि । उपस्पृशेदा चामेत् । कथम् । अन्तर्जानुः जानुनोर्मध्ये हस्तौ कृत्वा दक्षिणेन हस्तेनेति ॥१८॥ प्राजापत्यादितीर्थान्याह-

कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थाॉन्यनुक्रमात् ।। १९ ।।


१ शिष्यं गुरुः ख . २ शैौचमिदं ख. ३ इत्युपानत् क.
ब्रह्मचारिप्रकरणम् २ ]
मिताक्षरासहिता ।

कनिष्ठायास्तर्जन्या अङ्गुष्टस्य च मूलानि करस्याग्रं च प्रजापतिपितृब्रह्मदेव तीर्थानि यथाक्रमं वेदितव्यानि ॥ १९ ॥ आचमनप्रकारः-

त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुंपस्पृशेत् ।
अद्भिस्तु प्रकृतिस्थाभिहनाभिः फेनबुदुदैः ॥ २० ॥

वारत्रयमपः पीत्वा मुखमङ्गुष्ठमूलेन द्विरुन्मृज्य खानि छिद्राणि ऊध्र्वकाय गतानि ब्राणादीनि अद्भिरुपस्पृशेत् । अद्भिर्दव्यान्तरासंस्पृष्टाभिः । पुनरेंद्धिरित्य बग्रहणं प्रतिच्छिद्रमुदकस्पर्शनार्थम् । स्मृत्यन्तरात्–“अङ्गुष्ठेन प्रदेशिन्या घ्राणं चैव मुखं स्पृशेत् । अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रं पुनः पुनः ॥ कनिष्ठाङ्गुष्ठ योर्नाभिं हृदयं तु तलेन वै । सर्वाभिस्तु शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत् ॥ इति । पुनस्ता एव विशिनष्टि । प्रकृतिस्थाभिः गन्धरूपरसस्पशौन्तरमप्रासाभिः । फेनबुडुदरहिताभिः । तु शब्दाद्वर्षधारागतानां शूद्राद्यावर्जितानां च निषेधः ॥२०॥

हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ।
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ।। २१ ।।

ह्यत्कण्ठतालुगाभिरद्भिर्यथाक्रमेण द्विजातयः शुध्यन्ति । स्त्री च शूद्रश्च अन्ततः अन्तैर्गतेन तालुना स्पृष्टाभिरपि । सकृदिति वैश्याद्विशेषः । चशब्दादनुपनी तोऽपि ॥ २१ ॥

मब्दैवतैर्मत्रैर्मार्जनं प्राणसंयमः ।
सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥ २२ ।।

प्रातःस्नानं यथाशास्त्रमब्दैवतैर्मत्रैरापोहिष्टत्येवमादिभिर्मार्जनम् । प्राणसंयमः प्राणायामो वक्ष्यमाणलक्षणः । ततः सूर्यस्योपस्थानं सौरमत्रेण । गायत्र्यास्त त्सवितुर्वरेण्यमित्याद्यायाः प्रतिदिवसं जपेः । कार्यशब्दो यथालिङ्गे प्रत्येकमभि संबध्यते ॥ २२ ॥ प्राणायामवेिचारः-

गायत्रीं शिरसा सार्ध जपेद्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ।। २३ ।।

गायत्रीं पूर्वोक्तामापोज्योतिरित्यादिना शिरसा संयुक्ताँ उक्तव्याहृतिपूर्विकाँ प्रतिव्याहृति प्रणवेन संयुक्तां ॐभूः ॐभुवः ॐस्वरिति त्रीन्वारान्मुखनासेिका संचारिवायुं निरुन्धन् मनसा जपेदित्ययं सर्वत्र प्राणायामः ॥ २३ ॥ सावित्रीजपप्रकारः-

प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् ॥ २४ ॥


१ संस्पृष्टाभिः क. ग. २ पुनरब्रग्रहणं क. ३ अन्तेन ख. ४ मिल्यादेः ख. ५ जपः कार्यः ख.
[ आचाराध्याय
याज्ञवल्क्यस्मृतिः ।

संध्यां प्राक्प्रातरेवं हि तिष्ठदासूर्यदर्शनात् ।

प्राणायामं पूर्वोक्तं कृत्वा तृचेनाब्दैवतेन पूर्वोक्तनात्मानमद्भिः संप्रोक्ष्य सावित्रीं जपन्प्रत्यक्संध्यामासीत । अर्थात्प्रत्यङ्घुख इति लभ्यते । आतारकोद्यात् तारकोद्यावधि । प्राक्संध्यां प्रातःसमये । एवं पूर्वोक्तविधिमाचरन्प्राङ्घुख सूर्योदयावधि तिष्ठेत् । अहोरात्रयोः संधौ या क्रिया विधीयते सा संध्या । तत्र अहः संपूर्णादित्यमण्डलदर्शनयोग्यः कालः । तद्विपरीता रात्रि खण्डमण्डलस्योपलब्धिः स संधि

अग्निकार्ये ततः कुर्यात्संध्ययोरुभयोरपि ।। २५ ।।

ततः संध्योपासनानन्तरं द्वयोः संध्ययोरग्निकार्य अग्नौ कार्य समित्प्रक्षेपादि यत्तत्कुर्यात् स्वगृह्योत्तेन विधिना ॥ २५ ॥

ततोऽभिवादयेदृद्धानसावहमिति बुवन् ।

तदनन्तरं वृद्धान्गुरुप्रभृतीनभिवादयेत् । कथम् । असौ देवदत्तशर्माहमितेि स्वं नाम कीर्तयन् ॥

गुरुं चैवाप्युपासीत स्वाध्यायार्थे समाहितः ।। २६ ।।
आहूतश्चाप्यधीयीत लैब्धं चासै निवेदयेत् ।
हेितं तस्याचरेन्नित्यं मनोवाक्कायकर्मणि भः ।। २७ ।।

तथा गुरुं वक्ष्यमाणलक्षणमुपासीत तत्परिचर्यापरस्तदधीनस्तिष्ठत् । स्वाध्या यार्थमध्ययनसिद्धये समाहितोऽविक्षिप्तचित्तो भवेत् । आहूतश्चाप्यधीयीत गुर्वा इहूत एवाधीयीत न स्वयं गुरुं प्रेरयेत् । यञ्च लब्धं तत्सर्वं गुरवे निवेदयेत् । तथा तस्य गुरोर्हितमाचरेत । नित्यं सदा । मनोवाक्कायकर्मभिः न प्रतिकूलं कुर्यात् । अपिशब्दादुरुदर्शने गौतमोत्तं कण्ठप्रावृतादि वर्जयेत् ॥ २६ ॥ २७ ॥ अध्याप्यान्नाह-

कृतज्ञाद्रोहिमेधाविशुचिकल्पानसूयकाः ।
अध्याप्या धर्मतः साधुशक्ताप्तज्ञानवित्तदाः ।। २८ ।।

कृतमुपकारं न विस्मरतीति कृतज्ञः । अद्रोही द्यावान् । मेधावी ग्रन्थग्रह धारणशक्तः । शुचेिबह्याभ्यन्तरशैौचवान् । कल्प आधिव्याधिरहितः । अनसू यको दोषानाविष्कैारेण गुणाविष्करणशीलः । साधुवृत्तवान् । शक्तः शुश्रुषायाम् । आप्तो बन्धुः । ज्ञानदो विद्याप्रदः । वित्तदोऽर्पणपूर्वकमर्थप्रदाता । एते गुणाः सम स्ता व्यस्ताश्च यथासंभवं द्रष्टव्याः । एते च धर्मतः शास्त्रानुसारेणाध्याप्याः ॥२८॥

दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।


१ मुपासीत ग. २ लब्धं तसै इति ख. ३ नाविष्करणेन ख. ४ पणो वेतनभाषाबन्धस्त

द्रहितं; अर्पणपूर्वकं
ब्रह्मचारिप्रकरणम् २ ]
मिताक्षरासहिता ।

तथा स्मृत्यन्तरप्रसिद्धं पालाशादिदण्डं, अजिनं काष्णौदि, उपवीतं कार्प सादिनिर्मितं, मेखलां च मुञ्जादिनिर्मिती , ब्राह्मणादिह्मचारी धारयेत्। ॥ भक्षचयाप्रकारः-

ब्राह्मणेषु चरेद्वैक्षमनिन्द्येष्वात्मवृत्तये ।। २९ ॥
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।
ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ ३० ॥

पूर्वोक्तदण्डादियुक्तो ब्रह्मचारी ब्राह्मणेष्वनिन्द्येषु अभिशस्तादिव्यतिरिक्तषु स्व कर्मनिरतेषु भैक्षं चरेत् । आत्मवृत्तये आत्मनो जीवनाय न परार्थ आचार्येतद्भा यपुत्रव्यतिरेकेण । निवेद्य गुरवे तदनुज्ञातो भुञ्जीत । तदभावे तत्पुत्रादाविति नियमात् । अत्र च ब्राह्मणग्रहणं संभवे सैति नियमार्थम्। यत्तु सार्ववर्णिकं भैक्ष चरणमिति तत्रैवर्णिकविषयम् । यच्च चातुर्वण्र्य चरेद्वैक्षमिति तदापद्विषयम् । कथं भैक्षचर्या कार्या । आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । भवति भिक्षां देहि । भिक्षां भवति देहि । भिक्षां देहि भवति इत्येवं वर्णक्रमेण भैक्षचर्या कार्या ॥ २९ ॥ ३० ॥ भोजनप्रकारः-

कृताग्किार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया।
अपोशनक्रियापूर्व सत्कृत्यान्नमकुत्सयन् ॥ ३१ ॥

पूर्वोत्तेन विधिना भिक्षामाहृत्य गुरवे निवेद्य तदनुज्ञया कृताझिकायों वाग्यतो मौनी अन्न सत्कृत्य संपूज्य अकुत्सयन्ननिन्दन् अपोशनक्रियां अमृतो पस्तरणमसीत्यादिकां पूर्वं कृत्वा भुञ्जीत । अत्र पुनरग्निकार्यग्रहणं संध्याकाले कथंचिद्कृताझिकार्यस्य कालान्तैरविधानार्थे न पुनस्तृतीयप्राप्यर्थम् ॥ ३१ ॥

ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि ।
ब्राह्मणः काममश्रीयाच्छाद्धे व्रतमपीडयन् ॥ ३२ ॥

ब्रह्मचर्ये स्थित एँकान्न नाद्यादनापदि व्याध्याद्यभावे । ब्राह्मणः पुनः श्राद्धेः ऽभ्यर्थितः सन् कॉममश्रीयात् । चतमपीडयन् मधुमांसपरिहारेण । अत्र ब्राह्मण ग्रहणं क्षत्रियादेः श्राद्धभोजनव्युदासार्थम् । ‘राजन्यवैश्ययोश्चैव नैतत्कर्म प्रचक्षते’ इति स्मरणात् ॥ ३२ ॥ मधुमांसादिवज्र्यान्याह-

मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लीलपरिवादादि वर्जयेत् ॥ ३३ ॥


१ काष्णाजिनादि ख. २ दिदोषरहितेषु ख. ३ सति । न नियमार्थ ख. ४ त्रैवर्णिका

प्राप्स्यर्थम्. ख. ५ कालान्तरं मध्याह्नादि. ६ एकान्नमेकस्वामिकम्. ७ कामं यथेष्टम्.
१०
[ आचाराध्याय
याज्ञवल्क्यस्मृतिः ।

मधु क्षौद्रं न मद्यम् । तस्य “नित्यं मद्य ब्राह्मणो वर्जयेत्' इति िनपेधात् । मांसं छागादेरपि । अञ्जनं घृतादिना गात्रस्य, कज्जलादिना चाक्ष्णोः । उच्छिष्टमगुरोः । शुक्तं निष्ठुरवाक्यं नन्नरसः, तस्याभक्ष्यप्रकरणे निषेधात् । खियमुपभोगे । प्राणि हिंसनं जीववधः । भास्करस्योद्यास्तमयावलोकनम् । अश्लीलमसत्भाषणम् । परिवादः सदसदूपस्य परदोषस्य ख्यापनम् । आदिशब्दात्स्मृत्यन्तरोत्तं गन्ध माल्यादि गृह्यते । एतानि ब्रह्मचारी वर्जयेत् ॥ ३३ ॥ गुर्वाचवार्यादिलक्षणमाह-

स गुरुर्यः क्रियाः कृत्वा वेदमसै प्रयच्छति ।
उपनीय ददद्वेदमाचार्यः स उदाहृतः ।। ३४ ।।

योऽसौ गर्भाधानाद्या उपनयनपर्यन्ताः क्रिया यथाविधि कृत्वा वेदमसै ब्रह्मचारिणे प्रयच्छति स गुरुः । यः पुनरुपनयनमात्रं कृत्वा वेदं यच्छति स आचार्यः ॥ ३४ ॥ उपाध्यायत्बिग्लक्षणम्-

एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते ।
एते मान्या यथापूर्वमेभ्यो माता गरीयसी ।। ३५ ।।

वेद्यैकदेशं मञ्चब्राह्मणयोरेकं अङ्गानि वा योऽध्यापयति स उपाध्यायः । यः पुनः पाकयज्ञादिकं वृतः करोति स ऋत्विक् । एते च गुर्वाचार्योपाध्याय त्विजो यथापूर्वं यथाक्रमेण मान्याः पूज्याः । एभ्यः सर्वेभ्यो माता गरीयसी पूज्यतमा ॥ ३५ ॥ वेदग्रहणार्थं ब्रह्मचर्यावधिमाह-

प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकमित्येके केशान्तचैव षोडशे ॥ ३६ ॥

यदा विवाहासंभवे वेदानधीत्य वेदौ वा वेदं वेति प्रवर्तते तदा प्रतिवेदं वेदंवेदं प्रति ब्रह्मचर्ये पूर्वोत्तं द्वादशवर्षाणि कार्यम् । अशक्तौ पञ्च । प्रहणान्ति कमित्येके वर्णयन्ति । केशान्तः पुनगदानाख्यं कर्म गभदारभ्य षोडशे वर्षे ब्राह्मणस्य कार्यम् । एतच द्वादशवार्षिके वेदवते बोद्धव्यं इतरमिन्पक्षे यथासंभवं द्रष्टव्यम्। राजन्यवैश्ययोस्तूपनयनकालवद्वाविंशे चतुर्वेिशे वैा द्रष्टव्यम् ॥ ३६ ॥ उपनयनकालस्य परमावधिमाह-

आषोडशादाद्वाविंशाचतुर्विंशाच वत्सरात् ।
ब्रह्मक्षत्रविशां काल औपनायनिकः परः ।। ३७ ॥


१ न रसादि क. २ भास्करस्य चालोकनं क. ३ गुह्मभाषणं ख. ४ ददाति ख. ५ गावः

केशा दीयन्ते खण्ड्यन्ते यूसिन्. ६ वा यथासंभवं ख
ब्रह्मचारिप्रकरणम् २]
११
मेिताक्षरासहिता ।

अतऊध्र्व पतन्त्येते संर्वधर्मबहिष्कृताः ।
सावित्रीपतिता त्रात्या त्रात्यस्तोमादृते क्रतोः ।। ३८ ।।

आषोडशाद्वर्षात्षोडशवर्ष यावत् आद्वाविंशादाचतुर्वेिशाद्वर्षाद्वैह्मक्षत्रविशां औपचायनिकः उपनयनसंबन्धी परः कालः । नातःपरमुपनयनकालोऽस्ति किंतु अत ऊध्र्व पतन्त्येते सर्वधर्मबहिष्कृताः सर्वधर्मेष्वनधिकारिणो भवन्ति । सावि त्रीपतिताः पतितसावित्रीका भवन्ति । सावित्रीदानयोग्या न भवन्ति । वात्याः संस्कारहीनाश्च त्रैात्यस्तोमात्क्रतोर्विना । कृते तु तमित्रुपनयनाधिकारिणो भवन्ति ॥ ३७ ॥ ३८ ॥ आद्यास्त्रयो द्विजा इत्युक्तं तत्र हेतुमाह-

मातुर्यदग्रे जायन्ते द्वितीयं मौखिबन्धनात्।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ।। ३९ ।।

मातुः सकाशात्प्रथमं जायन्ते, मौञ्जिबन्धनाञ्च द्वितीयं जन्म यस्मात्तस्मादेते ब्राह्मणक्षत्रियवैश्या द्विजा उच्यन्ते ॥ ३९ ॥ वेदग्रहणाध्ययनफलमाह-

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ ४० ॥

यज्ञानां श्रौतस्मातनां, तपसां कायसंतापरूपाणां चान्द्रायणादीनां, शुभानां च कर्मणां उपनयनादिसंस्काराणां अवबोधकत्वेन वेद एव द्विजातीनां परो निः श्रेयसकैरो नान्यः । वेद एवेति तन्मूलकत्वेन स्मृतेरप्युपलक्षणार्थम् ॥ ४० ॥ ग्रहणाध्ययनफलमुक्त्वेदानीं काम्यब्रह्मयज्ञाध्ययनफलमाह-

मधुना पयसा चैव स देवांस्तर्पयेद्विजः ।
पितृन्मधुघृताभ्यां च ऋचोऽधीते हेि योऽन्वहम् ॥४१॥
यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः ।
प्रीणाति देवानाज्येन मधुना च पिढुंस्तथा ॥ ४२ ॥
स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् ।
सामानि तृतिं कुर्याच पितृणां मधुसर्पिषा ॥ ४३ ॥

योऽन्वहमृचोऽधीते स मधुना पयसा च देवान्पितूंश्च मधुघृताभ्यां तर्प यति । यः पुनः शक्तितोऽन्वहं यजूष्यधीते स घृतामृतैर्देवान्पितृश्श्च मधुघृताभ्यां तैर्पयति । यस्तु सामान्यन्वहमधीते स सोमघृतैर्देवान्पितूंश्च मधुसर्पिभ्र्या प्रीणाति । ऋगादिग्रहणं सामान्येन ऋत्गाद्विमात्रप्राप्यर्थम् ॥ ४१ ॥ ४२ ॥ ४३ ॥


१ यथाकालमसंस्कृताः इति अपरः पाठः २ ब्राह्मणक्षत्रियविशां ख. ३ व्रात्यस्तोमो नाम व्रात्यानां प्रायश्चित्तक्रतुः । तेन चोद्दालकत्रतादिप्रायश्चित्तान्तरमप्युपलक्ष्यते , अपरार्के

४ करो मोक्षकरो ख. ५ काम्यव्रत ख. ६ च यो ख. ७ प्रीणयति क . ८ मत्रप्राप्स्यथै.
१२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् ।
पेितूंश्च मधुसर्पिभ्र्यामन्वहं शक्तितो द्विजः ॥ ४४ ॥
वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः ।
इतिहासांस्तथा विद्याः शक्तयाधीते हि योऽन्वहम् ।। ४५ ।।
मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् ।
करोति तृतिं कुर्याच पितृणां मधुसर्पिषा ।। ४६ ।।
ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।

यः पुनः शक्तितोऽन्वहं अथवाङ्गिरसोऽधीते स देवान्मेदसा पितूंश्च मधुस र्पिभ्र्या तर्पयति । यस्तु वाकोवाक्यं प्रश्नोत्तररूपं वेदवाक्यम् । पुराणं ब्राह्मादि । कारान्मानवादिधर्मशास्त्रम् । नाराशंसीश्च यज्ञगाथेन्द्रगाथाद्याः । इतिहासान्महाभारतादान् विद्याश्च वारुणाद्याः । शक्तितोऽन्वहमधीते स माँसक्षीरैदनमधुसपिीर्भिर्देवान् पेितूंश्च मधुसर्पिभ्य तर्पयति ॥ ४४ ॥ ४५ ॥ ४६ ॥ ते पुनस्तृप्ताः सन्तो देवाः पितरश्च एनं स्वाध्यायकारिणं सर्वकामफलैः शुभैरनन्योपघातलक्षणैस्तर्पयन्ति । गाथा

यं यं क्रतुमधीते च तस्य तस्यामुयात्फलम् ।। ४७ ।।
त्रिर्वित्तपूर्णप्पृथिवीदानस्य फलमश्रुते ।
तैपसश्च परस्येह नेित्यस्वाध्यायवान्द्विजः ॥ ४८ ।।

यस्य यस्य क्रतोः प्रतिपादकं वेदेकदेशमन्वहमधीते तस्य तस्य क्रतोः फलम वाश्मोति । तथा वित्तपूर्णायाः पृथिव्याः त्रिः त्रिवारं दानस्य यत्फलं परस्य तपसश्चान्द्रायणादेर्यस्फलं तदपि नित्यस्वाध्यायवानाश्नोति । नित्यग्रहणं काम्यस्यापि सतो नित्यत्वज्ञापनार्थम् ॥ ४७ ॥ ४८ ॥ एवं सामान्येन ब्रह्मचारिधर्मानभिधायाधुना नैष्ठिकस्य विशेषमाह-

नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ ।
तदभावेऽस्य तनये पल्यां वैश्वानरेऽपि वा ॥ ४९ ।।
अनेन विधिना देहं साधयन्विजितेन्द्रियः ।
ब्रह्मलोकमवामीति न चेह जायते पुनः ।। ५० ।।

उँतेन प्रकारेणात्मानं निष्ठा उत्क्रान्तिकालं नयतीति नैष्ठिकः स यावज्जीवमाः चार्यसमीपे वसेत् । न वेर्दग्रहणोत्तरकालं स्वतन्नो भवेत् । तदभावे तस्पुत्रसमीपे तदभावे तद्भार्यासमीपे तदभावे वैश्वानरेऽपि । अनेनोक्तविधिना देहं साधयन्


१ यथा-पृच्छामि त्वा परमन्तं पृथिव्याः इति प्रश्नः, इयं वेदिः परो अन्तः इत्युत्तरम्. एवमन्यदपि वाकोवाक्यं ज्ञेयम्. २ मधीतेऽसौ ख. ३ तपसो यत्परस्य ख. ४ अनेनोक्त

प्रकारेण ख. ५ ग्रहणकालोत्तरं ख. ६ खोपास्यान्निसंनिधौ ख .
विवाहप्रकरणम् ३ ]
१३
मिताक्षरासहिता ।

क्षपयन् विजितेन्द्रिय इन्द्रियजये विशेषप्रयलवान्ब्रह्मचारी ब्रह्मलोकममृतत्व माझोति । न कदाचिदिह पुनर्जायते ॥ ४९ ॥ ५० ॥ इति ब्रह्मचारिप्रकरणम् ।


अथ विवाहप्रकरणम् ३ यः पुनर्वेवाह्यस्तस्य विवाहार्थ स्नानमाह-

गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वा द्युभयमेव वा ।। ५१ ।।

पूर्वोत्तेन न्यायेन वेदं मञ्चब्राह्मणात्मकम्, व्रतानि ब्रह्मचारिधर्माननुक्रान्तान्, उभये वा पारं नीत्वा समाप्य, गुरवे पूर्वोक्ताय वरमभिलषितं यथाशक्ति दत्त्वा स्रायात् । अशक्तौ तदनुज्ञया अदत्तवरोऽपि एषां च पक्षाणां शक्तिकालाद्य पेक्षया व्यवस्था ॥ ५१ ॥ स्नानानन्तरं किं कुर्यादित्यत आह-

अविपुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ।। ५२ ।।

अविलुतब्रह्मचर्योऽस्खलेितब्रह्मचर्यः । लक्षण्याँ बाह्याभ्यन्तरलक्षणैर्युक्ताम् । बाह्यानि ‘तनुलोमकेशैदशनाम्’ इत्यादीनि (३॥१०) मनुनोक्तानि । आभ्य न्तराणि ‘अष्टौ पिण्डान्कृत्वा' इत्याद्याश्वलायनोक्तविधिना ३ज्ञातव्यानि । स्त्रियं नपुंसकत्वनिवृत्तये स्रीत्वेन परीक्षिताम् । अनन्यपूर्विकां दानेनोपभोगेन वा पुरुषान्तरापरिगृहीताम् । कान्तां कमनीयां वोडुर्मनोनयनानन्दकारिणीम् । 'यस्यां मनश्चक्षुषोर्निर्बन्धस्तस्यामृद्धिः’ इत्यापस्तम्बस्मरणात् । एतच्च न्यूनाधिकाङ्गाद्विबाह्यदोषाभावे । असपिण्डाँ समान एकः पिण्डो देहो यस्याः सा सपिण्डा न सपिण्डा असपिण्डा ताम् । सपिण्डता च एकशरीरावयवान्वयेन भवति । तथाहि पुत्रस्य पितृशरीरावयवान्वयेन पित्रैा सह । एवं पितामहा देभिरपि पितृद्वारेण तच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्वयेन मात्रा । तथा मातामहादिभिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादि भिरप्येकशरीरावयवान्वयातू । तथा पितृव्यपितृष्वस्त्रादिभिरपि । तथा पत्यासह पल्या एकंशरीरारम्भकतया । एवं भ्रातृभार्याणामपि परस्परमेकशरीरारब्धैः


१ केशादीनि मनुप्रोक्तानि क . २ तानिच-पूर्वस्यां रात्रौ गोष्ठवल्मीककेितवस्थानहदे रिणक्षेत्रचतुष्पथश्मशानेभ्यो मृत्तिकां गृहीत्वा पिण्डाष्टकं कर्तव्यम् । तत्रानुक्रमेण प्रथमे पिण्डे स्पृष्टे धान्यवती भवेत् । द्वितीये स्पृष्टे पशुमती भवेत् । तृतीयेऽन्निहोत्रशुश्रूषणपरा भवति । चतुर्थे विवेकिनी चतुरा सर्वजनार्जनपरा भवति । पञ्चमे रोगिणी । षष्ठ वन्ध्या । सप्तमे व्यभिचारिणी । अष्टमे विधवा भवेदित्याश्वलायनोक्तानि. ३ सह सपिण्ड्यं ख.

४ एकशरीरारम्भैः क
१४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

सहैकशरीरारम्भकत्वेन । एवं यत्र यत्र सपिण्डशब्दस्तत्र तत्र साक्षात्परम्परया वा एकशरीरावयवान्वयो वेदितव्यः । यद्येवं मातामहादीनामपि ‘दशाहं शावमा शौचं सपिण्डेषु विधीयते' इत्यविशेषेण प्राभोति । स्यादेतत् यदि तत्र ‘प्रत्ता नामेितरे कुर्युः' इत्यादिविशेषवचनं न स्यात् । अतश्च सपिण्डेपु यत्र विशेपवचनं नास्ति तत्र ‘दशाहं शावमाशौचम्’ इत्येतद्वचनमवतिष्ठते । अवश्यं चैकशरीररावयवान्वयेन सापिण्डयं वर्णनीयम् । “आत्मा हेि जज्ञ आत्मनः' इत्यादिश्रुतेः । तथा ‘प्रजामनु प्रजायसे' इति च । ‘स एवायं विरूढः प्रत्यक्षेणोपलभ्यते ' इत्यापस्तम्बवचनाञ्च । तथा गर्भपनिषदि–‘एतत् पाट्कोशिकं शरीरं त्रीणि पितृतस्रीणि मातृतोऽस्थिस्रायुमज्जानः पितृतस्त्वङासरुधिराणि मातृतः' इति तत्रतत्रावयवान्वयप्रतिपादनात् । निर्वाप्यपिण्डान्वयेन तु सापिण्डये(ऽङ्गीक्रियमाणे) मातृसंताने भ्रातृपितृव्यैदिषु च सापिण्ड्यं न स्यात् । समुदायशक्त्यङ्गीकारेण रूढिपरिग्रहेऽवयवशक्तिस्तत्रतत्रावगम्यमाना परित्यक्ता स्यात् । (सत्स्वयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते तत्रानन्यगतित्वेन समुदायः प्रसिद्धयति ।) परम्परयैकशरीरावयवान्वयेन तु सापेिण्डये यथा नातिप्रसङ्गस्तथा वक्ष्यामः । यवीयसीं वयसा माणतश्च न्यूनां उद्वहेत्परिणयेत्स्वगृह्योक्तविधिन विशेषान्तराण्याह-

अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।

अरोगेिणीं अचिकित्सनीयव्याध्यनुपस्पृष्टाम् । भ्रातृमतीं पुत्रिकाकरणशङ्का निवृत्तये । अनेनापरिभाषितापि पुत्रिका भवतीति गम्यते । असमानार्पगोत्रजां ऋषेरिदमार्ष नाम प्रवर इत्यर्थः । गोत्रं वंशपरम्पराप्रसिद्धम् । आर्प च गोत्रं च आर्षगोत्रे । समाने आर्षगोत्रे यस्यासौ समानार्षगोत्रस्तस्माज्जाता समानार्षगोत्रजा समानार्षगोत्रजा असमानार्षगोत्रजा ताम् । गोत्रप्रवरौ च पृथक्पृथक्पर्यु दासनिमित्तम् । तेनासमानार्षजामसमानगोत्रजामिति । तथाच ‘असमानप्रवरै विाहः' इति गौतमः । तथा “असपिण्डा च या मातुरसपिण्डा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥’ इति (३॥५) मनुः । तथा मातृगोत्रामप्यपरिणेयाँ केचिदिच्छन्तैि । ‘मातुलस्य सुतामूढ़ा मातृगोत्रां तथैव च । समानप्रवरां चैव गत्वा चान्द्रायणं चरेत् ॥’ इति प्रायश्चित्तस्मरणात् । अत्र चाऽसपिण्डामित्यनेन पितृष्वस्मृमातृष्वस्त्रादिदुहितृनिषेध । तथा असगो त्रामेित्यनेनासपिण्डाया अपि भिन्नसन्तानजायाः समानगोत्राया निषेधः । तथा असमानप्रवरामित्यनेनाप्यसपिण्डाया असगोत्राया अपि समानप्रवराया निषेधः । तथाच असपिण्डामित्येतत्सार्ववर्णिकम् । सर्वत्र सापिण्ड्यसञ्झावात् । असमाना


१ पिण्डनिर्वापणयुक्त्या निर्वाप्यसपिण्डा. ख. २ भ्रातृपुत्रादिषु ख. भ्रातृव्यपितृव्या. ग ३ क. पुस्तकेऽधिकमिदं. ४ प्रमाणेन च क. ५ असमानगोत्रजां असमानार्षजामित्यर्थः ख ६ असगोत्रा च ख. ग. ७ अत्र क, पुस्तके ‘सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि ।

जन्मनाम्रोरविशाने तूद्वहेदविशङ्कितः ॥’ इति व्यासः इति विशेषः. ८ त्यक्त्वा ख.
विवाहप्रकरणम् ३]
१५
मिताक्षरासहिता ।

र्षगोत्रजामित्येतत्रैवर्णिकविषयम् । यद्यपि राजन्यविशां तिस्विकगोत्राभावा प्रवराभावस्तथापि पुरोहितगोत्रप्रवरौ वेदितव्यौ । तथाच ‘यजमानस्यार्षेयान्प्र वृणीत’ इत्युक्त्वा ‘पौरोहित्यात्राजन्यविशां प्रवृणीते' इत्याहाश्वलायनः (श्रौ सू. अ. ६ खं. १५) । सपिण्डासमानगोत्रासमानप्रवरासु भार्यात्वमेव नोत्पद्यते । रोगिण्यादिषु तु भार्यात्वे उत्पन्नेऽपि दृष्टविरोध एव ॥ असपिण्डामित्यत्रैकशरीररावयवान्वयद्वारेण साक्षात्परम्परया वा सापिण्ड्यमुक्तं तञ्च सर्वत्र सर्वस्य यथाकथंचिदनादौ संसारे संभवतीत्यति प्रसङ्ग इत्यत आह-

पञ्वमात्सप्तमादूध्र्वे मातृतः पितृतस्तथा ।। ५३ ॥

मातृतो मातुः संताने पञ्चमादूध्र्व पेितृतः पितुः संताने समादूध्र्व सापेिण्ड्यं निवर्तत इति शेषः । अतश्चायं सपिण्डशब्दोऽवयवशक्तयाँ सर्वत्र वर्तमानोऽपि निर्मन्थ्यपङ्कजादिशब्दुवन्नियतविषय एव । तथाच पित्रादयः षट् सपिण्डाः पुत्रादयश्च षट् आत्मा च सप्तमः संतानभेदेऽपि यतः संतानभेदस्तमादाय गण येद्यावत्सम इति सर्वत्र योजनीयम् । तथाच मातरमारभ्य तत्पितृपितामहादि गणनायां पञ्चमॅसंतानवर्तिनी मातृतः पञ्चमीत्युपचर्यते । एवं पितरमारभ्य तत्पि त्रादिगणनायां सप्तमपुरुषसंतानवर्तिनी पितृतः सप्तसमीति । तथाच ‘भगिन्योभै गेिनीभ्रात्रोभ्रतृपुत्रीपितृव्ययोः । विवाहेऽज्यौदिभूतत्वाच्छाखाभेदोऽवैगण्यते ॥ यद्यपि वसिष्ठेनोक्तं—“पञ्चमीं सप्तमीं चैव मातृतः पितृतस्तथा’ इति । ‘त्रीनतीत्य मातृतः पञ्चातीत्य च पितृतः' इति च पैठीनसिना तदप्यर्वाङ्षेिधार्थ न पुनस्त प्राप्यर्थमिति सर्वस्मृतीनामवेिरोधः । एतच्च समानजातीये द्रष्टव्यम् । विजातीवे तु विशेषः । यथाह शङ्खः-‘यद्येकजाता बहवः पृथक्क्षेत्राः पृथग्ज्जनाः । एकपिण्डा पृथकूशैौचाः पिण्डस्त्वावर्तते त्रिषु ॥' एकस्माद्राह्मणादेर्जताः एकजाताः । पृथङ्कक्षेत्राः भिन्नजातीयासु भिन्नासु स्त्रीषु जाताः । पृथकूजनाः समानजातीयासु भिन्नासु स्त्रीषु जातास्ते एकपिण्डाः किंतु पृथकूशौचाः । पृथकूशौचमाशौचवप्रकरणे वक्ष्यामः । पिण्डस्त्वानर्तते त्रिषु त्रिपुरुषमेव सापिण्ड्यमिति ॥ ५३ ॥

दशपूरुषविख्याताच्छोत्रियाणां महाकुलात् ।

पुरुषा एव पूरुषाः दशभिः पुरुषैर्मातृतः पञ्चभिः पितृतः पञ्चभिर्विख्यातं यत्कुलं तस्मात् । श्रोत्रियाणामधीतवेदानाम् । अध्ययनमुपलक्षणं श्रुताध्ययन संपन्नानाम् । महच तत्कुलं च महाकुलं पुत्रपौत्रपशुदासीग्रामादिसमृद्धं तस्मा त्कन्यका आहर्तव्येति नियम्यते ॥

स्फीतादपि न संचारिरोगदोषसमन्वितात् ॥ ५४ ॥


१ गोत्रप्रवर्तकञ्ऋष्यपत्यत्वप्रयुक्तत्वमत्र प्रातिस्विकत्वम्. प्रातिस्विकगोत्राभावस्तथापि ख क. ३ शब्दो योगेऽवयव. क. ४ वयवशक्त्या प्रवर्त. क. ५ पञ्चमपुरुष

वर्तिनी ख. ६ द्यादि ख. ७ वगम्यते क. ८ एकपिण्डाः सपिण्डाः ख. ९ पौरुष क.
विवाहप्रकरणम् ३]
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

स्फीतादिति । संचारिणो रोगाः ि श्वित्रकुष्ठापस्मारप्रभृतयः शुक्रशोणितद्वारेणानु प्रविशन्तो दोषाः । पुनः हीन क्रियनिःपौरुषत्वादयो मनुनोक्ता । एतैः समन्वि तात्स्फीतादपि पूर्वोक्तान्महाकुलादपि नाहर्तव्या ॥ ५४ ॥ एवं कन्याग्रह्णनियममुक्त्वा कन्यादाने वरनियममाह-

एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः।
यलात्परीक्षितः पुंस्त्वे युवा धीमान्जनप्रियः ।। ५५ ।।

एतैरेव पूर्वोत्तैर्गुणैयुक्तो दोषेश्च वर्जितो वरो भवति । तस्यायमपरो विशेषः । सवर्ण उत्कृष्टो वा न हीनवर्णः । श्रोत्रियः स्वयं च श्रुताध्ययनसंपन्नः । यलात्प्रय खेन पुंस्त्वे परीक्षित । परीक्षोपायश्च नारदेन दर्शितः–‘यस्याप्सु प्लवते बीज हादि मूत्रं च फेनिलम् । पुमान्स्यालक्षणैरेतैविपरीतैस्तु पण्ढकः ॥ (हृदिफेनिल मूत्रश्च गुरुशुक्रर्षभस्वर । पुमान्स्यादन्यथा पाण्डुदुश्चिकित्स्यो मुखे भगः ॥ शुभबीजवति क्षेत्रे पुत्राः संतानवर्धनाः । निष्ठा वेिवाहमत्राणां तासां स्यात्सप्तमे पदे ॥') इति । युवा न वृद्धः । धीमान् लौकिकवैदिकव्यवहारेषु निपुणमतिः । जनप्रियः स्मितपूर्वमृद्वभिभाषणादिभिरनुरक्तजनः ॥ ५५ ॥ रति-पुत्र-धर्मार्थत्वेन विवाहस्त्रिविधः । तत्र पुत्रार्थो द्विविधः नित्यः काम्यश्च । तत्र नित्ये प्रजार्थे ‘सवर्णः श्रोत्रियो वरः’ इत्यनेन सवर्णा मुख्या दर्शिता । इदानीं काम्ये निलयसंयोगे चानुकल्पो वक्तव्य इत्यत आह-

यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः ।
नैतन्मम मतं यस्मात्तत्रायं जायते खयम् ।। ५६ ॥

यदुच्यते ‘सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमा स्युः क्रमशोऽवराः ॥’ इत्युपक्रम्य ब्राह्मणस्य चतस्रो भार्याः क्षत्रियस्य तिस्रो वैश्यस्य द्वे इति द्विजातीनां शूद्वाचेदनमिति । नैतद्याज्ञवल्क्यस्य मतम् । यस्मादयं द्विजातिस्तत्र स्वयं जायते । ‘तज्जाया जाया भवति यदस्यां जायते पुनः’ इति श्रुतेः । अत्र च तत्रायं जायते स्वयमिति हेतुं वदता नैत्यकपुत्रोत्पादनाय काम्य पुत्रोत्पादनाय वा प्रवृत्तस्य शूद्रापरिणयननिषेधं कुर्वता नैत्यकपुत्रोत्पादनानुकल्पे काम्ये च पुत्रोत्पादने ब्राह्मणस्य क्षत्रियावैश्ये क्षत्रियस्य च वै३याभार्यानुज्ञाता भवति ॥ ५६ इदानीं रतिकामस्योत्पन्नपुत्रस्य वा विनष्टभार्यस्याश्रमान्तरानधिकारिणी गृह स्थाश्रमावस्थामात्राभिकाङ्गिणः परिणयनक्रममाह-

तिस्रो वर्णानुपूब्र्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भार्या खा शूद्रजन्मनः ।। ५७ ।।

वर्णक्रमेण ब्राह्मणस्य तिस्रो भार्याः । क्षत्रियस्य द्वे । वैश्ययैका । शूद्रस्य तु


१ अयं पाठः क. पुस्तकेऽधिकः. २ सितमृदुपूर्वाभिभाषण क. ३ वैश्याभ्यनुशा ख
विवाहप्रकरणम् ३]
१७
मिताक्षरासहिता ।

खैव भार्या भवति । सवर्णा पुनः सर्वेषां मुख्या स्थितैव । पूर्वस्याः पूर्वस्या अभावे उत्तरोत्तरा भवति । अयमेव च क्रमो नैत्यकानुकल्पे काम्ये च पुत्रोत्पादनविधैौ । अतश्च यच्छूद्रापुत्रस्य पुत्रमध्ये परिगणर्न वेिभागसंकीर्तनं च, तथा “विप्रान्मूर्धा वसेिक्तो हि' इत्युपक्रम्य ‘विन्नास्वेष विधिः स्मृतः' इति च तद्वतिकामस्याश्रम मात्राभिकाङ्किणो वा नान्तरीयकतयोत्पन्नस्य ॥ ५७ ॥ विवाहानाह-

ब्राह्मो विवाह आहूय दीयते शक्यलंकृता ।
तञ्जः पुनात्युभयतः पुरुषानेकविंशतिम् ।। ५८ ।।

स ब्राह्माभिधानो विवाहः यस्मिझुक्तलक्षणाय वरायाहूय यथाशक्त्यलंकृता कन्या दीयते उदकपूर्वकं, तस्यां जातः पुत्र उभयतः पित्रादीन्दश पुत्रादींश्च दृश आत्मानं चैकविंशं पुनाति सदृत्तश्चेत् ॥ ५८ ॥ दैवार्षाविवाहौ-

यज्ञस्थऋत्विजे दैव आदायार्षस्तु गोद्वयम् ।
चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् ।। ५९ ।।

स दैवो विवाहो यस्मिन्यज्ञानुष्ठाने वितते ऋत्विजे शक्यालंकृता कन्या दीयते । यत्र पुनर्गमिथुनमादाय कन्या दीयते स आर्षः । प्रथमजो दैववेिवाह जश्चतुर्दश पुनाति ससावरान् सप्तपरान् । उत्तरज आर्षविवाहजः षट् पुनाति त्रीन्पूर्वान् त्रीन्परान् ॥ ५९ ॥ प्राजापत्यविवाहलक्षणम्-

इत्युक्त्वा चरतां धर्म सह या दीयतेऽर्थिने ।
स कायः पावयेत्तञ्जः षट् षड् वंश्यान्सहात्मना ।। ६० ॥

सह धर्म चरतामिति परिभाष्य कन्यादानं स प्राजापत्यः । तज्ज्ञः षट् पूर्वान्षट्र परान् आत्मना सहेत्येवं त्रयोदश पुनाति ॥ ६० ॥ आसुरगान्धर्वादिविवाहलक्षणानि आसुरो द्रविणादानाद्भान्धर्वः समयान्मिथः । राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ।। ६१ ।। आसुरः पुनर्गविणादानात् । गान्धर्वस्तु परस्परानुरागेण भवति । राक्षसो युद्धेनापहरणात् । पैशाचवस्तु कन्यकाछलात् छलेन छद्मना स्वापाद्यवस्थास्वपे हरणात् ॥ ६१ ॥ सवर्णादिपरिणयेन विशेषमाह-

पाणिग्रह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ।
वैश्या प्रतोदमादद्याद्वेदने त्वग्रजन्मनः ।। ६२ ।।


१ अन्योद्देशकव्यापारनिर्वत्यत्वं; यमन्तरा नोद्देश्यसिद्धिस्तत्वं वा नान्तरीयकत्वम् .

२ द्यवस्थासु हरणात्. क.
१८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

सवर्णासु विवाहे स्वगृह्योक्तविधिना पाणिरेव ग्राह्यः । क्षत्रियकन्या तु शरै गृह्णीयात् । वैश्या प्रतोदमादद्यात् । उत्कृष्टवेदने शूद्रा पुनर्वसनस्य दशाम् । यथाह मनुः (३|४४)-‘वसनस्य दशा ग्राह्या शूद्योत्कृष्टवेदने' इति ॥ ६२ ॥ कन्यादातृक्रममाह-

पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ।। ६३ ।।
अप्रयच्छन्समाशोति भ्रूणहत्यामृतावृतौ ।
गम्यं त्वभावे दातृणां कन्या कुर्यात्स्वयंवरम् ।। ६४ ।।

एतेषां पित्रादीनां पूर्वस्य पूर्वस्याभावे परः परः कन्याप्रदः प्रकृतिस्थश्चत् यद्यु न्मादादिदोषवान्न भवति । अतो यस्याधिकारः सोऽप्रयच्छन् भ्रूणहत्यामृतावृता वाऽोति । एतचोक्तलक्षणवरसंभवे वेदितव्यम् । यदा पुनर्दातृणामभावस्तदा कन्यैव गम्यं गमनार्हमुक्तलक्षणं वरं स्वयमेव वरयेत् ॥ ६३ ॥ ६४ ॥ कन्याहरण दण्डः:-

सकृत्प्रदीयते कन्या हरंस्तां चैौरदण्डभाक् ।

सकृदेव कन्या प्रदीयत इति शास्त्रनियमः । अतस्तां दत्वा अपहरन् कन्यां एवं सर्वत्र प्रतिषेधे प्रासेऽपवादमाह-

दत्तामपि हरेत्पूर्वाच्छेयांश्चेद्वर आत्रजेत् ।। ६५ ।।

यदि पूर्वस्माद्वराच्छेयान्विद्याभिजनाद्यतिशययुक्तो वर आगच्छति पूर्वस्य च पातकयोगो दुर्वेत्तत्वं वा तदा दत्तामपि हरेत् । एतश्च सप्तमपदात्प्रा द्रष्टव्यम् ॥ ६५ ॥

अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् ।
अदुष्टां तुं त्यजन्दण्ड्यो दूपर्यस्तु मृपा शतम् ।। ६६ ।।

यः पुनश्चक्षुग्रह्य दोषमनाख्याय कन्यां प्रयच्छति असावुत्तमसाहसं दण्ड्यः । उत्तमसाहसं च वैक्ष्यते । अदुष्टां तु प्रतिगृह्य त्यजनुत्तमसाहसमेव दण्ड्यः । यः पुनर्विवाहात्प्रागेव द्वेषादिना असद्विदोषेदर्धरोगादिभिः कन्यां दूषयति स पणानां वक्ष्यमाणलक्षणानां शतं दण्ड्यः ॥ ६६ ॥ अनन्यपूर्विकामेित्यत्रानन्यपूर्वा परिणेयोक्ता तत्रान्यपूर्वा कीदृशीत्याह-

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।
खैरिणी या पतिं हित्वा सवर्ण कामतः श्रयेत् ॥ ६७ ॥

अन्यपूर्वा द्विविधा पुनर्भूः खैरिणी चेति । पुनभूरपि द्विविधा क्षता चाक्षता


१ च त्यजन् क . २ अग्रे व्यवहाराध्याये
विवाहप्रकरणम् .३ ]
१९
मिताक्षरासहेिता ।

च । तत्र क्षता संस्कारात्प्रागेव पुरुषसंबन्धदूषिता । अक्षता पुनः संस्कार दूषिता । या पुनः कौमारे पतिं त्यक्त्वा कामतः सवर्णमाश्रयति सा स्वैरि णीति ॥६७ ॥ एवं सर्वप्रकारेणान्यपूर्वापर्युदासे प्रासे विशेषमाह-

आपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥ ६८ ।।
आगर्भसंभवाद्भच्छेत्पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ॥ ६९ ।।

अपुत्रामलब्धपुत्रां पित्रादिभिः पुत्रार्थमनुज्ञातो देवरो भर्तुः कनीयान् भ्राता सपिण्डो वा उक्तलक्षणः सगोत्रो वा । एतेषां पूर्वस्याभावे परः परः घृताभ्यक्त सर्वाङ्गः ऋतावेव वक्ष्यमाणलक्षणे इयाद्भच्छेत् आगभत्पत्तेः । ऊध्र्व पुनर्गच्छन् अन्येन वा प्रकारेण तदा' पतितो भवति । अनेन विधिनोत्पन्नः पूर्वपरिणेतु क्षेत्रजः पुत्रो भवेत् । एतच्च वाग्दत्ताविषयमित्याचार्याः । * यस्या त्रियेत कन्याया वाचवा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्द्वेत देवरः । इति (९॥६९) मनुस्मरणात् ॥ ६८ ॥ ६९ ॥ व्यभिचारिणीं प्रत्याह-

हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।
परिभूतामधःशय्यां वासयेच्द्यभिचारिणीम् ।। ७० ।।

या व्यभिचरति तां ह्यताधिकारां भृत्यभरणाद्यधिकाररहिताम् । मलेिनाँ अञ्जनाभ्यञ्जनशुभ्रवस्त्राभरणशून्याम् । पिण्डमात्रोपजीविनीं प्राणयात्रामात्र भोजनाम् । धिकारादिभिः परिभूतां भूतलशायिनीं स्ववेश्मन्येव वासयेत् । वैराग्यजननार्थ न पुनः शुद्धयर्थम् । “यत्पुंसः परदारेषु तचैनां चारयेङ्कतम्’ इति पृथक्प्रायश्चित्तोपदेशातू ॥ ७० ॥ तस्या अल्पप्रायश्चित्तार्थमर्थवादमाह-

सोमः शौचं दैदावासां गन्धर्वश्च शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो. ह्यतः ।। ७१ ।।

परिणयनात्पूर्व सोमगन्धर्ववह्नयः स्त्रीर्मुक्त्वा यथाक्रमं तासां शौचमधुरवच नसर्वमेध्यत्वानि दत्तवन्तः । तस्मात्स्त्रियः सर्वत्र स्पशलिङ्गनादिषु मेध्या: शुद्धाः स्मृताः ॥ ७१ ॥ नच तस्यास्तहिं दोषो नास्तीत्याशङ्कनीयमित्याह-

व्यभिचारादृतौ शुद्धिर्गभे त्यागो विधीयते ।
गर्भभर्तृवधादौ च तथा महति पातके ॥ ७२ ॥


१ ददौ स्त्रीणां क. २ स्रियो भुक्त्वा क .

या० ५
२०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

अप्रकाशितान्मनोव्यभिचारात्पुरुषान्तरसंभोगासंकल्पाद्यदपुण्यं तस्य ऋत्तो रजी दर्शने शुद्धिः । शूदकृते तु गर्भ त्यागः । मनुः (९॥१५५) ‘ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगताः । अप्रजाता विशुद्धयन्ति प्रायश्चित्तन नेतराः ॥' इति स्मरणात् । तथा गर्भवधे भर्तृवधे महापातके च ब्रह्महत्यादौ आदिग्रहणाच्छि ष्यादिगमने च त्यागः । *चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या । पतिप्ती च विशेषेण जुङ्गितोपगता च या ॥” इति व्यासस्मरणातू । जुङ्गितः प्रतिलोम जश्चर्मकारादिः । त्यागाश्चोपभोगधर्मकार्ययोः नतु निष्कासनं गृहात्तस्याः । “निरु न्ध्यादेकवेश्मनि' इति नियमात् ॥ ७२ ॥ द्वितीयपरिणयने हेतूनाह-

सुरापी व्याधिता धूर्ता वन्ध्यार्थझ्यप्रियंवदा ।
स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा ।। ७३ ।।

सुरां पिबतीति सुरापी शूद्रापि । “पतत्यर्ध शरीरस्य यस्य भार्या सुरां पिबेन्’ इति सामान्येन प्रतिषेधात् । व्याधिता दीर्वरोगग्रस्ता । धूर्ता विसंवादिनी । वन्ध्या निष्फला । अर्थझी अर्थनाशिनी । अप्रियंवदा निष्ठुरभाषेिणी । स्त्रीप्रसूः स्रीजननी । पुरुषद्वेषिणी सर्वत्राहितकारणी । अधिवेत्तव्येति प्रत्येकर्मभिसंब ध्यते । अधिवेदनं भार्यान्तरपरिग्रहः ॥ ७३ ॥

अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् ।
यत्रानुकूल्यं दंपत्योत्रिवर्गस्तत्र वर्धते ।। ७४ ॥

किंच । सा अधिविन्ना पूर्ववदेव दानमानसत्कारैरर्भर्तव्या । अन्यथाऽभरणे महदपुण्यं वक्ष्यमाणो दण्डश्च । नच भरणे सति केवलमपुण्यपरिहारः । यत यत्र दंपत्योरानुकूल्यं वितैक्यं तत्र धर्मार्थकामानां प्रतिदिनमभिवृद्धिश्च ॥ ७४ ॥ स्त्रियं प्रत्याह

मृते जीवति वा पत्यौ या नान्यमुपगच्छति ।
सेह कीर्तिमवानोति मोदते चोमया सह ।। ७५ ।।

भर्तरि जीवति मृते वा या चापल्यादन्यं पुरुषं नोपैगच्छनि सेह लोके विपुलां कीर्तिमवामोति । उमया च सह क्रीडति पुण्यप्रभावान् ॥ ७५ ॥ अधिवेदनकारणाभावे अधिवेत्तारं प्रत्याह

आज्ञासंपादिनीं दक्षां वीरसू प्रियवादिनीम् ।
त्यजन्दाप्यस्तृतीयांशमद्रव्यो भरणं त्रियाः ।। ७६ ।।

आज्ञासंपैदिनीमादेशकारिणीम्, दक्षां शीघकारिणीम्, वीरसू पुत्रवतीम्, प्रियवादिनीं मधुरभाषिणीं यस्त्यजति अधिविन्दति स राज्ञा स्वधनस्य तृतीयांशं दाप्यः । निर्धनस्तु भरणं प्रासाच्छादनादि दाप्यः ॥ ७६ ॥


१ सर्वत्र संबध्यते क. २ नैवोपगच्छति का . ३ आदेशसंपादिनीं ख
विवाहप्रकरणम् ३]
२१
मिताक्षरासहिता ।

स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः परः स्त्रियाः ।
आशुद्धेः संप्रदीक्ष्यो हि महापातकदूषितः ।। ७७ ।।

स्त्रीभिः संदा भर्तृवचनं कार्यम् । यस्माद्यमेव पर उत्कृष्टो धर्मः स्त्रीणां स्वर्गहेतुत्वात् । यदा तु महापातकदूषितस्तदा आशुद्धेः संप्रतीक्ष्यः । न तत्पार तच्यम् । उत्तरकालं तु पूर्ववदेव तत्पारतन्नयम् ॥ ७७ ॥ शास्रीयदारसंग्रहस्य फलमाह-

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ।
यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः ।। ७८ ।।

लोके आनन्त्यं वंशस्याविच्छेदः दिवः प्राप्तिश्च दारसंग्रहस्य प्रयोजनम् । कथ मित्याह-पुत्रपौत्रप्रपौत्रकैलोकानन्यम्, अग्निहोत्रादिभिश्च स्वर्गप्राप्तिरित्यन्वयः । यस्मात्स्त्रीभ्य एतद्भयं भवति तस्मात् स्त्रियः सेव्या उपभोग्याः प्रजार्थम् । रक्षि तव्याश्च धर्मार्थम् । तथाचापस्तम्बेन धर्मप्रजासंपत्तिः प्रयोजनं दारसंग्रहस्योत्तं धर्मप्रजासंपन्नेपु दारेपु नान्यां कुर्वीत’ इति वदता। रतिफलं तु लैौकिकमेव ॥७८॥ पुन्नेोत्पत्यर्थ स्त्रियः सेव्या इत्युक्तं तत्र विशेषणमाह-

षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् ।
ब्रह्मचायंव पवाण्याद्याश्वतस्त्रस्तु वजयत् ।। ७९ ।।

स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितः काल ऋतुः । सच रजोदर्शनदिवसादा रभ्य षोडशाहोरात्रस्तस्मिन् ऋत्तौ युग्मासु समासु रात्रिषु । रात्रिग्रहणाद्दिवसप्रति षेधः । संविशेत् गच्छेत्पुत्रार्थम् । युग्मास्विति बहुवचनं समुच्चयार्थम् । अतचैक स्मिन्नपि ऋतैौ अप्रतिषिद्धासु युग्मासु सर्वासु रात्रिषु गच्छेत् । एवं गच्छन्ब्रह्म चार्येव भवति । अतो यत्र ब्रह्मचर्य श्रद्धादौ चोदितं तत्र गच्छतोऽपि न ब्रह्मच र्यस्खलनदोषोऽस्ति । किंच पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् । पर्वाणीति बहुवचना दाद्यार्थावगमादष्टमीचतुर्दश्योहणम् । यथाह मनुः (४॥१५५)–“अमावास्या मष्टमीं च पैौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यूतैौ स्रातको द्विजः ॥’ इति । अतोऽमावास्यादीनि रजोदर्शनादारभ्य चतस्रो रात्रीश्च वर्जयेत् ॥ ७९ ॥

एवं गच्छन् त्रियं क्षामां मघां मूलं च वर्जयेत् ।
सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥ ८० ।।

एवमुक्तन प्रकारेण स्त्रियं गच्छन् क्षामां गच्छेत् । क्षामता च तस्मिन्काले रजस्वलात्रतेनैव भवति । अथ चेन्न भवति तदा कर्तव्या क्षामता पुत्रोत्पत्त्यर्थ मल्पाऽस्निग्धभोजनादिना । ‘पुमान्पुंसोऽधिके शुक्रे स्री भवत्यधिके स्त्रियः’ इति


१ सर्वथा का . २ चतस्रश्च ख. ३ श्राद्धादिपु क. ४ पौष्णं च क.
२२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

वचनात् । यदा युग्मायामपि रात्रौ शोणिताधिक्यं तदा ख्येव भवति पुरुषा कृतिः । अयुग्मायामपि शुक्राधिक्ये पुमानेव भवति ख्याकृतिः । कंकालस्य निमि तत्वात् । शुक्रशोणितयोश्रोपादानकारणत्वेन प्राबल्यात् । तस्मात्क्षामा कर्तव्या । भवामूलनक्षत्रे वर्जयेत् । चन्द्रे चैकादशादिशुभस्थानगते चकारात्पुंनक्षत्रशुभ योगालझादिसंपत्तौ सकृदेकस्यां रात्रैौ न द्विस्त्रिवां । ततो लक्षणैर्युक्तं पुत्रं जनयति । पुमानप्रतिहतपुंस्त्वः ॥ ८० ॥ एवमृतौ नियममुक्त्वा इदानीमनृतो नियममाह -

यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन् ।
खदारनिरतचैव स्त्रियो रक्ष्या यतः स्मृताः ।। ८१ ।।

भार्याया इच्छानतिक्रमेण प्रवृत्तिरस्यास्तीति यथाकामी भवेत् । वाशब्द नियमान्तरपरिग्रहार्थो न पूर्वनियमनिवृत्त्यर्थ । स्त्रीणां वरमिन्द्रदत्तमनुस्मरन्

  • भवतीनां कामविहन्ता पातकी स्यात्' इति । यथा “ता अबुवन् वरं वृणीमेहः

ऋत्वियाप्रजां विन्दामहे काममावेिजनितोः संभवामेति तस्मादृबियाः स्त्रियः प्रज विन्दन्ते काममाविजनतोः संभवन्ति वैरे वृत' ह्यासाम्’ इति । अपिच स्वदा रेष्वेव निरतः नितरां रतस्तन्मनस्को भवेदित्यनुषज्यते । एवकारेण रूयन्तरगमनं निवर्तयति, प्रायश्चित्तस्मरणात् । उभयत्रापि दृष्टप्रयोजनमाह--स्रियो रक्ष्या यत स्मृता इति । यस्मात्स्त्रियो रक्ष्याः स्मृता उक्ताः ‘कर्तव्याश्च सुरक्षिताः’ इति । तत्र सुरक्षितत्वं यथाकामित्वेन स्यन्तरागमनेन च भवतीति, अत्राह तस्मिन्युग्मासु संविशे'दिति । किमयं विधिर्नियमः परिसंख्या वा । उच्यते । न तावद्विधिः, प्रासार्थत्वात् । नापि परिसंख्या, दोषत्रेयसमासक्तः । अतो नियम प्रतिपेदिरे न्यायविदः । कः पुनरेषां भेदः । अत्यन्ताप्राप्तसप्रापणं विधिः । यथा अग्निहोत्रं जुहुयातू’ ‘अष्टकाः कर्तव्याः’ इति । पक्षे प्रासस्याप्राप्तसपक्षान्तरप्रापणे नियमः । यथा ‘समे देशे यजेत’ ‘दर्शपूर्णमासाभ्यां यजेत’ इति यागः कर्ते व्यतया विहितः । सच देशमन्तरेण कर्तुमशक्य इत्यर्थोद्देशः प्राप्तः । सच द्विविधः समो विषमश्चति । यदा यजमानः समे यिक्षते तदा समे यजेतेति वचनमुदाम्न, स्वार्थस्य प्राप्तसत्वात् । यदा तु विषमे देशे यिक्षते तदा समे यजेतेति स्वार्थ विधत्ते, स्वार्थस्य तदानीमप्राप्तसत्वात् । विषमदेशनिवृत्तिस्वार्थकी । चोदिनदे शेनैव यागनिष्पत्तेरचोदितदेशोपादानेन यथाशास्त्र यागो नानुष्ठितः स्यादिति । तथा ‘प्राङ्घुखोऽन्नानि भुञ्जीत’ इति । इदमपि स्मार्तमुदाहरणं पूर्वेण व्याग्दयातम् ॥ एकस्यानेकत्र प्रासस्यान्यतो निवृत्त्यर्थमेकत्र पुनर्वचनं परिसंख्या । तद्यथा


१ कालस्यानियतत्वात् क. २ वृणीमहे ख. ३ वरं वृतं तासां ख. ४ उक्ताः पूर्वं ७८ श्रेोके ५ विध्यादयश्च-विधिरत्यन्तमप्राप्तौ नियम: पाक्षिके सति । तत्र चान्यत्र वा प्राप्तौ परिसंख्या

निगद्यते' इति. ६ दोषत्रयासत्क्तः क. ७ प्राप्तार्थत्वात् क. ८ स्त्वर्थात्सिद्धा का
विवाहप्रकरणम् ३]
२३
मिताक्षरासहिता ।

इमामगृभ्णन्नशनामृतस्येत्यश्वाभिधानीमादत्त' इत्ययं मन्त्रः स्वसामथ्यदश्चाभि धान्याः गर्दभाभिधान्याश्च रशनाया ग्रहणे विनियुक्तः पुनरश्वाभिधानीमादत्त इत्यनेनाश्वाभिधान्याँ विनियुज्यमानो गर्दभाभिधान्याः निवर्तते । यथा “पञ्च पञ्च नखा भक्ष्याः' इत्यत्र हेि यदृच्छया शशादिषु श्वादिपु च भक्षणं प्रासं पुनः शशा दिषु श्रूयमाणं श्वादिभ्यो निवर्तत इति । किं पुनरत्र युक्तम् । परिसंख्येत्याह । तथाहि जुकृतदारसंग्रहस्य स्वेच्छयैवतै गमनं प्राप्तमिति न विधेरयं विषय नापि निय मस्य । गृह्यस्मृतिविरोधात् । एवंहेि स्मरन्ति गृह्यकारा –‘दारसंग्रहानन्तरं त्रिरात्रं द्वादशरात्रं संवत्सरं वा ब्रह्मचारी स्यात्' इति । तत्र द्वादशरात्रात्संवत्स राद्वा पूर्वमेवर्तुसंभवे ऋतौ गच्छेदेवेति नियमाब्रह्मचर्यस्मरणं बाध्येत । अपिच प्राप्त भावार्थे वचनं विशेषणपरं युक्त, प्रासं चतै भार्यागमनैमिच्छयैव, अतो यदि बाच्छेदृतावेवेति वचनव्यक्तिर्युक्ता । किंच नैयमिकात्पुत्रोत्पतिविधेरेव ऋत्तैौ गमनं नित्यप्राप्तमेवेति ऋतौ गच्छेदेवेति नियमोऽनर्थकः स्यात् । नियमे चादृष्टं कल्प ीयम् । किंच ऋतौ गन्तव्यमेवेति नियमे असन्निहितस्य व्याध्यादिना असमर्थ स्यानिच्छोश्चाशक्योऽर्थ उपदिष्टः स्यात् । विध्यनुवादविरोधश्च नियमे । तथाहि एकः शब्दः सकृदुचरितम्तमेवार्थ पक्षेऽनुवदति पक्षेऽनुविधत्ते चेति । तस्माट्ट तावेव गच्छेन्नान्यत्रेति परिसंख्येव युक्ता । तदिदं भारुचिविश्वरूपादयो नानु मन्यन्ते । अतो नियम एव युक्तः । पक्षे स्वार्थविधिसंभवात् अगमने दोषश्रव णाञ्च । (यमः) *ऋतुस्रातां तु यो भार्या सन्निधौ नोपगच्छति । घोरायां श्रूणह त्यायां युज्यते नात्र संशय ॥' इति । नच विध्यनुवादविरोधः, अनुवादाभावाद्वि व्यर्थत्वाच्च वचनस्य । तत्रहेि विध्यनुवादविरोधो यत्र विधेयावधितया तदेवानुव दितव्यं, अप्राप्ततयान्योद्देशेन विधातव्यं च । यथा वाजपेयाधिकरणपूर्वपक्षे ‘वाज पेयेन स्वाराज्यकामो यजेते'ति वाजपेयलक्षणगुणविधानावधित्वेन यागोऽनुवद्-ि तव्यः, सएव स्वाराज्यलक्षणपफलोद्देशेन विधातव्यश्चेति । नचानुवादेनेह कृत्य मस्ति । यत्तु नियमेऽदृष्टं कल्प्यमित्युक्तं तत्परिसंख्यायामपि समानम् । अनृती गच्छतो दोषकल्पनात.। यत्तु नैयमिकपुत्रोत्पादनविध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्त न नियम इति । तँदसत् । स एवायं नैयमिकपुत्रोत्पादनविधिः । स्यान्मतम् एवं गच्छन् खियं क्षामां लक्षण्यं पुत्रं जनयेत्’ इति ख्यभिगमनातिरिक्त पुत्रोत्पादनविधिरिति । तन्न । र्गमनकरणिकाया भावनाया एव पुत्रोत्पत्तिकर्मता प्रदृश्यते । एवं गच्छन् लक्षण्यं पुत्रं जनयेदित्यनेन यथाग्निहोत्रं जुह्वन् स्वर्ग भावये दिति । नचासंनिहितादेरशक्यार्थविधिप्रसङ्गः । सन्निहितशक्तयोरेवोपदेशात् ‘ऋतु स्नातां तु यो भाय सन्निधौ नोपगच्छति '। (देवलः) *यः स्वदारानृतुस्रातान्स्वस्थ सन्नोपगच्छति’ इति विशेषोपादानात् । अनिच्छनिवृत्तिस्तु नियमविधानादेव । नच विशेषणपरतापि । पक्षे भावार्थविधिसंभवात् । नापि गृह्यस्मृतिविरोधः । संव-


१ निवर्तयति ख. २ भार्येच्छयैव क.३ भागुरि क. ४ तया फलोद्देशेन क. ५ तदसदिति

क. नास्ति. ६ यतस्तच्च गमन. क
२४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

त्सरात्पूर्वमेवर्तुदर्शने संवेिशतो न ब्रह्मचर्यस्खलनदोषो यथा श्राद्धादिषु । तस्मा त्स्वार्थहानि-परार्थकल्पना-प्रासबाधलक्षणदोषत्रयवती परिसंख्या न युक्ता । एवं “पञ्च पञ्चनखा भक्ष्या' इत्यत्र यद्यपि शशादिषु भक्षणस्य पक्षे प्रासेनियम शशादिषु, श्वादिषु चव प्राप्तेः परिसंख्येत्युभयसंभवस्तथापि नियमपक्षे शशाद्यभक्षणे दोषप्रसङ्गः, श्वादिभक्षणे चादोषप्रसङ्गेन प्रायश्चित्तस्मृतिविरोध इति परिमंग्यै वाश्रिता । एतेन ‘सायंप्रातद्विजातीनामशनं स्मृतिनोदितम्’ इत्यत्रापि नियमो नान्तरा भोजनं कुर्यात्’ इति च पुनरुत्तं स्यान्परिसंख्यायाम् । शुवंच नियमे सति ऋतावृताविति वीप्सा लभ्यते, ‘निमित्तावृत्तै नैमित्तिकमप्यावर्तते इति न्यायात् । ‘यथाकामी भवे'दित्ययमपि नियम एव । अनृतावपि स्रीकाम नायाँ सत्यां स्त्रियमभिरमयेदेवेति । ‘ऋत्तावुपेयात्सर्वत्र वा प्रनिषिद्धवर्जम्’ इत्ये तदपि गौतमीयं सूत्रद्वयं नियमपरमेव । ‘ऋतावुपेयादनृनावपि स्त्रीकामनायां सत्यां प्रतिषिद्धवर्जमुपेयादेवेत्यलमतिप्रसङ्गेन ॥ ८१ ॥

भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरेः ।
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ।। ८२ ।।

किंच । भर्तृप्रभृतिभिः पूर्वोक्ताः साध्व्यः स्त्रियो यथाशक्त्यलंकारवलसनभोजन पुष्पादिभिः संमाननीयाः । यस्मात्ताः पूजिता धर्मार्थकामान्संवर्धयन्ति ॥ ८२ ॥ तया पुनः समर्पितगृहव्यापारया किंभूतया भवितव्यमित्यत आह

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
कुर्याच्लूशुरयोः पादवन्दनं भर्तृतत्परा ।। ८३ ।।

संयतः स्वस्थाननिवेशितः उपस्करो गृहोपकरणवगों या सा तथोक्ता । यथोललूखलमुसलशूर्पदेः कण्डनस्थाने, दृषदुपलयोरवियोगेन पेपणस्थान इत्यादि । दक्षा गृहव्यापारकुशल ह्यष्टा सदैव प्रहसितानना । व्ययपराङ्मुखी न व्यय शीला । स्यादिति सर्वत्र शेषः । किंच । श्वश्रश्च श्वशुरश्च श्वशुरै । ‘श्वशुरः श्वश्रबा इत्यकशेषः । तयोः पादवन्दनं नित्यं कुर्यातू । श्वशुरग्रहणं मान्यान्तरोपलक्षणार्थम् भर्तृतत्परा भर्तृवशवर्तिनी सती पूर्वोक्तं कुर्यात् ॥ ८३ ॥ भर्तृसन्निधावुक्तम्, प्रोषिते भर्तरि तया किं कर्तव्यमित्यत आह

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका ।। ८४ ॥

देशान्तरगतभर्तृका क्रीडां कन्दुकादिभि , शरीरसंस्कारमुद्वर्तनादिभि समाजो जनसमूहः उत्सवो विवाहादिः तयोर्दर्शनं, हास्यं वितृम्भणं, परगृहे गमनम् । त्यजेदिति प्रत्येकं संबध्यते ॥ ८४ ॥


१ प्रायश्चित्तविरोधः क. २ श्रुतिचोदितं क. ३ परिसंख्यायाँ । तस्मान्नियमपरमेवेति ग

वानृतावपि कः
विवाहप्रकरणम् ३]
२५
मिताक्षरासहिता ।

रक्षेत्कन्यां पिता वेिनां पतिः पुत्राश्च वार्धके ।
अभावे ज्ञातयस्तेषां न स्वातन्यं कचित्स्त्रियाः ॥ ८५ ।। ।

किंच । पाणिग्रहणात्प्राकू पिता क तदभावे पुत्राः वृद्धभावे । तेषामुक्तानामभावे ज्ञातयः । ज्ञातीनामभावे राजा पक्षद्वयावसाने तु राजा भर्ता भुः स्त्रियाः’ इति वचनात् । अतः छविदपि स्त्रीणां नेव स्वातन्त्र्यम् ॥ ८५

पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलै
हीना न स्याद्विना भत्र गर्हणीयान्यथा भवेत् ।। ८६ ।।

भत्र वेिना भर्तृरहिता पित्रादिरहिता वा न स्यात् । य गर्हणीया निन्द्या भवेत् । एतच्च ब्रह्मचर्यपक्षे ।-“भर्तरि प्रेते ब्रह्मचर्य तदन्वारोहणं चा' इति विष्णुस्मरणात् । अन्वारोहणे महानभ्युदय कपोतिकाख्यानव्याजेन दर्शितवान्–“पतिञ्चता संप्रदीप्तं प्रविवेश हुताशनम् । तत्र चित्राङ्गदधरं भर्तारै सान्वपद्यत ॥ ततः स्वर्ग गत: पक्षी भार्यया सह। संगतः । कर्मणा पूजितैस्तत्र रेमे च सह इत तथाच शङ्ख कोट्योऽर्धकोटी च यानि लोमानि मानुषे वसेत्स्वर्गे भर्तारं यानुगच्छति इति प्रतिपाद्य तयोरवियोगं दर्शयत व्यालग्राही यथा सर्प बलादुद्धरते बिलात् । तद्वदुद्धृत्य सा नारी सह तनैव मोदते ॥ तत्र सा भर्तृपरमा स्तूयमानाऽप्सरोगणै क्रीडते पतिना सार्ध यावदिन्द्राश्चतुर्दशा भवेत्पतिः । पुनात्यविधवा नारी तमादाय मृता तु या ॥ मृते भर्तरि या नारी रोहेदुताशनम्। सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥ यावचाौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत् । तावन्न मुच्यते सा हेि स्त्रीशरीरात्कथंचन ॥ इत हारीतोपि–“मातृकं पैतृकं चापि यत्र चैव प्रदीयते । कुलत्रर्थ इत । तथा मुदिते ह्यष्टा प्रोषिते मलिना कृशा मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता इति अय च सकल एव सवासा स्रीणामगार्भिणीनामबालापत्यानामाचण्डालं साधा. रणो धर्मः । भर्तारं यानुगच्छतीत्यविशेषोपादानात् । यानि च ब्राह्मण्यनुगम ननिषेधपराणि वाक्यानि–“मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् । इतरेषु तु वणेपु तप परममुच्यते ॥ जीवन्ती तद्धितं कुर्यान्मरणादात्मघातिनी या खी ब्राह्मणजातीया मृतं पतिमनुवजेत् ॥ सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत् ॥' इत्येवमादीनि तानि पृथकूचित्यधिरोहणविषयाणि मृथकू


समार मिताक्षरासहिता तथा अातात तावत्काल १ विन्नां परिणीतां. २ पतिः स्त्रियाः क. ३ तद्रहेिता पित्रादिरहिता क. ४ ५ रोमाणि. ६ वाथ मित्राः कृतो वा खः ब्रह्मो वा सुरापो वा ग ७ अयं सर्वासां ख माचाण्डालानां ख. ९ वित्यन्वारोहण

२६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

चितिं समारुह्य न विप्रा गन्तुमर्हति' इति विशेषपस्मरणात् । अनेन क्षत्रिया दिस्त्रीणां पृथक्चित्यभ्यनुज्ञा गम्यते । यत्तु कैश्चिदुक्तं पुरुषाणामिव स्त्रीणाम प्यात्महननस्य प्रतिषिद्धत्वादतिप्रवृद्धस्वर्गाभिलाषायाः प्रतिषेधशास्रमतिक्रा मुन्या अयमनुगमनोपदेशः श्येनवत् । यथा ‘श्येनेनाभिचरन्यूजेत’ इनि तीब्र क्रोधाक्रान्तस्वान्तस्य प्रतिषेधशास्रमतिक्रामतः श्येनोपदेश इति । तदयुक्तम् । ये तावत् श्येनकरणिकायां भावनायां भाव्यभूतहिंसायां विधिसंस्पशभावेन प्रतिषेधसंस्पशत्फलद्वारेण श्येनस्यानर्थतां वर्णयन्ति तेषां मते हिंसाया एव स्वर्गार्थतया अनुगमनशाखेण विधीयमानत्वाप्रतिषेधसंस्पर्शभावादीषोमीयव त्स्पष्टमेवानुगमनस्य श्येनवैषम्यम् । यत्तु मतं हिंसानाम मरणानुकूलो व्यापार इयेनश्च परमरणानुकूलव्यापाररूपत्वाद्विसैव, कामाधिकारे च करणांशे रागत प्रवृत्तिसंभवेन विधेरप्रवर्तकत्वात् । रागप्रयुक्तहिंसारूपत्वात् श्येनः प्रतिषिद्ध स्वरूपेणैवानर्थकर इति, तत्राप्यनुगमनशाखेण मरणस्यैव स्वर्गसाधनतया बिधा नान्मरणे यद्यपि रागतः प्रवृत्तिस्तथापि मरणानुकूले व्यापारेऽग्निप्रवेशादाविति कर्तव्यतारूपे विधित एव प्रवृत्तिरिति न निषेधस्यावकाश ‘वायव्यं श्वतमालभेत् भूतिकामः’ इतिवत् तस्मात्स्पष्टमेवानुगमनस्य श्येनवैपम्यम् । यत्तु ‘तस्मादुह न पुरायुषः स्वःकामी प्रेयात्’ इति श्रुतिविरोधादनुगमनमयुक्तमिति । यच्च तदुह न स्वःकाम्यायुषः प्राङ् न प्रेर्येत्’ इति स्वर्गफलोद्देशेनायुषः प्रागायुव्र्ययो न कर्तव्यो मोक्षार्थिना, यस्मादायुषः शेषे सति नित्यनैमित्तिककर्मानुष्ठानक्षपिता न्त:करणकलङ्कस्य श्रवणमनननिदिध्यासनसंपत्ती सत्यमात्मज्ञानेन निरतिशयान न्दब्रह्मप्रासिलक्षणमोक्षसंभवः । तस्मादनित्याल्पसुखरूपस्वर्गार्थमायुव्र्ययो न कर्तव्य इत्यर्थः । अतश्च मोक्षमनिच्छन्त्या अनित्याल्पसुखरूपस्वगर्थिन्या अनु गमनं युक्तमितरकाम्यानुष्ठानवदिति सर्वमनवद्यम् ॥ ८६ ॥

पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
सेह कीर्तिमवामोति प्रेत्य चानुत्तमां गतिम् ।। ८७ ।।

किंच । प्रियमनवद्यत्वेन मनसोऽनुकूलम्, आयत्यां यच्छेयस्करं तद्धितम् । प्रियं च तद्धितं च प्रियहितम् । पत्युः प्रियहितं पतिप्रियहितं तस्मिन् युक्ता निरता । स्वाचारा शोभन आचारो यस्याः सा तथोक्ता । शोभनश्वाचारो दर्शित शङ्गेन–“नानुक्त्वा गृहान्निर्गच्छेन्नानुत्तरीया न त्वरितं व्रजेन्न परपुरुषमभि भाषेतान्यत्र वणिक्प्रव्रजितवृद्धवैद्येभ्यो न नाभिं दर्शयेदागुल्फाद्वासः परिदध्यान्न स्तनौ विवृतौ कुर्यान्न हसेदप्रावृता भर्तारं तद्वन्धून्वा न द्विष्यान्न गणिकाधूर्ता भिसारिणीप्रव्रजिताप्रेक्षणिकामायामूलकुहककारिकादुःशीलादिभिः सहैकत्र तिष्ठ त्संसर्गेण हि कुलस्त्रीणां चैवारित्रं दुष्यति’ इति । विजितेन्द्रिया विजितानि संयमेितानि इन्द्रियाणि श्रोत्रादीनि वागादीनि च मनःसहितानि यया सा इह


१ विशेषोपादानात् क. २ प्रतिषिद्धशास्र. ग. ३ कर्तव्यतानुरूपं. ख. ४ स्वर्गकामः

५ प्रेयादिति ख. ६ क्षालितान्तःकरणं. ख. ७ हि चरित्रं क. ८ सा तथोक्ता इह क
वर्णजातिविवेकप्र० ४]
२७
मिताक्षरासहिता ।

लोके कीर्ति प्रख्यातिं परलोके चोत्तमां गतिं प्रामोति । अयंच सकल एव स्रीधर्म विवाहादूध्र्व वेदितव्यः । ‘प्रागुपनयनात्कामचवारकामवादकामभक्षाः’ इति स्मर णात् । ‘वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः’ इति च ॥ ८७ ॥ अनेकभार्य प्रत्याह

सत्यामन्यां सवर्णायां धर्मकार्यं न कारयेत ।
सवर्णासु विधौ धम्र्ये ज्येष्ठया न विनेतरा ।। ८८ । ।

सवर्णायां सत्यामन्यामसवर्णा नैव धर्मकार्य कारयेत् । सवर्णास्वपि बह्वीषु धम्र्ये विधौ धर्मानुष्ठाने ज्येष्ठया विना ज्येष्ठां मुक्त्वा इतरा मध्यमा कनिष्ठा वा न नियोक्तव्या ॥ ८८ ॥ प्रमीतपतिकाया विधिमुक्त्वा इदानीं प्रमीतैभार्य प्रत्याह

दाहयित्वान्निहोत्रेण खियं वृत्तवतीं पतिः ।
आहरेद्विधिवद्दारानींश्चैवाविलम्बयन् ।। ८९ ।।

पूर्वोक्तवृत्तवतीं आचारवतीं विपैन्नां स्त्रियमग्निहोत्रेण श्रौतेनाग्निा तदभावे स्मार्तन दाहयित्वा पतिः भर्ता अनुत्पादितपुत्रोऽनिष्टयज्ञो वा आश्रमान्तरेष्व नधिकृतो वा स्यन्तराभावे पुनर्दारान् अझींश्च विधिवदाहरेत् । अविलम्ब्रयन् शीघ्रमेव ।–अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः’ इति दक्षस्मरणात् । एतच्चाधानेन सहाधिकृताया एव नान्यस्या । यत्तु-‘द्वितीयां चैव यो भार्या दहेद्वैतानिकाशिभिः । जीवन्त्यां प्रथमायां हि सुरापानसमं हि तत् ॥' इति । तथा–“मृतायां तु द्वितीयायां योऽग्निहोत्रं समुत्सृजेत् । बह्मः तं विजानीया द्यश्च कामात्समुत्सृजेत् ॥' इत्येवमादि, तदाधानेन सहानधिकृताया अमिदाने वेदितव्यम् ॥ ८९ ॥

इति विवाहप्रकरणम् ।


अथ वर्णजातिविवेकप्रकरणम् ४

ब्राह्मणस्य चतस्रो भार्या भवन्ति क्षत्रियस्य तिस्रो वैश्यस्य द्वे शूद्रयैके त्युक्त्वा, तासु च पुत्रा उत्पादयितव्या इत्युक्तम् । इदानीं कस्यां कस्मात् कः पुत्रे भवतीति विवेत्कुंमाह

सवणेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ।। ९० ।।

सवणेभ्यो ब्राह्मणादिभ्यः सवर्णासु ब्राह्मण्यादिषु सजातयो मातृपितृसमान जातीयाः पुत्रा भवन्ति । ‘विन्नास्वेष विधिः स्मृतः' इति सर्वशेषत्वेनोपसंहारा


१ विधवायाः. २ विधुरं प्रति. ३ मृतां. ४ विवेकमाह, ख २८ मश्र द्विन्नासु सवर्णाखिति संबध्यते । विनाशब्दस्य संबन्धिशब्दत्वाद्वेत्तेभ्यः सवणेभ्य इति लभ्यते । एकः सवर्णशब्दः स्पष्टार्थः । अतश्चायमर्थः संवृत्तः । उक्तन विधिनोढायां सवर्णायां वोढुः सवर्णादुत्पन्नास्तस्मात्समानजातीया भवन्ति । अतश्च कुण्डगोलककानीनसहोढेजादीनामसवर्णत्वमुक्तं भवति । ते च सवणे भ्योऽनुलोमप्रतिलोमेभ्यश्च भिद्यमानाः साधारणधर्महिंसादिभिरधिक्रियन्ते ।

  • ३शूद्राणां तु सधमोणः सवेऽपध्वसजाः स्मृताः' इति स्मरणात् । अपध्वंसजा

व्यभिचारजाताः शूद्रधर्मेरपि द्विजशुश्रूषादिभिरधिक्रियन्ते । ननु कुण्डगोल कयोरब्राह्मणत्वात् श्राद्धे प्रतिषेधोऽनुपपन्न न्यायविरोधश्च । यो यजातीया द्यजातीयायामुत्पन्नः स तजातीय एव भवति--यथा गोर्गवि गौ , अश्वाद्वडवाया तस्माङ्गाह्मणाङ्गाह्मण्यामुत्पन्नो ब्राह्मण इति न विरुद्धम् । तथा कानीन पौनर्भवादीननुक्रम्य-सजातीयेष्वयं प्रोक्तस्तनयेपु मया विधिः, इंति वक्ष्यमाण वचनविरोधश्च । नैतत्सारम् । ब्राह्मणेन ब्राह्मण्यामुत्पन्नो ब्राह्मण इनि भ्रमनि वृत्त्यर्थः श्राद्धे प्रतिषेधः । यथाऽऽत्यन्तमप्रासस्य पतितस्य श्राद्धे प्रतिषेधः । नच यायविरोध ब्राह्मणादिजातिस्तु स्मृतिलक्षणा यथास्मरणं भवति । यथा समानेऽपि ब्राह्मण्ये कुण्डिनो वसिष्टो ऽत्रिगोतम इति स्मरणलक्षणं गोत्रम्, तथा मनुष्यन्वे समानेऽपि ब्राह्मण्यादि जातिः स्मरणलक्षणा । मातापित्रोचैतदेव जातिलक्षणम् । नचानवस्था । अनादि त्वात्संसारस्य शब्दार्थव्यवहारवत् । ‘सजातीयेष्वयं प्रोक्तस्तनयेपु मया विधि इति तूक्तानुवादत्वाद्यथासंभवं व्याख्यास्यते । क्षेत्रजस्तु मातृसमानजातीयो नियोगस्मरणात् शिष्टसमाचाराच । यथा धृतराष्ट्रपाण्डुविदुराः क्षेत्रजाः सन्तो मातृसमानजातीया इत्यलमतिप्रसङ्गेन । किंचानिन्द्येषु ब्राह्माद्विविवाहेषु पुत्रा सन्तानवर्धना अरोगिणो दीघायुषो धर्मप्रजासंपन्ना भवन्ति ॥ ९० ॥ [ आचाराध्याय सवर्णानुक्त्वा इदानीमनुलोमानाह विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्रद्यां निषादो जातः पारशवोऽपि वा ।। ९१ ।। ब्राह्मणात्क्षत्रियायां विन्नायामुत्पन्नो मूर्धावसेिक्तो नाम पुत्रो भवति । वैश्य कन्यायां विन्नायामुत्पन्नोऽम्बष्ठो नाम भवति । शैद्रायां विन्नायां निपादो नाम पुत्रो भवति । निषादो नाम कश्चिन्मत्स्यघातजीवी प्रतिलोमजः स माभूदिति पारशवोऽयं निषाद् इति संज्ञाविकल्पः । विप्रादिति सर्वत्रानुवर्तते । यत्तु ‘ब्राह्म णेन क्षत्रियायामुत्पादितः क्षत्रिय एव भवति । क्षत्रियेण वैश्यायामुत्पादितो वैश्य एव भवति । वैश्येन शूद्रायामुत्पादितः शूद्र एव भवति’ इति शङ्ख १ वोढुभ्यः क. २ सहोढादीनां क. ३ अब्राह्मणत्वे ख. ४ इति वचन ख. ५ वसिष्ठो

गोतम ख. ६ विन्नायामम्बष्ठो. ख. ७ शशूद्रायां निषादो ख. ८ शद् इति क.
वर्णजातिविवेकप्र० ४]
२९
मिताक्षरासहिता ।

स्मरणं तत्क्षत्रियादिधर्मप्राप्यर्थ न पुनर्धावसिक्ताद्विजातिनिराकरणार्थ क्षत्रिया दिजातिप्रास्यर्थ वा । अतश्च मूर्धावसिक्तादीनां क्षत्रियादेरुतैरेव दण्डाजिनो पवीतादिभिरुपनयनादिकं कार्यम् । प्रागुपनयनात्कामचारादि पूर्ववदेव वेदितव्यम् ॥ ९१

वैश्याशूद्योस्तु राजन्यान्माहेिष्योग्रौ सुतौ स्मृतौ ।
वैश्यातु करणः शूद्यां विनाखेष विधिः स्मृतः ।। ९२ ।।

वैश्यायां शूद्रायां च विन्नायां राजन्यान्माहिष्योग्रौ यथाक्रमं पुत्रैौ भवतः । वैश्येन शूद्रायां वेिन्नायां करणो नाम पुत्रो भवति । एष सवर्णमूर्धावसिक्तादि संज्ञाविधिः वेिन्नासूढासु स्मृत उक्तो वेदितव्यः । एते च मूर्धावसिक्ता-म्बष्ठ निषाद-माहिष्यो-अ-करणाः षडनुलोमजाः पुत्रा वेदितव्याः ॥ ९२ ॥ प्रतिलोमजानाह

ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा ।
शूद्राञ्जातस्तु चण्डालः सर्वधर्मबहिष्कृतः ।। ९३ ।।

ब्राह्मण्यां क्षत्रियवैश्यशूदैरुत्पादिता यथाक्रमं सूत-वैदेहक-चण्डालाख्याः पुत्रः भवन्ति । तत्र चण्डालः सर्वधर्मबहिष्कृतः ॥ ९३ ॥

क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारमेव च ।
शूद्रादायोगवं वैश्या जनयामास वै सुतम् ।। ९४ ॥

किंच । क्षत्रिया योषित् वैश्यान्मागधं नाम पुत्रं जनयति । सैव शूदात्क्ष त्तारं पुत्रं जनयति । वैश्ययोषिच्छूद्रादायोगावं पुत्रं जनयति । एते च सूत वैदेहक-चण्डाल-मागध-क्षत्रा-ऽयोगावाः षट् प्रतिलोमजाः । एतेषां च वृत्तय औशनसे मानवे च द्रष्टव्याः ॥ ९४ ॥ संकीर्णसंकरजात्यन्तरमाह

माहिष्येण करण्यां तु रथकारः प्रजायते ।
असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ ९५

क्षत्रियेण वैश्यायामुत्पादितो माहिष्य । वैश्येन शूद्रायामुत्पादिता करणी तस्यां माहिष्येणोत्पादितो रथकारो नाम जात्या भवति । तस्य चोपनयनादि सर्व कार्य वचनात् । यथाह शङ्खः–‘क्षत्रियवैश्यानुलोमान्तरोत्पन्नो यो रथ कारस्तस्येज्यादानोपनयनसंस्कारक्रिया अश्वप्रतिष्टारथसूत्रवास्तुविद्याध्ययनवृत्तिता च' इति । एवं ब्राह्मणक्षत्रियोत्पन्नमूर्धावसिक्तमाहिष्यादनुलोमसंकरे जात्यन्त रता उपनयनादिप्राप्तिश्च वेदितव्या, तयोद्विजातित्वात् । संज्ञास्तु स्मृत्यन्त रोक्ताद्रष्टव्याः । एतच्च प्रदर्शनमात्रमुक्तम् । संकीर्णसंकरजैातीनामानन्त्याद्वतु


१ रोत्पन्नजो ख. २ द्विजत्वात् क. ३ जातानां क. ग.
३०
आचाराध्यायः
याज्ञवल्क्यस्मृतिः

मशक्यत्वात् । अत एतावद्दुत्र विवक्षितं—असन्तः प्रतिलोमजाः सन्तश्चानुलो मजा ज्ञातव्या इति ॥ ९५ ॥

'सवर्णेभ्यः सवर्णासु जायन्त' (९०) इत्यादिना वर्णप्रासैो कारणमुक्तम् इदानीं कारणान्तरमाह -

जात्युत्कर्षों युगे ज्ञेयः संप्तमे पञ्चमेऽपि वा ।
व्यत्यये कर्मणां साम्यं पूर्ववचाधरोत्तरम् ।। ९६ ।।

जातयो मूर्धावसिक्ताद्यास्तासामुत्कषों ब्राह्मणत्वादिजातिप्रासिजत्युत्कर्षों युगे जन्मनि ससमे पञ्चमे अपिशब्दात्षष्ठे वा बोद्धव्यः । व्यवस्थितश्चायं विकल्पः । व्यवस्था च-ब्राह्मणेन शूदायामुत्पादिता निपादी, सा ब्राह्मणेनोढा दुहितरं कांचिजनयति, सापि ब्राह्मणेनोढान्यां जनयतीत्यनेन प्रकारेण पष्टी सप्तमं ब्राह्मणं जनयति । ब्राह्मणेन वैश्यायामुत्पादिता अम्बष्टा । साप्यनेन प्रकारेण पञ्चमी पंष्ठं ब्राह्मणं जनयति । मूर्धावसिक्ताप्यनेन प्रकारेरण चतुर्थी पञ्चमं ब्राह्मणमेव जनयति । एवमुग्रा क्षत्रियेणोढा माहिष्या च यथाक्रमं पष्ट पञ्चमं च क्षत्रियं जनयति । तथा करणो वैश्योढा पञ्चमं वैश्यमित्येवमन्यत्रा प्यूहनीयम् । किंच कर्मणां व्यत्यये वृत्त्यर्थानां कर्मणां विपर्यासे यथा ब्राह्मणो मुंख्या वृत्या अजीवन् क्षात्रेण कर्मणा जीवेदित्यनुकल्पः । तेनाप्यजीवन् वैश्य वृत्या तयाप्यजीवन् शूद्रवृत्या । क्षत्रियोऽपि स्वकर्मणा जीवनार्थेनाजीवन्घृ त्या शूद्रवृत्या वा । वैश्योऽपि स्ववृत्या अजीवन् शूद्रवृत्त्येति कर्मणां व्यत्ययः । तस्मिन्व्यत्यये सति यद्यापद्विमोक्षेऽपि तां वृत्तिं न परित्यजति तदा संप्तमे षष्ट पञ्चमे वा जन्मनि साम्यं यस्य हीनवर्णस्य कर्मणा जीवति तन्समानजातिल्वं भवति । तद्यथा । ब्राह्मणः शूद्रकृत्या जीवंस्तामपरित्यजन् यदि पुत्रमुत्पादयनि सोऽपि तयैव वृत्या जीवन्पुंत्रान्तरमित्येवं परम्परया सप्तमे जन्मनि शूद्रमेव जन यति । वैश्यवृत्या जीवन् षष्ठे वैश्यम् । क्षत्रियवृत्या जीवन् पञ्चमे क्षत्रियम् । क्षत्रियोऽपि शूद्रवृत्या जीवन् षष्ट शूद्रम् । वैश्यवृत्या जीवन् पञ्चमे वैश्यम् । वैश्योऽपि शूद्रवृत्या जीवंस्तामपरित्यजन्पुत्रपरम्परया पञ्चमे जन्मनि शूद्रं जन यतीति । पूर्ववञ्चाधरोत्तरम् । अस्यार्थः-वर्णसंकरे अनुलोमजाः प्रतिलोम जाश्च दर्शिताः । संकीर्णसंकरजाताश्च रथकारनिदर्शनेन दर्शिताः । इदानीं वैर्णसंकीर्णसंकरजाताः प्रदश्यन्ते—अधरे च उत्तरे च अधरोत्तरं यथा मूर्धावसिक्तायां क्षत्रियवैश्यशूद्वैरुत्पादितस्तथाम्बष्ठायां वैश्यशूद्राभ्यां निपाद्यां शूद्रेणोत्पादिता अधराः प्रतिलोमजास्तथा मूर्धावसिक्ताम्बष्टानिषादीषु ब्राह्मणे नोत्पादिताः, माहिष्योग्रयोब्रह्मणेन क्षत्रियेण चोत्पादिताः, करण्यां ब्राह्मणेन


१ पञ्चमेसप्तमेऽपि ख . २ सप्तमं क. ३ ब्राह्मणवृत्या ग. ४ पञ्चमे षष्ठ सप्तमे ख ५ पुनरप्येवं ख. ६ वर्णसंकरजाताः ख.
गृहस्थधर्मप्रकरणम् ५]
३़१
मिताक्षरासहिता ।

क्षत्रियेण वैश्येन चोत्पादिताः उत्तरे अनुलोमजाः । एवमन्यत्राप्यूहनीयम् । एतदधरोत्तरं पूर्ववदसत्सदिति बोद्धव्यम् ॥ ९६ ॥

इति वर्णजातिविवेकप्रकरणम् ।



अथ गृहस्थधर्मप्रकरणम् ५

श्रौतस्मार्तानि कर्माणि अझिसाध्यानि दर्शयिष्यन् कस्मिन्नौ किं कर्तव्यमित्याह-

कर्म स्मार्त विवाहाग्रौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्रिषु ॥ ९७ ।।

स्मृत्युक्तं वैश्वदेवादिकं कर्म लौकिकं च यत्प्रतिदिनं पाकलक्षणं तदपि गृहस्थो विवाहास्रौ विवाहसंस्कृते कुर्वीत । दायकाले विभागाकाल आहृते वा ‘वैश्य कुलादग्निमानीय’ इत्यादिनोक्तसंस्कारसंस्कृते ! अपिशब्दात्प्रेते वा गृहपतावाह्यते संस्कृते एव । ततश्च कालत्रयातिक्रमे प्रायश्चित्तीयते । श्रुत्युक्तमग्निहोत्रादिकं कर्म वैतानिकाशिषु आहवनीयादिषु कुर्वीत ॥ ९७ ॥

गृहस्थधमानाह-

शरीरचिन्तां निर्वत्र्य कृतशौचविधिद्विजः ।
प्रातःसंध्यामुपासीत दन्तधावनपूर्वकम् ॥ ९८ ॥

शरीरचिन्तामावश्यैकादिकां ‘दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः' इत्या छु क्तविधिना निर्वत्यै ‘गन्धलेपक्षयकरम्' इत्यादिनोत्तेन विधिना कृतशौचविधि द्विजः दन्तधावनपूर्वकं प्रातःसंध्यामुपासीत । दन्तधावनविधिश्च–‘कण्ट किक्षीरवृक्षेोत्थं द्वादशाङ्गुलसंमितम् । कनिष्ठिकाग्रवत्स्थूलं पर्वार्धकृतकूर्चकम् ॥ दन्तधावनमुद्दिष्टं जिह्वोलेखनिका तथा ॥’ इति । अत्र वृक्षोत्थमित्यनेन तृणलो टाडुल्यादिनिषेधः । पलाशाश्वत्थादिनिषेधश्च स्मृत्यन्तरोक्तो द्रष्टव्यः । दन्तधा वनमब्बाश्व-“आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥’ इति । ब्रह्मचारिप्रकरणोक्तस्यापि संध्यावन्दनस्य पुनर्वचनं दन्तधावनपूर्वकत्वप्रतिपादनार्थम्, दन्तधावननृत्यगीतादि ब्रह्मचारी वर्जयेदिति तन्निषेधात् ॥ ९८ ॥

हुत्वाग्रीन्सूर्यदैवत्यान्जपेन्मत्रान्समाहितः ।
वेदार्थानधिगच्छेच शास्राणि विविधानि च ॥ ९९ ।।

प्रातःसंध्यावन्दनानन्तरं अझीनाहवनीयादीन् यथोक्तन विधिना हुत्वा औपा-


१ अहृत आहितः. २ तिक्रमेण प्राय. ग. ३ आवश्यकां दिवा. क. ४ नो देहि ग.

या० ६
३२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

सनाझिं वा । तदनन्तरं सूर्यदैवत्यान् ‘उदु त्यं जातवेदसम्’ इत्यादीन्मम्रा जपेत् । समाहितोऽविक्षिप्तचित्तः । तदनन्तरं वेदार्थान्निरुक्तव्याकरणादींश्च श्रवणेनाधिगच्छेजानीयात् । चकारादधीतं चाभ्यसेत् । विविधानि च शास्राणि मीमांसाप्रभृतीनि धर्मार्थारोग्यप्रतिपादकान्यधिगच्छेत् ॥ ९९ ॥

उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये ।
रुलात्वा देवान्पिश्चैव तर्पयेदर्चयेत्तथा ।। १०० ।।

तदनन्तरमीश्वरमभिषेकादिगुणयुक्तमन्यं वा श्रीमन्तमकुत्सितं योगक्षेमार्थ सिद्धये । अलब्धलाभो योगः लब्धपरिपालनं क्षेमं तदर्थमुपेयादुपासीत । उपेया दित्यनेन सेवां प्रतिषेधति । वेतनग्रहणेनाज्ञाकरण सेवा । तस्याः श्ववृत्तित्वेन निषेधात्, ('सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत्’ इति मनुस्मरणात्) । ततो मध्याहे शास्त्रोक्तविधिना लद्यादिषु स्नात्वा देवान्स्वगृह्योक्तान् पितृश्श्च चका रादृषींश्च देवादितीर्थेन तर्पयेत् । तदनन्तरं गन्धपुष्पाक्षतैः हरिहरहिरण्यगर्भ प्रभृतीनामन्यतमं यथावासनमृग्यजुःसाममत्रैस्तत्प्रकाशकैः स्वनामभिर्वा चनुष्यै न्तैर्नमस्कारयुतैराराधयेद्यथोक्तविधिना ॥ १०० ॥

वेदाथर्वपुराणानि सेतिहासानेि शक्तितः ।
जपयज्ञप्रसिछद्यर्थ विद्यां चाध्यात्मिकीं जपेत् ।। १०१ ॥

तदनन्तरं वेदाथर्वेतिहासपुराणानि समस्तानि व्यस्तानि वा आध्यान्मिकीं च विद्यां जपयज्ञसिद्धयर्थ यथोक्तन विधिना यथाशक्ति जपेत् ॥ १०१ ॥

बलिकर्मस्खधाहोमस्वाध्यायातिथिसत्क्रियाः ।
भूतपित्रमरब्रह्ममनुष्याणां महामखाः ।। १०२ ।।

बलिकर्म भूतयज्ञः । स्वधा पितृयज्ञः । होमो देवयज्ञः । स्वाध्यायो ब्रह्मयज्ञः। अतिथिसत्क्रिया मनुष्ययज्ञः । एते पञ्च महायज्ञा अहरहः कर्तव्याः नित्यत्वात् । यत्पुनरेपां फलश्रवणं तदेपां पावनत्वख्यापनार्थ न काम्यत्वप्रतिपादनाय ॥१०२॥

देवेभ्यश्च हुतादनाच्छेषान्दूतबलिं हरेत् ।
अन्नं भूमौ श्वचाण्डालवायसेभ्यश्च निक्षिपेत् ।। १०३ ।।

ोक्तविधिना वैश्वदेहोमं कृत्वा तदवशिष्टनानि भूतेभ्यो बलिं ग्रहणमपकव्युदासार्थम् । तदनन्तरं यथाशक्ति भूमावन्न श्वचाण्डा निक्षिपेत् । । चशब्दात्कृमिपापरोगिपतितेभ्यः । यथाह मनु -‘शुनां च पतितानां च श्वपचां पापरोगिणाम् । वायसानां कृमीणां


१ श्रवणेनाधि ख. २ क्षेमस्तदर्थ ग. ३ सेवेत्याद्यधिकं क. ग. पुस्तकयो:

हासादीनि कृत्वा क. ५ वैश्वदेवं कृत्वा क.
गृहस्थधर्मप्रकरणम् ५]
३़३
मिताक्षरासहिता ।

च शनकैर्निक्षिपेदुवि ॥' इति । एतच सायप्रातः कर्तव्यम् । ‘अथ सायंप्रात सिद्धस्य हविष्यस्य जुहुयात्' इत्याश्वलायनस्मरणात् । इह केचिद्वैश्वदेवाख्यस्य कर्मणः पुरुषार्थत्वमन्नसंस्कारकर्मत्वं चेच्छन्ति-“अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयात्’ इत्यन्नसंस्कारकर्मकता प्रतीयते । ‘अथातः पञ्च यज्ञाः’ (गृ. सू. ३१) इत्युपक्रम्य ‘तानेतान्यज्ञानहरह कुवते'ति नित्यत्वाभिधानात्पुरुषार्थत्वं चावग म्यते’ इति । तदयुक्तम् । पुरुषार्थत्वेऽन्नसंस्कारकर्मत्वानुपपत्तेः । तथाहि द्रव्य संस्कारकर्मत्वपक्षेऽार्थता वैश्वदेवकर्मणः, पुरुषार्थत्वे वैश्वदेवकर्मार्थता द्रव्यस्येति परस्परविरोधात्पुरुषार्थत्वमेव युक्तम् । –‘महायशैश्च यशैश्च ब्राह्मीयं क्रियते तनु इति । तथा–“वैश्वदेवे तु निवृत्त यद्यन्योऽतिथिरात्रजेत् । तस्मा अन्न यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥’ इति (३॥ १०८) मनुस्मरणात् । पुरुषार्थत्वे वैश्वदेवाख्यं कर्म न प्रतिपाकमावर्तनीयम् । तस्मादथ सायंप्रातरित्यादिनोत्पत्तिप्रयोगौ दर्शितौ, ‘तानेतान्यज्ञानहरहः कुर्वीत' (गृह्य. सू. अ. ३ खं. १) इत्यधिकारविधिरिति सर्वमनवद्यम् ॥ १०३ ॥

अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ।
स्वाध्यायं सैततं कुर्यान्न पचेदनमात्मने ।। १०४ ॥

प्रत्यहमन्ने पितृभ्यो मनुष्येभ्यश्च यथाशक्ति देयम् । अन्नाभावे कन्दमूल फलादि । तस्याप्यभावे जलं देयं अपिशब्दात् । स्वाध्यायं सततं कुर्यादविस्मरणा र्थम् । न पचेदन्नमात्मार्थम् । अन्नग्रहणं सकलादनीयद्रव्यप्रदर्शनार्थम् । कथं तर्हि । देवताद्युद्देशेनैव ॥ १०४ ॥

बालस्खवासिनीवृद्धगर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ।। १०५ ।।

परिणीता पितृगृहे स्थिता स्ववासिनी । शेषाः प्रसिद्धाः । बालादीनतिथि भृत्याँश्च संभोज्य भोजयित्वा दम्पत्योः शेषभोजनं कर्तव्यम् । “प्रैणाग्निहोत्रविधि नाश्रीयादन्नमनापदि । मतं विपकं विहितं भक्षणं प्रीतिपूर्वकम् ॥' ॥ १०५ ।।

आपोशनेनोपरिष्टादधस्तादश्क्षता तथा ।
अनग्रममृतं चैव कार्यमनं द्विजन्मना ।। १०६ ।।

भुञ्जानेन द्विजन्मना उपरिष्टादधस्ताच्चापोशनाख्येन कर्मणान्नमनाममृतं च कार्यम् । द्विजन्मग्रहणमुपनयनप्रभृति सर्वाश्रमसाधारणम् ॥ १०६ ॥

अतिथित्वेन वर्णानां देयं शक्तयानुपूर्वशः ।
अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥ १०७ ।।

वैश्वदेवानन्तरं वर्णानां ब्राह्मणादीनामतिथित्वेन युगपत्प्रसानां ब्राह्मणाद्यानुपूब्र्येण यथाशक्ति देयम् । सायंकालेऽपि यद्यतिथिरागच्छति तदाऽसावप्रणोद्यो-


१ एतेन काम्यत्वमपि प्रतिपादितं भवति. २ चान्वहं कुर्यात् ख. ३ प्राणेल्याद्यधिकं

क. पुस्तके
३४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

ऽप्रत्याख्येय एव । यद्यप्यदनीयं किमपि नास्ति तथापि वाग्भूतृणोदकैरपि सत्कारं कुर्यात् । यथाह मनुः (४।१०१)–‘तृणानि भूमेिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥' इति ॥ १०७ ॥

सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च ।
भोजयेचागतान्काले सखिसंबन्धिबान्धवान् ।। १०८ ।।

भिक्षवे सामान्येन भिक्षा दातव्या । सुव्रताय ब्रह्मचारिणे यतये च सत्कृत्य स्वस्तिवाच्य भिक्षादानमपूर्वमेित्यनेन विधिना भिक्षा दातव्या । भिक्षा च ग्रास संमिता । ग्रासश्च मयूराण्डपरिमाणः ।-‘ग्रासमात्रा भवेद्धिक्षा पुष्कलं तचतु र्गुणम् । हंतस्तु तैश्चतुर्भिः स्यादग्रं तत्रिगुणं भवेत् ॥’ इति शातातपस्मरणात् । भोजनकाले चागतान्सखिसंबन्धिबान्धवान्भोजयेत् । सखायो मित्राणि । संब न्धिनो येभ्यः कन्या गृहीता दत्ता वा । मातृपितृसंबन्धिनो बान्धवाः ॥ १०८ ।।

महोक्षं वा महार्ज वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रियाऽन्वासनं स्वादु भोजनं सूनृतं वचः ।। १०९ ।।

महान्तमुक्षाणं धौरेयं महाजं वा श्रोत्रियायोक्तलक्षणायोपकल्पयेत् भवदर्थ मयमस्माभिः परिकल्पित इति तत्प्रीत्यर्थ नतु दानाय व्यापादनाय वा । यथा सर्वमेतद्भवदीयमेिति । प्रतिश्रोत्रियमुक्षासंभवात् । ‘अस्वग्र्यं लोकविद्विष्टं धम्र्य मप्याचरेन्नतु’ इति निषेधाश्च । तस्मात्सत्क्रिय होव कर्तव्या । सक्रिया स्वागत वचनासनपाद्याध्यचमनादिदानम्। तस्मिनुपविष्टे पश्चादुपवेशनमन्वासनम् । स्वादु भोजनं मिष्टमशनम् । सूनृतं वचः धन्या वयमद्य भवदागमनादित्येवमादि । अश्रोत्रिये पुनः ‘अश्रोत्रियस्योदकासने' इति गौतमोत्तं वेदितव्यम् ॥ १०९ ॥

प्रतिसंवत्सरं त्वध्यः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाह्यश्च तथा यज्ञ प्रत्यूत्विजः पुनः ।। ११० ।।

स्रातको विद्यास्रातकः ब्रतस्रातकः विद्यावतस्रातकः इति । (सँमाप्य वेदमस माप्य व्रतं यः समावर्तते स विद्यास्रातकः । समाप्य ब्रतमसमाप्य वेदं यः समावर्तते स व्रतस्नातकः । उभयं समाप्य यः समावर्तते स विद्यावतस्रातकः ।) आचार्य उक्तलक्षणः । पार्थिवो वक्ष्यमाणलक्षणः । प्रियो मित्रम् । विवाह्यो जामाता । चकाराच्छूशुरपितृव्यमातुलादीनां ग्रहणम् । ‘ऋत्विजो वृत्वा मधुपर्कमाहरेत्स्रा तकायोपस्थिताय राज्ञे चाचार्यश्वशुरपितृव्यमातुलानां च' इत्याश्वलायन (गृ. सू. अ. १ खं. २४) स्मरणात् । एते स्नातकादयः प्रतिसंवत्सरं गृहमागता


१ यथाहेत्यादि मनुवचनं क. ग. नैवास्ति. २ संबद्धा बान्धवाः क. ३ यायव कर्तव्यं ग. ४ धनुश्चिहगो भागः क. ग. नास्तिः

गृहस्थधर्मप्रकरणम् ५ ]
३५
मिताक्षरासहिता

अध्यः मधुपर्केण संपूज्या वन्दितव्याः । अर्घशब्दो मधुपर्क लक्षयति । ऋत्विजश्चोक्तलक्षणाः संवत्सरादर्वागपि प्रतियज्ञे मधुपर्केण संपूज्याः ॥ ११० ।।

अध्वनीनोऽतिथिर्जयः श्रोत्रियो वेदपारगः ।
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥ १११ ॥

अध्वनि वर्तमानोऽतिथिर्वेदितव्यः । श्रोत्रियवेदपारगावध्वनि वर्तमानौ ब्रह्मलोकमभीप्सतो गृहस्थस्य मान्यावतिथी वेदितव्यौ । यदप्यध्ययनमात्रेण श्रोत्रियस्तथापि श्रुताध्ययनसंपन्नोऽत्र श्रोत्रियोऽभिधीयते । एकशाखाध्यापन क्षमो वेदपारगः ॥ १११ ॥

परपाकरुचिर्न स्यादनिन्द्यमत्रणादृते ।
वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् ॥ ११२ ॥

परपके रुचिर्यस्यासौ तथोक्तः परपाकरुचिः । नैव परपाकरुचिः स्यात् । अनिन्धेनामव्रणं विना । ‘अनिन्धेनामत्रितो नापक्रमेत्’ इति स्मरणात् । वाक्पा णिपादचापल्यं वाक्च पाणी च पादौ च वाक्पाणिपादं तस्य चापल्यं वर्जयेत् । वाक्कापल्यमसभ्यानृतादिभाषणम् । पाणिचापल्यं वैगन स्फोटनादि । पादचा पल्यं लङ्घनप्लवनादि । चकारनेत्रादिचापल्यं च वर्जयेत् ।–‘न शिश्नोदर पाणिपादचक्षुर्वाक्चापलानि कुर्यात्’ इति गौतमस्मरणात् । तथा अतिभोजनं च वर्जयेत् । अनारोग्यहेतुवत् ॥ ११२ ॥

अतिथिं श्रोत्रियं तृप्तमासीमान्तमनुव्रजेत् ।
अहःशेषं समासीत शिष्टैरिष्टैश्च बन्धुभिः ॥ ११३ ॥

पूर्वोक्तं श्रोत्रियातिथिं वेदपारगातिथिं च भोजनादिना तृप्तं सीमान्तं याव दनुव्रजेत् । ततो भोजनानन्तरमहःशेषं शिष्टैरितिहासपुराणादिवेदिभिः, इटैः काळ्यकथाप्रपञ्चचतुरैः, बन्धुभिश्चानुकूलालापकुशलैः सहासीत ॥ ११३ ॥

उपास्य पश्चिमां संध्यां हुत्वाग्नींस्तानुपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातिवृष्याथ संविशेत् ।। ११४ ॥

ततः पूर्वोक्तेन विधिना पश्चिमां संध्यामुपास्य आहवनीयादीनसीनानिं वा हुत्वा तानुपास्योपस्थाय भृत्यैः पूवोंक्तेः स्ववासिन्यादिभिः परिवृतो नातिवृष्य भुक्त्वा चकाराद्यज्ययादिगृहचिन्तां निर्वर्यानन्तरं संविशेत्स्वष्यात् ॥ ११४ ॥

ब्राह्मे मुहूर्ते चोत्थायं चिन्तयेदात्मनो हितम् ।
धर्मार्थकामान् काले यथाशक्ति न हापयेत् ॥ ११५ ॥

ततो ब्राह मुहूर्ते उस्थाय पश्चिमेऽर्धप्रहरे प्रबुद्ध्यात्मनो हितं कृतं करिष्य माणं च वेदार्थसंशयांश्च चिन्तयेत् । तदानीं चित्तस्याव्याकुलत्वेन तत्वप्रतिभा-


१ अध्ययनक्षमो ख. २ कल्याण ख- ३ अश्मिीन्वा ख. ४ प्रतिभासन ख.
३६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

नयोग्यत्वात् । ततो धर्मार्थकामान्स्वोचितकाले यथाशक्ति न परित्यजेत् । यथासंभवं सेवेतेत्यर्थः । पुरुषार्थत्वात् । यथाह गौतम –‘न पूर्वाह्नमध्याहा पराह्यानफलान्कुर्यात् धर्मार्थकामेभ्यस्तेपु धमोत्तरः स्यात्' इति । अत्र यद्यप्येतेषां सामान्येन सेवनमुक्तं तथापि कामार्थयोर्धर्माचेिरोधेनानुष्टानं तयोर्धर्ममूलत्वादेवं प्रतिदिनमनुष्ठेयम् ॥ ११५ ॥

विद्याकर्मवयोबन्धुवितैर्मन्या यथाक्रमम् ।
एतैः प्रभूतैः शूद्रोऽपि वार्धके मानमर्हति ।। ११६ ।।

विद्या पूर्वोक्ता, कर्म श्रौतं स्मार्त च , वयः आत्मनोऽतिरिक्त ससल्या वा ऊध्र्व, बन्धुः स्वजनसंपत्तिः, वित्तं ग्रामरदादिकं एतेर्युक्ताः क्रमेण मान्याः पूज नीयाः । एतैर्विद्याकर्मबन्धुवितैः प्रभूतैः प्रवृद्धेः समस्तैव्यैस्तैर्वा युक्तः शूद्रोऽपि वार्धके अशीतेरूध्व मानमर्हति । ‘शूद्रोऽप्यशीतिको वरः’ इति गौतमस्मर णात् ॥ ११६ ॥

वृद्धभारिनृपस्रातस्त्रीरोगेिवरचक्रिणाम् ।
पन्था देयो नृपस्तेषां मान्यः स्रातश्च भूपतेः ।। ११७ ।।

वृद्धः पैछकेशः प्रसिद्धः । भारी भाराक्रान्तः । नृपो भूपतिः न क्षत्रियमात्रम् । स्रातो विद्याव्रतोभयस्रातक । स्री प्रसिद्धा । रोगी व्याधितः । वरो विवाहो द्यतः । चक्री शाकटिकः । चकारान्मत्तोन्मत्तादीनां ग्रहणम् ।–“बालवृद्धमत्तो न्मत्तोपहतदेहभारक्रान्तस्त्रीस्नातकप्रव्रजितेभ्यः’ इति शङ्कस्मरणात् । एतेभ्य पन्था देयः । एतेष्वभिमुखायातेषु स्वयं पथोऽपक्रामेत् । वृद्धादीनां राज्ञा स्पद पथि समवाये राजा मान्य इति तसै पन्था देयः । भूपतेरपि स्नातको मान्यः । स्रातकग्रहणं स्रातकमात्रप्रास्यर्थ न ब्राह्मणाभिप्रायेण । तस्य सदैव गुरुत्वान् । यथाह शङ्कः–“अथ ब्राह्मणायाग्रे पन्था देयो राज्ञ इत्येके । तच्चानिष्टं गुरुज्येष्ठश्च ब्राह्मणो राजानमतिशेते तस्मै पन्था' इति । वृद्धादीनां पथि परस्पर समवाये वृद्धतराद्यपेक्षया विद्यादिभिर्वा विशेपो द्रष्टव्यः ॥ ११७ ॥

इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ।
प्रतिग्रहोऽधिको विशे याजनाध्यापने तथा ।। ११८ ॥

वैश्यस्य क्षत्रियस्य च चकाराङ्गाह्मणस्य द्विजानुलोमानां च यागाध्ययनदा नानि साधारणानि कर्माणि । ब्राह्मणस्याधिकानि प्रतिग्रहयाजनाध्यापनानि । तथेति स्मृत्यन्तरोक्तवृत्युपसंग्रह । यथाह गौतमः–‘कृषिवाणिज्ये वा स्वयं कृते कुसीदं च' इति । अध्यापनं तु क्षत्रियवैश्ययोब्रह्मणप्रेरितयोर्भवति न खेच्छया ।–“आपत्काले ब्राह्मणस्याबाह्मणाद्विद्योपयोगोऽनुगमनं शुश्रूषा, समासे ब्राह्मणो गुरुः’ इति गौतमस्मरणात् । एतान्यनापदि ब्राह्मणस्य षट् कर्माणि ।


१ बन्धुर्बहुस्वजन ग. २ पकशरीरः ख. ३ नृपो राजा न क. ४ ष्वाभिमुख्यागतेषु ख

गृहस्थधर्मप्रकरणम् ५ ]
३७
मिताक्षरासहिता ।

तत्र त्रीणीज्यादीनि धर्मार्थानि । त्रीणि प्रतिग्रहादीनि वृत्त्यर्थानि ।–‘षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच प्रति ग्रहः ॥' इति (१०॥७६) मनुस्मरणात् । अत इज्यादीन्यन् इयं कर्तव्यानि न प्रतिग्रहादीनि । ‘द्विजातीनामध्ययनमिज्या दानं च ब्राह्मणस्याधिकाः, प्रवचन याजनप्रतिग्रहाः पूर्वेषु नियमः’ इति गौतमस्मरणात् ॥ ११८ ॥

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ।। ११९ ।।

क्षत्रियस्य प्रजापालनं प्रधानं कर्म धर्मार्थ घृत्यर्थ च । वैश्यस्य कुसीद कृषिवाणिज्यपशुपालनानि वृत्त्यर्थानि कर्माणि । कुसीदं वृद्धयर्थ द्रव्यप्रयोगः । लाभार्थ क्रयविक्रयौ वाणिज्यम्। शेषं प्रसिद्धम् ।–‘शस्त्रास्त्रभृत्वं क्षत्रस्य वणिक् पशुकृषी विशाः । आजीवनार्थ धर्मस्तु दानमध्ययनं यजिः ॥’ इति (१०७९) मनुस्मरणात् ॥ ११९ ॥

शूद्रस्य द्विजशुश्रूषा तयाऽजीवन्वणिग्भवेत् ।
शिल्पैर्वा विविधैजवेद्विजातिहितमाचरन् ।। १२० ।।

शूद्रस्य द्विजशुश्रूषा प्रधानं कर्म धर्मार्थ वृत्त्यर्थ च । तत्र ब्राह्मणशुश्रूषा परमो धर्म ।–“विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीत्यैते' इनि ( १०।१२३) मनुस्म रणात् । यदा पुनर्द्धिजशुश्रूषया जीवितुं न शक्रोति तदा वणिग्वृत्या जीवेत् । नानाविधैर्वा शिल्पैद्विजातीनां हितं कुर्वन् । यादृशैः कर्मभिद्विजातिशुश्रूषायाम योग्यो न भवति तादृशानि कर्माणि कुर्वन्नित्यर्थः । तानि च देवलोक्तानि ‘शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणं कर्षणपशुपालनभारोद्वहन् पण्यव्यवहारचित्रकर्मनृत्यगीतवेणुवीणामुरजमृदङ्गवादनादीनि' ॥ १२० ॥

भार्यारतिः शुचिर्भूत्यभर्ता श्राद्धक्रियारतः ।
नमस्कारेण मत्रेण पञ्चयज्ञान्न हापयेत् ॥ १२१ ।।

किंच भार्यायामेव न साधारणास्त्रीषु परखीषु वा रतिरभिगर्मनं यस्य स तथोक्तः । शुचिः बाह्याभ्यन्तरशौचयुक्तः द्विजवत् । भृत्यादिभर्ता । श्राद्धक्रिया रतः श्राद्धानि नित्यनैमित्तिककाम्यानि, क्रियाः स्नातकव्रतान्यविरुद्धानि तेषु रतः । नम इत्यनेन मत्रेण पूर्वोक्तान्पञ्चमहायज्ञानहरहर्न हापयेदनुतिष्ठत् । नमस्कारमत्रं च केचित्–“देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ॥’ इति वर्णयन्ति । नम इत्यन्ये । तत्र वैश्वदेवं लौकिकेऽौ कर्तव्यं न वैवाहिकेऽझावेिल्याचार्याः ॥ १२१ ॥
इदानीं साधारणधर्मानाह-

अहिंसा सत्यमस्तेयं शैौचमिन्द्रियनिग्रहः ।
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ।। १२२ ॥


१ क्रियापरः ख.

३८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

हिंसा प्राणिपीडा तस्या अकरणमहिंसा । सत्यमप्राणिपीडाकरं यथार्थवच नम् । अस्तेयमदत्तानुपादानम् । शौचं बाह्यमाभ्यन्तरं च । बुद्धिकर्मेन्द्रियाणां नियतविषयवृत्तितेन्द्रियनिग्रह । यथाशक्ति प्राणिनामन्नोदकादिदानेनार्तिपरि हारो दानम् । अन्तःकरणसंयमो दमः । आपन्नरक्षणं दया । अपकारेऽपि चित्तस्यावेिवकारः क्षान्तिः । एते सर्वेषां पुरुषाणां ब्राह्मणाद्याचण्डालं धर्म साधनम् ॥ १२२ ।।

वयोबुद्धयर्थवाग्वेषश्रुताभिजनकर्मणाम् ।
आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ।। १२३ ।।

वयो बाल्ययौवनादि । बुद्धिनैसर्गिकी लैौकिकवैदिकव्यवहारेपु । अर्थे वित्तं गृहक्षेत्रादि । वाक् कैथनम् । वेषो वस्रमाल्यादिविन्यासः । श्रुतं पुरुपार्थ शास्त्राश्रवणम् । अभिजनः कुलम् । कर्म वृत्त्यर्थे प्रतिग्रहादि । एतेपां वयःप्रभृष्ठ तीनां सदृशीमुचितां वृत्तिमाचरणं आचरेत्स्वीकुर्यात् । यथा वृद्धः स्वोचितां न यौवनोचिताम् । एवं बुद्धयादिष्वपि योज्यम् । अजिह्मामवक्राम् । अशठाम मत्सराम् ॥ १२३ ॥
एवं स्मार्तानि कर्माण्यनुक्रम्येदानीं श्रोतानि कर्माण्यनुक्रामति-

त्रैवार्षिकाधिकान्नेो यः स हि सोमं पिबेद्विजः ।
प्राक्सौमिकीः क्रियाः कुर्याद्यस्यानं वार्षिकं भवेत् ॥१२४॥

त्रिवर्गजीवनपर्यासं त्रैवार्षिकं अधिकं वा अन्न यस्य स एव सोमपानं कुर्यान्न ततोऽल्पधनः । मनुः (११॥८) –“अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः । स पीतसोमपूर्वोऽपि न तस्यामोति तत्फलम् ॥’ इति दोषश्रवणात् । एतच काम्याभिप्रायेण । नित्यस्य चावश्यकर्तव्यत्वान्न नियम । यस्य वर्षजीवन पर्यासमन्न भवति स प्राक्सौमिकीः सोमात्प्राक् प्राक्सोमं प्राक्सोमंभावः प्राक्सौ मेिक्यः । कास्ताः । अग्निहोत्रदर्शपूर्णमासंग्रयणपशुचातुर्मास्यानि कर्मणि तद्वि काराचैताः क्रियाः कुर्यात् ॥ १२४ ॥
एवं काम्यानि श्रौतानि कर्माण्यभिधायेदानीं नित्यान्याह-

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ।। १२५ ॥

संवत्सरे संवत्सरे सोमयागः कार्य । पशुः प्रत्ययनं अयने अयने दक्षिणो त्तरसंज्ञिते निरूढपशुयागः कार्यः । तथा प्रतिसंवत्सरं वा ।–“पशुना संवत्सरे संवत्सरे यजेत षट्सु षट्सु वा मासेष्वित्येके’ इति श्रवणात् । ‘आग्रयणेष्टिश्च सस्योत्पत्तौ कर्तव्या । चातुर्मास्यानि च प्रतिसंवत्सरं कर्तव्यानि' ॥ १२५ ॥


१ आचाण्डालान्तं ख. २ व्यवहारेषु शानं क. ३ वचनम् ग . ४ सोमयागं क. ग पूर्णमासपशु ख. पूर्णमासचातुर्मास्यानि ग. ६ काम्यानि क.

गृहस्थधर्मप्रकरणम् ५ ]
३९
मिताक्षरासहिता ।

एषामसंभवे कुर्यादिष्टिं वैश्वानरी द्विजः ।
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ।। १२६ ।।

एषां सोमप्रभृतीनां पूर्वोक्तानां नित्यानां कथंचिदसंभवे तत्काले वैश्वानरी मिष्टिं कुर्यात् । किंच योऽयं हीनकल्प उक्तः सति द्रव्येऽसौ न कर्तव्यः । यच्च फलप्रदं काम्यं तद्धीनकल्पं न कुर्वीत न कर्तव्यमेव ॥ १२६ ॥

चण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् ।
यज्ञार्थ लब्धमददद्भासः काकोऽपि वा भवेत् ।। १२७ ।।

यज्ञाथै शूद्रधनयाचनेन जन्मान्तरे चण्डालो जायते । यः पुनर्यज्ञार्थ याचितं नै सर्व प्रयच्छति न त्यजति स भासः काकोऽपि वा वर्षशतं भववेत् । यथाह मनुः (११॥२५)–‘यज्ञार्थमर्थ भिक्षित्वा यः सर्व न प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ।' इति । भासः शकुन्तः । काक प्रसिद्धः ॥ १२७ ॥

कुशूलकुम्भीधान्यो वा त्र्याहेिकोऽश्वस्तनोऽपि वा ।

कुशूलं कोष्टकं, कुम्भी उष्ट्रिका, कुशशूलं च कुम्भी च कुशूलकुम्भ्यौ ताभ्यां परिमितं धान्यं यस्य स तथोक्तः कुशूलधान्यः स्यात्, कुम्भीधान्यो वा । तत्र स्वकुटुम्बपोषणे द्वादशाहमात्रपर्यासं धान्यं यस्यास्ति स कुशूलधान्यः । कुम्भी धान्यस्तु स्वकुटुम्बपोषणे षडहमात्रपर्याप्तधान्यः । त्र्यहःपर्यासं धान्यमस्यास्तीति त्र्याहिकः । श्वोभवं धान्यमस्यास्तीति श्धस्तनः । न विद्यते श्वस्तनं यस्य सोऽश्वस्तनः ॥
कुशूलधान्यादिसंचयोपायमाह-

जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ।। १२८ ।।

शाल्यौदिनिपतितपरित्यक्तवलरीग्रहणं शिलम् । एकैकस्य परित्यक्तस्य कणस्यो पादानमुञ्छः, शिलं चोञ्छश्च शिलोञ्छं तेन शिलेनोञ्छेन वा । कुशूलधान्या दिश्चतुर्विधो गृहस्थो जीवेत् । एषां कुशूलधान्यादीनां ब्राह्मणानां गृहस्थानां चतुर्णा परः परः पश्चात्पश्चात्पठितः श्रेयान्प्रशस्यतर एतञ्च यद्यपि द्विज कृतस्तथापि ब्राह्मणस्यैव भवितुमर्हति विद्योपशमादियोगात् । तथाच मनुना (४॥२)–‘अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ।' इति विप्रमेव स्तुत्य मनुः (४॥७)–‘कुशूलधान्यको वा स्यात्कुम्भीधान्यक एव वा' इत्याद्यभिहितत्वात् । एतचानतिसंयैतं याया वरं प्रत्युच्यते न विप्रमात्राभिप्रायेण । तथा सति-“त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्विजः’ इत्यनेनन विरोधः । तथाच गृहस्थानां द्वैविध्यं तत्र तत्रो चकम् । यथाह देवलः–“द्विविधो गृहस्थो यायावरः शालीनश्च । तयोर्याया वरः प्रवरो याजनाध्यापनप्रतिग्रहरिक्थसंचयवर्जनात् । षट्कर्माधिष्ठितः प्रेष्य-


१ न परित्यजति क. २ शाल्यादेर्निपतित. क. ३ ब्राह्मणानां चतुण ख. ४ श्रेयानुत्कृष्ट तमः ख. ५ प्रकृतः प्रकरणप्राप्तः प्राकृतः ख . ६ पुरस्कृत्य क . ७ नतिसंपन्नसंयतं क .

४०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

चतुष्पदग्रहग्रामधनधान्ययुक्तो लोकानुवतीं शालीनःइति । शालीनोऽपि चतु- र्विधः याजनाध्यापनप्रतिग्रहकृषिवाणिज्यपशुपायैः पङ्किजवत्येकः । याजना दुिभिस्त्रिभिरन्यः । याजनाध्यापनाभ्यामपरः । चतुर्थस्वध्यापनेनैव । तथाह मनुः (४९)—‘षट्कर्मको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥’ इति । अत्र च ‘प्रतिग्रहोऽधिको विने’ इत्यादिना शाली नस्य वृत्तयो दर्शितः । यायावरस्यापि शिलोञ्छेनेति ॥ १२८ ॥

इति गृहस्थधर्मप्रकरणम् ।


अथ स्नातकधर्मेषीकरणम् ६

एवं श्रतस्तनेि कर्माण्यभिधयेदानीं गृहस्थस्य स्नानदारभ्य ब्रह्मणस्या वश्यकर्तव्यानि विधिप्रतिषेधात्मकानि मानवसंकल्परूपाणि स्नातकव्रतान्याह—

न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः ।
न विरुद्धप्रसङ्गन संतोषी च भवेत्सदा ॥ १२९ ॥

ब्राह्मणस्य प्रतिग्रहादयोऽर्थप्रायु (या दर्शिताम्तत्र विशेष उच्यते--स्वाध्याय- विरोधिनमर्थमप्रतिषिद्धमपि नेहेत नन्विच्छेत् । न यतस्ततः न यतः कुतश्चिद विदिताचारात्। न विरुद्धप्रसङ्गन विरुद्धमयज्ययाजनादि, प्रसङ्ग नृत्यगीतादिः । विरुद्धं च प्रसङ्गश्व विरुद्धप्रसङ्गं तेन । नार्थमीहेतेति संबनते । नल आवृति: प्रत्येकं पर्युदासौ । सर्वत्राप्यस्मिन्स्नातकप्रकरणे नशठदः प्रत्येकं पर्युदासार्थ एव । किंच अर्थालाभेऽपि संतोषी परितृप्तो भवेत् । चकारासंयतश्च ‘संतोयं परमास्थाय सुखथ संयतो । भवेत्’ इति (४।१२) मनुस्मरणात् ॥ १२९ ॥
कुतस्तर्हि धनमन्विच्छेदित्याह -

राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ।
दम्भिहैतुकपाखण्डिबकवृत्तींश्च वर्जयेत् ॥ १३० ॥

क्षुधा सीदन्पीड्यमानः स्नातकः राज्ञो विदितवृत्तान्तात् , अन्तेवासिनो वक्ष्य माणलक्षणात्, याज्यात् याजनहच्च धनमाददीत । क्षुधा सीन्नित्यनेन विभागादिप्राप्तकुटुम्बपोषणपर्याप्तधनो न कुतश्रृिंदर्थमन्विच्छेदिति गम्यते । किंच दृम्भिहैतुकादीन्सर्वकार्येषु लैकिकवैदिकशास्त्रीयेषु वर्जयेत्। चकाराद्वि कर्मस्थबैडालवेंतिकान्शष्ठान्वर्जयेत् । यथाह मनुः ( ४।३० ). -'पाखण्डिनो विकर्मस्थान्बैडालव्रतिकान्ठन् हैतुकान्बकवृत्तींश्च वाड्यात्रेणापि नार्चयेत् ॥' इति । लोकरञ्जनार्थमेव कर्मानुष्टयी दम्भी । युक्किबलेन सर्वत्र संशयकारी हैतुकः। त्रैविद्यविरुद्धपरिगृहीताश्रमिणः पाखण्डिनः । बकवद्यस्य वर्तनमिति वकवृत्तिः । यथाह मनुः-“अधोदृष्टिनैकृतिकः स्वार्थसाधनतत्परः । शठो


१ कुतश्चिद्धनमन्वि. क . २ वृत्तिकशठान् क. गः ३ नैष्कृतिकः ख.

स्नातकधर्मप्रकरणम् ६ ]
४१
मिताक्षरासहिता ।

मेिथयाविनीतश्च बकवृत्तिरुदाहृतः ॥’ इति । प्रतिषिद्धसेविनो विकर्मस्थाः । बिडालो मार्जारस्तस्य त्रतं स्वभावो यस्यासैौ बैडालत्रतिक । तस्य लक्षणमाह मनुः (४॥१९५)-‘धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः । बैडालत्र तिको ज्ञेयो हिंखः सर्वाभिसंधिक ॥’ इति । शठः सर्वत्र वक्रः । एतैः संसर्गनि षेधादेव स्वयमेवंभूतो न भवेदिति गम्यते ॥ १३० ॥

शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः ।
न भार्यादर्शनेऽश्रीयात्रैकवासा न संस्थितः ।। १३१ ।।

किंच । शुछे धैरते अम्बरे वाससी धरतीति शुक्लाम्बरधरः । केशाश्च श्मश्रूणि च नखाश्च केशश्मश्रुनखं नीचं निकृत्तं केशश्मश्रुनखं यस्यारौ तथोक्तः । शुचेि रन्तर्बहिश्च स्रानानुलेपनधूपस्रगादिभिः सुगन्धी च भवेत् । यथाह गौतम स्रातको नित्यं शुचिः सुगन्धिः स्रानशीलः' इति । सुगन्धित्वविधानादेव निर्गन्धमालयस्य निषेधः । तथाच गोभिल –“नागन्धां स्रजं धारयेदन्यत्र हिरण्यरत्रस्रजः’ इति । सदा स्रातक एवंभूतो भवेत् । एतच्च सति संभवे । न जीर्णमलवद्वासा भवेच्च विभवे म्पति’ इनि स्मरणात् । नच भार्यादर्शने तस्यां पुरतोऽवस्थितायामश्रीयात् अवीर्यवदपत्योत्पत्तिभयात् । तथाच श्रुतेि ‘जायाया अन्ते नाश्ीयादवीर्यवदपत्यं भवति’ इति । अतस्तया सह भोजनं दूर देव निरस्तम् । न चैकवासाः न संस्थितः उत्थितः अश्लीयादिति संबध्यते ॥१३१ ॥

न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् ।
नाहितं नानृतं चैव न स्तेनः स्यान्न वाधुषी ।। १३२ ॥

किंच । कदाचिदपि संशयं प्राणविपत्तिसंशयावहं कर्म न प्रपद्येत न कुर्यात् । यथा व्याघ्रचौराद्युपहतदेशाक्रमणादि । अकस्मान्निष्कारणं कंचिदपि पुरुषं स्त्रियं वा अप्रियमुद्वेगकरं वाक्यं न वदेत् । न चाहितं नानृतं वा प्रियमपि । चकाराद् श्रीलमसभ्यं बीभत्सकरै चाकस्मान्न वदेदिति संबध्यते । एतच्च परिहासादिव्य तिरेकेण ।-‘गुरुणापि समं हास्यं कर्तव्यं कुटेिलं वेिना’ इति स्मरणात् । नच स्तेनः अन्यदीयस्यादत्तस्य ग्रहीता न स्यात् । न वार्युषी स्यात् । प्रतिषिद्धबृद्युप जीवी वाधुषी ॥ १३२ ॥

दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः ।
कुर्यात्प्रदक्षिणं देवमृोविप्रवनस्पतीन् ॥ १३३ ॥

किंच दाक्षायणं सुवर्ण तैदस्यास्तीति दाक्षायणी । ब्रह्मसूत्रं यज्ञोपवीतं तत् स्यास्तीति ब्रह्मसूत्री । वैणवयष्टिमान् । कमण्डलुमान् । स्यादिति सर्वत्र संबन्ध नीयम् । अत्रच ब्रह्मचारिप्रकरणोक्तस्यापि यज्ञोपवीतस्य पुनर्वचनं द्वितीयप्रास्य


१ परुपमप्रियं ख. २ तद्वान्, तद्धारणात् क.

४२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

र्थम् । यथाह वसिष्ठः–‘स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् । यज्ञो पवीते द्वे यष्टिः सोदकश्च कमण्डलु ॥' इति । अत्रच दाक्षायणीति सामान्याभि धानेऽपि कुण्डलधारणमेव कार्यम् ।–“वैष्णवीं धारयेद्यष्टिं सोदकं च कमंण्डलुम्। यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥’ इति (४॥३६) मनुस्मरणात् । तथा देवं देवताच, मृदं तीर्थादुद्धतां, गां, ब्राह्मणं, वनस्पतींश्चाश्वत्थादीन्प्रद क्षिणं कुर्यात् । एतान्दक्षिणतः कृत्वा प्रव्रजेदित्यर्थः । एवं चतुष्पथादीनपि मृदं गां देवतां वेिशं घृतं मधु वतुष्पथम् । प्रदक्षिणानि कुचत प्रज्ञातांश्च वनस्पतीन् ॥' इति (४॥३९) मनुस्मरणात् ॥ १३३ ॥

न तु मेहेन्नदीछायावत्र्मगोष्ठाम्बुभस्मसु ।
न प्रत्ययर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ।। १३४ ।।

नद्यादिषु न मेहेत् न मूत्रपुरीषोत्सर्ग कुर्यात् । एवं श्मशानादावपि । यथाह शङ्कः–‘न गोमयकृष्टोऽसशाद्वलचितिश्मशानवल्मीकवत्र्मखलगोष्टबिलपर्वतपुलि नेषु मेहेत् भूताधारत्वात्’ इति । तथाझ्यादीन्प्रति अझ्यादीनामभिमुखं न मेहेत् । नाप्येतान्पश्यन् । यथाह गौतम –“न वाय्वग्निविप्रादित्यापोदेवतागाश्च प्रतिपश्यन्वा मूत्रपुरीषामेध्यान्युदयेद्वैतान्प्रति पादौ प्रसारयेत्’इति । एतद्देशव्य तिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रैपुरीषे कुर्यादिति । यथाह वसिष्ठ परिचेष्टितशिरा भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे कुर्यात्’ इति ॥ १३४ ।।

नेक्षेतार्क न नग्रां स्त्रीं न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १३५ ।।

नैवार्कमीक्षेतेति यद्यप्यत्र सामान्येनोक्तं तथाप्युदयास्तमयराहुग्रस्तोदकप्रति बिम्बमध्याह्नवर्तिन एवादित्यस्यावेक्षणं निषिध्यते न सर्वदा । यथोक्तं मनुना (४३७)–‘नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥' इति । उपभोगादन्यत्र नझाँ स्त्रियं नेक्षेत । ‘न नग्नां स्त्रियमी क्षेतान्यत्र मैथुनात्' इत्याश्वलायनः । संसृष्टमैथुनां कृतोपभोगाम् । उपभोगान्ते ऽनझामपि नेक्षेत । चकाराद्भोजनादिकमाचरन्तीम् । तथाच मनुः (४॥४३)- 'नाश्रीयाद्भार्यया सार्ध नैनामीक्षेत चाश्वतीम् । क्षुवतीं नृम्भमाणां च न चासीनां यथासुखम् ॥ नाअवयन्तीं स्वके नेत्रे न चाभ्यत्कामनावृताम् । न पश्येत्प्रसवन्तीं च श्रेयस्कामो द्विजोत्तमः ।।' इति । मूत्रपुरीषे च न पश्येत् । तथा अशुचि सन् राहुतारकाश्च न पश्येत् । चकारादुदके स्वप्रतिबिम्बं न पश्येत्–“न चोदके निरीक्षेत स्वं रूपमिति धारणा' इति वचनात् ॥ १३५ ॥

अयं मे वज्र इत्येवं सर्वे मन्त्रमुदीरयेत् ।
वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ।। १३६ ॥


१ एवं देवं क. २ प्रदक्षिणतः ख. ३ प्रत्यकनिो क. ४ श्मशानवल्मीक क. ५ नैता देवताः प्रति ख. ६ मेहनं कार्य क. ग

स्नातकधर्मप्रकरणम् ६ ]
४३
मिताक्षरासहिता ।

वर्षति सति “अयं मे वज्रः पाप्मानमपहन्तु’ इति मञ्चमुच्चारयेत् । वर्षति अप्रावृतोऽनाच्छादितो न गच्छेन्न धावेत् । ‘न प्रधावेच वर्षति’ इति प्रतिषेधातू नव प्रत्यक्शिराः स्वप्यात् । चकारान्नो न शयीत । एकश्च शून्यगृहे नच नद्भः शयीतेति । नैकः स्वपेच्छून्यगृहे' इति च (४॥५७) मनुस्मरणात् ॥ १३६ ॥

ष्टीवनासृक्शकृन्मूत्ररेतांस्यप्सु न निक्षिपेत् ।
पादौ प्रतापयेन्नाशैौ न चैनमभिलैङ्घयेत् ।। १३७ ।।

ष्ठीवनमुद्विरणं, असृग्रत्तं, शकृत् पुरीषं, शेषं प्रसिद्धं एतान्यप्सु न निक्षिपेत् । एवं तुषादीनपि । यथाह शङ्खः–‘तुषकेशपुरीषभस्मास्थिश्लेष्मनखलोमान्यप्सु न निक्षिपेन्न पादेन पाणिना वा जलमभिहन्यातू’ इति । अग्रेौ च पादी न प्रतापयेत् । नाप्य#ि लङ्कयेत् । चकारात् ष्टीवनादीन्यौ न निक्षिपेत् । मुखोपधमनादि चाझेर्न कुर्यात् । तथाच मनुः (४॥५३)-‘नाझिं मुखेनोपध मेन्नझाँ नेक्षेत च स्त्रियम् । नामेध्यं प्रक्षिपेदौ न च पादौ प्रतापयेत् ॥ अधस्तान्नो पदध्याञ्च न चैनभैभिलङ्कयेत् । न चैनं पादतः कुर्यान्न प्राणिर्वेधमाचरेत् ॥ इत ॥ १३७ ॥

जलं पिबेन्नाञ्जलिना न शूयुनं प्रबोधयेत् ।
नादैः क्रीडेन्न धर्मशैव्र्याधितैर्वा न संविशेत् ।। १३८ ।।

जलमञ्जलिना संहताभ्याँ हस्ताभ्यां न पिबेत् । जलग्रहणं पेयमात्रोपलक्ष णम् । विद्यादिभिरात्मनोऽधिकं शयानं न प्रबोधयेन्नोत्थापयेत् । “श्रेयांसं न प्रबोधयेत्’ इति विशेषस्मरणात् । अक्षादिभिर्न क्रीडेत् । धर्मत्रैः पशुलम्भनादि भिर्न क्रीडेत् । व्याधितैज्र्वराद्यभिभूतैरेकत्र न संवेिशेन्न शयीत ॥ १३८ ॥

विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् ।
केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ।। १३९ ।।

जनपदग्रामकुलाचारविरुद्धं कर्म वर्जयेत् । प्रेतधूमं बाहुभ्यां नदीतरणं च वर्जयेदिति संबद्धयते । केशादिषु संस्थितिं वर्जयेत । चकारादृथिकापसामे ध्येषु च ॥ १३९ ॥

नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्कवित् ।
न राज्ञः प्रतिगृह्णीयाछुब्धस्योच्छास्रवर्तिनः ।। १४० ।।

परस्य क्षीरादि पिबॅन्तीं गां परसै नाचक्षीत नच निवर्तयेत् । अद्वारेण कापथेन कचिदपि नगरे ग्रामे मन्दिरे वा न प्रविशेत् । नच. कृपणस्य शास्राति क्रमकारिणो राज्ञः सकाशात्प्रतिगृह्णीयात् ॥ १ ४० ॥


१ च्छादितो न इयात् क . २ मनुलङ्कयेत् ग. ५ क्षीरादि धयन्तीं गां. क. या० ७ ३ मतिलङ्कयेत् ग . ४ प्राणाबाध. ख

४४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

प्रतिग्रहे सूनेिचक्रिध्वजिवेश्यानराधिपाः ।
दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ।। १४१ ।।

प्रतिग्रहे साध्ये सून्यादयः पञ्च पूर्वस्मात्पूर्वस्मात्परः परो दृशगुणं दुष्टः । सूना प्राणिहिंसा सास्यास्तीति सूनी प्राणिहिंसापरः । चक्री तैलिकः । ध्वजी सुराविक्रयी । वेश्या पण्यस्त्री । नराधिपोऽनन्तरोक्तः ॥ १४१ ॥
अथाध्ययनधर्मानाह-

अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ।। १४२ ।।

अधीयन्त इत्यध्याया वेदास्तेषामुपाकर्म उपक्रममोषधीनां प्रादुर्भावे सति श्रावणमासस्य पौर्णमास्यां, श्रवणनक्षत्रयुते वा दिने, हस्तेन युतायां पञ्चम्यां वा स्वगृह्योक्तविधिना कुर्यात् । यदा तु श्रावणे मासि ओषधयो न प्रादुर्भवन्ति तदा भाद्रपदे मासेि श्रवणनक्षत्रे कुर्यात् । तत ऊध्र्व सार्धचतुरो मासान्वेदान धीयीत । तथाच मनुः (४॥९५)–“श्रावण्यां प्रैष्टपद्यां वाप्युपाकृत्य यथा विधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान् ॥’ इति ॥ १४२ ॥
उत्सर्जनकाल:-

पौषमासस्य रोहिण्यामष्टकायामथापि वा ।
जलान्ते छन्दसां कुर्यादुत्सर्ग विधिवद्वहिः ।। १४३ ।।

पौषमासस्य रोहिण्यामष्टकायां वा ग्रामाद्वहेिर्जलसमीपे छन्दसां वेदानां स्वगृह्योक्तविधिनोत्सर्ग कुर्यात् । यदा पुनर्भाद्रपदे मासेि उपाकर्म तदा माघशुक् प्रथमदिवसे उत्सर्ग कुर्यात् । यथोत्तै मनुना (४॥९६)–‘पैौषे तु छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः । माघशुक्कुस्य वा प्रासे पूर्वाङ्गे प्रथमेऽहनि ॥’ इति । तदनन्तरं पक्षिणीमहोरात्रं वा विरम्य शुक्लपक्षेषु वेदान् कृष्णपक्षेष्वङ्गान्यधी यीत । यथाह मनुः (४॥९७) ‘यथाशास्त्रं तु कृत्वैवमुत्सर्ग छन्दसां बहिः । विरमेत्पक्षिणीं रात्रिं यद्वाप्येकमहर्निशम् ॥ अत ऊध्र्व तु छन्दांसेि शुळेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥’ इति ॥ १४३ ॥
अनध्यायानाह-

त्र्यहं प्रेतेष्वनध्यायः शिष्यत्विग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ।। १४४ ।।

उत्क्तन मार्गेणाधीयानस्य द्विजस्य शिष्यत्विग्गुरुबन्धुषु प्रेतेषु मृतेषु यहमन ध्यायस्रीनहोरात्रानध्ययनं वर्जयेत् । उपाकर्मणि उत्सर्गाख्ये च कर्मणि कृते त्र्यहमनध्यायः । उत्सर्गे तु मनूक्तपक्षिण्यहोरात्राभ्यां सहास्य विकल्पः । स्वशा खाश्रोत्रिये स्वशाखाध्यायिनि प्रेते च त्र्यहमनध्याय ॥ १४४ ॥


१ प्रतिग्रहेषु साध्येषु ख

स्नातकधर्मप्रकरणम् ६ ]
४५
मिताक्षरासहिता ।

संध्यागर्जितनिर्धातभूकम्पोल्कानिपातने ।
समाप्य वेदं द्युनिशमारण्यकमधीत्य च ।। १४५ ॥

संध्यायां मेघध्वनैौ, निघते आकाशे उत्पातध्वनौ, भूमेिचलने, उल्कापतने मत्रस्य ब्राह्मणस्य वा समाप्तौ आरण्यकाध्ययने च द्युनिशमहोरात्रमनध्यायः १४५

पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके
ऋतुसंधिषु भुक्त्वा वा श्राद्विकं प्रतिगृह्य च ॥ १४६ ।।

पञ्चदश्याममावास्यायां पौर्णमास्यां चतुर्दश्यामष्टम्यां राहुसूतके चन्द्रसूर्यो परागे च बुनिशमनध्यायः । यत्तु—‘यहं न कीर्तयेद्रह्म राज्ञो राहोश्च सूतके इति तद्भस्तास्तमयविषयम् । ऋतुसंधिगतासु च प्रतिपत्सु श्राद्विकभोजने तत्प्रतिग्रहे च द्युनिशमनध्यायः । एतचैकोद्दिष्टव्यतिरिक्तविषयम् । तत्र तु त्रिरात्रम् (मनुः ४॥११०)–‘प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । त्र्यहं न कीर्तये ब्रह्म’ इति स्मरणात् ॥ १४६ ॥

पशुमण्डूकनकुलश्चाहिमार्जारमूषकैः ।
कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्ये ॥ १४७ ।।

अध्येतृणां पश्चादिभिरन्तरागमने कृते शक्रध्वजस्यावरोपणदिवसे उंच्ष्ट्राय दिवसे चाहोरात्रमनध्यायः । द्युनिशमेिति प्रकृते पुनरहोरात्रग्रहणं संध्यागर्जित निघतभूकम्पोल्कानिपातनेष्वाकालिकत्वज्ञापनार्थम् । –“आकालेिकनिघतभूक म्पराहुदर्शनोल्काः’ इति गौतमवचनात् । निमित्तकालादारभ्यापरेद्युर्यावत्स एव कालस्तावत्कालः अकालः तत्र भव आकालिकोऽनध्याय । एतच्च प्रातः संध्यास्तनिते । सायंसंध्यास्तनेिते तु रात्रिमेव ।–‘सायंसंध्यास्तनेिते तु रात्रिं प्रातःसंध्यैस्तनितेऽहोरात्रम्’ इति हारीतस्मरणात् । यत्पुनगौतमेनोक्तं ‘श्वनकुल मण्डूकमार्जाराणमन्तरागमने त्र्यहमुपवासो विप्रवासश्चेति तत्प्रथमाध्ययन एव ॥ १४७ ॥

श्वक्रोष्ट्रगर्दभोलूकसामबाणार्तनिःस्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ १४८ ।।

श्वा कुकुरः । क्रोष्टा सृगालः । गर्दभो रासभः । उलको घृकः । साम सामानि । बाणो वंशः । आत दुःखितः । एषां श्वादीनां निःस्वने तावत्कालमनध्याय । एवं वीणादिनिःस्वनेऽपि ।–‘वेणुवीणाभेरीमृदङ्गगच्यार्तशब्देषु' इति गौतम वचनात् । गन्नी शकटम् । अमेध्यादीनां संनिधाने तावत्कालिकोऽनध्यायः ॥१४८॥

देशेऽशुचावात्मनि च विद्युत्तनितसंप्तवे ।
भुक्त्वापाणिरम्भोन्तरर्धरात्रेऽतिमारुते ॥ १४९ ॥


१ उत्सवदिवसे. २ संध्यामहोरात्रं ख. ३ मार्जाराणां त्र्यहं ख. ४ ध्ययनविषय एव ख.

४६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

अशुचौ देशेऽशुचावात्मनि च । तथा विद्युत्संप्लवे पुनःपुनर्विद्योतमानायां विद्युति, स्तनितसंप्लवे प्रहरद्वयं पुनःपुनर्मेघोषे तावत्कालिकोऽनध्याय भुक्त्वार्दपाणिनधीयीत । जलमध्ये च । अर्धरात्रे महानिशाख्ये मध्यमप्रहरद्धये अतिमारुतेऽहन्यपि तावत्कालं नाधीयीत ॥ १४९ ॥

पांसुप्रतर्षे दिग्दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्ट च गृहमागते ।। १५० ।।

औत्पातिके रजोवर्षे । दिग्दाहे यत्र ज्वलिता इव दिशो दृश्यन्ते । संध्ययो नीहारे धूमिकायां, भीतिषु चौरराजादिकृतासु तत्कालमनध्यायः । धावत स्त्वरितं गच्छतोऽनध्यायः । पूतिगन्धे अमेध्यमद्यादिगान्धे । शिष्टे च श्रोत्रि यादौ गृहं प्रेसे तदनुज्ञावध्यनध्यायः ॥ १५० ॥

खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ।। १५१ ।।

यानं रथादि । इरिणैमूपरं मरुभूमेिव । खरादीनामारोहणे तावत्कालमन ध्यायः । एवं श्धक्रोष्टगार्दभेत्यस्मादारभ्य सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्नि मित्तसमकालान्विदुरनध्यायविधिज्ञाः । विदुरित्यनेन स्मृत्यन्तरोक्तानन्यानपि । संगृह्णाति । यथाह मनुः (४।१२)–‘शयानः प्रौढपादश्च कृत्वा चैवावस क्थैिकाम् । नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव चव ॥’ इत्याद् ॥ १५१ ॥
एवमन्नध्यायानुक्त्वा प्रकृतानि स्नातकब्रतान्याह -

देवत्विक्स्रातकाचार्येराज्ञां छायां परस्त्रियाः ।
नाक्रामेद्रक्तविण्मूत्रष्टीवनोद्वर्तनादि च ।। १५२ ।।

देवानां देवार्चनामृत्विक्स्रातकाचार्यरराज्ञां परस्त्रियाश्च छायां नाक्रामेन्नाधि तिष्ठन्न लङ्घयेडुद्धिपूर्वकम् । यथाह मनुः (४।१३०)-“देवतानां गुरो राज्ञ स्रातकाचार्ययोस्तथा । नाक्रामेत्कामतश्छायां बध्रुणो दीक्षितस्य च ॥’ इति । बश्रुणो नकुलवर्णस्य यस्य कस्यचेिद्रोरन्यस्य वा श्यार्मादेः । बश्रुण इति नपुंसक लिङ्गनिर्देशात् । रक्तादीनि च नाधितिष्ठत् । आदिग्रहणात्स्वानोदकादेहणम् । (मनुः ४।१३२)–‘उद्वर्तनमपस्नानं विण्मूत्रं रक्तमेव च । श्रेष्मनिष्ठयूतवान्तानि नाधितिष्ठत कामतः ॥’ इति ॥ १५२ ॥

विप्राहेिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।
आमृत्योः श्रियमाकाङ्गेन्न कंचिन्मर्मणि स्पृशेत् ।। १५३ ।।

विप्रो बहुश्रुतो ब्राह्मणः, अहिः सर्पः, क्षत्रियो नृपतिः, एते कदाचिदपि नावमन्तव्याः । आत्मा च स्वयं नावमन्तव्यः । अामृत्योर्यावज्जीवं श्रियभिच्छेत् । न कंचिदपि पुरुषं मर्मणि स्पृशेत् कस्यचिदपि मर्म दुश्चरितं न प्रकाशयेत् ॥ १५३॥


१ पांसुवर्षे दिशां दाहे क. पांसुवर्षे च दिग्दाहे ग . २ गृहमागते क. ३ ऊखरं क. ४ रध्ययन क. रध्यापन ग. ५ कृतावसक्थिक ऊरुभ्यामवर्नि गतः. ६ सोमादेः ग.

स्नातकधर्मप्रकरणम् ६ ]
४७
मिताक्षरासहिता ।

दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ।
श्रुतिस्मृत्युदितं सम्यङ्गिल्यमाचारमाचरेत् ॥ १५४ ॥

भोजनाद्युच्छिष्टं विण्मूत्रे पादप्रक्षालनोदकं च गृहाडूरास्समुत्सृजेत् । औतं स्मार्त चाचारं नित्यं सम्यगनुतिष्ठेत् ॥ १५४ ॥

गोब्राह्मणानलानानि नोच्छिष्टो न पदा स्पृशेत् ।
न निन्दाताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् ॥ १५५ ॥

गां ब्राह्मणमफीि अन्नमदनीयं विशेषतः पक्वमशुचिर्न स्पृशेत् । पादेन स्वनु च्छिष्टोऽपि । यदा पुनः प्रमादत्स्पृशति तदा आचमनोत्तरकालम्–‘स्थूलैतान शुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभं पणितलेन तु ॥' इति (४।१४३) मनूक्तं कार्यम् । एवं प्राणादीनुपस्पृशेत् । कस्यचिदपि निन्दा- ताडने न कुर्यात् । एतच्चानपकारिणि । मनुः(४।१६७)–‘अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः। दुःखं सुमहदम्भोति प्रेत्याप्राज्ञतया नरः ॥’ इति । पुत्र- शिष्यौ शिक्षार्थमेव ताडयेत् । चकाराद्दासादीनपि । ताडनं च रज्वादिनोत्तमा- फूच्यतिरेकेण कार्यम् ।–‘शिष्यशिष्टिरवनाशक्तौ रजुवेणुविदलाभ्यां तनुभ्या- मन्येन नन् राज्ञा शास्यते’ इति गौतमवचनात् । ‘-पृष्ठतस्तु शरीरस्य नोन- मद्धे कथंचन’ इति (८।३००) मनुवचनात् ॥ १५५ ॥

कर्मणा मनसा वाचा यत्नाद्धर्म समाचरेत् ।
अस्खग्र्यं लोकविद्विष्टं धमप्याचरेन तु ॥ १५६ ॥

कर्मणा कायेन यथाशक्ति धर्ममनुतिष्ठेत् तमेव मनसा ध्यायेत् वचा च वदेत् । धर्यं विहितमपि लोकविद्विष्टं लोकाभिशस्तिजननं मधुपर्के गोवधादिकं नाचरेत् । यस्मादस्खर्चमैनीषोमीयवत्स्वर्गसाधनं न भवति ॥ १५६ ॥

मातृपित्रतिथिभ्रातृजामिसंबन्धिमातुलैः ।
वृद्धबालातुराचार्यवैद्यसंश्रितबान्धवैः ॥ १५७ ॥
ऋत्विक्पुरोहितापत्यभार्यादससनाभिभिः।
विवादं वर्जयित्वा तु सर्वोऋोकाञ्जयेद्रुही ॥ १५८ ॥

माता जननी । पिता जनक । अतिथिरध्वनीनः। भ्रातरो भिन्नोदरा अपि । जामयो विद्यमानभर्तृकाः स्त्रियः । संबन्धिनो वैवाह्याः । मातुलो मातुभूता । वृद्धः सप्तत्युत्तरवयस्कः। बाळ आषोडशाद्वर्षात् । आतुरो रोगी । आचार्य उप नेता । वैद्यो विद्वान् भिषग्वा । संश्रितः उपजीवी । बान्धवाः पितृपक्ष्या मातृ पक्ष्याश्व । मातुलस्य पृथगुपादानमादरार्थम् । ऋत्विग्याजकः। पुरोहितः शान्त्यादेः कर्ता । अपत्यं पुत्रादि । भार्यां सहधर्मचारिणी । दासः कर्मकरः। सनाभयः


१ रवधेन बाधनाशक्तौ ख. २ मग्निष्टोमीयवत् ख•

४८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

सोदराः भ्रातृभ्यः पृथगुपादानमजामिभगिनीग्रास्यर्थम् । एतैर्मात्रादिभिः सह। वाकलहं परित्यज्य सर्वान्प्राजापत्यादीन् लोकान्प्रामीति ॥ १५७ ॥ १५८ ॥

पञ्च पिण्डाननुदृत्य न स्रायात्परचारिषु ।
स्रायान्नदीदेवखातहृदप्रस्रवणेषु च ।। १५९ ।।

परवारिषु परसंबन्धिषु सर्वसत्वोद्देशेनात्यत्तेषु तडागादिषु पञ्च पिण्डाननुद्धत्य न स्रायात् । अनेनात्मीयोत्सृष्टाभ्यनुज्ञातेषु पिण्डोद्धारमन्र्तरापि स्नानमभ्यनुज्ञा तम् । नद्यादिषु कथं तहत्याह-स्रायान्नदीति । साक्षात्परम्परया वा समुद्रगा स्रवन्त्यो नद्यः । देवखार्त देवनिर्मितं पुष्करादि । उदकप्रवाहाभिघातकृतसजलो महानिन्नप्रदेशो हृदः । पर्वताद्युचप्रदेशात्प्रसृतमुदकं प्रस्रवणम् । एतेषु पञ्चपेि ण्डानुद्धरणेनैव स्रायात् । एतञ्च नित्यखानविषयं सति संभवे मनुः (४॥२०३) नदीषु देवखातेपु तडागेषु सरःसु च । स्रानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ इति नित्यग्रहणात् । शेोचार्थे तु यथासंभवं परवारिपु पञ्च पिण्डानुद्धरणेऽपि सर्वस्य न निषेधः ।। १५९ ।।

परशय्यासनोद्यानगृहयानानि वर्जयेत् ।
अदत्तान्यग्हिीनस्य नान्नमद्यादनापदि ।। १६० ।।

शय्या कशिपुः । आसनं पीठादि । उद्यानमाम्रादिवनम् । गृहं प्रसिद्धम् । यानं रथादि । परसंबन्धीन्येतान्यदत्तान्यननुज्ञातानि वर्जयेत् नोपभुञ्जीत । अभोज्यान्नान्याह-अग्निहीनस्येति । अन्निहीनस्य श्रौतस्मार्ताश्यधिकाररहितस्य शूद्रस्य प्रतिलोमजस्य च अधिकारवतोऽप्यग्रिहितस्यान्नमनापदि न भुञ्जीत प्रतिगृह्णीयाच । तस्मात्प्रशस्तानां स्वकर्मणा शुद्धजातीनां ब्राह्मणो भुञ्जीत प्रति गृह्णीयाञ्च' इति गौतमवचनात् ॥ १६० ॥

कदर्यबद्धचौराणां कुीबरङ्गावतारिणाम् ।
वैणाभिशस्तवाधुष्यगणिकागणदीक्षिणाम्. ।। १६१ ।।

कदर्यो लुब्धः-‘आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् । लोभाद्यः पितरौ २टत्यान्स कदर्य इति स्मृतः ॥’ इत्युक्तः । बद्धो निगडादिना वाचा संनिरुद्धश्च । चौरो ब्राह्मणसुवर्णव्यतिरिक्तपरस्वापहारी । कीबो नपुंसकः । रङ्गावतारी नटचा रणमलादिः । वेणुच्छेदजीवी वैणः । अभिशस्तः पतनीयैः कर्मभिर्युक्तः । वार्धप्यो निषिद्धवृद्धर्युपजीवी । गणिका पण्यस्त्री । गणदाक्षा बहुयाजकः । एतेषामक्षं नाश्रीयादित्यनुवर्तते ॥ १६१ ॥

चिकित्सकातुरकुद्धपुंश्चलीमत्तविद्विषाम् ।
कूरोग्रपतितत्रालयदाम्भिकोच्छिष्टभोजिनाम् ।। १६२ ।।

चिकित्सको भिषग्वृत्युपजीवी । आतुरो महारोगोपसृष्टः –'वातव्याध्यश्मरी-


१ मन्तरेणापि क. २ वृत्त्युपजीवी क.

स्नातकधर्मप्रकरणम् ६ ]
४९
मिताक्षरासहिता ।

कुष्ठमेहोदरभगन्दराः । अर्शसि ग्रहणीत्यष्टौ महारोगाः प्रकीर्तिताः’ इति । कुद्धः कुपितः । पुंश्चली व्यभिचारिणी । मत्तो वेिद्यादिना गर्वितः । विद्विट् शत्रु । अक्रूरो दृढाभ्यन्तरकोपः । वाकायव्यापारेणोद्वेजक उग्रः । पतितो ब्रह्महादिः । वात्य पतितसावित्रीकः । दाम्भिको वञ्चक । उच्छिष्टभोजी परभुक्तोज्झिताशी । एतेषां चिकित्सकादीनामन्त्रं नाश्रीयातू ॥ १६२ ॥

अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयिकर्मारतन्तुवायश्ववृत्तिनाम् ।। १६३ ।।

अवीरा स्त्री स्वतन्त्रा व्यभिचारमन्तरेणापि । पतिपुत्ररहितेत्यन्ये । स्वर्णकार सुवर्णस्य विकारान्तरकृत् । स्त्रीजितः सर्वत्र स्रीवशवतीं । ग्रामयाजी ग्रामस्य शान्त्यादिकर्ता बहूनामुपनेता वा । शस्त्रविक्रयी शस्त्रविक्रयोपजीवी । कर्मारो लोहकारः तक्षादिश्च । तन्तुवायः सूचेिशिल्पोपजीवी । श्वभिर्तृत्तिर्वर्तनं जीवनम स्यास्तीति श्ववृत्ती । एतेषामत्रं नाक्षीयात् ॥ १६३ ॥

नृशंसराजरजककृतन्नवधजीविनाम् ।
चैलधावसुराजीवसहोपपतिवेश्मनाम् ।। १६४ ।।
पिशुनानृतिनोचैव तथा चाक्रिकबन्दिनाम् ।
एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ।। १६५ ।।

नृशंसो निर्दयः । राजा भूपतिः । तत्साहचर्यात्पुरोहितश्च । यथाह शङ्खः- 'भीतावगीतरुदिताक्रन्दितावघुष्टक्षुधितपरिभुक्तविस्मितोन्मत्तावधूतराजपुरोहिता न्नानि वर्जयेत्’ इति । रजको वखादीनां नीलादिरागकारकः । कृतन्न उपकृतस्य हन्ता । वधजीवी प्राणिनां वधेन वर्तकः । चैलधावो वस्त्रनिर्णेजनकृत् । सुरा जीवो मद्यविक्रयजीवी । उपपतिजर । सहोपपतिना वेश्म यस्यासौ सहोपपति वेश्मा । पिशुन: परदोषस्य ख्यापकः । अनृती मिथ्यावादी । चाक्रिकतैलिकः । शाकटिकश्चत्येके । अभिशस्तः पतितश्चाक्रिकतैलिक इति भेदेनाभिधानातू । बन्दिनः स्तावका । ोमविक्रयी सोमलताया विक्रेता । एतेषामन्न न भोक्त व्यम् । सर्वे चैते कदर्यादयो द्विजा एव कद्र्यत्वादिदोषदुष्टा अभोज्यान्नाः । इतरेषां प्राप्स्यभावात्प्राप्तिपूर्वकत्वाच्च निषेधस्य ॥ १६४ ॥ १६५ ॥
अग्हिीनस्य नान्नमद्यादनापदीत्यत्र शूद्रस्याभोज्यान्नत्वमुक्तं तत्र प्रति-

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितचैव यश्चात्मानं निवेदयेत् ।। १६६ ।।

दासा गर्भदासाद्यः । गोपालो गैवां पालनेन यो जीवति । कुलमित्रं पितृ-


१ नील्यादिरागकरः क. २ प्रतिषेधस्य क. ३ गवां पालकः गवां पालनेन ख

५०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

पितामहादिक्रमायातः । अर्धसीरी हलपर्यायसीरोपलक्षितकृषिपफलभागग्राही । नापितो गृहव्यापारकारयिता नापितश्च । यश्च चाङनःकायकर्मभिरात्मानं निवे. दयति तवाहमिति । एते दासादयः शूद्राणां मध्ये भोज्यान्ना । चकारात्कुम्भ कारश्च ।–“गोपनापितकुम्भकारकुलमित्रार्धिकनिवेदितात्मानो भोज्यान्ना ’ इति वचनात् ॥ १६६ ॥

इति स्नातकधर्मप्रकरणम् ।



अथ भक्ष्याभक्ष्यप्रकरणम् ७

न स्वाध्यायविरोध्यर्थमित्यत आरभ्य ब्राह्मणस्य स्नातकवतान्यभिधायेदानीं द्विजातिधर्मानाह--

अनर्चितं वृथामांसं केशकीटसमन्वितम् ।
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ।। १६७ ।।
उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् ।
गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ।। १६८ ।।

अनचैितं अचर्चाहय यदवज्ञया दीयते । वृथामांसं वक्ष्यमाणप्राणात्ययाद्विव्य तिरेकेण, देवाद्यर्चनावशिष्टं च यन्न भवति आत्मार्थमेव यत्साधितम् । केश कीटादिभिश्च समन्वितं संयुक्तम् । यत्स्वयमनम्लं केवलं कालपरिवासेन द्रव्या न्तरसंसर्गकालपरिवासाभ्यां वाम्लीभवति तच्छुक्तं दध्यादिव्यतिरेकेण ।–“न पापीयसोऽन्नमश्रीयान्न द्विःपकं न शुत्तं न पर्युषितं अन्यत्र रागखाण्डवञ्चुक्रदधिगुड गोधूमयवपिष्टविकारेभ्यः’ इति शङ्कस्मरणात् । पर्युषितं रात्र्यन्तरितम् । उच्छिष्टं भुक्तोजिझतम् । श्वस्पृष्टं शुना स्पृष्टम् । पतितेक्षितं पतितादिभिरीक्षितम् । उदक्या रजस्वला तया स्पृष्टम् । उदक्याग्रहणं चण्डालाद्युपलक्षणार्थम् ।--‘अमे ध्यपतिचण्डालपुल्कसरजस्वलाकुनखिकुष्टिसंस्पृष्टान्न वर्जयेत्’ इति शङ्खस्मर णात् । को भुङ्ग इति यदाघुष्य दीयते तत्संघुष्टाझम् । अन्यसंबन्ध्यन्यव्यपदेशेन यदीयते तत्पर्यायान्नम्, यथा -‘ब्राह्मणान्न ददच्छूद्रः शूद्वान् ब्राह्मणो ददत् । उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥’ इति । पर्याचान्तमिति पाठे परिगतमाचान्तं गण्डूषग्रहणं यस्मिन् तत्पर्याचान्तं तन्न भोक्तव्यम् । एतदुक्तं भवति-गण्डूषग्रहणादूध्र्व आचमनात्प्राकू न भोक्तव्यमिति । पाश्चान्तमिति पाठे एकस्यां पौ पार्श्वस्थ आचान्ते न भोक्तव्यं भस्मोदकादिविच्छेदेन विना । वर्जयेदिति प्रत्येकं संबध्यते । तथा गोघ्रातं गवा आघातम् । शाकुनोच्छिष्टं शकुनेन काकादिना भुक्तमास्वादितम् । पदा स्पृष्टं बुद्धिपूर्व पादेन स्पृष्टं वर्जयेत् ॥ १६७ ॥ १६८ ॥


१ कर्मस्थायी क.

स्नातकधर्मप्रकरणम् ६ ]
५१
मिताक्षरासहिता ।

पर्युषितस्य प्रतिप्रसवमाह-

अन्नं पर्युषितं भोज्यं खेहातं चिरसंस्थितम् ।
अखेहा अपि गोधूमयवगोरसविक्रियाः ।। १६९ ।।

अन्नमदनीयं पर्युषितं घृतादिखेहसंयुक्तं चिरकालसंस्थितमपि भोज्यम् । गोधूमयवगोरसविक्रियाः मण्डकसत्कुकिलाटकूर्चिकाद्या अखेहा अपि चिरकाल संस्थिता भोज्याः, यदि विकारान्तरमनापन्ना ।–‘अपूपधानाकरम्भसत्कुर्यावक तैलपायसशाकानि शुक्तानि वर्जयेत्’ इति वसिष्ठस्मरणात् ॥ १६९ ॥

संधिन्यनिर्दशावत्सागोपयः परिवर्जयेत् ।
औष्ट्रमैकशफं खैणमारण्यकमथाविकम् ।। १७० ।।

गौः या वृषेण संघीयते सा संधिनी । ‘वशां वन्ध्यां विजानीयादृषाक्रान्तां च संधिनीम्’ इति त्रिकाण्डीस्मरणात् । या चैकां वेलामतिक्रम्य दुह्यते, या च वत्सान्तरेण संधीयते सापि संधिनी । प्रसूता सत्यनतिक्रान्तदशाहा अनिर्दशा । मृतवत्सा अवत्सा । संधिनी च अनिर्दशा च अवत्सा च संधिन्यनिर्दशावत्सा स्ताश्च गावश्च तासां पयः क्षीरं परिवर्जयेत् । संधिनीग्रहणं संधिनीयमलसुवोरु पलक्षणार्थम् । यथाह गौतमः–‘स्यन्दिनीयमलसूसंधिीनां च' इति । स्रव त्पयःस्तनी स्यन्दिनी । यमलसूर्यमलप्रसविनी । एवमजामहिष्योश्चानिर्दशयो पयो वर्जयेत् ।–‘गोमहिष्यजानामनिर्दशानाम्’ इति वसिष्ठस्मरणात् । पयोग्र हणात्तद्विकाराणामपि दध्यादीनां निषेधः । नहि मांसनिषेधे तद्विकाराणामनि षेधो युक्तः । विकारनिषेधे तु प्रकृतेरनिषेधः । पयोनिषेधाच्छकृन्मूत्रादेरनिषेधः । उष्ट्राज्जातमौष्ट्र पयोमूत्रादि । एकशफा वडवादयः तत्प्रभवमेकशफम् । स्त्रीभवं खैणम् । स्त्रीग्रहणमजाव्यतिरिक्तसकलद्विस्तनीनामुपलक्षणार्थम् ।–‘सर्वासां द्विस्तनीनां क्षीरमभोज्यमजावर्जम्’ इति शङ्कस्मरणात् । अरण्ये भवा आरण्यका स्तदीयमारण्यकं क्षीरं माहिषव्यैतिरेकेण। ‘आरण्यानां च सर्वेषां मृगाणां माहिषं वेिना’ इति वचनात् । अवेजतमाविकम् । वर्जयेदिति प्रत्येकमभिसंबध्यते । औष्ट्रमित्यादिविकारप्रत्ययनिर्देशाद्विकारमात्रस्य पयोमूत्रादेः सर्वदा निषेधः । नित्यमाविकमपेयमैौष्ट्रमैकशर्फ च' इति गौतमस्मरणात् ॥ १७० ॥

देवतार्थं हविः शियु लोहेितान्त्रश्चनांस्तथा ।
अनुपाकृतमांसानि वेिङ्कजानि कवकानि च ।। १७१ ।।

देवतार्थ बल्युपहारनिमित्तं साधितम् । हविः हवनार्थ सिद्धं प्राकू होमात् । शिशुः सोभाञ्जनः लोहितान् वृक्षनिर्यासान् । त्रश्चनप्रभवान् वृक्षच्छेदनजाता नलोहितानपि । यथाह मनु –“लोहितान्वृक्षनिर्यासान्त्रश्चनप्रभवांस्तथा' इति । लोहितग्रहणात् हिङ्गुकरादीनामनिषेधः । अनुपाकृतमांसानि यज्ञेऽहुतस्य पशो-


१ सतुपाचकतैल. ख. २ रनिषेधेो युक्तः ख. ३ व्यतिरिक्तम् क. ४ शोभाञ्जनः क

५२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

मांसानि । वेिइजानि मनुष्यादिजग्धबीजपुरीषोत्पन्नानि तन्दुलीयकप्रभृतीनि च । कवकानि छत्राकाणि । वर्जयेदिति प्रत्येकमभिसंबध्यते ॥ १७१ ॥

क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् ।
सारसैकशफान्हंसान्सर्वाश्च ग्रामवासिनः ।। १७२ ।।

क्रव्यादा आममांसादनशीला । पक्षिणो गृध्रादयः । दात्यूहश्चातकः । शुकः कीरः । चञ्चवा ग्रतुद्य भक्षयन्तीति प्रतुदाः श्येनादयः । टिट्टिभम्तच्छब्दानुकारी । सारसो लक्ष्मणः । एकशफा अश्वादयः । हंसाः प्रसिद्धाः । ग्रामवासिनः पारावतभृतयः । एतान्क्रव्यादादीन्वर्जयेत् ॥ १७२ ॥

कोयष्टिपुवचक्राह्वबलाकाबकविष्किरान् ।
वृथाकृसरसंयावपायसाऽपूपशष्कुलीः ।। १७३ ।।

कोयष्टिः क्रौञ्चः । पुवो जलकुकुट । चक्राह्वश्चक्रवाकः । बलाकाबको प्रसिद्ध । नखैर्विकीर्य भक्षयन्तीति विष्किराश्चकोरादय रघुव गृह्यन्ते । लावकमयूरा दीनां भक्ष्यत्वात्, ग्रामकुकुटस्य ग्रामवासित्वादेव निषेधाच्च । एतान्कोयष्टया दीन्वर्जयेत् । वृथा देवताद्युद्देशमन्तरेण साधिताः कृसरसंयावपायसाऽपूपश रुकुलीर्वर्जयेत् । कृसरं तिलमुद्भसिद्धे ओदनः । संयावः क्षीरगुडघृतादिकृत उत्करिकाख्यः पाकविशेष । पायसं पयसा शतमन्नम् । अपूपोऽलेहपको गोधूमविकार । शष्कुली न्नेहपको गोधूमविकारः । ‘न पचेदन्नमात्मने' इति कृसरादीनां निषेधे सिद्धे पुनरभिधानं प्रायश्चित्तगौरवार्थम् ॥ १७३ ॥

कलविङ्क सकाकोलं कुररं रक्षुदालकम् ।
जालपादान्खञ्जरीटानज्ञातांश्च मृगद्विजान् ।। १७४ ।।

कलविङ्को ग्रामचटक । ग्रामनिवासित्वेन प्रतिषेधे सिद्धे सत्र्युभयचारित्वा त्पुनर्वचनम् । काकोलो द्रोणकाकः । कुरर उत्क्रोशः । रजुदालको वृक्षकुट्टकः । जालपादो जालाकारपादः । अजालपादा अपि हंसाः सन्तीति हंसानां पुनर्व चनम् । खञ्जरीटः खञ्जनः । ज्ञातितो ये अज्ञाता मृगाः पक्षिणश्च । एतान्कल विङ्कादीन्वर्जयेत् ॥ १७४ ॥

चाषांश्च रक्तपादांश्च सौनं वछूरमेव च ।
मत्स्यांश्च कामतो जग्ध्वा सोपवासस्यहं वसेत् ।। १७५ ।।

चाषाः क्रिकीदिवयः रक्तपादाः कादम्बप्रभृतयः । सूनिना त्यक्तं सौनं घात स्थानभर्व मांसं भक्ष्याणामपि । वलुरं शुष्कमांसम् । मत्स्या मीनाः । एतांश्चापा दीन्वर्जयेत् । चकारान्नालिकाशणछत्राककुसुम्भादीन् ।–‘नालिकाशणछत्राककु सुम्भालाबुचिङ्कवान् । कुम्भीकॅन्दुकवृन्ताककोविदारांश्च वर्जयेत् ॥’ इति ‘तथा-


१ पुरीषस्थाने उत्पन्नानि क. २ तिलमुद्भमिश्र ओदनः क. ३ उभयपरत्वात् ख. ४ कम्बुक क.

भक्ष्याभक्ष्यप्रकरणम् ७ ]
५३
मिताक्षरासहिता ।

ऽकालप्ररूढानि पुष्पाणि च फलानि च । विकारवच यत्किंचित्प्रयलेन विवर्जयेत् ॥’ ‘तथा वटप्क्षाश्वत्थर्कपित्थनीपमातुलिङ्गफलानि वर्जयेत्’ इति स्मरणात् । एतान्संधिनीक्षीरप्रभृतीननुक्रान्तान्कामतो भक्षयित्वा त्रिरात्रमुपवसेत् । अका मतस्त्वहोरात्रम् । ‘शेषेधूपवसेदहः’ इति मनुस्मरणात् । यत्पुनः शङ्गेनोक्तम् ‘बलबलाकाहंसप्लवचक्रवाककारण्डवगृहचटककपोतपारावतपाण्डुशुकसारिकासा रसटिट्टिभोलककङ्करक्तपादचाषभासवायसकोकिलशाङ्गलिकुकुटहारीतभक्षणे द्वाद शरात्रमनाहारः पिबेद्रोमूत्रयावकम्’ इति तद्वहुकालाभ्यासे मतिपूर्वे समस्तभ क्षणे वा वेदितव्यम् ॥ १७५ ॥

पलाण्डं विङ्कराहं च छत्राक ग्रामकुकुटम् ।
लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ।। १७६ ।।

पलाण्डुः स्थूलकन्दनालो लशुनानुकारी । विङ्कराहो छत्राकं सर्प छत्रम् । प्रामकुकुटः प्रसिद्धः । लशुनं रसोनं सूक्ष्मश्धतकन्दनालम् । गृञ्जनं लशु नानुकारिलोहितसूक्ष्मकन्दम् । एतानि षट् सकृत्कामतो जग्ध्वा भक्षयित्वा चान्द्रायणं वक्ष्यमाणलक्षणं चरेत् । ग्रामकुकुटछत्राकयोः पूर्वप्रैतिषेधितयोरिहाभि धानं पलाण्ड्रादिसमानप्रायश्चित्तार्थम् । मतिपूर्व चिरतराभ्यासे तु ‘छत्राकं वेिङ्क राहं च लशुनं ग्रामकुकुटम् । पलाण्डं गृञ्जनं चैव मत्वा जग्ध्वा पतेद्विजः’ इति (५॥१९) मनूक्तम् । अमतिपूर्वाभ्यासे —‘अमत्यैतानि षड् जग्ध्वा कृच्छू सान्त पनं चरेत् । तृतीयाध्याये वक्ष्यमाणं यतिचान्द्रायणं वापि' इति द्रष्टव्यम् । अमतिपूर्वाभ्यासे तु शङ्खोक्तं—‘लशुनपलाण्डुगृञ्जनविङ्कराहग्रामकुकुटकुम्भीक भक्षणे द्वादशरात्रं पयः पिबेत्’ इति ॥ १७६ ॥

भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशछकाः ।
शशश्च मत्स्येष्वपि हेि सिंहतुण्डकरोहिताः ।। १७७ ।।
तथा पाठीनराजीवसशल्काश्च द्विजातिभिः ।

सेधा श्वावेित् । गोधा कृकलासानुकारिणी महती । कच्छपः कूर्मः । शलक शलॅकी । शशः प्रसिद्धः । पञ्चनखादीनां श्वमाजौरवानरादीनां मध्ये एते सेधा दयो भक्ष्याः । चकारात्खङ्गोऽपि । यथाह गौतम –‘पञ्चनखाः शशलुकश्वा विद्रोधाखङ्गकच्छपाः’ इति । यथाह मनुरपि—‘श्वाविधं शर्लकं गोधां खङ्गकू र्मशशांस्तथा । भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥’ इति । यत्पुनर्वसिष्ठन खङ्गे तु विवदन्ते’ इत्यभक्ष्यत्वमुक्तं तच्छाद्धादन्यत्र । ‘खङ्गमांसैर्भवेद्दत्तमक्षय्यं पितृकर्मणि' इति श्राद्धे फलश्रुतिदर्शनात् । तथा मत्स्यानां मध्ये सिंहतुण्डाद्यो भक्ष्याः । सिंहतुण्डः सिंहमुखः । रोहितो लोहितवर्णः । पाठीनश्चन्द्रकाख्यः । राजीवः पद्मवर्णः । सह शल्कैः शुक्याकारैर्वर्तत इति सशल्कः । एते च सिंह-


१ दधित्थ क. २ प्रतिषिद्धयो क. ३ शल्यकाः क. ४शालुकः शाली. ५ शल्यकं

५४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

तुण्डादयो निर्युक्ता एव भक्ष्याः । “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवाः सिंहतुण्डाश्च सशल्काश्चैव सर्वश ॥’ इति (५॥१६) मनुस्मरणात् । द्विजातिग्रहणं शूद्रव्युदासार्थम् ॥ १७७ ॥
अनचैितं द्विजातिधर्मानुक्त्वेदानीं चातुर्वण्र्यधर्मानाह-

अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ।। १७८ ।।

मांसस्य प्रोक्षितादेर्भक्षणे तञ्द्यतिरिक्तस्य च निषिद्धस्य वर्जने प्रोक्षितादिव्य तिरेकेण मांसं न भक्षयामीत्येवं संकल्परूपेण विधिं सामश्रवःप्रभृतयः हे मुनयः शृणुध्वम् ॥ १७८ ॥
तत्र भक्षणे विधिं दर्शयति-

प्राणात्यये तथा श्राद्धे प्रेोक्षिते द्विजकाम्यया ।
देवान्पितृन्समभ्यच्र्य खादन्मांसं न दोपभाक् ।। १७९ ।।

अन्नाभावेन व्याध्यभिभवेन वा मांसभक्षणमन्तरेण यदा प्राणबाधा भवति तदा मांसं नियमेन भक्षयेत् । ‘सर्वत एवात्मानं गोपायेत्’ इत्यात्मरक्षाविधा नात् । “तैस्मादु ह न पुरायुषः स्वःकामी प्रेयात्’ इति मरणनिषेधाश्च । तथा श्राद्धे मांसं निमन्नितो नियमेन भक्षयेत । अभक्षणे दोपश्रवणात् ।–‘यथाविधि । नियुक्तस्तु यो मांसं नाति मानवः । स प्रेत्य पशुतां याति संभवानेकविंश तिम् ॥’ इति मनुस्मरणात् । ओक्षणाख्यश्रौतसंस्कारसंस्कृतस्य पशोर्यागार्थस्याग्री षोमीयादेर्हतावशिष्टं मांसं प्रोक्षितं तद्भक्षयेत् । अभक्षणे यागानिष्पत्तेः । द्विज काम्या ब्राह्मणभोजनार्थ देवपित्रर्थे च यत्साधितं तेन तानभ्यच्यवशिष्टं भक्ष यन्न दोषभाग्भवति । एवं भृत्यभरणावशिष्टमपि ।–‘यज्ञार्थ ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः । भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुंरा ॥’ इति (५॥२२) मनु स्मरणात् । न दोषभागिति दोषाभावमात्रं वदता अतिथ्याद्यर्चनावशिष्टस्याभ्य नुज्ञामात्रं न प्रोक्षितादिवन्नियम इति दर्शितम् । एवमप्रतिषिद्धानामपि शशा दीनां प्राणात्ययव्यतिरेकेणाभक्ष्यत्वावगमात् शूद्रस्यापि मांसप्रतिबद्धः सर्वविधि निषेधाधिकारोऽवगम्यते ॥ १७९ ॥
इदानीं प्रोक्षिताव्यतिरिक्तस्य वृथामांसमित्यनेन प्रतिषिद्धस्य भक्षणे निन्दार्थवादमाह--

वसेत्स नरके घोरे दिनानि पशुरोमभिः ।
संमितानि दुराचारो यो हन्त्यविधिना पशून् ।। १८० ।।

अविधिना देवताद्युद्देशमन्तरेण यः पशून्हन्ति स तस्य पशोर्यावन्ति रोमाणि तावन्ति दिनानेि घोरे नरके वसेत् । हन्तीत्यष्टविधोऽपि धातको गृह्यते ।


१ नियुक्तस्यैव क. २ चातुर्वण्यै प्रत्याह क. ३ तस्मादिह ख. ४ अभक्षणाद्यागा ख. ५ ह्यचरत्तथा ख.

द्रव्यशुद्धिप्रकरणम् ८ ]
५५
मिताक्षरासहिता ।

यथाह मनुः (५॥५१) ‘अनुमन्ता विशसेिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता व खादकश्चेति घातकाः ॥’ इति ॥ १८० ॥
इदानीं वर्जने विधिमाह-

सर्वान्कामानवाझेोति हयमेधफलं तथा ।
गृहेऽपि निवसन्विप्रो मुनिर्मासविवर्जनात् ।। १८१ ।।

यः प्रोक्षितादिव्यतिरेकेण मया मांसं न भक्षितव्यमिति सत्यसंकल्पो भवति स सर्वान्कामान् तत्साधने प्रवृत्तो निर्वित्रं प्राप्तोति । विशुद्धाशयत्वात् । यथाह मनुः (५॥४७)-‘यद्धयायते यत्कुरुते रतिं बञ्जाति यत्र च । तद्वाझोल्यविज्ञेन यो हिनस्ति न किंचन ।।' इति । एतच्चानुषङ्गिकं फलम् । मुख्यं फलमाह हयमेधफलं तथेति । एतच्च सांवत्सरिकसंकल्पस्य ।–“वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥’ इति (५॥५३) मनुस्मरणात् । तथा गृहेऽपि निवसन्ब्राह्मणादिश्चातुवर्णिको मुनेिवन्माननीयो भवति मांसत्यागात् । एतच न प्रतिषिद्धमाँसविषयं नापि ओोक्षितादिविषयम्, किंतु पारिशेष्यादतिथ्याद्यर्चनावशिष्टाभ्यनुज्ञातविषयमिति ॥ १८१ ॥

इति भक्ष्याभक्ष्यप्रकरणम् ।



अथ द्रव्यशुद्विप्रकरणम् ८

इदानीं द्रव्यशुद्धिमाह--

सौवर्णराजताङजानामृध्र्वपात्रग्रहाश्मनाम् ।
शाकरलुमूलफलवासोविदलचर्मणाम् ।। १८२ ।।
पात्राणां चमसानां च वारिणां शुद्धिरिष्यते ।
चरुसुचुक्सुवसखेहपात्राण्युष्णेन वारिणा ।। १८३ ।।

सौवर्ण सुवर्णकृतम् । राजतं रजतकृतम् । अङ मुक्ताफलशङ्खशुक्त्यादि । ऊध्र्वपात्रं यज्ञियोललूखलादि, ग्रहादिसाहचर्यात् । ग्रहाः षोडेशिप्रभृतयः । अश्मा दृषदादिः । शाकं वास्तुकादि । रज्जुः बल्वजादिनिर्मिता । मूलमाकादि । फल माम्रादि । वासो वस्रम् । विदलं वैणवादि । चर्म अजादीनाम् । विदलचवर्मणो ग्रहणं तद्विकाराणां छत्रवरत्रादीनामुपलक्षणार्थम् । पात्राणि प्रोक्षणीपात्रप्रभृतीनि । चमसा होतृचमसादयः । एतेषां सौवर्णादीनां लेपरहितानामुच्छिष्टस्पर्शमात्रे वारिणा प्रक्षालनेन शुद्धिः । चवरुश्चरुस्थाली । त्रुक्स्रवौ प्रसिद्धौ । सखेहानि पात्राणि प्राशित्रहरणादीनि । एतानि च लेपरहितान्युष्णेन वारिणा शुद्धयन्ति । निलेपं काञ्चनं भाण्डमद्भिरेव विशुद्धयति । अञ्जमश्ममयं चैव राजतं चानुप-


१ परिशेषात् ख. २ षोडशी यशिष्यपात्रविशेषः. या. ८

५६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

स्कृतम् ॥’ इति (५॥११२) मनुस्मरणात् । अनुपस्कृतमखातपूरितम् । सलेपानां तु–“तैजसानां मणीनां च सर्वस्याश्ममयस्य च । भस्मनाद्भिर्टदा चैव शुद्विरुक्ता मनीषिभि ॥’ इति (५॥ १ ११) मनूक्तं द्रष्टव्यम् । मृचदस्मनोरेककार्यत्वाद्विकल्पः। आपस्तु समुच्चीयन्ते । काकादिमुखोपघाते तु-कृष्णशकुनिर्मुसुखावमृष्टं पात्रं निर्लिखेत्, श्वापदमुखावमृष्टं पात्रं न प्रयुञ्जीत’ इति द्रष्टव्यम् । एतञ्च माजारादन्यत्र ।--'मार्जारश्चैव दुव च मारुतश्च सदा शुचि ।' इति मनु स्मरणात् ॥ १८२ ॥ १८३ ॥

यज्ञपात्रादीनां प्रोक्षणेन शुद्धिः--

स्फ्यशूपऽजिनधान्यानां मुसलोलूखलाऽनसाम् ।
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ।। १८४ ।।

स्फ्यो वज्रो यज्ञाङ्गम् । अनः शकटम् । शेषं प्रसिद्धम् । एतेपामुष्णेन वारिणा शुद्धिः । पुनरजिनग्रहणं यज्ञाङ्गाजिनप्राश्यर्थम् । संहतानामशुद्धिद्रव्यारैब्धावयविनां बहूनां धान्यानां वाससां च । वासोग्रहणमुक्तशुद्धीनामुपलक्षणार्थम् । उक्त शुद्धीनां धान्यवासःप्रभृतीनां बहूनां च राशीकृतानां प्रोक्षणेनैव शुद्धिः । बहुत्वं च स्पृष्टापेक्षया । एतदुक्तं भवति--यद्रा धान्यानि वस्त्रादीनि वा राशीकृतानि तत्र चण्डालादिस्पृष्टान्यल्पानि बहूनि चास्पृष्टानि तत्र स्पृष्टानामुत्तैव शुद्धिरित २रषा प्राक्षणामात ! तथाच स्मृत्यन्तरम्--'वस्राधान्यादिराशीनामेकदेशस्य दूषणे । तावन्मात्रं समुद्धत्य शेपं प्रोक्षणमर्हति ।।' इति । यदा पुनः स्पृष्टानां बहुत्वं अस्पृष्टानां चाल्पत्वं तदा सर्वेषामेव क्षालनम् । यथाह मनुः (५॥११८)

  • अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौच

विधीयते ॥' इति । स्पृष्टानामस्पृष्टानां च समत्वेऽपि प्रोक्षणमेव । बहूनां प्रोक्षण विधानेनाल्पानां क्षालने सिद्धे पुनरल्पानां क्षालनवचनस्य समेषु क्षालननिवृत्त्यर्थ त्वात् । इयत्स्पृष्टमियदस्पृष्टमेित्यविवेके तु क्षालनमेव । पाक्षिकस्यापि दोषस्य परिहर्तव्यत्वात् अनेकपुरुपैधर्यमाणानां तु धान्यवासःप्रभृतीनां स्पृष्टानामस्पृष्टानां च प्रोक्षणमेवेति निबन्धकृतः ॥ १८४ ॥
निलेपानां स्पर्शमात्रदुष्टानां शुद्धिमुक्त्वेदानीं सलेपानां शुद्धिमाह--

तक्षणं दारुशृङ्गास्थां गोवालैः फलसंभुवाम् ।
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।। १८५ ।।

दारूणां मेषमहिषादिशङ्गाणां करिवाराहशङ्खाद्यस्वाम् । अस्थिग्रहणेन दन्ता नामपि ग्रहणम् । उच्छिष्टलेहादिभिलिंसानां मृद्भस्मोदकादिभिरनपगतलेपानाम् । मनुः (५॥१२६)–“यावन्नापैत्यमेध्याक्ताद्भन्धो लेपश्च तत्कृतः । तावन्मृद्धारि चवादेयं सर्वासु द्रव्यशुद्धिषु ॥' इति सामान्यतः शुद्धिविधानात् । तक्षणे तावन्मा ऋावयवरपनयनं शुद्धिः । फलसंभुवां बिल्वालाबुनालिकेरादिफलसंभूतानां


१ मुखावघृष्टं ख. २ द्रव्याणा बहूनां ख. ३ क्षालनवचननिवृ. ख

द्रव्यशुद्धिप्रकरणम् ८ ]
५७
मिताक्षरासहिता ।

पात्राणां गोवालैरुद्धर्षणाच्छुद्धि । यज्ञपात्राणां त्रुक्लुवादीनां यज्ञकर्मणि प्रयुज्य मानानां दक्षिणेन हतेन दभैर्दशापवित्रेण वा यथाशास्त्र कर्माङ्गतया मार्जनं कर्तव्यम् । एतच श्रौतमुदाहरणमन्येषामपि सौवर्णादीनां पात्राणां स्मार्तलौकिक कर्मसु कृतशौचानामेवाङ्गत्वमिति दर्शयितुम् । यज्ञाङ्गानां पुनः कृतशौचानामिदं दशापवित्रादिभिर्मार्जनं संस्कारार्थमिति शेषः ॥ १८५ ॥
इदानीं सलेपानामेव केषांचिछेपापकर्षणे विशेषंहेतूनाह--

सोषरोदकगोमूत्रैः शुद्धयत्याविककैौशिकम् ।
सश्रीफलैरंशुप सारिटैः कुतपं तथा ।। १८६ ।।

ऊषरमृत्तिकासहितेन गोमूत्रेणोदकेन वा लेपापेक्षया । आविकमूर्णामयम् । कौशिकं कोशप्रभवं तसरीपट्टादि प्रक्षालितं शुद्धयति । उदकगोमूत्रैरिति बहुवचनं पश्चादप्युदकप्राझ्यर्थम् । अंशुपटं वल्कलतन्तुकृतम् । सश्रीफलैर्बिल्वफलसहितैः । कुतपः पार्वतीयच्छागरोमनिर्मितकम्बलः । अरिष्टसहितैरुदकगोमूत्रैः शुद्धयतीत्यनु वर्तते । एतचोच्छिष्टत्रेहादियोगे सति वेदितव्यम् । अल्पोपघाते तु प्रोक्षणादि । क्षालनासहत्वात् । सर्वत्र द्रव्याविनाशेनैव शुद्धेरिष्टत्वात् । तथाच देवल ऊर्णाकौशेयकुतपपट्टक्षौमदुकूलजाः। अल्पशौचा भवन्त्येते शोषणप्रोक्षणादिभिः । इत्यभिधायाह-‘तान्येवामेध्ययुक्तानि क्षालयेच्छोधनैः स्वकैः । धान्यकल्कैस्तु फलजै रसैः क्षारानुगैरपि ।।' इति । क्षौमवदेव शाणस्य समानयोनित्वैोत् । ऊर्णा दिग्रहणं तदारब्धतूलिकादिप्राप्यर्थम् । अतस्तस्याल्पोपघाते नैव क्षालनं कार्यम् । अमेध्यलेपादन्यत्र–‘तूलिकामुपधानं च पुष्परक्ताम्बरं तथा । शोषयित्वातपे किंचित्करैः संमार्जयेन्मुहु ॥ पश्चाच वारिणा प्रोक्ष्य विनियुञ्जीत कर्मणि । तान्यप्यतिमलिष्ठानि यथावत्परिशोधयेत् ॥’ इति देवलस्मरणात् । पुष्परक्तानि कुङ्कुमकुसुम्भादिरक्तानि । पुष्परक्तग्रहणमन्यस्यापि हरिद्रादिरक्तस्य क्षालनासहस्य प्रास्यर्थम्। न मञ्जिष्ठादेः । तस्य क्षालनसहत्वात् । शङ्गेनाप्युक्तम्--'रागद्रव्याणि प्रोक्षितानि शुचीनि' इति ॥ १८६ ॥

सगौरसर्षपैः क्षौमं पुनः पाकान्महीमयम् ।
कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ।। १८७ ।।

गौरसर्षपसहितैरुदकगोमूत्रैः क्षौमं क्षुमा अतसी तत्सूत्रनिर्मितं पटादि शुद्धयति । पुनःपाकेन मृन्मयं घटादि । एतञ्चोच्छिष्टलेहलेपे वेदितव्यम् । मनुः (५॥१२३)–‘मैचैत्रैः पुरीषेर्वा ष्ठीवनैः पूयशोणितैः । संस्पृष्टं नैव शुद्धलत पुन पाकेन मृन्मयम् ॥’ इति स्मरणात् । चण्डालाद्युपघाते तु त्याग एव । यथाह पराशरः–“चण्डालाचैस्तु संस्पृष्टं धान्यं वस्रमथापि वा । प्रक्षालनेन शुद्येत परित्यागान्महीमयम् ॥’ इति । कारवो रजकचैलधावकसूपकाराद्यास्तेषां हस्तः


१ हेतुलक्षणेनाह क. २ अरिष्टफलसहितैः ख. अरिष्टसहितैः फेनकसहितैः क. ३ योगत्वात् ख. ४ मद्यमूत्रपुरीधैश्च क्षेष्मपूयाश्रुशोणितैः क

५८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

सदा शुचिः । शुचित्वं तत्साध्ये कर्मणि । वस्त्रधावनादौ सूतकादिसं भवेऽपि । तथाच स्मृत्यन्तरम्-‘कारवः शिल्पिनो वैद्या दास्यो दासास्तथैव च । राजानो राजभृत्याश्च सद्यःशौचाः प्रकीर्तिताः ॥' इति । पण्यं पणार्ह विक्रेयं यवत्रीह्यादि । अनेकक्रेतृजनकरपरिघट्टितमप्यप्रयतं न भवति । सूतकादिनि मित्तेन च वणिजाम् । भिक्षाणां समूहो भैक्षं तब्रह्मचार्यादिहस्तगतं अनाचान्त स्रीप्रदानाऽशुचेिरथ्याक्रमणादिना निमित्तनापि न दुष्यति । तथा योषिन्मुखं संभोगकाले शुचि । ‘खियश्च रतिसंसर्गे' इति स्मरणात् ॥ १८७ ॥
इदानीं भूशुद्धिमाह--

भूशुद्धिर्मार्जनाद्दाहात्कालादोक्रमणात्तथा ।
सेकादुछेखनाछेपाट्टहं मार्जनलेपनात् ।। १८ ।।

मार्जन्यां पांसुतृणादीनां प्रोत्सारणं मार्जनम् । दाहस्तृणकाष्टाचैः । कालो यावता कालेन लेपादिक्षयो भवति तावान् । गोक्रमणं गवां पादपरिघट्टनम् । सेकः क्षीरगोमूत्रगोमयवारिभिः प्रवर्षणं वा । उछेखनं तक्षणं खननं वा । लेपो। गोमयादिभि । एतैर्मार्जनादिभिः समतैव्र्यस्तैर्वा अमेध्यादिदुष्टा मलिना च भूमिः शुद्धयति । तथाच देवल -'यत्र प्रसूयते नारी म्रियते दह्यतेऽपि वा । । चण्डालाध्युषितं यत्र यत्र विष्ठादिसंहँतिः ॥ पुवं कश्मलभूयिष्ठा भूरमेध्या प्रकीर्तिता । श्वसूकरखरोष्ट्रादिसंस्पृष्टा दुष्टतां वजेत् ॥ अङ्गारतुपकेशास्थिभस्मा चैर्मलिना भवेत् ॥' इत्यमेध्या दुष्टा मलिनेति शोध्यभूमेखैविध्यमभिधाय शुद्धि विभागं दर्शयति-“पञ्चधा वा चतुर्धा वा भूरमेध्यैपि शुद्धञ्जति । दुष्टान्विता त्रिधा द्वेधा शुद्धयते मलिनैकधा ।।' इति । यत्र मनुष्या दह्यन्ते यत्र चण्डालैर ध्युषितं तत्रै पञ्चभिर्दहनकालगोक्रमणसेकोछेखनैः शुद्धिः । यत्र मनुष्या जायन्ते यत्र म्रियन्ते यत्र चात्यन्तं विष्टादिसंहतिः तासां दाहवर्जितैस्तरेव चतुर्भिः । श्वसूकरखरैश्चिरकालमध्युषितायाः गोक्रमणसेकोलेखनैस्त्रिभिः । उष्ट्रग्रामकुकुटा दिभिश्चिरकालमधिवासितायाः सेकोछेखनाभ्यां शुद्धिः । अङ्गरतुषकेशादिभिः चिरकालमधिवासिताया उलेखनेन शुद्धिः । मार्जनानुलेपने तु सर्वत्र समुच्चीयते । एवं गृहं मार्जनलेपनाभ्यां शुद्धयति । गृहस्य पृथगुपादानं संमार्जनलेपनयोः प्रतिदिवसं प्राप्स्यर्थम् ॥ १८८ ॥

गोघ्रातेऽने तथा केशमक्षिकाकीटदूषिते ।
सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये ।। १८९ ।।

गोघ्राते गोनिःश्वासोपहतेऽन्ने अदनीयमात्रे । तथा केशमक्षिकाकीटैर्दूषिते । केशग्रहणं लोमादिप्रास्यर्थमं । कीटाः पिपीलिकादयः । उदकं भसा मृद्वा यथा संभवं प्रक्षेसव्यं शुद्धयर्थम् । यत्तु गौतमेनोक्तम्—‘नित्यमभोज्यं केशकीटाव पन्नम्’ इति तत्केशकीटादिभिः सह यत्पञ्चकं तद्विषयम् ॥ १८९ ॥


१ संगतिः ख . २ विशुद्धति क.. ३ तस्याः पञ्चका. तयोः पञ्च ख

द्रव्यशुद्धिप्रकरणम् ८ ]
५९
मिताक्षरासहिता ।

त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
भस्माद्भिः कांस्यलोहानां शुद्धिः प्रावो द्रवस्य तु ॥१९०॥

पुष्प्रभृतीनि प्रसिद्धानि तेषां क्षारोदकेनाम्लोदकेन वारिणा वोपघातापे क्षया समस्तैव्यैतैर्वा शुद्धिः काय । कांस्यलोहानां भस्मोदकेन । ताम्रग्रहणाद्री तिकापित्तलयोर्मुहणम् एकयोनित्वात् एतञ्च ताम्रा दीनामम्लोदकादिभि शुद्धयभिधानं न नियमार्थम् । ‘मलसंयोगजं तज्जं यस्य येनोपहन्यते । तस्य तच्छोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृतू ॥’ इत्यविशेषेण स्मरणात् । अतो न ताम्रादेरुच्छिष्टोदकादिलेपस्यान्येनापगमसंभवे नियमेनाम्लोदकादिने शुद्धि कार्या । अतएव मनुना सामान्येनोक्तम् ताम्राय:कांस्यरेत्यानां त्रपुणः सीस कस्य च । शौचं यथार्ह कर्तव्यं क्षाराम्लोदकवारिभिः ॥' इति । यत्तु–“भस्मना शुद्धयते कांस्यं ताम्रमम्लेन शुद्धयति’ इति, तत्ताम्रादेः शौचस्य परां काष्ठाँ प्रतिपादयितुं नान्यस्य निषेधाय यदा तूपधातातिशयस्तदाम्लोदकादीनामा गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च । शुद्धयन्ति दृशभि क्षारैः श्वकाकोपहतानि च इति स्मरणात् । दशाक्षरानाह-"तलमुष्क कशियूणां कोकिलाक्षपलाशयोः । काकजङ्का तथावज्ञविञ्चाश्वत्थवटस्य च एभिस्तु दशभिः क्षारैः शुद्धिर्भवति कांस्यके शुद्धिः एावो द्ववस्य त्विति । द्वचस्य द्रवद्रव्यस्य घृतादेः प्रस्थप्रमाणाधिकस्य श्वकाकाद्युपहतस्य अमेध्यसंस्पृ छटस्य च शावः पावनं समानजातीयेन द्रवद्रव्येण भाण्डस्यातिपूरणं यावन्नि सरणं शुद्धिरित्यनुवर्तते । ततोऽल्पस्य त्यागः । बह्वल्पत्वं च कालाद्यपेक्ष यापि वेदितव्यम् । यथाह बौधायनः–“देशं कालं तथा मानं द्रव्यं द्रव्यप्रयो जनम् । उपपत्तिमवस्थां च ज्ञात्वा शैौचं प्रकल्पयेत् ॥’ इति । कोटाद्युपह तस्य तूत्पवनम् । यथाह मनुः-'द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् इति । उत्पवनं चात्र वस्रान्तरिते पात्रे प्रक्षेपः । अन्यथा कीटाद्यपगमस्या सभ वात् । शूद्रभाण्डस्थितस्य मधूदकादेः पात्रान्तरानयनाच्छुद्धि मधूदक पय स्तद्विकाराश्च पात्रात्पात्रैान्तरानयने शुद्धाः’ इति बौधायनस्मरणातू । मधुघृतैा पात्रान्तरानयन पुनः पवन च कायम् । यथाह शङ्खः-‘अभ्यवहार्याणां घृतेनाभिघारितानां पुनः पवनमेवं खेहानां तेहवद्र सानाम्’ इति ॥ १९० ॥
सौवर्णराजतादीनामेतत्प्रकरणप्रतिपादितानां सर्वेषामुच्छिष्टखेहाद्युपघातेशुद्धिमुक्त्वेदानीं तेषामेवामेध्योपहतानां शुद्धिमाह--

अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् ।
वाक्शस्तमम्बुनिर्णिक्तमज्ञातं च सदा शुचि ।। १९१ ।।

अमेध्याः शरीरजा मला वसाशुक्रादयः ।--'वसा शुक्रमसृङ्जामूत्रविट्कर्ण-


१ दकवारिणा क २ दकादिभिः क. ३ इदं क. पुस्तकेऽधिकम्. ४ अमेध्यद्रव्य क ५ तथात्मानं ख. ६ घृतादेहींनवर्णा क. ७ पचनं कार्य ख

६०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

विण्लखाः । श्रेष्मा-श्रु दृषेिका स्वेदो द्वादशैते नृणां मलाः ॥' तथा--'मानुषास्थि शवं विष्टा रेतो मूत्रातैवं वसा । स्वेदा-श्रु दूषिका लेप्म मर्छ चामेध्य मुच्यते ॥' इति । अमेध्यादयो मला मनुदेवलादिभिः प्रतिपादिताः तेर्वसादि रक्तलिप्सममेध्यात्तं तस्य मृदा तोयेन च शुद्धिः कर्तव्या र्गन्धापकर्षणेन । आदिग्रहणालेपस्यापि ग्रहणम् । यथाह गौतम –“लेपगन्धापकर्पणेः शौचममे ध्यलिसस्य’ इति । सर्वशुद्धिषु च प्रथमं मृत्तोयैरेव लेपगन्धापकर्पणं कार्यम् । यदि गान्धादि मृत्तोयैर्न गच्छति तदान्येन ।–“अशक्तावन्येन मृदद्भिः पूर्व मृदा च' इति गौतमस्मरणात् । वसादिग्रहणं च सर्वेषाममेध्यत्वं प्रतिपादयितुं न समानोपधाताय–‘मछैमूत्रपुरीषेश्च श्रेष्मपूयाश्रुशोणितैः । संस्पृष्टं नैव शुद्धयेत पुनःपाकेन मृन्मयम् ॥’ इत्युपघाते विशेषाभिधानात्–अमेध्यत्वं चैववमेपां देहाचैव मलाश्युताः’ इति वचनाद्देहच्युतानामेव न स्वस्थानावस्थितानाम् । पुरुषस्य नाभेरूध्र्व करव्यतिरिक्ताङ्गनामन्यामेध्यस्पर्श स्नानम् । यथाह देवल मानुषास्थि वसां विष्टामार्तवं मूत्ररेतसी । मज्ज्ञानं शोणितं स्पृष्टा परस्य स्नानमाचरेत् ॥’ इत -“तान्येव स्वानि संस्पृश्य प्रक्षाल्याचम्य शुद्धयति इति । तथा-‘ऊध्र्व नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते । तत्र स्रानमधस्तातु प्रक्षाल्याचवम्य शुद्धयति ॥’ इति । कृतेऽपि यथोक्तशौचे मनसोऽपरितोषाद्यत्र शुद्धिसंदेहो भवति तद्वाक्शस्तं शुवि । शुद्धमेतदस्त्विति ब्राह्मणवचनेन शुद्धं भवतीत्यर्थः । अम्बुनिर्णितं यत्र प्रतिपदोत्ता शुद्धिनीस्ति तस्य प्रक्षालनेन शुद्धिः । प्रक्षालनासहस्य प्रोक्षणेन । अज्ञातं च सदा यत्काकाद्युपहतमुपयुक्तं न कदाचिदपि ज्ञायते तच्छुचि । तदुपयोगाद्दृष्टदोषो नास्तीत्यर्थः । नन्वेतद्वि रुद्रयते–“संवत्सरस्यैकमपि चरेत्कृच्छं द्विजोत्तमः । अज्ञातभुक्तशुद्धयर्थ ज्ञातस्य तु विशेषतः ॥' इत्यदृष्टदोषेऽपि प्रायश्चित्तप्रतिपादनात् । नैतत् । प्रायश्चित्तस्य जग्धिविषयत्वात् दोषाभावेस्य चान्योपयोगेिविषयत्वात् ॥ १९१ ॥

शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ।
तथा मांसं श्वचण्डालक्रव्यादादिनिपातितम् ।। १९२ ।।

महीगतं भूमिस्थमुदकं एकगवीतृसिजननसमर्थ चण्डालादिभिरस्पृष्टं प्रकृ तिस्थं रूपरसगन्धस्पशान्तरमनापन्न शुचि आचमनादियोग्यं भवति । महीग तमेित्यशुचिभूगतस्य शुचित्वनिषेधार्थ नत्वान्तरिक्षोदकस्य शुद्ध चच्यावृत्यर्थम् । नाप्युद्धतस्य–“उद्भट्टताश्चापि शुद्धयन्ति शुद्वैः पात्रैः समुद्रुताः । एकरात्रोषिता आपस्त्याज्याः शुद्धा अपि स्वयम् ॥' इति देवलवचनात् । तथा चण्डालादि कृते तडागादौ न दोषः–‘अन्यैरपि कृते कूपे सेतैौ वाप्यादिके तथा । तत्र स्रात्वा चव पीत्वा च प्रायश्चित्तं न विद्यते ॥’ इति शातातपस्मरणात् । तथा


१ गंधापकर्षणात् क. २ ङ्गानां मत्या क. ३ उपभुक्तं ख. ४ नतु तद्धि ख. ५ भावस्य

द्रव्यशुद्धिप्रकरणम् ८ ]
६१
मिताक्षरासहिता ।

मांसं श्वचण्डालक्रव्यादादिभिर्निपातितं शुचि । आदिग्रहणात्पुल्कसादेरपि ग्रहणम् । निपातितग्रहणं भक्षितस्य निराकरणार्थम् ॥ १९२ ॥

रश्मिरी रजश्छाया गौरवो वसुधानिलः ।
विपुषो मक्षिकाः स्पर्श वत्सः ग्रस्रवने शुचिः ।। १९३ ।।

रश्मयः सूर्यादेः प्रकाशकद्रव्यत्य । अन्निः प्रसिद्धः । रज अजादिसंबन्धव्यनि रेकेण । तत्र –‘श्वकाकोष्ट्रखरोलूकसूकरग्राम्यपक्षिणाम् । अजाविरेणुसंस्पश दायुर्लक्ष्मीश्च हीयते ॥’ इति दोषश्रवणात्तत्स्पर्श संमार्जनादि कार्यम् । छाया वृक्षादेः । गौः । अश्वः । वसुधा भूमिः । अनिलो वायुः । विपुषोऽवश्याय बिन्दवः । मुखजानां वक्ष्यमाणत्वात् । मक्षिकाश्च । एते चण्डालादिस्पृष्टा अपि स्पर्श शुचयः । वत्सः प्रस्रवने ऊधोगतदुग्धापकर्षणे शुचिः । वत्सग्रहणं बाल स्योपलक्षणार्थम्--‘बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् । अविज्ञातं च यत्किंचिन्नित्यं मेध्यमिति स्थिति ॥' इति वचनात् ॥ १९३ ॥

अंजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः ।
पन्थानश्च विशुद्धयन्ति सोमसूर्याशुमारुतैः ।। १९४ ।।

अजाश्वयोर्मुखं मेध्यं । न गोः । न नरजा मला । नरशब्दो लक्षणया देहमभिधत्ते । तजा मला वसादयो मेध्या न भवन्ति । पन्थानो माग श्वचण्डालादिभिः स्पृष्टा अपि रात्रौ सोमांशुभिर्मारुतेन च शुद्धयन्ति । दिवा तु सूर्याशुभिर्मारुतेन च ॥ १९४ ॥

मुखजा विपुषो मेध्यास्तथाचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्तसत्तं त्यक्त्वा ततः शुचिः ।। १९५ ।।

मुखे जाता मुखजाः श्रेष्मविपुषो मेध्याः नोच्छिष्टं कुर्वन्ति अनिपतिताश्च दङ्गे । ‘न मुखविपुष उच्छिष्टं कुर्वन्ति न चेदङ्गे निपतन्ति’ इति गौतमवचनात् । तथाच ये आचमनतोयबिन्दवः पादौ स्पृशन्ति ते मेध्या । ३श्मश्रु चास्यगत मुखप्रविष्टमुच्छिष्टं न करोति । दन्तसक्तं चान्नादिकं स्वयमेव च्युतं त्यक्त्वा शुचिर्भवति । अच्युतं दन्तसमैम् । तथाच गौतमः–‘दन्तश्लिष्टं तु दन्तवदन्यत्र जिह्वाभिमर्शनात्प्राकू च्युतेरियेके च्युतेष्वास्रावद्विद्यान्निगिरैज्ञेव तच्छुचि' इति । निगिरणं पुनरनेन याज्ञवल्क्योक्तन त्यागेन विकल्प्यते । निगिरन्नेवेत्येवकारः 'चर्वणे त्वाचमेन्नित्यं मुक्त्वा ताम्बूलचर्वणम् । ओष्ठौ विलोमकौ स्पृष्टा वासो विपरिधाय च ।' इति विष्णूक्ताचमननिषेधार्थः । ताम्बूलग्रहणं फलाद्युपलक्ष णार्थम् । यथाह शातातपः–‘ताम्बूले च फले चैव भुक्त स्नेहावशिष्टके । दन्तलझस्य संस्पर्श नोच्छिष्टो भवति द्विज ॥’ इतेि ॥ १९५ ॥


१ अजाश्धं मुखतो मेध्यं ग. २ दन्तेभ्यः पतितं त्यजति गिलति वा एतावता शुद्यति विना आचमनं इति ग. पु. विशेषः. ३ निर्गिरत्रेव क. निगरत्रेव ख.

६२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

स्रात्वा पीत्वा क्षुते सुझे भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेद्वासो विपरिधाय च ।। १९६ ।।

खानपानक्षुतस्वमभोजनरथ्योपसर्पणवासोविपरिधानेषु कृतेष्वाचान्तः पुन राचामेत् । द्विराचामेदित्यर्थः । चकाराद्रोदनाध्ययनारम्भर्चापल्यानृतोक्तयादिषु । तथाच वसिष्ठः-‘सुस्वा भुक्त्वा श्रुत्वा स्रात्वा पीत्वा रुदित्वा चाचान्तः पुन राचामेत्’ इति । (५॥१४५) मनुरपि–“सुस्वा श्रुत्वा च भुक्त्वा च ष्ठीवेि त्वोक्त्वानृतं वच । पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥' इति । भोजने त्वादावपि द्विराचमनम्–“भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेत् इल्यापस्तम्बस्मरणात् । खानपानयोरादैौ सकृत् । अध्ययने त्वारम्भे द्विः । शेषेष्वन्ते एव यथोक्तं द्विराचमनम् ॥ १९६ ॥

रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्वायसैः ।
मारुतेनैव शुद्धयन्ति पकेष्टकंचितानि च ।। १९७ ।।

रथ्या मार्गमात्रम् । कर्दमः पङ्कः तोयमुदकम् । रथ्यास्थितानि कर्दमतो यानि अन्यैश्चण्डालादिभिः श्धभिर्वायसैश्च स्पृष्टानि मारुतेनैव शुद्धयन्ति शुद्धिः मुपयान्ति । बहुवचनं तद्वतगोमयशर्करादिश्प्राप्यर्थम् । पकेष्टकादिभिश्चितानि प्रासाद्धवलगृहादीनि चण्डालादिस्पृष्टानि मारुतेनैव शुद्धयन्ति । एतञ्च 'प्रोक्षणं संहतानाम्’ इत्युक्तप्रोक्षणनिषेधार्थम् । तृणकाष्ठपर्णादिमयानां तु प्रोक्षणमेवेति ॥ १९७ ॥

इति द्रव्यशुद्धिप्रकरणम् ।



अथ दानप्रकरणम् ९

इदानीं दानधर्म प्रतिपादयिष्यंस्तदङ्गभूतपात्रप्रतिपादनार्थ तस्प्रशंसामाह--

तपस्तस्वासृजद्रह्मा ब्राह्मणान्वेदगुप्तये ।
तृप्यर्थ पितृदेवानां धर्मसंरक्षणाय च ।। १९८ ।।

ब्रह्मा हिरण्यगर्भः कल्पादौ तपस्तस्वा ध्यानं कृत्वा कान्सृजामीति पूर्व ब्राह्मणान्स्पृष्टवान् । किमर्थम् । वेदगुप्तये वेदरक्षणार्थम् । पितृणां देवतानां च तृत्यर्थम् । अनुष्ठानोपदेशद्वारेण धर्मसंरक्षणार्थे च । अतस्तेभ्यो दत्तमक्षयफलं भवतीत्यभिप्रायः ॥ १९८ ॥

सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः ।
तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः ।। १९९ ।।

सर्वस्य क्षत्रियादेर्विप्राः प्रभवः श्रेष्ठाः जात्या कर्मणा च । ब्राह्मणेष्वपि श्रुता-


१ चाल्पानृतो ख. २ पकेष्टिकवितानि ख. ३ कृत्वा मुख्यान्सृजामीति ख.

दानप्रकरणम् ९]
६३
मिताक्षरासहिता ।

ध्ययनशीलिनः श्रुताध्ययनसंपन्ना उत्कृष्टाः । तेभ्योऽपि क्रियापरा विहितानु ष्ठानशीलाः । तेभ्योऽप्यध्यात्मवित्तमाः वक्ष्यमाणमार्गेण शमदमाद्वियोगेनात्म तत्त्वज्ञाननिरताः श्रेष्ठा इत्यनुषज्यते ॥ १९ ॥ एवं जातिविद्यानुष्ठानतपसां प्रशंसामुखेनैकैकयोगेन पात्रतामभिधायाधुना तेषां समुच्चये संपूर्णपात्रतामाह--

न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ।। २०० ।।

केवलया विद्यया श्रुताध्ययनसंपत्या नैव संपूर्णपात्रत्वम् । नापि केवलेन तपसा शमदमादिना । अपिशब्दात्केवलेनानुष्ठानेन केवैलया जात्या वा नैव संपूर्णपात्रता । कथं तर्हि । यत्र पुरुषे वृत्तमनुष्ठानं इमे चोभे विद्यातपसी स्त चशब्दाद्राह्मणजातिश्च तदेव मन्वादिभिः संपूर्णपात्रं प्रकीर्तितम् । हि यस्मादतः परमुत्कृष्टं पात्रं नास्ति । अत्र जातिविद्यानुष्ठानतपःसमुच्चयानामुत्तरोत्तरप्राशस्त्येन फलतारतम्य द्रष्टव्यम् ॥ २०० ॥
सत्पात्रे गवादिदानं देयम्--

गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् ।
नापात्रे विदुषा किंचिदात्मनः श्रेय इच्छता ।। २०१ ।।

पूर्वोत्ते पात्रे गवादिकमर्चितं शास्त्रोक्तोदकदानादीतिकर्तव्यतासहितं देयम् । अपात्रे क्षत्रियादौ ब्राह्मणे च पतितादौ विदुषा पात्रविशेषेण फलविशेषं जानता श्रेयः संपूर्णफलमिच्छता किंचिदल्पमपि न दातव्यम् ।. श्रेयोग्रहणादपात्रदा नेऽपि किमपि तामसं फलमस्तीति सूचितम्। यथाह-कृष्णद्वैपायनः–‘अदेश काले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥’ इति । अपात्रे न दातव्यमिति वदता विशिष्टदेशकालद्रव्यसन्निधौ पात्रस्यासन्निधाने द्रव्यस्य वा तदुद्देशेन त्यागं तसै प्रतिश्रवणं वा कृत्वा समर्पयेत् नत्वपात्रे दात व्यमिति सूचितम् । तथा प्रतिश्रुतमपि पश्चात्पातकादिसंयोगे ज्ञाते न देयम् 'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' इति निषेधात् ॥ २०१ ॥
अपात्रे दातुर्निषेधमुक्त्वा प्रतिग्रहीतारं प्रत्याह--

विद्यातपोभ्यां हीनेन नतु ग्राह्यः प्रतिग्रहः ।
गृह्णन्प्रदातारमधो नयत्यात्मानमेव च ।। २०२ ।।

विद्यातपोभ्यां हीनेन प्रतिग्रहः सुवर्णादिर्न ग्राह्यः । यस्माद्विद्यादिहीनः प्रति गृह्यन् दातारमात्मानं चाधो नरकं नयति प्रापयतीति ॥ २०२ ॥
गवादि पात्रे दातव्यमित्युक्तं तत्र विशेषमाह--

दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं खशक्तितः ।। २०३ ।।


१ योगे पात्रतां ग. २ केवलजात्या क. ३ दकपाद्यादीति क. ४ किंचित्तामसं क.

६४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

प्रतिदिवसं शक्यनुसारेण यथोक्तविधिना पात्रे गवादिकं स्वकुटुम्बाविरोधेन दातव्यम् । निमित्तेषु चन्द्रोपरागादिषु विशेषतोऽधिकं यत्रेन याचितेनापि श्रद्धापूतमनसूयापवित्रीकृतं शक्या दातव्यम् । याचितेनापि दातव्यमिति वदता यथोक्तं पात्रं स्वयमेव गत्वा आहूय वा यद्दानं तन्महा फलमुक्तम् । तथाच स्मरणम्-‘गत्वा यद्दीयते दानं तदनन्तफलं स्मृतम् । । सहस्रगुणमाहूय याचिते तु तदर्धकम्' इति ॥ २०३ ॥
गवादिकं देयमित्युक्तं तत्र गोदाने विशेषमाह---

हेमशृङ्गी शैफै रौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ।। २०४ ।।

हेममये शृङ्गे यस्याः सा हेमशङ्गी । शफैः खुरैः रैप्यैः राजतैः संयुता वस्त्रेण च संयुता कांस्यपात्रसहिता बहुक्षीरै सुशीला गौर्यथाशक्तिदक्षिणासहिता दातव्या ॥ २०४ ॥
गोदानफलमाह--

दातास्याः खर्गमाझेोति वत्सरात्रोमसंमितान् ।
कपिला चेत्तारयति भूयश्वासप्तमं कुलम् ।। २०५ ।।

अस्या गोः रोमसंमितान् रोमसंख्याकान्वत्सरान्स्वर्गमाप्तोति दाता । सा यदे कपिला तदा न केवलं दातारं तारयति किंतु कुलमपि आससमं सप्तमम भिव्याप्य पेित्रादीन्षट् आत्मानं च सप्तमम् । अप्यर्थे भूयःशब्दः ॥ २०५ ॥ उभयतोमुखीदानफलम्--

सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् ।
दातास्याः खर्गमामोति पूर्वेण विधिना ददत् ।। २०६ ।।

सवत्सारोमतुल्यानि वत्सेन सह वर्तत इति सवत्सा तस्या रोमतुल्यानि वत्सस्य गोश्च यावन्ति रोमाणि तावत्संख्याकानि युगानि कृतत्रेतादीनि उभयतो मुखीं ददत्स्वर्गमामोत्यनुभवति पूर्वेण विधिना दाता चेत् ॥ २०६ ॥
का पुनरुभयतोमुखी कथं तावत्तद्दानं महाफलमित्यत आह--

यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते ।
तावदौः पृथिवी ज्ञेया यावद्भर्भ न मुञ्चति ।। २०७ ।।

गर्भान्निर्गच्छतो वत्सस्य द्वौ पादौ मुखं च यावत्कालं योन्यां दृश्यते तावः त्कालं उभयतोमुखमस्या अस्तीत्युभयतोमुखी । यावत्कालं गर्भ न मुञ्चति तावत्सा गौः पृथिवीसमा ज्ञेया । अतः फलातिशयो युक्तः ॥ २०७ ॥


१ खुरै रूप्यैः ख . २ बहुक्षीरा गौर्यथा क. .

दानप्रकरणम् ९]
६५
मिताक्षरासहिता ।

सामान्यगोदाने फलम्--

यथाकथंचिद्दत्त्वा गां धेनु वाऽधेनुमेव वा ।
अरोगामपरिकृिष्टां दाता खर्गे महीयते ।। २०८ ।।

यथाकथंचिद्धेमशृङ्गाद्यभावेऽपि यथासंभवं पूर्वोत्तेन विधिना धेतुं दोग्ध्रीं अधेतुं वा अवन्ध्यां अरोगां रोगरहितां अपरिकृिष्टां अत्यन्तादुबला गा दत्वा दाता स्वर्गे महीयते पूज्यते ॥ २०८ ॥
गोदानसमान्याह--

श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानवत् ।। २०९ ।।

श्रान्तस्यासनशयनादिदानेन श्रमापनयनं श्रान्तसंवाहनम् । रोगिणां परि चर्या यथाशक्यौषधादिदानेन । सुरार्चनं हरिहरहिरण्यगर्भादीनां गन्धमाल्या दिभिराराधनम् । पादशौचं द्विजानां समानामधिकानां च । तेषामेवोच्छिष्टस्य मार्जनम् । एतान्यनन्तरोत्तेन गोदानेन सभानि ॥ २०९ ॥

भूदीपाश्चान्नवस्राम्भस्तिलसर्पिःप्रतिश्रयान् ।
नैवेशिकं खर्णधुर्यं दत्त्वा स्वर्गे महीयते ।। २१० ।।

भूः फलैप्रदा । दीपा देवायतनादिषु । प्रतिश्रयः प्रवासेिनामाश्रयः । निवे शनार्थ गार्हस्थ्यार्थ यत्कन्या दीयते तत्रैवेशिकम् । स्वर्ण सुवर्णम् । धुर्यो भार सहो बलीवर्दः । शेषं प्रसिद्धम् । एतान्भूदीपादीन्दत्वा स्वर्गलोके महीयते पूज्यते । स्वर्गफलं च भूमिदानादीनां न फलान्तरव्युदासार्थम् । ‘यत्किंचित्कुरुते पापं ज्ञानतोऽज्ञानतोऽपि वा। । अपि गोचर्ममात्रेण भूमिदानेन शुद्धयति ।।' तथा मनुः (४॥२२९)-‘दारिदस्तृप्तिमाप्तोति सुखमक्षय्यमन्नदः । तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ चासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्धदः । अन डुद्दः श्रियं पुष्टां गोदो ब्रक्षस्य विष्टपम् ॥’ इत्यादिफलान्तरश्रवणात् । गोचर्मलक्षणं च बृहस्पतिना दर्शितम्-‘ससहखेतन दण्डेन त्रिंशद्दण्डं निवर्तनम् । दृश तान्येव गोचर्म दत्वा स्वर्गे महीयते ॥’ इति ॥ २१० ॥

गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ।। २११ ।।

गृहं प्रसिद्धम् । धान्यानि च शालीगोधूमादीनि । अभयं भीतत्राणम् । उपा नहौ छत्रम् । माल्यं मलिकादेः । अनुलेपनं कुङ्कमचन्दनादि । यानं रथादि । वृक्षमुपजीव्यमाम्रादिकम् । प्रियं यद्यस्य प्रियं धर्मादिकम् । शय्यां च दत्वात्य न्तमतिशयेन सुखी भवति । नच हिरण्यादिवद्धस्ते दातुमशक्यत्वैद्धर्मस्य दाना-


१ भूः कृषिफलप्रदा ग. २ भारवाहो ग. ३ चर्मादीनामसंभवः ख.

६६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

संभवः । भूमेिदानादावपि समानत्वात् । स्मृत्यन्तरेऽपि धर्मदानश्रवणात् देवतानां गुरूणां च मातापित्रोस्तथैव च । पुण्यं देयं प्रयलेन नापुण्यं चोदितं कचित् ॥” अपुण्याने तदेव वर्धते प्रतिग्रहीतुरपि लोभादिना प्रवृत्तस्य –‘यः पापमैबलं ज्ञात्वा प्रतिगृह्णाति दुर्मतिः । गर्हिताचरणात्तस्य पापं तावत्समाश्र येत् ॥ समद्विगुणसाहस्रमानन्त्यं च प्रदातृषु ।।' इति स्मरणात् । इह च सर्वत्र देशकालपात्रविशेषाद्देयविशेषाद्दातृविशेषात्–‘दाने फलं मया प्रोक्तं हिंसायां तद्वदेव हि' इति प्रतिग्रहीतृवृत्तिविशेषाञ्च दातृप्रतिग्रहीत्रोः फलतारतम्यं द्रष्टव्यम् ॥ २११ ॥
दानात्फलमुक्तमिदानीं दानव्यतिरेकेणापि दानफलावाप्तिहेतूनाह--

सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः ।
तद्ददत्समवामेोति ब्रह्मलोकमविच्युतम् ।। २१२ ।।

यस्मात्सर्वधर्ममयं ब्रह्म अवबोधकत्वेन तस्मात्तद्दानं सर्वदानेभ्योऽप्यधिकं अतस्तद्दददध्यापलादिद्वारेरण ब्रह्मलोकमवाश्मोति । अविच्युतं विच्युतिर्यथा न भवति । आ भूतसंप्लवं ब्रह्मलोकेऽवतिष्ठत इत्यर्थः । अत्र च ब्रह्मदाने परस्व न्वापादनमात्रं दानं, स्वत्वनिवृत्तः कर्तुमशक्यत्वात् ॥ २१२ ॥
दातुः फलमुक्तं । इदानीं दानव्यतिरेकेणापि दानफलावासेर्हेतुमाह--

प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तानाशोति पुष्कलान् ।। २१३ ।।

यः पात्रभूतोऽपि प्राप्त प्रतिग्रहं सुवर्णादिकं नादत्ते न स्वीकरोतेि असौ यद्य प्रासं नोपादत्ते तत्तद्दानशीलानां ये लोकास्तान्समग्रानाऽोति ॥ २१३ ॥
इदानीं सर्वप्रतिग्रहनिवृत्तिप्रसङ्गेऽपवादमाह--

कुशाः शाकं पयो मत्स्या. गन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ।। २१४ ।।

धानाः भ्रष्टयवाः । क्षितित्तिका । शेषं प्रसिद्धम् । एतञ्च कुशादिकं स्वयमुपा नीतं न प्रत्याख्येयम् । चकारादृहादि (मनुः ४॥२५०)–‘शय्यां गृहान्कुशा न्गन्धानपः पुष्पं मणीन्दधि । धाना मत्स्याल्पयो मांसं शाकं चैव न निर्गुदेत् ॥ तथा-“एधोदकं मूलफलमझमभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णीयान्मध्वथा भयदक्षिणाम् ।।' इति (४॥२४७) मनुस्मरणात् ॥ २१४ ॥
किमिति न प्रत्याख्येयमित्याह--

अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाषण्ढपतितेभ्यस्तथा द्विजः ।। २१५ ।।


१ दानेन क. । २ प्रबलं शात्वा ग. ३ भ्रष्टतन्दुलाः क. प्रा ४ मध्वाज्याभय . ग.

श्राद्धप्रकरणम् १० ]
६७
मिताक्षरासहिता ।

यस्मादयाचिताहृतमेतत्कुशादि दुष्कृतकारिणोऽपि संबन्धि ग्राह्य किमुत यथो क्तकारिणः । तस्मान्न प्रत्याख्येयम् । अन्यत्र कुलटाषण्ढपतितेभ्यः शत्रोश्च । कुला त्कुलमटतीति कुलटा स्वैरिण्यादिका । षण्ढस्तृतीयाप्रकृति ॥ २१५ ॥
प्रतिग्रहनिवृत्तेरपवादान्तरमाह--

देवातिथ्यर्चनकृते गुरुभृत्यार्थमेव वा ।
सर्वतः प्रतिगृह्णीयादात्मवृत्त्यर्थमेव च ।। २१६ ।।

देवातिथ्यर्चनादेरावश्यकत्वात्तदर्थमनात्मकारणात् पतिताद्यत्यन्तकुत्सितवर्ज स र्वतः प्रतिगृह्णीयात् । गुरवो मातापित्रादयः । भृत्याः भरणीयाः भार्यापुत्रादयः ॥ २१६ ॥

इति दानप्रकरणम् ।



अथ श्राद्धप्रकरणम् १०

इदानीं श्राद्धप्रकरणमारभ्यते । श्राद्धं नामादनीयस्य तत्स्थानीयस्य वा द्रव्यस्य प्रेतोद्देशेन श्रद्धया त्याग । तच द्विविधं पार्वणमेकोद्दिष्टमिति । तत्र त्रिपुरुषोद्देशेन यत्क्रियते तत्पार्वणम् । एकपुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम् । पुनश्च त्रिविधं नित्यं नैमित्तिकं काम्यं चेति । तत्र नित्यं नियतनिमित्तोपाधैौ चोदितमहरहरमावस्याष्ट कादिषु । अनियतनिमित्तोपाधौ चोदितं नैमित्तिकं यथा पुत्रजन्मादिषु । फलकाम नोपाधौ विहितं काम्यं यथा स्वर्गादिकामनायां कृत्तिकादिनक्षत्रेषु तिथिषु च । पुनश्च पञ्चविधं—‘अहरहःश्राद्धं पार्वणं वृद्धिश्राद्धमेकोद्दिष्टं सपिण्डीकरणं चे'ति । तत्राहरहःश्राद्धं—‘अत्रं पितृमनुष्येभ्यः' इत्यादिनोक्तम् –‘दद्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । पयोमूलफलैर्वापि पितृभ्यः प्रीतिमक्षयाम् ॥' इति ॥
अधुना पार्वणं वृद्धिश्राद्धं च दर्शयिष्यंस्तयोः कालानाह--

अमावास्याऽष्टका वृद्धिः कृष्णपक्षेोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिावधुंवत्सूर्यसंक्रमः ।। २१७ ।।
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूययोः ।
श्राद्धं प्रति रुचिचैव श्राद्धकालाः प्रकीर्तिताः ।। २१८ ।।

यत्र दिने चन्द्रमा न दृश्यते सा अमावास्या तस्यामहर्द्धयव्यापिन्यामपराह्नव्या पिनी ग्राह्या ।–‘अपराह्यः पितृणाम्’ इति वचनात् । अपराह्नश्च पञ्चधाविभक्त दिने चतुर्थे भागखिमुहूर्तः । अष्टकाश्चतस्रः ‘हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणाम ष्टमीष्वष्टकाः' इत्याश्वलायनोक्ताः (गृ. सू.२॥३) । वृद्धिः पुत्रजन्मादिः । कृष्ण-



१ मनापत्करणात क. २ चोदितं क. ३ विषुवः क. या० ९

६८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

पक्षोऽपरपक्षः । अयनद्वयं दक्षिणोत्तरसंज्ञकम् । द्रव्यं कृसरमाषादिकम् । ब्राह्मणः संपत्तिर्वक्ष्यमाणा । विषुवद्भयं मेषतुलयोः सूर्यगमनम् । सूर्यसंक्रम आदित्यस्य राशे राश्यन्तरगमनम् । अयनविषुवतोः संक्रान्तित्वे सिद्धेऽपि पृथगुपादार्न फलातिशय प्रतिपादनार्थम् । व्यतीपातो योगविशेषः । गजच्छाया–‘यदेन्दुः पितृदैवत्य हंस चैव करे स्थितः । येस्यां तिथिर्भवेत्सा हेि गजच्छाया प्रकीर्तिता ।।' इति परिभा षिता । हस्तिच्छायेति केचित् । सेह न गृह्यते कालप्रक्रमात् । ग्रहणं सोमसूर्ययोरु परागः । यदा च कर्तु श्राद्धं प्रति रुचिर्भवति तदापि । चशब्दाद्युगादिप्रभृतय । पुते श्राद्धकालाः । यद्यपि–“चन्द्रसूर्यग्रहे नाद्यातू’ इति ग्रहणे भोजननिषेधस्तथापि भोत्कुदोषो दातुरभ्युदयः ॥ २१७ ॥ २१८ ॥
अहरहःश्राद्धव्यतिरिक्तवक्ष्यमाणचवतुर्विधश्राद्धेपु ब्राह्मणसंपत्तिमाह--

अग्रयाः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा ।
वेदार्थविज्येष्ठसामा बिमधुत्रिसुपर्णिकः ।। २१९ ।।

सर्वेषु वेदेषु ऋग्वेदादिपु अनन्यमनस्कतयाप्यजस्वास्खलिताध्ययनक्षमा अग्रयाः । श्रोत्रियः श्रुताध्ययनसंपन्न । वक्ष्यमाण ब्रह्म यो वेत्ति असी ब्रह्मविन् । युवा मध्य मवयस्कः । सर्वस्येदं विशेषणम् । मञ्चब्राह्मणयोरर्थ वेत्तीति वेदार्थवित् । ज्येष्ठसाम सामविशेषस्तदध्ययनाङ्गबतं च तद्रताचरणेन यस्तदधीते स्म ज्येष्ठसामा । त्रिमधु ऋग्वेदैकदेशस्तद्रतं च तद्रताचरणेन तैदधीते इति त्रिमधुः । त्रिसुपर्ण ऋग्यजुषोरे कदेशस्तङ्गतं च तद्रताचरणेन यस्तदधीते स त्रिसुपर्णिकः । एते ब्राह्मणाः श्राद्धसंपद इति वक्ष्यमाणेन संबन्ध ।। २१९ ।।

स्वस्रीयत्रत्विज्जामातृयाज्यश्वशुरमातुलाः ।
त्रिणाचिकेतदौहित्रशिष्यसंबन्धिबान्धवाः ।। २२० ।।

स्वस्रीयो भागिनेयः । ऋत्विगुक्तलक्षणः । जामाता दुहितुर्भत । त्रिणाचिकेतं यजुर्वेदैकदेशः तद्वतं च तद्रताचरणेन यस्तदध्यायी स त्रिणाविकेतः । अन्यत्प्रसि द्धम् । एते च पूर्वोक्ताश्रयश्रोत्रियाद्यभावे वेदितव्याः–“पुषवै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं प्रोक्तः सदा सद्भिरगर्हितः ॥’ इत्यभिधाय (३॥१ ४७) मनुना स्वस्रीयादीनामभिहितत्वात् ॥ २२० ॥

कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्बह्मचारिणः ।
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः ।। २२१ ।।

कर्मनिष्ठा विहितानुष्ठानतत्पराः । तपोनिष्ठास्तपःशीलाः । सभ्यावसथ्यौ त्रेता झयश्च यस्य सन्ति स पञ्चान्निः पञ्चाििवद्याध्यायी च । ब्रह्मचारी उपकुवणको नैष्ठिकश्च । पितृमातृपरास्तत्पूजापराः । चकारात् ज्ञाननिष्ठादयः । ब्राह्मणाः न क्षत्रि यादयः । श्राद्धसंपदः । श्राद्धेष्वक्षय्यफलसंपत्तिहेतब ॥ २२१ ॥


१ कृष्णंसारमांसादि ख. २ याम्या तिथिः ख. ग. ३ तदध्यायी क. ग. ४ वक्ष्य माणक्रियासंबन्धः ख. ग. ५ श्राद्धसंपदे क. ग.

श्राद्धप्रकरणम् १०]
६९
मिताक्षरासहिता ।

वर्ज्यानाह--

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ।
अवकीर्ण कुण्डगोलौ कुनखी श्यावदन्तकः ।। २२२ ।।

रोगी महारोगोपसृष्टः । हीनमतिरिक्त वाङ्गं यस्यासौ हीनातिरिक्ताङ्गः । एके नाक्ष्णा यः पश्यति स काणः । एतस्मादेवान्धबधिरविद्धप्रजननखलंतिदुश्चर्मप्रभृ तयो निरस्ताः । पुनभूरुक्तलक्षणा तस्यां जातः पौनर्भवः । अवकीर्ण ब्रह्मचर्य एव स्खलितब्रह्मचर्यः । कुण्डगोलौ–‘परदारेषु जायेते द्वैौ सुतौ कुण्डगोलकौ । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥'मनुः (३॥१७४) इत्येवमुक्तलक्षणकैौ। कुनखी कुंत्सितनखः । श्यावदन्तकः स्वभावात्कृष्णदशनः । एते श्राद्धे निन्दिता इति वक्ष्यमाणेन संबन्धः ॥ २२२ ॥

भृतकाध्यापकः कृीबः कन्यादूष्यभिशस्तकः ।
मित्रधुक् पिशुनः सोमविक्रयी परिवेिन्दकः ।। २२३ ।।

वेतनग्रहणेन योऽध्यापयति स भृतकाध्यापकः । वेतनदानेन च योऽधीते सोऽपि । कृीबो नपुंसकः । असद्भिः सद्भिर्वा दोषैर्यः कन्यां दूषयति स कन्यादूषी । असता सत्ता वा ब्रह्महत्यादिनाभियुक्तोऽभिशस्तः । मित्रधुक् मित्रद्रोही । परदोष संकीर्तनशीलः पिशुनः । सोमविक्रयी यज्ञे सोमस्य विक्रेता । परिविन्दकः परि वेत्ता । ज्येष्ठऽकृतदारेऽकृतानिपरिग्रहे वा यः कनीयान्दारपरिग्रहमन्निपरिग्रहं वा कुर्यात्स परिवेत्ता । ज्येष्ठस्तु परिवित्तिः । यथाह मनुः (३॥१७१)—‘दारान्निहोत्र संयोगं यैः करोत्यग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ।' इति । एवं दातृयाजकावपि–“परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमा ॥’ इति (३॥१३७२) मंनुवचनात् ॥ २२३ ॥

मंतापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः ।। २२४ ।।

विना कारणेन मातापितृगुरून् यस्त्यजति स मातापितृगुरुत्यागी । एवं भार्यापु त्रत्याग्यपि—‘वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥' मनुः (११॥१०) इति समाननिर्देशात् । कुण्डस्याद्रं योऽ श्रात्यसौ कुण्डाशी । एवं गोलकस्यापि-‘यस्तयोरन्नमश्राति स कुण्डाशी प्रकीर्तितः’ इति वचनात् । वृषलो निर्धर्मस्तत्सुतो वृषलात्मजः । परपूर्वा पुनर्भूः तस्याः पतिः । अदत्तादायी स्तेनः । कर्मदुष्टाः शास्त्रविरुद्धकारिणः । चकारात्कितवदेवलकप्रभृ तयः । एते श्राद्धे निन्दिताः प्रतिषिद्धाः । ‘अप्रया सर्वेषु वेदेष्वित्यादिना श्राद्ध-



१ वृद्धप्रजनन ख. २ खलतिर्निष्केशशिराः खल्वाट: ३ संकुचितनखः ख. ४ कुरुते योऽग्रजे स्थिते क. ५ इति समानदोषश्रवणात् ग. ६ मातृपितृ ग.

७०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

योग्यब्राह्मणप्रतिपादनेनैव तव्यतिरिक्तानामयोग्यत्वे सिद्धेऽपि पुनः केषांचिद्रोग्या दीनां प्रतिषेधवचनमुक्तलक्षणब्राह्मणासंभवे प्रतिषेधरहितानां प्राप्स्यर्थम् ॥ २२४ ॥
एवं श्राद्धकालान्ब्राह्मणांश्चोक्त्वाऽधुना पार्वणप्रयोगमाह--

निमन्त्रयेत पूर्वेद्युब्रह्मणानात्मवाञ्शुचिः ।
तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ।। २२५ ।।

पूर्वोक्तान्ब्राह्मणान् श्राद्धे क्षणः क्रियतामिति पूर्वेद्युर्निमम्रयेत प्रार्थनया क्षणमभ्यु पगमयेत् । अपरेद्युर्वा । “पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते । निमत्रयेत व्यवरा न्सम्यग्विप्रान्यथोदितान् ॥’ इति (३॥१८७) मनुस्मरणात् । आत्मवान् शोकोन्मा दादिरहितः सन् दोषवान्न भवति । यद्वा आत्मवान्नियतेन्द्रियो भवेत् । शुचिः प्रय तश्च । तैरपि निमतैिब्रह्मणैर्मनोवाक्कायव्यापारेः संयतेर्नियतैर्भवितव्यम् ॥ २२५ ॥

अपराहे समभ्यच्ये स्वागतेनागतांस्तु तान् ।
पवित्रपाणिराचान्तानासनेषुपवेशयेत् ।। २२६ ।।

अपराहे उक्तलक्षणे समभ्यच्यै तान्निमश्रितान्ब्राह्मणानाहूय स्वागतवचनेन पूजयित्वा कृतपादधावनानाचान्ता न् क्रुसेटचासनेपु पवित्रपाणिः पवित्रपाणीनुपवे शयेत् । यद्यप्यत्र सामान्येनापराले इत्युक्तं तथापि कुतपे प्रारभ्य तदादि पञ्चसु मुहूर्तेषु परिसमापनं श्रेयस्करम् ।–“अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहूत यः स कालः कुतपः स्मृतः ॥ मध्याहे सर्वदा यस्मान्मन्दीभवति भास्करः । तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते । ॥ ऊध्र्व मुहूर्तीत्कुतपाद्यन्मुहूर्त न्वतुष्टयम् । मुहूर्तपञ्चकं हेतत्स्वधाभवनमिष्यते ।।' इति वचनात् । त श्राद्धोपयोगि कुतपसंज्ञकमुक्तम् –“मध्याह्नः खङ्गपात्रं च तथा नेपालकम्बलः । रौप्यं दर्भौतिला गावो दौहित्रश्चाष्टमः स्मृत ॥ पापं कुत्सितमित्याहुस्तस्य संताप कारिणः । अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः ॥’ इति ॥ २२६ ॥

युग्मान्दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च ।
परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ।। २२७ ।।

दैवे आभ्युदयिके श्राद्धे युग्मान्समान्ब्राह्मणानुपवेशयेत् । कथम् यथाशक्ति शक्ति मनतिक्रम्य । तत्र वैश्वदेवे द्वौ मात्रादीनां तिसृणामेकैकस्या द्वौ द्वौ तिसृणां वा द्वैो । एवं पित्रादीनामेकैकस्य द्वौ द्वौ त्रयाणां वा द्वेौ । एवं मातामहादीनां च वर्गत्रये वैश्वदेवं पृथकू तत्रं वा । पित्र्ये पार्वणश्राद्धे अयुग्मान्विषमानुपवेशयेदिति संब द्वक्ष्यते । एतच परिस्तृते सर्वतः प्रच्छादिते शुचौ गोमयादिनोपलिसे दक्षिणाप्रवणे दक्षिणतोऽवनते देशे कार्यम् ॥ २२७ ॥


१ अवसर उत्सवो वा क्षरिः ग. २ विज्ञेया क.

श्राद्धप्रकरणम् १०]
७१
मिताक्षरासहिता ।

अयुग्मान्पिञ्य इति पार्वणश्राद्धाङ्गभूते वैश्वदेवेऽप्ययुग्मप्रसङ्गे इदमारभ्यते--

द्वौ दैवे प्राक् त्रयः पित्र्य उदगेकैकमेव वा ।
मातामहानामप्येवं तत्रं वा वैश्वदेविकम् ।। २२८ ।।

द्वै दैव इति । दैवे वैश्वदेवे द्वौ ब्राह्मणैौ प्राङ्मुखावुपवेश्यौ । पित्र्ये अयुग्मानि त्यविशेषप्रसङ्गे विशेष उच्यते—त्रयः पित्र्ये इति । पित्र्ये पित्रादिस्थाने त्रय उद् झुखा उपवेश्याः । पक्षान्तरमाह--एकैकमेव वा । वैश्वदेवे पित्र्ये च एकमेकमु घवेशयेत् । संभवतो विकल्पः । मातामहानामप्येवं श्राद्धे निमत्रणादि । द्वे । देवे प्राक् त्रयः पित्र्ये उद्गेकैकमेव वेत्येव मतं पितृश्राद्धवत्कर्तव्यम् । पितृश्राद्धं माता महश्राद्धे च वैश्वदेविकं पृथक् तत्रेण वा कर्तव्यम् । तत्रशब्दः समुदायवाचकः । यदा तु द्वावेव ब्राह्मणैौ लब्धौ तदा वैश्वदेवे पात्रं प्रकल्प्य उभयत्रैकैकं ब्राह्मणं नियु 5यात् । यथाह वसिष्ठः–‘यद्येकं भोजयेच्छाद्धे दैवं तत्र कथं भवेत् । अलं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥ देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् । प्रायेद्दल तदौ तु दद्याद्वा ब्रह्मचारिणे ॥’ इति ॥ २२८ ॥

पाणिप्रक्षालनं दत्त्वा विष्टरार्थ कुशानपि ।
आवाहयेदनुज्ञातो विश्वेदेवास इत्यूचा ।। २२९ ।।

तदनन्तरं वैश्वदेवार्थब्राह्मणहस्ते जलं दत्त्वा विष्टरार्थ कुशांश्च युग्मान् द्विगुणिता नासने दक्षिणतो दत्त्वा विश्वान्देवानावाहयिष्ये इति ब्राह्मणान् पृष्टा तैरावाहयेत्यनु ज्ञातो ‘विश्वेदेवास आगत’ इत्यनयची ‘आगच्छंतु महाभागाः’ इत्यनेन च स्मार्तेन मत्रेण तानावाहयेत् । एतच्च यज्ञोपवीतिना प्रदक्षिणं च कार्यम्–‘अपसव्यं ततः कृत्वा पितृणामप्रदक्षिणम्’ इति पित्र्ये विशेषस्मरणात् ॥ २२९ ॥

यवैरन्ववकीर्याथ भाजने सपवित्रके ।
शंनोदेव्या पयः क्षिप्वा यवोऽसीति यवांस्तथा ।। २३० ।।
या दिव्या इति मत्रेण हस्तेष्वध्यै विनिक्षिपेत् ।

ततो वैश्वदेवार्थब्राह्मणसमीपे भूमिं प्रादक्षिण्येन यवैरन्ववकीर्य अनन्तरं तैज सादिभाजने सपवित्रके कुशयुग्मान्तर्हिते ‘शं नो देवीरभिष्टय' इत्यनयचौपः क्षिावा 'यवोऽसि धान्यराजेो वा' इत्यादिना मत्रेण यवान् ततो गन्धपुष्पाणि च क्षिस्वाऽ नन्तरं अध्यैपात्रपवित्रान्तर्हितेषु ब्राह्मणहस्तेषु ‘या दिव्या आपः पृथिवि' इत्यादिना मत्रेण विश्वेदेवा इदं वोऽध्यै इत्यध्यदकं विनिक्षिपेत् ॥ २३० ॥

दत्त्वोदकं गन्धमाल्यं धूपदानं सदीपकम् ।। २३१ ।।
तथाच्छादनदानं च करशौचार्थमम्बु च ।

अथ करशैौचार्थमुदकं दत्त्वा यथाक्रमं गन्धपुष्पधूपदीपदानं कुर्यात् तथाच्छाद-


१ वीतिना सव्येन च ख . २ विश्वदेवार्थ-ख.

७२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

नदानं च । गन्धादीनां स्मृत्यन्तरोक्तो विशेषो द्रष्टव्य –“चन्दनकुङ्कमकर्तृरागरुप इह्मकान्युपलेपनार्थम्’ इति विष्णुनोक्तम् । पुष्पाणिच–“श्राद्धे जात्यः प्रशस्ता स्युर्मछिका चेतयूथिका । जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥' इत्यु क्तानि । वज्र्यानेि च–‘उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च । पुष्पाणि वर्ज नीयानि रक्तवर्णानि यानि च । ’ ‘न कण्टकिजम् । कैण्टकिजमपि शुकं सुगन्धि यत्तदद्यात् । न रक्त दद्यात् । रक्तमपि कुङ्कमजं जलजं च दद्यात्' इत्यादीनि दृष्ट व्यानि । धूपे च विशेषो विष्णुनोक्त –‘प्राण्यङ्गं सर्व धूपार्थे न दद्यात् । धृतम धुसंयुक्तं गुग्गुलश्रीखण्डागारुदेवदारुसरलादि दद्यात्' इति । दीपे च विशेषः शङ्गे नोक्तः–‘घृतेन दीपो दातव्यतिलतैलेन वा पुनः । वसामेदोद्भवं दीपं प्रयलेन विवर्जयेत् ॥’ इति आच्छादनं च शुभ्र नवमहतं सदशं दद्यादिनि । पुतञ्च सर्व वैश्वदेवानुष्ठानकाण्डमुदङ्मुखः कुर्यात् । पित्र्यं काण्डं दक्षिणामुग्व । यथाह वातातप उदडुखस्तु देवानां पितृणां दक्षिणाभिमुग्वः । प्रदद्यात्पार्वणे सर्व देवपूर्व विधानत ॥' इति ॥ २३१ ॥

अपसव्यं ततः कृत्वा पितृणामप्रदक्षिणम् ।। २३२ ।।
द्विगुणांस्तु कुशान्दैत्वा द्युशन्तस्त्वेत्यूचा पितृन् ।
आवाह्य तदनुज्ञातो जपेदायन्तुनस्ततः ।। २३३ ।।

ततो वैश्वदेवकाण्डानन्तरमपसव्यं यज्ञोपवीतं प्राचीनाचीतं कृत्वा । अत्र तत इति वदता काण्डानुसमयो दर्शितः । पित्रादीनां त्रयाणामयुग्मान्कुशान्द्विगुणभुझान् अप्रदक्षिणं वामतो विष्टरार्थमासनेपूदकपूर्वकं दत्त्वा पुनरुदकं दद्यात् । “अपः प्रदाय दैर्भन्द्विगुणभुझानासनं प्रदायापः प्रदाय' इत्याश्वलायन (गृ. सू. अ. ४ खं. ७) स्मरणातू । एतच्चाद्यन्तयोरुदकदानं वैश्वदेवे पिञ्ये च प्रतिपदार्थ प्रतिपादनार्थे द्रष्ट व्यम् । अथ पितृन् पितामहान् प्रपितामहानावाहयिष्य इति ब्राह्मणान्पृष्टा आवा हयेति तैरनुज्ञातः ‘उशन्तस्त्वा निधीमहि' इत्यनयच पित्रादीनावाह्य ‘आयन्तु न पितरः’ इत्यादिना मत्रेणोपतिष्ठत ॥ २३२ ॥ २३३ ॥

अपहृता इति तिलान्विकीर्ये च समन्ततः ।
यवार्थास्तु तिलैः कार्याः कुर्यादध्यौदि पूर्ववत् ।। २३४ ।।
दत्वाध्यै संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानमसीति न्युङ पात्रं करोत्यधः ।। २३५ ।।

यवार्था यवसाध्यानि कार्याण्यवकिरणादीनि तिलैः कर्तव्यानि । ततोऽध्र्यपात्रा सादनाच्छादनान्तं पूर्ववत्कुर्यात् । तन्नार्य विशेषः-तिलान् “अपहृता असुरा रक्षांसि इत्यादिना मत्रेण ब्राह्मणान्परितोऽप्रदक्षिणमन्ववकीर्य राजतादिषु पात्रेषु त्रिष्वयु मकुशनिर्मितकूचन्तर्हितेषु ‘शं नो देवीः’ इति मश्रेणापः क्षिप्तवा ‘तिलोसेि सोम-


१ अकण्टकिजं ख. २ कुशान्कृत्वा क. ३ द्विगुणभुझान्कुशान्दत्वापः-ख. ग

श्राद्धप्रकरणम् १०]
७३
मिताक्षरासहिता ।

दैवत्य' इत्यादिमत्रेण तिलान् गन्धपुष्पाणि च क्षिप्वा स्वधाध्यौः इति ब्राह्मणानां पुरतोऽध्र्यपात्राणि स्थापयित्वा ‘यादिव्या' इति मन्नान्ते पितरिदं तेऽध्यै पितामहेदं तेऽध्यै प्रपितामहेदं तेऽध्यैमिति ब्राह्मणानां हस्तेष्वध्यै दद्यात् । एकैकमुभयत्र वेत्य सिन्नपि पक्षे पात्रत्रयं कार्यम् । एवमध्यं दत्वं तेषामध्यौणां संस्रवान्ब्राह्मणहस्त गलिताधेदकानि पितृपात्रे गृहीत्वा दक्षिणाग्रे कुशस्तम्बं भूमौ निधाय तस्योपरि पितृभ्यः स्थानमसि’ इत्यनेन मत्रेण तत्पात्रं न्युञ्जमधोमुखं कुर्यात् । तस्योपरि अध्र्यपात्रपवित्राणि निदध्यात् । अनन्तरं गन्धपुष्पधूपदीपाच्छादनानि पितरयं ते गन्धः पितरिदं ते पुष्पमित्यादिना प्रयोगेण दद्यात् ॥ २३४ ॥ २३५ ॥
अमाकरणमाह द्वाभ्याम्--

अप्रैौकरिष्यन्नादाय पृच्छत्यन्ने घृतपुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्रौ पितृयज्ञवत् ।। २३६ ।।
हुतशेषं प्रदद्यातु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ।। २३७ ।।

अनन्तरमप्रैौकरिष्यन्घृतसुतं घृताक्तमन्नमादाय ब्राह्मणान् पृच्छेदौकरिष्ये इति । घृतग्रहणं सूपशाकादिनिवृत्यर्थम् । तततैः कुरुष्वेत्यभ्यनुज्ञातः प्राचीनावीती शुद्ध मन्नमुपसमाधाय मेक्षणेनादायावदानसंपदा जुहुयात् ‘सोमायपितृमते स्वधानमः । अन्नये कव्यवाहनाय स्वधानमः’ इति पिण्डपितृयज्ञकल्पेनाझैौ हुत्वा मेक्षणमनुप्र हृत्य हुतशेषं मृन्मयवर्ज यथालाभोपपन्नेषु विशेषतो रौप्येषु पित्रादिभाजनेषु दद्यात् न वैश्वदेवभाजनेषु । समाहितोऽनन्यमनस्कः । अत्र यद्यप्यझावित्यविशेषेणोक्तं त थाप्याहिताझेः सर्वाधानपक्षे औपासनाझेरभावात् पिण्डपितृयज्ञानन्तरभाविनि पार्व णश्राद्धे विहँतदक्षिणाझेः संनिधानाद्दक्षिणाझेौ होमः–‘कर्म स्मार्त विवाहाझौ' इत्य स्यापवाददर्शनात् । यथाह मार्कण्डेयः–“आहिताझिस्तु जुहुयाद्दक्षिणाझेौ समा हितः । अनाहिताग्निस्त्वेोपसथेऽयभावे द्विजेऽप्सु वा ॥' इति । अधौधानपक्षे त्वैपा सनान्निसद्भावादाहिताझेरनाहिाझेरिवैपासनाझावेवाौकरणहोमः । एवमन्वष्टका दिपुत्रिष्वपि पिण्डपितृयज्ञकल्पैतिदेशात्। काम्यादिषु चतुर्यु ब्राह्मणपाणावेव होमः । यथाहुर्गुह्यकाराः–“आन्वष्टक्यं च पूर्वेद्युर्मासिमास्यथ पार्वणम् । काम्यमभ्युदये ऽष्टम्यामेकोद्दिष्टमथाष्टमम् ॥ चतुष्वद्येषु साझीनां वह्नौ होमो विधीयते । पित्र्यब्रा ह्मणहस्ते स्यादुत्तरेषु चतुष्र्वपि ॥’ अस्यार्थः-हेमन्तशिशिरयोश्चतुर्णमपरपक्षाणाम ष्टमीष्वष्टकाः’ (गृ.सू.२॥३) इत्यष्टका विहिताः । तत्र नवम्यां यत्क्रियते तदन्वष्टक्य म् । ससम्यां क्रियमाणं पूर्वेद्युः । मासेि मासि कृष्णपक्षे पञ्चमीप्रभृतिषु यस्यां कस्यां-


१ पात्रे प्रथमे गृहीत्वा ग. २ वीतीध्ममुप-क. वीत्यग्रिमुप-ख. ३ विहित ख. ४ स्त्वौ पासनेऽझयभावे ग. ५ झरप्यौपासना ख. ग. ६ कल्पेनेतिनिदेशात् क.

७४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

वित्तिथावन्वष्टक्यातिदेशेन यद्विहितम् । अमावास्यास्यां पिण्डपितृयज्ञानन्तरं यद्विहितं तत्पार्वणम्। स्वर्गादिकामनायां कृत्तिकादिनक्षत्रेषु यद्विहितं तत्काम्यम् । अभ्युदयेषु पुत्रोत्पत्यादिषु तडागारामदेवताप्रतिष्टादिपु च यद्विहितं तदाभ्युदयेिकम् । अष्टम्यां अष्टका विहिता । एकोद्दिष्टम् । अत्रैकोद्दिष्टशब्देन सपिण्डीकरणं लक्षयति, तत्रैको द्दिष्टस्यापि सद्भावात्, साक्षादेकोद्दिष्टे तदभावात् । अथवा गृह्यभाष्यकारमते सा क्षादेकोद्दिष्टऽपि पाणिहोमस्य सद्भावात्सैौक्षादेकोद्दिष्टमेव । एतेपामष्टानामाद्येषु चतुषु सान्निकस्याप्रैौ होमः । उत्तरेषु चतुपुं पित्र्यब्राह्मणहस्ते । निरन्निकस्यापि प्रमीतपितृ कस्य द्विजस्य पार्वणं नित्यमिति तस्यापि पाणावेव होमः–‘न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः । इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः ।।' इति वच नात् । एवं काम्याभ्युदयिकाष्टकैकोद्दिष्टषु पाणावेव होम –“अग्यभावे तु विप्रस्य पाणावेवोपपादथेत्’ इति (३॥२१२) मनुस्मरणात्। पाणिदत्तस्य पृथग्ग्रासप्रतिषेधै उच्यत । यथा डुगृह्यकारा अत्रं पाणितले दत्तं पृथगश्चन्त्यबुद्धयः । पित तृप्यन्ति शेषात्रं न लभन्ति ते । यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते’ इनि ॥ २३६ ॥ २३७ ॥
अन्नानिवेदनम्--

दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् ।
कृत्वेदंविष्णुरित्यने द्विजाङ्गुष्ठं निवेशयेत् ।। २३८ ।।

अन्नमोदनसूपपायसघृतादिकं भाजनेपु दैत्वा “पृथिवीते पात्रं’ इत्यादिना मत्रेण पात्राभिमत्रणं कृत्वा “इदं विष्णुर्विचक्रमे' इत्यनयची अज्ञे द्विजाछुष्ठं निवे शयेत् । तत्रच वैश्वदेवे यज्ञोपवीती विष्णो हव्यं रक्षेति । पित्र्ये प्राचीनावीती विष्णो कव्यं रक्षेति ।–“विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति वै क्रमात्’ इति मनुस्मरणात् ॥ २३८ ॥

सव्याहृतिकां गायत्रीं मधुवाता इति ऋचम् ।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ।। २३९ ।।

अनन्तरं विश्वभ्योदेवेभ्य इदमत्रं परिविष्टं परिवेक्ष्यमाणं चातृसेरिति यवोदकेन दैवे निवेद्य, तथा पित्रे अमुकगोत्रायामुकशर्मणे इदमत्रं परिविष्टं परिवेक्ष्यमाणं चातृसेरिति तिलोदकप्रदानेन पित्रे निवेद्य, एवं पितामहाय प्रपितामहाय च निवे द्यानन्तरमापोशनं दत्त्वा पूर्वोक्ताभिव्यह्यतिभिः सहितां गायत्रीं ‘मधुवाता’ इति तृचं मधुमधुमध्विति त्रिवारं जप्त्वा यथासुखं जुषध्वमिति ब्रूयात् । -“संकल्प्य पितृदेवेभ्यः सावित्रीं मधुमजप । श्राद्धं निवेद्यापोशार्न जुषप्रैषोऽथ भोजनम् ।।' तथा-‘गायत्रीं त्रिः सकृद्वापि जपेडद्याह्मतिपूर्विकाम् । मधुवाता इति तृवं मध्वि-


१ लक्ष्यते ख. २ सद्भावादेको क . ३ प्रतिषेधश्च दृश्यते ग. ४ पूर्वमश्धन्यवु ग. ५ कृत्वा ग

श्राद्धप्रकरणम् १०]
७५
मिताक्षरासहिता ।

त्येतत्रिकं तथा ॥’ इति पारस्करादिवचनात् । भुञ्जीरंस्तऽपि वाग्यताः । तेऽपि ब्राह्मणा वाग्यता मौनेिनो भुञ्जीरन् ॥ २३९ ॥

अन्नमिष्टं हविष्यं च दद्यादक्रोधनोऽत्वरः ।
आतृझेस्तु पवित्राणि जस्वा पूर्वजपं तथा ।। २४० ।।

अन्न भक्ष्यभोज्यलेह्यचोष्यपेयात्मकं पञ्चविधं इटं यब्राह्मणाय प्रेताय कत्रं वा रोचते । हविष्यं श्राद्धहविर्योग्यं व्रीहिशालियवगोधूममुद्रमाषमुन्यन्नकालशाकम हाशल्कैलाशुण्ठीमरीचहिङ्गुगुडशर्कराकरसैन्धवसांभरपनसनालिकेरकदलीबदरग व्यपयोदधिघृतपायसमधुमांसप्रभृति स्मृत्यन्तरप्रसिद्धं वेदितव्यम् । हविष्यमित्य नेनैवायोग्यस्य स्मृत्यन्तरप्रतिषिद्धस्य कोद्भवमसूरचणककुलित्थपुलाकनिष्पावराज माषकूष्माण्डवार्ताकबृहतीद्वयोपोदकीवंशाङ्करपिप्पलीवचाशतपुष्पोषेधबिडलवण माहिषचामरक्षीरदधिघृतपायसादीनां निवृत्तिः । अक्रोधनः क्रोधहेतुसंभवेऽपि । अत्वरोऽव्यग्रः । आतृसेर्दद्यादिति संबन्धः । तुशब्दाद्यथा किंचिदुच्छिष्यते तथा दद्यात् । उच्छेषणस्य दासवर्गभागधेयत्वात् ।–“उच्छेषणं भूमिगतमजिह्मस्याश ठस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥’ इति (३॥२४६) मनुस्मर णात् । तथा आतृतेः पवित्राणि पुरुषसूक्तपावमानीप्रभृतीनि जत्वा तृप्तान् ज्ञात्वा पूर्वोक्तं जपं च सव्याहृतिकामित्युक्तं जपेत् ॥ २४० ॥

अन्नमादाय तृप्ताः स्थ शेषं चववानुमान्य च ।
तदनं विकिरेन्दूमौ दद्याचापः सकृत्सकृत् ।। २४१ ।।

अनन्तरं सर्वन्निमादाय तृप्ताः स्थेति तान्पृष्टा तृप्ताः स्म इति तैरुक्तः शेषम प्यस्ति किं क्रियतामिति पृष्टा इटैः सहोपभुज्यतामित्यभ्युपगम्य तद्द्रं पितृस्थान ब्राह्मणस्य पुरस्तादुच्छिष्टसंनिधौ दक्षिणाप्रदर्भान्तरितायां भूमौ तिलोदकप्रक्षेपपू र्वकं—‘ये अग्दिग्धा' इत्यनयची निक्षिप्य पुनतिलोदकं निक्षिपेत् । तदनन्तरं ब्राह्मणहस्तपु गण्डूषार्थ सकृत्सकृदपो दद्यात् ॥ २४१ ॥

सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ।। २४२ ।।

पिण्डपितृयज्ञकल्पातिदेशेन चरुश्रपणसद्भावे अझैौकरणशिष्टचरुशेषेण सह सर्व मन्नमुपादायान्निसंनिधौ पिण्डान्दद्यात् । तदभावे ब्राह्मणार्थ तमन्ने सर्वमुपादाय सतिलं तिलमिश्र दक्षिणामुख उच्छिष्टसंनिधौ पिण्डपितृयज्ञकल्पेन पिण्डान्दद्यात् ॥ २४२ ॥


१ वृन्ताकबृहती क. २ पुष्पोपघिबिड-क. पुष्पोषरविड-ख. ३ प्रक्रिरेत् क. ४ सार्व वर्णिकमन्न-क. ग. ५ सार्ववर्णिकमन्नमुपादाय क

७६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

अक्षयोदकदानम्--

मातामहानामप्येवं दद्यादाचमनं ततः ।
खतिवाच्यं ततः कुर्यादक्षय्योदकमेव च ।। २४३ ।।

मातामहानामपि विश्वेदेवावाहनादिपिण्डप्रदानपर्यन्तं कर्मेवमेव कर्तव्यम् । अन न्तरं ब्राह्मणानामाचमनं दद्यात् । स्वस्तिवाच्यं तत कुर्यात् स्वस्ति बूतेति ब्राह्मणा न्स्वस्ति वाचयेत् । तैश्च स्वस्तीत्युक्त अक्षयमस्त्विति बूतेति ब्राह्मणहस्तपूदकदार्न कुर्यात् । तैश्चाक्षयमस्त्विति वक्तव्यम् ॥ २४३ ॥
स्वधावाचनम्--

दत्त्वा तु दक्षिणां शक्तया स्वधाकारमुदाहरेत् ।
वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्खधीच्यताम् ।। २४४ ।।

अनन्तरं यथाशक्ति हिरण्यरजतादिदक्षिणां दत्त्वा स्वधां वाचयेिप्य इत्युक्त्वा तेब्रह्मणैर्वाच्यतामेित्यनुज्ञातः प्रकृतेभ्यः पित्रादिभ्यो मातामहादिभ्यश्च स्वधोच्यता मिति स्वधाकारमुदाहरेत् ॥ २४४ ॥

ब्रूयुरस्तु खधेत्युत्ते भूमौ सिञ्चेत्ततो जलम् ।
विश्वेदेवाश्च श्रीयन्तां विप्रैश्चोक्त इदं जपेत् ।। २४५ ।।

ते च ब्राह्मणा अस्तु स्वधेति ब्रूयुः । तेरेवमुक्त अनन्तरं कमण्डलुना उदकं भूमेा सिद्धेत । ततो विश्वेदेवाः प्रीयन्तामिति ब्रूयात् । ब्राह्मणैश्च प्रीयन्तां विश्वेदेवा इत्युक्त इदमनन्तरोच्यमानं जपेत् ॥ २४५ ॥

दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो माव्यगमद्धहुदेयं च नोऽस्त्विति ।। २४६ ।।

दातारो हिरण्यादेः नोऽस्माकं कुलेऽभिवर्धन्तां बहवो भवन्तु । वेदाश्च वर्धन्तां अध्ययनाध्यापनतदर्थज्ञानानुष्ठानद्वारेण । संततिश्च पुत्रपौत्रादिपरम्परया । श्रद्धा च. पित्र्ये कर्मण्यास्था नोऽस्माकं माव्यगमत् मा गच्छतु । ‘न माङ्योगे' इत्यडभावः। देयं च हिरण्यादि बहु अपर्यन्तं अस्माकं भवत्विति जपेदित्यर्थः ॥ २४६ ॥

इत्युक्त्वोक्त्वा ग्रिया वाचः प्रणिपत्य विसर्जयेत् ।
वाजेवाज इति श्रीतः पितृपूर्वे विसर्जनम् ।। २४७ ।।

एवं पूर्वोत्तं प्रार्थनाम जस्वा, उक्त्वा च प्रिया वाचवः धन्या वयं भवञ्चरण युगलरजःपवित्रीकृतमस्मन्मन्दिरं शाकाद्यशनछेशमविगणय्य भवद्भिरनुगृहीता वयमेित्येवंरूपाः । प्रणिपत्य प्रदक्षिणापूर्वं नमस्कृत्य विसर्जयेत् । कथं विसर्जयेदि-


१ कमैवं कर्तव्यं ग. २ रेव नः ग. ३ विसर्जयेत् ख

श्राद्धप्रकरणम् १०]
७७
मिताक्षरासहिता ।

लयाह-वाजे वाजेवत वाजिनो नः’ इत्यनयच पितृपूर्व प्रपितामहादि विश्वेदेवान्तं दुर्भान्वारम्भेण उत्तिष्ठन्तु पितर इति प्रीतः सुप्रीतमना विसर्जनं कुर्यात् ॥ २४७ ॥

यस्तुि संस्रवाः पूर्वमेध्र्यपात्रे निवेशिताः ।
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ।। २४८ ।।

यस्मिन्नध्र्यपात्रे पूर्वमध्यैदानान्ते संस्रवा ब्राह्मणहस्तगलिताध्यदकानि शिताः स्थापितास्तदध्र्यपात्रं न्युद्धं तदुत्तानमृध्र्वमुखं कृत्वा विप्रान्विसर्जयेत् एतच्चाशीर्मम्रजपादूध्र्व वाजेवाजे इत्यतः प्राग्द्रष्टव्यम् । कृत्वा विसर्जयेदिति क्त्वा प्रत्ययश्रवणात् ॥ २४८ ॥

प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ।
ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह ।। २४९ ।।

अनन्तरमासीमान्तं ब्राह्मणाननुत्रज्य तैरास्यतामित्यनुज्ञातस्तान्प्रदक्षिणीकृत्य प्र तिनिवृत्तः पितृसेवितं श्राद्धशिष्टमिष्टैः सह भुञ्जीत । नियम एवायं न परिसंख्या । मांसे तु यथारुचीति द्विजकाम्ययेत्यत्रोक्तम् । यस्मिन्दिने श्राद्धं कृतं तत्संबन्धिनीं रात्रिं भोक्तभिर्बह्मणैः सह कर्ती ब्रह्मचारी भवेत् । तुशब्दात्पुनर्भजनादिरहितोऽपि भवेत् ॥ ‘दन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् । रत्यौषधपरान्नानि श्राद्धकृत्सप्त वर्जयेत् ॥ पुनर्भजनमध्वानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होर्म श्राद्धभुक्त्वष्ट वर्जयेत् ॥' इति वचनात् ॥ २४९ ॥ एवं पार्वणश्राद्धमुक्त्वेदानीं वृद्धिश्राद्धमाह-

एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितृन् ।
यजेत दधिकर्कन्धूमिश्रान्पिण्डान्यवैः क्रियाः ।। २५० ।।

वृद्वै पुत्रजन्मादिनिमित्ते श्राद्धे एवमुक्तन प्रकारेण पितृन्यजेत पूजयेत् । तत्र विशेषमाह-प्रदक्षिणावृत्क इति । प्रदक्षिणा आवृत् अनुष्ठानपद्धतिर्यस्यासौ प्रद् क्षिणावृत्कः प्रदक्षिणप्रचार इति यावत् । नान्दीमुखानिति पितृणां विशेषणम् । अतश्चावाहनादौ नान्दीमुखान्पितृनावाहयिष्ये नान्दीमुखान्पितामहानित्यादिप्रयोगो द्रष्टव्यः । कथं यजेतेत्याह-दधिकर्कन्धूमिश्रान्। कर्कन्धूर्बदरीफलम् । दन्ना बद् रीफलैश्च मिश्रान्पिण्डान्दत्वा यजेतेति संबद्धयते । तिलसाध्याः सर्वाः क्रिया यवै कर्तव्याः । अत्रच ब्राह्मणसंख्या दर्शितैव ‘युग्मान्दैवे यथाशक्ति' इत्यत्र । प्रदक्षि णावृत्कत्वादिपरिगणनमन्येषामपि स्मृत्यन्तरोक्तानां विशेषधर्माणां प्रदर्शनार्थम् । यथाहाश्वलायनः-‘थाभ्युदयिके युग्मा ब्राह्मणा अमूला दर्भाः प्राङ्मुखो यज्ञो पवीती स्यात्प्रदक्षिणमुपचारो यवैस्तिलार्थो गन्धादिदानं द्विद्विः ऋजुदर्भानासने दद्यात् । यवोसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रलवद्भिः प्रत्तः पुष्टया नान्दी-


१ यसिंस्ते संस्रवाः पूर्व ख. २ पितृपात्रे क. ३ दानानन्तरं ते संस्रवा ग.

७८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

मुखान्पितृनिर्माँल्लोकान्प्रीणयाहि नः स्वाहा' इति यवावपनम् । विश्वेदेवा इदं वो ऽध्र्य, नान्दीमुखाः पितर इदं वोऽध्यैमिति यथालिङ्गमध्यैदानम् । पाणैो होमोऽझये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेति । ‘मधुवाता ऋतायत' इति तृच स्थाने ‘उपास्मै गायत’ इति पञ्च मधुमतीः श्रावयेत् । ‘अक्षन्नमीमदन्त' इति षष्टीम् । आचान्तेषु भुक्ताशयान्गोमयेनोपलिप्य प्राचीनाग्रान्दर्भन्संस्तीर्य तेपु पृष दाज्यमिश्रेण भुक्तशेषेणैकैकस्य द्वौद्वैौ पिण्डैौ दद्यादित्यादि । यद्यपि पितृन्यजेतेति सामान्येनोक्तं तथापि श्राद्धत्रयं क्रमश्च स्मृत्यन्तरादवगन्तव्य । यथाह शाता तपः–‘मातुः श्राद्धं तु पूर्व स्यात्पितृणां तदनन्तरम् । ततो मातानहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ।।' इति ॥ २५० ॥
एकोद्विष्टमाह--

एकोद्दिष्टं देवहीनमेकाध्यैकपवित्रकम् ।
आवाहनामौकरणरहितं ह्यपसव्यवत् ।। २५१ ।।

एकोद्दिष्टं एक उद्दिष्टो यस्मिन् श्राद्धे तदेकोद्दिष्टमिति कर्मनामधेयम् । शेषं पूर्ववदाचरेदित्युपसंहारात् । पार्वणसकलधर्मप्राप्तौ विशेपोऽभिधीयते । देवहीनं विश्वेदेवरहितं एकाध्यैपात्रमेकदर्भपचित्रकं च आवाहनेनाग्नाकरणहोमेन च रहि तम् । अपसव्यवत् प्राचीनावीतब्रह्मसूत्रवत् । अनेनानन्तरोक्ताभ्युदयिके यज्ञोप वीतित्वं सूचयति ॥ २५१ ॥

उपतिष्ठतामक्षय्यस्थाने विप्रविसर्जने ।
अभिरम्यतामिति वदेद्भयुस्तेऽभिरताः स ह ।। २५२ ।।

किंच । यदुक्त-“स्वस्तिवाच्यं ततः कुर्यादक्षयोदकमेव च' इति तत्राक्षय्य स्थाने उपतिष्ठतामिति वदेत् । विप्रविसर्जने कर्तव्ये ‘वाजेवाजे’ इति जपान्ते दर्भ न्वारम्भेणाभिरम्यतामिति ब्रूयात् । ते चाभिरताःस्म इति ब्रूयुः । ह प्रसिद्धम् शेषं पूर्ववदिति यावत् । एतच्च मध्याहे कर्तव्यम् । यथाह देवलः–“पूर्वाहे दैविकं कर्म अपराहे तु पैतृकम् । एकोद्दिष्टं तु मध्याहे प्रातद्धिनिमित्तकम् ।' इति । भुञ्जीत पितृसेवितमित्ययैकोद्दिष्टविशेषे निषेधो दृश्यते–“नवश्राद्धेषु यच्छिष्टं गृहे पर्युषितं च यत् । दंपत्योर्मुक्तशिष्टं च न भुञ्जीत कदाचन ॥’ इति । नवश्राद्धं च दशि तम्—‘प्रथमेऽह्नि तृतीयेऽह्नि पञ्चमे सप्तमे तथा । नवमैकादशे चैव तन्नवश्राद्ध मुच्यते ।।' इति ॥ २५२ ॥
सपिण्डीकरणमाह--

गन्धोदकतिलैर्युक्त कुर्यात्पात्रचतुष्टयम् ।
अध्यार्थ पितृपात्रेषु प्रेतपात्रं प्रैसेचयेत् ।। २५३ ।।


१ दैवहीनं क. २ प्रसिञ्चयेत् ख

श्राद्धप्रकरणम् १०]
७९
मिताक्षरासहिता ।

ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ।
एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ।। २५४ ।।

गन्धोदकतिलैर्युक्त पात्रचतुष्टयं अध्यैसिद्धयर्थ पूर्वोक्तविधिना कुर्यात् । तिलैर्युक्तं पात्रचतुष्टयमिति वदता पितृवर्गे चत्वारो ब्राह्मणा दर्शिता स्थितावेव । अत्र प्रेतपात्रेोदकं किंचिदवशेषं त्रिधा विभज्य पितृपात्रेषु सेचयेत् ‘ये समानाः समनसः’ इति द्वाभ्यां मन्ब्राभ्याम् । शेषं विश् पूर्ववत्पार्वणवदाचरेत् । प्रेताध्यैपान्नाचशिष्टोदकेन प्रेतस्थानब्राह्मणहस्तेऽध्यै दत्वा शेषमेकोद्दिष्टवत्समापयेत् । पित्र्येषु त्रिषु पार्वणवत् । एतत्सपिण्डीकरणमनन्त रोक्तमेकोद्दिष्टं च ततः प्रागुक्तं स्रिया अपि मातुरपि कर्तव्यं । एवं वदता पार्वणे मातुःश्राद्धं पृथकर्तव्यमित्युक्तं भवति अत्र प्रेतशब्दं पितुः प्रपितामहविषयं केचिद्वर्णयन्ति तस्य त्रिष्वन्तर्भावेन सपिण्डीकरणोत्तरकालं पिण्डदानादिनिवृ त्युपपत्तेः । समनन्तरमृतस्योत्तरत्र पिण्डोदकदानानुवृत्तरन्तर्भावो न युक्त अतएवाह यन्म यः सपिण्डीकृतं प्रेतं पृथक्पिण्डे नियोजयेत् । विधिप्तस्तेन भवति पितृहा चोपजायते ॥’ इति । प्रकर्षेण इतः प्रेत इति चतुर्थेऽपि प्रेतश दोपपत्तेः । “प्रेतेभ्य एव निपृणीयात्’ इति च प्रयोगदर्शनात्। अपिच–“सपिण्डी करणं श्राद्धं देवपूर्व नियोजयेत् । पितृनेवाशयेत्तत्र पुनः प्रेतं न निर्दिशेत् ॥’ इति सपिण्डीकरणोत्तरकालं प्रेतस्य श्राद्धादिप्रतिषेधो दृश्यते स संभवति । अमावास्यादौ श्राद्धविधानात् । ‘सपिण्डता तु पुरुषे सप्तमे विनि वर्तते' इत्येतदपि वचनं चतुर्थस्य त्रिष्वन्तर्भाव एव घटते ‘चतुर्थस्य पिण्डत्रयव्या पित्वं पञ्चमस्य पिण्डद्वयव्यापित्वं षष्ठस्यैकपिण्डव्यापित्वं सप्तमे विनिवृत्तिः' इति पितृपात्रेष्वित्येतदपि पितृमुख्यत्वादस्मिन्नेव पक्षे घटते नान्यथा, प्रपितामहप्रमु खत्वात् । तस्मात्पितृपात्रेषु तत्प्रेतपात्रं प्रसेचयेदिति, पितुः प्रपितामहपात्रं पि त्रादिपात्रेषु प्रसेचयेदिति तदयुक्तम् । नह्यत्र पिण्डसंयोजनमुत्तरत्र पिण्डदाना दिनिवृत्तिप्रयोजकम्, अपितु पितुः प्रेतत्वनिवृत्या पितृत्वप्रास्यर्थम् । प्रेतत्वं च क्षुत्तृप्णोपजनितात्यन्तदुःखानुभवावस्था । यथाह मार्कण्डेयः–‘प्रेतलोके तु वसतिर्तृणां वर्ष प्रकीर्तिता । क्षुत्तृष्णे प्रत्यहं तत्र भवेतां भृगुनन्दन पितृत्वप्राप्तिश्च चस्वादिश्राद्धदेवतासंबन् प्राक्तनैकोद्दिष्टसहितेन सपिण्डीकर णेन प्रेतत्वनिवृत्या पितृत्वं प्राप्तोतीत्यवगम्यते—‘यस्यैतानि न दत्तानि प्रेतश्रा द्वानि षोडश । प्रेतत्वं सुस्थिरं तस्य दतैः श्राद्धशतैरपि ।' इति । तथा—‘चतुरो निर्वपेत्पिण्डान्पूर्व तेषु सैमावपेत् । ततःप्रभृति वै प्रेत यः सपिण्डीकृतं प्रेतम्’ इत्यनेनापि पृथगेकोद्दिष्टविधानेन पण्डदाननिषेधात्पार्वणविधानेन सह तैच सांवत्सरिकपाक्षिः कैकोद्दिष्टविधानेनापोद्यते । यदपि पुनः प्रेतं न निर्दिशेदिति, तदपि प्रेतशब्दं


१ मृतस्य पिण्डोदक क. २ समानयेत् क, समापयेत् ख. ३ एतच ख. ४ विधाने नोपपद्यते क. विधानायोपपाद्यते ख या० १

८०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

नोच्चारयेत् अपितु पितृशब्दमेवेत्येवमर्थम् । नन्व प्रकर्षगमनात्तत्रैव प्रेतशब्द यतो विशिष्टदुःखानुभवावस्था प्रेतशब्देन रूढ्याभिधीयत इत्युक्तम् । योऽपि प्रमीतमात्रे प्रेतशब्दप्रयोग सोऽपि भूतपूर्वगत्या । ‘सपिण्डता तु पुरुषे ससमे विनिवर्तते’ इति च प्रथमस्य पिण्डस्य चतुर्थव्यापित्वात् द्वितीयस्य पञ्चमव्यापि त्वात् तृतीयस्य षष्ठव्यापित्वात् ससमे विनिवर्तत इत्येवमपि घटते । अपिच नि सापिण्डयं अव्यापकत्वात् अपित्वेकशरीरावयवान्वयेने त्युक्तम् । पितृशब्दश्च प्रेतत्वनिवृत्या श्राद्धदेवतैाभूर्यगतेषु वर्तत इति पितृपात्रे ष्वित्यविरुद्धम् । तस्मादनन्तराचार्येण पूर्वपक्षद्वारेण परमतं दर्शितमित्य मृतपात्रोदकस्य तत्पिण्डस्य च पितृपात्रेषु तत्पिण्डेषु च संसर्जनमिति स्थितम् । आचार्यस्तु परमतमेवोपन्यस्तवान् । एतच्च पितुः सपिण्डीकरणं पितामहादिषु त्रिषु प्रमीतेषु वेदितव्यम् । पितरि प्रेते पितामहे वा जीवति सपिण्डीकरणं नास्त्येव व्युत्क्रमाञ्च प्रमीतानां नैव कार्या सपिण्डता’ इति वचनात् । यतु मनुवचनं (३॥२२१)-पिता यस्य निवृत्तः स्याज्जीवेद्वापि पितामहः । पितुः स नाम संकीत्र्य कीर्तयेत्प्रपितामहम् ॥” इति, तदपि पितृशब्दप्रयोगनियमाय न पिण्डद्वयदाना र्थम् । कथम्--'धियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । पिता यस्य तु वृत्त स्याज्जीवेच्चापि पितामहः ॥’ सोऽपि पूर्वेषामेव निर्वपेदित्यन्वयः । पक्षद्वयेऽपि कथं निर्वपेदित्याह-‘पितुः स नाम संकीत्र्य कीर्तयेत्प्रपितामहम्’ इत्याद्यन्त ग्रहणेन सर्वत्र पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इत्येवं प्रयोगो न पुनः कदा चिदपि पितामहस्य प्रपितामहस्य वाऽऽदित्वं वृद्धप्रपितामहस्य तत्पितुर्वान्तत्वम् अतश्च पितादिशब्दान संबन्धिवचनत्वात् ध्रियमाणेऽपि पितरि पितुः पितृभ्य पितामहेभ्यः प्रपितामहेभ्य इति पितामहे ध्रियमाणे पितामहस्य पितृभ्य पितामहेभ्यः प्रपितामहेभ्य इति । अतश्च पिण्डपितृयज्ञे शुन्धन्तां पितर इत्यादि मम्राणामूहो न भवति । यदपि विष्णुवचनै-‘यस्य पिता प्रेतः स्यात्स पितृ पिण्डं निधाय पितामहात्पराभ्यां द्वाभ्यां दद्यात्' इति । तस्यायम श्रः । पिता महे ध्रियमाणे प्रेते च पितरि पितुरकं पिण्डमेकोद्दिष्टविधानेन निधाय पितुर्ये पितामहस्ततः पराभ्यां द्वाभ्यां दद्यात् । पितामहस्त्वात्मनः प्रपितामहः संप्रदा नभूतः स्थित एवेति प्रपितामहाय ततः पराभ्यां द्वाभ्यां च दद्यादिति ब्दप्रयोगनियमस्तु पूर्वोक्त गोब्राह्मणादिहतस्यापि सपिण्डीकरणा भावो वेदितव्यः । यथाह कात्यायन ब्राह्मणादिहते ताते पतिते संगव र्जिते । व्युत्क्रमाञ्च मृते देयं येभ्य एव ददात्यसैौ ।।' इति । गोब्राह्मणहतस्य पितुः सपिण्डीकरणसंभवे तमुलंध्य पितामहादिभ्यः पार्व सपिण्डीकरण्णाभावोऽवगम्यते । स्मृत्यन्तरेऽपि–‘ये नराः संततिच्छिन्ना नास्ति तेषां सपिण्डता । न चैतैः सह। कर्तव्यान्येकोद्दिष्टानि षोडश ॥’ इति । मातु पिण्डदानादौ गोत्रे विप्रतिपत्तिः । भर्तृगोत्रेण पितृगोत्रेण वा दातव्यमिति उभ-


१ अव्यापित्वादपि तु क. २ देवतामुपगतेषु ख.

श्राद्धप्रकरणम् १०]
८१
मिताक्षरासहिता ।

यत्र वचनदर्शनात् ।–‘स्वगोत्राद्रश्यते नारी विवाहात्ससमे पदे । स्वामेिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया ॥’ इत्यादिभर्तृगोत्रविषयं वचनम् ।–‘पितृगोत्रं समुत्सृज्य न कुर्याद्भर्तृगोत्रतः । जन्मन्येव विपत्तौ च नारीणां पैतृकं कुलम् ॥’ इत्यादिपितृगोत्रविषयम् । एवं विप्रतिपत्तावासुरादिविवाहेषु पुत्रिकाकरणे च पितृगोत्रमेव । तत्र तत्र विशेषवचनात् दानस्यानिवृत्तश्च । ब्राह्मादिविवाहेषु त्रीहियववत् बृहद्रथन्तरसामवत् विकल्प एव । तत्रच–“येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्ग तेन गच्छन्न दुष्यति ॥’ इति (मनुः ४॥१७८) वचनात् वंशपरम्परायातसमाचरणेन व्यवस्था। एवंविधविषयव्य तिरेकेणास्य वचनस्य विषयान्तराभावात् । यत्र पुनः शास्रतो न व्यवस्था नाप्याचा रस्तत्र ‘आत्मनस्तुष्टिरेव वा’ इति वचनादात्मनस्तुष्टिरेव व्यवस्थापिका, यथा गभष्टमेऽष्टमे वाब्दे’ इति । मातुः सपिण्डीकरणेऽपि विरूद्धानि वाक्यानि दृश्यन्ते तत्र–“पितामह्यादिभिः सार्ध सपिण्डीकरणं स्मृतम्’ । तथा भत्रपि भार्याया स्वमात्रादिभिः सह सपिण्डीकरणं कर्तव्यमिति पैटीनसिराह-‘अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डताम् । श्वश्वादिभिः सहैवास्याः सपिण्डीकरणं भवेत् ॥’ इति । पत्या सह सपिण्डीकरणं यम आहः –“पल्या चैकेन कर्तव्यं सपि डीकरण स्त्रिया उशनसा तु मातामहेन सह *पितुः पितामहे यद्वत्पूर्णे संवत्सरे सुतैः । मातुर्मातामहे तद्वदेषा कार्या सपिण्डता ॥' तथा—‘पिता पिता महे योज्यः पूर्णे संवत्सरे सुतै । माता मातामहे तद्वदित्याह भगवाञ्छिव ।।' इत्येवं विविधेषु वचनेषु सत्सु अपुत्रायाँ भार्यायां प्रमीतायां भवतः स्वमात्रैव सापिण्ड्यं कुर्यात् । अन्वारोहणे तु पुत्रः स्वपित्रैव मातुः सपिण्ड्यं कुर्यात् । आसुरादिविवाहोत्पन्नः पुत्रिकासुतश्च मातामहेनैव । ब्राह्मादिविवाहोत्पन्नः पित्रा मातामहेन पितामह्या वा विकल्पेन कुर्यात् । अत्रापि यदि नियतो वंशस माचारस्तदानीं तथैव कुर्यात् । वंशसमाचारोऽप्यनियतश्चत्तदा ‘आत्मनस्तुष्टिरेव च' इति यथारुचि कुर्यात् । तत्र च येन केनापि मातुः सापिण्ड्येऽपि यत्रान्वष्टका दिषु मातृश्राद्धं पृथग्विहितं—‘अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि । मातुः श्राद्धं पृथकुर्यादन्यत्र पतिना सह ॥” इति, तत्र पितामह्यादिभिरेव पार्वण श्राद्धं कर्तव्यम् । अन्यत्र पतिना सहेति पतिसापिण्डये तदंशभागित्वात् । माता महसापिण्डये तदंशभागित्वातेनैव सह । यथाह शातातपः-‘एकमूर्ति त्वमायाति सपिण्डीकरणे कृते । पली पतिपितृणां च तस्मादंशेन भागिनी ।।' इति । एवं सति मातामहेन मातुः सापिण्डये मातामहश्राद्धं पितृश्राद्धवन्नित्यमेव । पत्या पितामह्या वा मातुः सापिण्डये मातामहश्राद्धं न नित्यम् । कृते अभ्यु दयः अकृते न प्रत्यवाय इति निर्णयः ॥ २५३ ॥ २५४ ॥


१ विरुद्धानीव ख. २ मृता यदि तेनैक्यं क

८२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ।। २५५ ।।

संवत्सरादर्वाक्सपिण्डीकरणं यस्य कृतं तस्य तदुद्देशेन प्रतिदिवसं प्रतिमासं वा यावत्संवत्सरं शक्त्यनुसारेणान्नमुदकुम्भसहितं ब्राह्मणाय दद्यात् । अर्वाक्सं वत्सरादिति वदता सपिण्डीकरणं संवत्सरे पूर्णे प्राग्वेति दर्शितम् । यथाहाश्व लायनः–‘अथ सपिण्डीकरणं संवत्सरान्ते द्वादशाहे वा' इति । कात्याय नोऽप्याह -‘ततः संवत्सरे पूर्णे सपिण्डीकरणं त्रिपक्षे वा यदाचार्वाग्वृद्धिरापद्ये ते' इति । द्वादशाहे त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वेति चत्वारः पक्षा दर्शिताः । तत्र द्वादशाहे पितुः सपिण्डीकरणं साझिकेन कार्यम् । सपिण्डीकरणं विना पिण्डपि तृयज्ञासिद्धेः–“सान्निकस्तु यदा कर्ता प्रेतो वाप्यग्मिान्भवेत् । द्वादशाहे तद् कार्य सपिण्डीकरणं पितु ॥’ इति वचनात् । निरन्निकस्तु त्रिपक्षे वृद्धिप्राप्ती संवत्सरे वा कुर्यात् । यदा प्राक्संवत्सरात्सपिण्डीकरणं तदा षोडशश्राद्धानि कृत्वा सपिण्डीकरणं कार्यम्, उत सपिण्डीकरणं कृत्वा स्वस्वकाले तानि कर्त व्यानीति संशयः । उभयथा वचनदर्शनात् । ।–“श्राद्धानि षोडशादत्वा नैव कुर्यात्सपिण्डताम् । श्राद्धानि षोडशापाद्य विदधीत सपिण्डताम् ॥’ इति । षोड शश्राद्धानि च-'द्वादशाहे त्रिपक्षे च षण्मासे मासि चाब्दिके । श्राद्धानि षोडशैतानि संस्मृतानि मनीषिभिः ॥’ इति दर्शितानि । तथा—‘यस्यापि वत्सरा दर्वाक्सपिण्डीकरणं भवेत् । मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ॥ ' इति । तत्र सपिण्डीकरणं कृत्वा स्वकाल एवैतानि कर्तव्यानीति प्रथमः कल्पः । अप्रासकालत्वेन प्रागनधिकारात् । यदपि वचनं “षोडशश्राद्धानि कृत्वैव सपि ण्डीकरणं संवत्सरात्प्रागपि कर्तव्यम्’ इति सोऽयमापत्कल्पः । यदा त्वापत्क ल्पत्वेन प्राक्सपिण्डीकरणात् प्रेतश्राद्धानि करोति तदैकोद्दिष्टविधानेन कुर्यात् । यदा तु मुख्यकल्पेन स्वकाल एव करोति तदाब्दिकं श्राद्धं यो यथा करोति पार्व पणमेकोद्दिष्ट वा तथा मासिकानि कुर्यात् ।–‘सपिण्डीकरुणादर्वाकुर्वन् श्राद्धानि षोडश । एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु ॥ सपिण्डीकरणादूध्वं यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥’ इति स्मरणात् । एतच्च प्रेतश्राद्धसहितं सपिण्डीकरणं संविभक्तधनेषु बहुषु भ्रातृपु सत्स्वप्येकेनैव कृतेनालं न सवैः कर्तव्यम् ।–‘नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि ॥’ इति स्मरणात् । इदं च प्रेतश्राद्धस हितं सपिण्डीकरणं असंन्यासेिनां पुत्रादिभिर्नियमेन कर्तव्यम् । प्रेतत्वविमोक्षा र्थत्वात् संन्यासिना तु न कर्तव्यम् । यथाहोशना–“एकोद्दिष्टं न कुर्वीत यतीनां चव सर्वदा । अहन्येकादशे प्राप्से पार्वणं तु विधीयते ॥ सपिण्डीकरणं तेषां न कर्तव्यं सुतादिभिः । त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते ॥' इति ।


१ करणं भवेत ख. २ द्यते तदेति ख

श्राद्धप्रकरणम् १०]
८३
मिताक्षरासहिता ।

पुत्रासंनिधाने येन सगोत्रादिना दाहसंस्कारः कृतस्तेनैवादशाहान्तं तप्रेतकर्म कर्तव्यम्–‘असगोत्रः सगोत्रो वा स्री दद्याद्यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥’ इति स्मरणात् । शूद्राणामप्येतत्कर्तव्यममन्त्रकं द्वादशेऽह्नि–‘एवं सपिण्डीकरणं मत्रवज्र्य शूद्राणां द्वादशेऽह्नि' इति विष्णुस्म रणात् । सपिण्डीकरणादूध्र्व सांवत्सरिकपार्वणादीनि पुत्रस्य नियमेनैव कार्याणि अन्येषामनियतानि ॥ २५५ ॥
शुकाद्दष्टकालानाह--

मृतेऽहनि कर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ।। २५६ ।।

मृतेऽहनि प्रतिमासं संवत्सरं यावद्कोद्दिष्ट कार्यम् । सपिण्डीकरणादूध्र्व प्रति संवत्सरमेकोद्दिष्टमेव कर्तव्यम् । आद्य सर्वेकोद्दिष्टप्रकृतिभूतमेकोद्दिष्टमेकादशे ऽहनि । मृतदिवसापरिज्ञाने तच्छ्वणदिवसे अमावास्यायां वा कार्यम् । “अप रिज्ञाते मृतेऽहनि अमावास्यायां श्रवणदिवसे वा’ इति स्मरणात् । अमावास्या यामिति गमनमाससंबन्धिन्याममावास्यायाम्-‘प्रवासदिवसे देयं तन्मासेन्दु क्षयेऽपि वा’ इति स्मरणात् । मृतेऽहनीत्यत्राहिताझेर्विशेषो जातूकण्र्येनोक्तः ‘ऊध्र्व त्रिपक्षाद्यच्छूाद्धं मृतेऽहन्येव तद्भवेत् । अधस्तु कारयेद्दाहादाहिताझेद्वि जन्मनः ॥' इति । तत्र त्रिपक्षादर्वाग्यत्प्रेतकर्म तद्दाहदिवसादारभ्याहिताझे कार्यम् । त्रिपक्षादूध्र्व यच्छूद्धं तन्मरणदिवस एवेत्यर्थः । अनाहिताझेस्तु सर्व मृताह एव । आद्यमेकादशेऽहनीत्याशौचोपलक्षणमिति. केचित् । ‘शुविना कर्म कर्तव्यं’ इति शुद्धेरङ्गत्वात्, अथाशौचापगम इति सामान्येन सर्वेषां वर्णा नामुपक्रम्यैकोद्दिष्टस्य विष्णुना विहितत्वाच्च । तदयुक्तम्-‘एकादशेऽह्नि यच्छाद्धं तत्सामान्यमुदाहृतम् । चतुर्णामपि वर्णानां सूतकं च पृथक्पृथक् ॥ इति पैठीनसिस्मरणविरोधातू–‘आद्य श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥' इति शङ्कवचनविरोधाच । सामा न्योपक्रमं विष्णुवचनं दशाहाशौचविषयमपि घटते इति । प्रतिसंवत्सरं चैवम् इति प्रतिसंवत्सरं मृतेऽहन्येकोद्दिष्टमुपदिष्टं योगीश्वरेण । तथाच स्मृत्य न्तरम्–“वर्षे वर्षे च कर्तव्या मातापित्रोस्तु सक्रिया । अदैवं भोजयेच्छाद्धं पिण्डमेकं च निर्वपेत् ॥’ इति । यमोऽप्याह--‘सपिण्डीकरणादूध्र्व प्रतिसंव त्सरं सुतैः । मातापित्रोः पृथाकैर्यमेकोद्दिष्टं मृतेऽहनि ॥’ इति । व्यासस्तु पार्वर्ण प्रतिषेधति-“एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः । अकृतं तद्विजानीया त्सं भवेत्पितृघातक ॥' इति । जमदग्विस्तु पार्वणमाह-‘आपाद्य च सपिण्ड वमौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छूद्ध मातापित्रोः क्षयेऽहनि ॥’ इति । शातातपोऽप्याह-‘सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा । प्रतिसंवत्सरं


१ तु कर्तव्यं क. ग. २ हनीति स्वाशैचोप क. ३ पृथकुर्यात् ख.४ जानीयाद्भवेच ख

८४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

विद्वाँश्छागलेयोदितो विधिः ॥' इत्येवंवचनविप्रतिपत्तौ दाक्षिणात्या येवं व्यव स्थामाहुः–‘औरसक्षेत्रजाभ्यां मातापित्रोः क्षयाहे पार्वणमेव कर्तव्यं दुत्तका दिभिरेकोद्दिष्टम्’ इति जातूकण्र्यवचनात्,–‘प्रत्यब्दं पार्वणेनैव विधिना क्षेत्र जैौरसौ । कुर्यातामितरे कुर्युरेकोद्दिष्टं सुता दश ॥’ इति । तदसत् । नह्यत्र क्षयाहव चनमस्ति अपितु प्रत्यब्दमिति । सन्ति च क्षयाहव्यतिरिक्तानि प्रत्यब्दश्राद्धान्य क्षयतृतीयामाघीचैशाखीप्रभृतिषु । अतो न क्षयाहविषयपार्वणैकोद्दिष्टव्यव पराशरवचनम्–“पितुर्गतस्य देवत्वमौरसस्य त्रिपौरु षम् । सर्वत्रानेकगोत्राणामेकस्यैव मृतेऽहनि ।।' इति । तदपि न व्यवस्थाप देवत्वं गतस्य सपिण्डीकृतस्य पितुः सर्वत्रैौरसेन त्रिपौरुषं पार्वणं कार्यम् । अनेकगोत्राणां भिन्नगोत्राणां मातुलादीनां क्षयेऽहनि यच्छाद्धं तदेकस्यैवैकोद्दिष्टमेवेति । किंच–‘सपिण्डीकरणादूथ्र्वमप्येकोद्दिष्टमेव कर्तव्यमौरसेनापि’ इत्युक्तं पैठीनसिना–“एकोद्दिष्टं हि कर्तव्यमौरसेन मृते ऽहनि । सपिण्डीकरणादूध्र्व मातापित्रोर्न पार्वणम् ।' इति । उदीच्याः पुनरेवं व्यवस्थापयन्ति -अमावास्यायां भाद्रपदकृष्णपक्षे वा मृताहे पार्वणमन्यत्र मृताह् एकोद्दिष्टमेवेति–अमावास्याक्षयो यस्य प्रेतपक्षेऽथवा पुन । पार्वणं तत्र कर्तव्यं नैकोद्दिष्टं कदाचन ॥’ इति स्मरणात् । तदपि नाद्रियन्ते वृद्धाः । अनिश्चितमूलेनानेन वचनेन निश्चितमूलानां बहूनां क्षयाहमात्रपार्वणविषयाणां वचनानाममावास्याप्रेतपक्षमृताहविषयत्वेनातिसंकोचस्यायुक्तत्वात् । सामान्य वचनानर्थक्याञ्च । तत्र हि सामान्यवचनस्य विशेषवचनेनोपसंहारो यत्र सामा न्यविशेषसंबन्धज्ञानेन वचनद्वयमर्थवत् । यथा सप्तदश सामिधेनीरनुन्यूया दित्यनारभ्याधीतस्य विकृतिमात्रविषयस्य सप्तदशवाक्यस्य सामेिधेनीलक्षण द्वारसंबन्धबोधनार्थवतो मित्रविन्दाद्विप्रकरणपठितेन सदशवाक्येन मित्र विन्दाद्यधिकारापूर्वसंबन्धबोधेनार्थवता उपसंहार । इह तु द्वयोर्भूताहमात्र विषयत्वान्नार्थवतेति । अतोऽत्र पाक्षिकैकोद्दिष्टनिवृतिफलकतया पार्वणानि यमविधानं युक्तम् । नचैकोद्दिष्टवचनानां मातापितृक्षयाहविषयत्वेन पार्वणि वचनानां च तदन्यक्षयाहविषयत्वेन व्यवस्था युक्ता । उभयत्रापि मातापितृसु तग्रहणस्य विद्यमानत्वात्--'सपिण्डीकरणादूध्र्व प्रतिसंवत्सरै सुतैः । माता पित्रोः पृथकार्यमेकोद्दिष्टं मृतेऽहनि ॥’ इति । तथा-*आपाद्य सहपिण्डस्वः मौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छूाद्धं मातापित्रोः क्षयेऽहनि ॥’ इति । यदपि कैश्चिदुच्यते—‘मातापित्रोः क्षयाहे साझिः पार्वणं कुर्यान्निरभिरेकोद्दिष्ट मिति–‘वर्षे वर्षे सुतः कुर्यात्पार्वणं योऽझिमान्द्विजः । पित्रोरनभिमान्धीर एकोद्दिष्ट मृतेऽहनि ॥’ इति सुमन्तुमरणादिति । तदपि सप्रतिपक्षत्वादुपेक्ष ‘णीयम् । ‘बह्मयस्तु ये विप्रा ये चैकाझय एव च । तेषां सपिण्डनादूध्र्वमेको 'द्दिष्ट न पार्वणम् ॥' इति सरणात् । तत्रैवं निर्णयः-संन्यासिनां क्षयाहे


१ संकोचः स्यादित्युक्तत्वात ग. २ सप्तदशपदस्य क

श्राद्धप्रकरणम् १०]
८५
मिताक्षरासहिता ।

सुतेन पार्वणमेव कर्तव्यम्–‘एकोद्दिष्टं यतेनौति त्रिदण्डग्रहणादिह । सपिण्डी करणाभावात्पार्वणं तस्य सर्वदा ॥’ इति प्रचेतःस्मरणात् । अमावास्याक्षयाहे प्रेतपक्षक्षयाहे च पार्वणमेव-‘अमावास्याक्षयो यस्य प्रेतपक्षेऽथवा पुनः’ इत्या दिवचनस्योक्तरीत्या नियमपरत्वात् । अन्यत्र क्षयाहे पार्वणैकोद्दिष्टयोव्रीहियव वद्विकल्प एव । तथापि वंशसमाचारव्यवस्थायां सत्यां व्यवस्थितो विकल्पो ऽसत्यामैच्छिक इत्यलमतिप्रसंगेन ॥ २५६ ॥
नित्यश्राद्धव्यतिरिक्तसर्वश्राद्धशेषमिद्मभिधीयते--

पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादौ जलेऽपि वा ।
प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्ट न मार्जयेत् ।। २५७ ।।

पूर्वदत्तानां पिण्डानां पिण्डस्य वा प्रतिपत्तिरियं गवे अजाय ब्राह्मणाय वा तदर्थिने पिण्डान्दद्यात् । अझावगाधे जलेऽपि वा प्रक्षिपेत् । किंच सत्सु विप्रेषु भोजनदेशावस्थितेषु द्विजोच्छिष्टं न मार्जयेन्नोद्वासयेत् ॥ २५७ ॥ भोज्यविशेषेण फलविशेषमाह--

हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ।। २५८ ।।
एणरारववाराहृशाशमासयथाक्रमम् ।
मासवृद्याभितृप्यन्ति दत्तरिह पितामहाः ।। २५९ ।।

हविष्यं हविर्योग्यं तिलव्रीह्यादि । यथाह मनुः (३॥२६७)–‘तिलैत्रीहिः यवैर्माषेरद्भिमूलफैलेन वा । दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृणाम् ॥ इति । तदनं हविष्यात्रं तेन मासं पितरस्तृप्यन्तीत्यनैागतेनान्वयः । पायसेन गव्यपयःसिद्धेन संवत्सरम्–“संवत्सरं तु गव्येन पयसा पायसेन च' इति मनुः (३॥२७१) मरणात् । मत्स्यो भक्ष्यः पाठीनादिस्तस्येदं मात्स्यम् । हरिण स्ताम्रमृगः । एणः कृष्णः ।–“एणः कृष्णमृगो ज्ञेयस्ताम्रो हरिण उच्यते' इत्यायु र्वेदस्मरणात् । तस्येदं हारिणकम् । अविरुरभ्रस्तत्संबन्धि औरभ्रम् । शैकुनिस्तित्ति रिस्तत्संबन्धि शाकुनम्। छागोऽजस्तदीयं छागम् । पृषचित्रमृगस्तन्मांसं पार्षतम् । एणः कृष्णमृगस्तपिशितमैणम् । रुरुः शैबरस्तत्प्रभवं रौरवम् । वराह आरण्यसूः करस्तज्जं वाराहम् । शस्येदं शाशम्। एभिर्मासैः पितृभ्यो दतैर्हविष्यान्नेन वै मास मित्युक्तत्वात्तत ऊध्र्वं यथाक्रममेकैकमासवृद्धया पितरस्तृप्यन्ति ॥ २५८ ॥ २५९ ॥

खङ्गामिषं महाशल्कं मधु मुन्यन्नमेव वा ।
लौहामिषं महाशाकं मांसं वाधणसस्य च ।। २६० ।।


१ फलैस्तथा ग. २ मासं प्रीयन्ते ख. ३ अनागतत्वेना ग. ४ शाकुनं भक्ष्यपक्षि संबन्धि क. ख. ५ वाघ्रीणसस्य क. ग.

८६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

यद्ददाति गयास्थश्च सर्वमानन्त्यमश्रुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ २६१ ॥ किंच । खङ्गो गण्डकस्तस्य मांसम् । महाशल्को मत्स्यभेदः । मधु माक्षि कम् । मुन्यन्न सर्वमारण्यं नीवारादि । लोहो रक्तश्छागस्तदामिषं लैौहामिषम् । महाशाकं कालशाकम् । वाधणसो वृद्धः श्वतच्छाग –“त्रिपिबं त्विन्द्वियक्षीणं वृद्धं धेर्तमजापतिम् । वाऽध्रणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि ॥’ इति याज्ञिकप्रसिद्ध । त्रिपिबः पिबतः कर्णे जिह्वा च यस्य जलं स्पृशन्ति स त्रिभिः पिबतीति त्रिपिबः तस्य वाधणसस्य मांसम् । यद्ददाति गयास्थश्च त्कंचिच्छाकादिकमपि गयास्थो ददाति । चशब्दाद्भङ्गाद्वारादिपु च –“गङ्गाद्वारे प्रयागे च नैमिषे पुष्करेऽर्बुदे । संनिहत्यां गायायां च श्राद्धमक्षय्यतां ब्रजेत् ॥ आनन्त्यमश्रुते इति अनन्तफलहेतुत्वं प्रामोति । आनन्त्यमक्षुत इति प्रत्येकम भिसंबच्द्यते । तथा वर्षात्रयोदश्यां भाद्रपदकृष्णत्रयोदश्यां विशेषतो मघायु क्तायां यत्किंचिद्दीयते तत्सर्वमानन्त्यमश्रुत इति गतेन संबन्ध ॥-अत्र यद्यपि मुन्यन्नमांसमध्वादीनि सर्ववर्णानां सामान्येन श्राद्धे योग्यानि दर्शितानि तथापि पुलस्त्योक्ता व्यवस्थादरणीया ।–‘मुन्यन्न ब्राह्मणस्योक्तं मांसं क्षत्रिय वैश्ययोः । मधुप्रदानं शूद्रस्य सर्वेषां चाविरोधि यत् ।।' इति । अस्यार्थः–- मुन्यन्न नीवारादि यच्छाद्धयोग्यमुक्तं तद्राह्मणस्य प्रधानं समग्रफलदम् । यच मांसमुत्तं तत्क्षत्रियवैश्ययोः प्रधानम् । यत्क्षेौद्रमुक्तं तच्छूद्रस्य । एतत्रितयव्य तिरिक्तं यदविरोधि यदप्रतिषिद्धं वास्तुकादि, यच्च विहितं हविष्यं कालशा कादि तत्सर्वेषां समग्रफलदमिति ॥ २६० ॥ २६१ ॥
तिथिविशेषात्फलविशेषमाह--

कन्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि ।
छूतं कृषिं वणिज्यां च द्विशपेकशफांस्तथा ।। २६२ ।।
ब्रह्मवर्चखिनः पुत्रान्स्वर्णरूप्ये सकुण्यके ।
ज्ञातेिश्रेष्ठयं सर्वकामानाझेोति श्राद्धदः सदा ।। २६३ ।।
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ।। २६४ ।।

कन्यां रूपलक्षणशीलवतीम् । कन्यावेदिनो जामातरो बुद्धिरूपलक्षणसं पन्नाः । पशवः क्षुद्रा अजादयः । सत्सुताः सन्मार्गवर्तिनः । यूतं यूतविजयः । कृषिः कृषिपफलम् । वणिज्या वाणिज्यलाभः । द्विशफा गवादयः । एकशफा अश्वादयः । ब्रह्मवर्चस्विनः पुत्राः वेदाध्ययनतदर्थानुष्ठानजनितं तेजो ब्रह्मवर्चसं


१ श्वतं वृद्धमजापतिं ख. २ आनन्यफलं ख. ३ कृषिं च वाणिज्यं द्विशफैकशफं तथा

श्राद्धप्रकरणम् १०]
८७
मिताक्षरासहिता ।

तद्वन्तः । स्वर्णरूप्ये हेमरजते । तञ्चतिरिक्त त्रपुसीसकादि कुप्यकम् । ज्ञातित्रैष्टं ज्ञातिघूत्कृष्टत्वम् । सर्वकामाः काम्यन्त इति कामाः स्वर्गपुत्रपश्चाद्य कन्यादीनि चतुर्दशफलानि कृष्णपक्षप्रतिपत्प्रभृतिष्वमावास्यापर्यन्तासु चतुर्दशी वर्जितासु चतुर्दशसु तिथिषु श्राद्धदो यथाक्रममामोति । ये केचन शस्त्रहतास्ते कृष्णचतुर्दश्यामेकोद्दिष्टविधिना श्राद्धं दद्याद्यदि ब्राह्मणादिहता न भवन्ति मत्वमागतस्यापि पितुः शस्रहतस्य वै । एकोद्दिष्टं सुतैः कार्यचतुर्दश्यां महा इति स्मरणात् । समत्वमागतस्य सपिण्डीकृतस्य महालये भाद्रपद्कृ ष्णचतुर्दश्यां शस्रहतस्यैव श्राद्ध नान्यस्येति नियम्यते न पुनः शस्रहतस्य चतु श्यामेवेति । अतश्च क्षयाहादौ शस्रहतस्यापि यथाप्राप्तमेव श्राद्धम् । नच भाद्रपदकृष्णपक्ष एवायं श्राद्धविधिरिति मन्तव्यम्--'प्रैौष्ठपद्यामपरपक्षे मासेि २६२ ॥ २६३ ॥ २६४ ॥
नक्षत्रविशेषात्फलविशेषमाह--

खर्ग ह्यपत्यमोजश्च शौर्य क्षेत्रं बलं तथा ।
पुत्रं श्रेष्ठयं च सौभाग्यं समृद्धिं मुख्यतां शुभाम् ।। २६५ ।।
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि ।
अरोगित्वं यशो वीतशोकतां परमां गतिम् ।। २६६ ।।
धनं वेदान्भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् ।
अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ।। २६७ ।।
कृत्तिकादिभरण्यन्तं स कामानापुयादिमान् ।
आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः ।। २६८ ।।

कृत्तिकामादिं कृत्वा भरण्यन्तं प्रतिनक्षत्र यः श्राद्धं ददाति स यथाक्रमं स्वर्गादीनायुःपर्यन्तान्कामानवाप्तोति, यद्यास्तिकः श्रद्दधानो व्यपेतमदमत्सर भवति । आस्तिको विश्वासवान् । श्रद्दधान आदरातिशययुक्तः । व्यपेतमद्म त्सरः मदो गर्वः मत्सर ईष्र्या ताभ्यां रहित स्वग निरतिशयसुखम् । अप त्यमविशेषेण । ओज आत्मशक्तयतिशय शौर्य निर्भयत्वम् । क्षेत्रं फलवत् बलं शारीरम् । पुत्रेो गुणवान् । श्रेष्ठयं ज्ञातिषु । सौभाग्यं जनप्रियता । समृ द्धिर्धनादेः । मुख्यता अयता शुभं सामान्येन । प्रवृत्तचक्रता अप्रतिहता ज्ञता । वाणिज्यप्रभृतयो वाणिज्यकुसीदकृषिगोरक्षाः । अरोगित्वं अनामययो गित्वम् । यशः प्रख्यातिः । वीतशोकता इष्टवियोगादिजनितदुःखाभाव परमा गतिर्बह्मलोकप्राप्तिः । धनं सुवर्णादि । वेदा ऋग्वेदादयः । भिषक्सि द्धिरौषधफलावाप्तिः । कुप्यं सुवर्णरजतव्यतिरिक्त ताम्रादि । गावः प्रसिद्धाः । २६५ ॥ २६६ ॥ २६७ ॥ २६८ ॥


१ सौभाग्यं क. २ श्रद्दधानश्रेत् ख. ३ स्वर्गेऽतिशयसुखं क. ४ अनामयित्वं ग

८८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

‘मासवृद्धयाभितृप्यन्ति दतैरिह पितामहाः’ इत्यनेन पितृणां श्राद्धेन तृप्ति र्भवतीत्युक्त तदनुपपन्नम् । प्रातिस्विकशुभाशुभकर्मवशेन स्वर्गनरकादिगतानां मनुष्याणां पुत्रादिभिर्दतैरन्नपानादिभिस्तृस्यसंभवात् । संभवेऽपि स्वयमात्मनाप्यनीशाः कथं स्वर्गादिफलं प्रयच्छन्तीत्यत आह--

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितृन्श्राद्धेन तर्पिताः ।। २६९ ।।
आयुः प्रजां धनं विद्यां खर्ग मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं ग्रीता नृणां पितामहाः ।। २७० ।।

नह्यत्र देवदत्ताद्य एव श्राद्धकर्मणि संप्रदानभूताः पित्रादिशब्दैरुच्यन्ते किंत्वधिष्ठातृवस्वादिदेवतासहिता एव । यथा देवदत्तादिशब्देर्न शरीरमात्रं ना प्यात्ममात्रं किंतु शरीरविशिष्टा आत्मान उच्यन्ते, एवमधिष्टातृदेवतासहिता एव देघदत्तादयः पित्रादिशब्दैरुच्यन्ते । अतश्चाधिष्टातृदेवता वस्वादयः पुत्रा दिभिर्दत्तेनान्नपानादिना तृसाः सन्तस्तानपि देवदत्तादींस्तर्पयन्ति कर्तृश्श्च पुत्रा दीन्फलेन संयोजयन्ति । यथा माता गर्भपोषणायान्यदत्तन दोहदान्नपानादिना स्वयमुपभुक्तन तृप्ता सती स्वजठरगतमप्यपत्यं तर्पयति दोहदान्नादिप्रदायिनश्च प्रत्युपकारपकलन संयोजयति तद्वद्वसवो रुद्रा अदितिसुताः आदित्या एव ये पितरः पितृपितामहप्रपितामहशब्दवाच्याः न केवलं देवदत्तादय एव श्राद्धदे वताः श्राद्धकर्मणि संप्रदानभूताः किंतु मनुष्याणां पितृन्देवदत्तादीन्स्वयं श्रा द्वेन तर्पितास्तर्पयन्ति ज्ञानशक्तयतिशययोगेन । किंच न केवलं पितूंस्तर्पयन्ति अपितु श्राद्धकारिभ्यः आयुः प्रजां धनं विद्यां स्वर्ग मोक्ष सुखानि राज्यं च । चकारात्तत्र तत्र शास्रोक्तमन्यदपि फलं स्वयं प्रीताः पितामहा वस्वादयः प्रयच्छन्तीति ॥ २६९ ॥ २७० ॥

इति श्राद्धप्रकरणम् ।



अथ गणपतिकल्पप्रकरणम् ११


दृष्टादृष्टफलसाधनानि कर्माण्यभिहितान्यप्यभिधास्यन्ते च तेपां स्वरूपनिष्पत्तिः फलसाधनत्वं चाविज्ञेन भवतीत्यविन्नार्थं कर्म विधास्यन् वेिन्नस्य कारकज्ञापकहेतूनाह--

विनायकः कर्मविश्वसिद्धयर्थ विनियोजितः ।
गंगणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ।। २७१ ।।

विनायकः, कर्मविश्वसिद्धयर्थमेित्यादिनोभयविन्नहेतुपरिज्ञानाद्विश्वस्य प्राग्भावपरिपालनायोपस्थितस्य प्रध्वंसाय वा प्रेक्षापूर्वकारिणः प्रवर्तन्ते । रोगस्येवोभ-


१ शुभाशुभफलकूर्मविशेषेण ग. २ गर्भधारणपोषणाय ग.

गणपतिकल्पप्रक० ११]
८९
मिताक्षरासहिता ।

यविधहेतुपरिज्ञानात् । विनायको विज्ञेश्वरः पुरुषार्थसाधनानां कर्मणां विन्नसि द्धयर्थ स्वरूपफलसाधनत्वविधैतसिद्धये विनियोजितः नियुक्तः रुद्रेण ब्रह्मणा चकाराद्विष्णुना च गणानां पुष्पदन्तप्रभृतीनामाधिपत्ये स्वाम्ये ॥ २७१ ॥
एवं विश्वस्य कारकहेतुमुक्त्वा ज्ञापकहेतुप्रदर्शनार्थमाह--

तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत ।
खझेऽवगाहतेऽत्यर्थ जलं मुण्डांश्च पश्यति ।। २७२ ।।
काषायवाससचैव क्रव्यादांश्चाधिरोहति ।
अन्त्यजैर्गर्दभैरुट्टैः सहैकत्रावतिष्ठते ।। २७३ ।।
व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः ।

तेन विनायकेनोपसृष्टो गृहीतो यस्तस्य लक्षणानि ज्ञापकानि निबोधत जानीध्वं हे मुनयः । पुनर्मुनीनां प्रत्यवमर्शः शान्तिप्रकरणप्रारम्भार्थः । स्वमे स्वमावस्थायां जलमत्यर्थमवगाहते स्रोतसा ह्रियते निमज्जति वा । मुण्डितशिरसः पुरुषान्पश्यति । काषायवाससो रक्तनीलादिवख्वप्रावरणांश्च । क्रव्यादा नाम मांसाशिनः पक्षिणः गृध्रादीन्मृगांश्च व्याघ्रादीनधिरोहति । तथान्यजैश्चण्डा लादिभिः गर्दभैः खरैरुट्टैः क्रमेलकैः सह परिवृतस्तिष्ठति । व्रजन्गच्छन्नात्मानं परैः शत्रुभिः पृष्ठतो धावद्भिरनुगतमभिभूयमानं मन्यैते ॥ २७२ ॥ २७३ ॥
एवं स्वमदर्शनान्युक्त्वा प्रत्यक्षलिङ्गान्याह--

विमना विफलारम्भः संसीदत्यनिमित्ततः ।। २७४ ।।
तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।
कुमारी च न भर्तारमपत्यं गर्भमङ्गना ।। २७५ ।।
आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा ।
वणिग्लाभं न चाप्तोति कृषिं चापि कृषीवलः ।। २७६ ।।

विमना विक्षिप्तचित्तः । विफलारम्भः विफला आरम्भा यस्य स तथोक्तः न कचित्फलमाप्तोति । संसीदत्यनिमित्ततः विना कारणेन दीनमनस्को भवति । राजनन्दनो राजकुले जातः श्रुतशैौर्यधैर्यादिगुणयुक्तोऽपि राज्यं न लभते । कुमारी रूपलक्षणाभिजनादिसंपन्नापीप्सितं भर्तारम् । अङ्गना गर्भिण्यपत्यम् । ऋर तुमती गर्भम्। अध्ययनतदर्थज्ञाने सत्यपि आचार्यत्वं श्रोत्रियः । विनयाचारादियु क्तोऽपि शिष्योऽध्ययनं श्रवणं वा । न लभत इति सर्वत्र संबद्धते । वणिकू वाणिज्योपजीवी तत्र कुशलोऽपि धान्यादिक्रयविक्रयादिषु लाभम् । कृषीवलः कर्षकस्तत्राभियुक्तोऽपि कृषिफलं नामोति । एवं यो यया वृत्या जीवति स तत्र निष्फलारम्भश्चत्तनोपसृष्टो वेदितव्यः ॥ २७४ ॥ २७५ ॥ २७६ ॥


१ विधानसिद्धये क. २ अनुमन्यते ग.

९०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

एवं कारकज्ञापकहेतूनभिधाय विघ्रोपशान्त्यर्थ कर्मविधानमाह--

स्रपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ।

तस्य विनायकोपस्पृष्टस्याऽनागतविनायकोपसर्गपरिहा रार्थिनो वा स्नपनमभि षेचनं कर्तव्यम् । पुण्ये स्वानुकूलनक्षत्रादियुक्त । अह्नि दिवसे न रात्रैौ । विधि पूर्वकं शास्त्रोत्तेतिकर्तव्यतासहितम् ॥
स्नपनविधिमाह--

गौरसर्षपकल्केन साज्येनोत्सादितस्य च ।। २७७ ।।
सवौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।
भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ।। २७८ ।।

गौरसर्षपकल्केन सिद्धार्थपिष्टन साज्येन घृतलोलीकृतेनोत्सादितस्योद्वर्तिता ङ्गस्य तथा सर्वोषधे प्रियडुनागकेसरादिभिः सर्वगन्धेश्चन्दनागुरुकस्तूरिकादि भिर्विलिसशिरसो वक्ष्यमाणभद्रासनोपविष्टस्य पुरुषस्य द्विजा ब्राह्मणाः शुभा श्रुताध्ययनवृत्तसंपन्नाः शोभनाकृतयश्चत्वारो*ऽस्य स्वस्ति भवन्तो बुवन्त्वि'ति वाच्याः । अस्मिन्समये गृह्योक्तमार्गेण पुण्याहवाचनं कुर्यादित्यर्थः ॥२७७॥२७८॥

अश्वस्थानाद्भजस्थानाद्वल्मीकात्संगमाद्भदात् ।
मृत्तिकां रोचनां गन्धान्गुग्गुलं चाऽप्सु निक्षिपेत् ।। २७९ ।।
या आहृता ह्येकवणैश्चतुर्भिः कलशैदात् ।
चर्मण्यानडुहे रक्त स्थाप्यं भद्रासनं ततः ।। २८० ।।

किंच । अश्वस्थानगजस्थानवल्मीकसरित्संगामाशोष्यहदभ्य आहतां पञ्च विधां मृदं गोरोचनं गन्धान् चन्दनकुङ्कनागुरुप्रभृतीन् गुग्गुलं च तास्वप्सु विनिक्षिपेत् । या आप आह्यता एकवणैः समानवणैश्चतुर्भिः-कुम्भैरवणास्फुटिताका लकैः हृदादशोण्यात् संगमाद्वा । ततश्चानडुहे चर्मणि रक्त लोहितवर्णे उत्तरलोमनि प्राचीनग्रीवे भद्रं मनोरममासनं श्रीपर्णनिर्मितं स्थाप्यम् । तत उक्तोदकमृत्तिका गन्धादिसहितांश्रूतादिपछवोपैशोभिताननान्खग्दामवेष्टितकण्ठांश्चन्दनचवितान्नवा हृतवस्त्रविभूषितांश्चतसृषु पूर्वादिदिक्षु स्थापयित्वा शुचौ सुलिसे स्थण्डिले रचितपञ्चवर्णस्वस्तिके लोहितमानडुहं चमोत्तरलोम प्राचीनग्रीवमास्तीर्य तस्यो परि श्वतवस्रप्रच्छादितमासनं स्थापयेदित्येतद्भद्रासनम् । तस्मिनुपविष्टस्य स्वस्तिवाच्या द्विजाः ॥ २७९ ॥ २८० ॥

सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।
तेन खामभिषिञ्चामि पावमान्यः पुनन्तु ते ।। २८१ ।।


१ घृतमिश्रेण. २ कुम्भैः शुभैरत्रणा. ख.३ शोभितानू नानास्रग्दाम ख. ४ ताननाहत ग.

गणपतिकल्पप्रक० ११]
९१
मिताक्षरासहिता ।

किंच । स्वस्तिवाचनानन्तरं जीवत्पतिपुत्राभिः रूपगुणशालिनीभिः सुवेषाभि कृतमङ्गलं पूर्वदिग्देशावस्थितं कलशमादायानेन मत्रेणाभिषिञ्चेदुरुः । सहस्रा क्षमनेकशक्तिकं शतधारं बहुप्रवाहमृषिभिर्मन्वादिभिर्यदुदकं पावनं पवित्रं कृतं उत्पादितं तेनोदकेन त्वां विनायकोपसृष्टं विनायकोपसर्गशान्तये अभिषिञ्चामि । पावमान्यश्वता आपस्त्वा पुनन्तु ॥ २८१ ॥

भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।। २८२ ।।

तदनन्तरं दक्षिणदेशावस्थितं द्वितीयं कलशमादायानेन मत्रेणाभिषिञ्खेत् । भगं कल्याणं ते तुभ्यं वरुणो राजा भग सूर्यो भगं बृहस्पतिः भगमेिन्द्रश्च वायुश्च भगं सप्तर्षयश्च ददुरिति ॥ २८२ ॥

यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तद् भ्रन्तु सर्वदा ।। २८३ ।।

ततस्तृतीयं कलशमादायानेन मत्रेणाभिषिञ्चेत् । ते तव केशेषु यद्दौर्भा ग्यमकल्याणं सीमन्ते मूर्धनि च ललाटे कर्णयोरक्ष्णोश्च तत्सर्वमापो देव्यो जन्तु उपशमयन्तु सर्वदेति ॥ २८३ ॥

स्रातस्य सार्षपं तैलं सुवेणौदुम्बरेण तु ।
जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च ।। २८४ ।।

ततश्चतुर्थ कलशमादाय पूर्वोत्तैस्त्रिभिर्मत्रैरभिषिञ्चेत् । ‘सर्वमत्रैश्चतुर्थम्’ इति मैत्रलिङ्गात् । उत्तेन प्रकारेण कृताभिषेकस्य मूर्धनि सव्यपाणिगृहीतकुशान्त हिंते सार्षपं तैलं उदुम्बरवृक्षोद्भवेन त्रुवेण वक्ष्यमाणैर्मत्रैर्जुहुयादाचार्यः ॥ २८४ ॥

मितश्च संमितथैव तथा शालकटङ्कटौ ।
कूष्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः ।। २८५ ।।
नामभिर्बलिमत्रैश्च नमस्कारसमन्वितैः ।

मितसंमितादिभिर्विनायकस्य नामभिः स्वाहाकारान्तैः प्रणवादिभिर्जुहुया दिति गतेन संबन्धः । स्वाहाकारयोगाच्चतुर्थी विभक्तिः । अतश्च ॐमिताय स्वाहा ॐ-संमिताय स्वाहा, ॐशालाय स्वाहा, ॐ-कटङ्कटाय स्वाहा, ॐकूष्माण्डाय स्वाहा, ॐ-राजपुत्रायस्वाहेति षण्मत्रा भवन्ति । अनन्तरं लौकिकेऽौ स्थालीपाकवि धिना चरुं श्रपयित्वा एतैरेव षङ्गिर्मत्रैस्तस्मिन्नेवाद्वैौ हुत्वा तच्छेषं बलिमत्रैरि न्द्राग्यिमनितिवरुणवायुसोमेशानब्रह्मानन्तानां नामभिश्चतुथ्र्यन्तैर्नमोन्वितै स्तेभ्यो बलिं दद्यात् ॥ २८५ ॥
अनन्तरं किं कुर्यादित्याहे--

दद्याचतुष्पथे शूर्वे कुशानास्तीर्य सर्वतः ॥ २८६ ॥


१ स्मृतिलिङ्गात् ग. २ दित्याह दद्यादित्यादिचतुर्भिः ग. या० ११

९२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

कृताकृतांस्तन्दुलांश्च पललौदनमेव च ।
मत्स्यान्पकांस्तथैवामान्मांसमेतावदेव तु ।। २८७ ।।
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ।
मूलकं पूरिकांपूपांस्तथैवोण्डेरकस्रजः ।। २८८ ।।
दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् ।
एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः ।। २८९ ।।
विनायकस्य जननीमुपतिष्ठत्ततोऽम्बिकाम् ।

कृताकृताद्युपहारद्रव्यजातं विनायकस्योपाहृत्य संनिधानात्तज्जनन्याश्च शिरसा भूमिं गत्वा–‘तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात्’ इत्यनेन मत्रेण विनायकं–“सुभगायै विद्महे काममालिन्यै धीमहि । तन्नो गौरी प्रचोदयात्’ इत्यनेनाम्बिकां च नमस्कुर्यात् । तत उपहारशेषमास्तीर्णकुशे शूपें निधाय चतुष्पथे निदध्यात्–“बलिं गृह्णन्त्विमं देवा आदित्या वसवः स्तथा । मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहा ॥ असुरा यातुधानाश्च पिशाचोरगमातरः । शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥ जुम्भका सिद्धगन्धर्वा मायाविद्याधरा नराः । दिक्पाला लोकपालाश्च ये च विश्ववि नायकाः ॥ जगतां शान्तिकर्तारो ब्रह्माद्याश्च महर्षयः । मा विद्रो मा चव मे पापं मा सन्तु परिपन्थिन । सेौम्या भवन्तु तृप्ताश्च भूतप्रेताः सुखावहा ॥' इत्येते मैत्रैः ॥ कृताकृता सकृद्वहतास्तन्दुलाः । पललं तिलपिष्टं तन्मिश्र ओदनः पलली दनः । मत्स्याः पछा अपञ्चाश्च । मांसमेतावदेव पञ्चकमपकं च । पुष्पं चित्रं रक्तपीता दिनानावर्णम् । चन्दनादि सुगन्धिद्रव्यम् । सुरा त्रिविधा गौडी माध्वी पैष्टी च । मूलकं मूलकः कन्दाकारो भक्ष्यविशेषः । पूरिका प्रसिद्धा । अपूपोऽस्त्रहपन्नो गोधूमविकारः । उण्डेरकस्रजः उण्डेकाः पिष्टादिमयस्ताः प्रोताः स्रजः । दध्यन्तं दधिमिश्रमन्ने । पायसं झैरेयी। गुडपिटंगुडमिश्र शाल्यादिपिष्टम्। मोदकाः लहुकाः। अनन्तरं विनायकं तज्जननीमम्बिकां वक्ष्यमाणमत्रेणोपतिष्ठत् ॥ २८६ -२८९ ॥
किं कृत्वेत्याह--

दूर्वासर्षपपुष्पाणां दत्त्वाध्यै पूर्णमञ्जलिम् ।। २९० ।।

सकुसुमोदकेनाध्यै दत्त्वा दूर्वसर्षपपुष्पाणां पूर्णमञ्जलिं दत्वोपतिष्ठदिति गतेन 'सबन्धः ॥ २९० ॥
उपस्थानमत्रमाह--

रूपं देहि यैशो देहि भगं भैगवन् देहि मे ।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ।। २९१ ।।


१ पूष्पं तथैव. ख. २ पिशाचा मातरोरगाः. क. ३ माला विद्या. क. ४ पललं पिष्टं क. ५ उण्डेरकाः क्षुद्रापूपा इति कौस्तुभे. ६ जयं देहि. ग. ७ भगवति. ख.

गणपतिकल्पप्रक० ११]
९३
मिताक्षरासहिता ।

ततः शुक्लाम्बरधरः शुछमाल्यानुलपन्नः ।
ब्राह्मणान्भोजयेद्दद्याद्वस्रयुग्मं गुरोरपि ।। २९२ ।।

अम्बिकोपस्थाने भगवतीत्यूहः । ततोऽभिषेकानन्तरं यजमानः शुङ्काम्बरधरः शुङ्कुमाल्यानुलेपनो ब्राह्मणान्भोजयेद्यथाशक्ति । गुरवे श्रुताध्ययनवृत्तसंपन्नाय विनायकस्रपनविधिज्ञाय वस्रयुग्मं दद्यात् । अपिशब्दाद्यथाशक्ति दक्षिणां वेिना यकोद्देशेन ब्राह्मणेभ्यश्च । तत्रायं प्रयोगक्रमः-चतुर्भिब्रह्मणैः सार्धमुक्त लक्षणो गुरुर्मत्रज्ञो भद्रासनरचनानन्तरं तत्संनिधौ विनायकं तज्जननीं चोक्तम त्राभ्यां गन्धपुष्पादिभिः समभ्यच्र्य चवरुं श्रपयित्वा भद्रासनोपविष्टस्य यजमानस्य पुण्याहवाचनं कृत्वा चतुर्भिः कलशैरभिषिच्य सार्षपं तैलं शिरसि हुत्वा चरु होमं विधायाभिषेकशालायां चतुर्दिक्षु इन्द्रादिलोकपालेभ्यो बलिं दद्यात् । यजमानस्तु खानानन्तरं शुक्कुमाल्याम्बरधरो गुरुणा सहितो विनायकाम्बिका भ्यामुपहारं दत्त्वा शिरसा भूमेिं नत्वा कुसुमोदकेनाध्यै दत्वा दूर्वासर्षपपुष्पा अञ्जलिं च दत्त्वा विनायकमम्बिकां चोपतिष्ठत् । गुरुपहारशेषं शूपें कृत्वा चत्वरे निदध्यात् । अनन्तरं वस्रयुग्मं दक्षिणां ब्राह्मणभोजनं च दद्यादिति ॥ इति विनायकस्रपनविधिः ॥ २९१ ॥ २९२ ॥
अस्यैव विनायकस्रपनस्योक्तोपसंहारेण संयोगान्तरं दर्शयितुमाह--

एवं विनायकं पूज्य ग्रहांचैव विधानतः ।
कर्मणां फलमाझेोति श्रियं चामोत्यनुत्तमाम् ।। २९३ ।।

एवमुक्तन प्रकारेण विनायकं संपूज्य कर्मणां फलमविक्रेनाइोतीत्युक्तोपसंहारः । संयोगान्तरमाह--श्रियं चोत्कृष्टतमामामोतीति । श्रीकामश्वानेनैव विधानेन विना यकं पूजयेदित्यर्थः । आदित्यादिग्रहपीडाशान्तिकामस्य लक्ष्म्याद्विकामस्य च ग्रहपू. जादिकल्पं विधास्यन् ग्रहपूंजामुपक्षिपति-ग्रहांश्चैव विधानत इति । ग्रहानादित्या दीन्वक्ष्यमाणेन विधिना संपूज्य कर्मणां सिद्धिमाप्तोति श्रियं चाप्नोति ॥ २९३ ॥ नित्यकाम्यसंयोगानाह--

आदित्यस्य सदा पूजां तिलकं खामिनस्तथा ।
महागणपतेचैव कुर्वन्सिद्धिमवापुयात् ।। २९४ ।।

आदित्यस्य भगवतः सदा प्रतिदिवसं रक्तचन्दनकुङ्कमकुसुमादिभिः पूजां कुर्वन् स्कन्दस्य महागणपतेश्च नित्यं पूजां कुर्वन् सिद्धिं मोक्षमात्मज्ञानद्वारेण प्राप्तोती ति नित्यसंयोग । आदित्यस्कन्दगणपतीनामन्यतमस्य सर्वेषां वा तिलकं स्वर्णा दिनिर्मितं रूप्यनिर्मितं वा कुर्वन् सिद्धिमभिलषितामाझेोति तथा चक्षुषी चेति काम्यसंयोगः ॥ २९४ ॥

इति महागणपतिकल्पः ।


१ विनायकोपस्थाने भवन्नित्यूहः. क. ख. २ ग्रहपूजां लक्षयति. ग

९०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

अथ ग्रहृशान्तिप्रकरणम् १२

‘ग्रहाँश्चैव विधानतः । कर्मणां फलमाझोति श्रियं चाशोत्यनुत्तमाम्' इत्यनेन ग्रहपूजया कर्मणामवित्रेन फलसिद्धिः श्रीश्च फलमित्युक्तम् । इदानीं फलान्तराण्याह--

श्रीकामः शान्तिकामो वा ग्रहयज्ञ समाचरेत् ।
वृष्टयायुःपुष्टिकामो वा तथैवाऽभिचरन्नपि ।। २९५ ।।

श्रीकाम इति पूर्वोक्तस्यानुवादः । शान्तिकाम आपदुपशान्तिकामः । सस्या दिवृद्धयर्थ प्रवर्षणं वृष्टिः आयुरपमृत्युजयेन दीर्धकालजीवनम् । पुष्टिरनवद्यश रीरत्वं एताः कामयत इति वृष्टवायुःपुष्टिकामः । एते श्रीकामादयो ग्रहयज्ञ ग्रहपूजां समाचरेयुः । तथाभिचरन्नपि अदृष्टोपायेन परपीडा अभिचारस्तत्कामश्च ग्रहानाह--

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुश्चेतेि ग्रहाः स्मृताः ।। २९६ ।।

एते सूर्यादयो नवग्रहा ॥ २९६ ॥
ग्रहाः पूज्या इत्युक्तं, किं कृत्वेत्याह--

ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णकादुभौ ।
राजतादयसः सीसात्कांस्यात्कायां ग्रहाः क्रमात् ।। २९७ ।।

खवणैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा । सूर्यादीनां मूर्तयस्ताम्रादिभिर्यथाक्रमं कार्या । तदलाभे स्वणैर्वर्णकैः पटे लेख्याः । गन्धैर्मण्डलकेपु वा । गान्धेः रक्तचन्दनादिभिर्यथावर्ण लेख्या इत्य न्वयः । द्विभुजत्वादिविशेषस्तु मत्स्यपुराणोक्तो द्रष्टव्य । यथा–“पद्मासन पद्मकरः पद्मगर्भसमद्युतिः । संसाश्वरथसंस्थश्च द्विभुजः स्यात्सदा रविः ॥ श्वतः श्रेताम्बरधरो दशाश्वः श्वतभूषणः । गदापाणिद्विबाहुश्च कर्तव्यो वरदः शशी ॥ रक्तमाल्याम्बरधरः शक्तिशशूलगदाधरः । चतुभुजो मेषगमो वरदः स्याद्धरासुतः । पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः । खङ्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ देवदैत्यगुरू तद्वत्पीतश्धतौ चतुर्भुजौ । दण्डिनौ वरदै कार्यो साक्षसूत्र कमण्डल ॥ इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः । बाणबाणासनधरः कर्त योऽर्कसुतः सदा ॥ करालवदनः खङ्गचर्मश्शूली वरप्रदः । नीलेः सिंहासनस्थश्च राहुरत्र प्रशस्यते ॥ धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः । गृध्रासनगता


१ सप्ताश्धः सप्तरजुश्च. क. २ नीलसिंहासनः. क. ग.

ग्रहशान्तिप्र० १२]
९५
मिताक्षरासहिता ।

नित्यं केतवः स्युर्वरप्रदाः ॥ सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः । स्वाङ्गुलेनोच्छूिताः सर्वे शतमष्टोत्तरं सदे'ति । एतेषां स्थापनदेशश्च तत्रैवोक्तः ‘मध्ये तु भास्करं विद्यालोहितं दक्षिणेन तु । उत्तरण गुरु विद्यादुध पूर्वोत्तरेण तु ॥ पूर्वेण भार्गवं विद्यात्सोमं दक्षिणपूर्वके । पश्चिमेन शनिं विद्याद्राहुं पश्चिम दक्षिणे ॥ पश्चिमोत्तरतः केतुं स्थाप्या वै शुकृतण्डुलैः ॥' इति ॥ २९७ ॥
प्रहपूजावाधमाह--

यथावण प्रदेयानि वासासं कुसुमानि च ।। २९८ ।।
गन्धश्च बलयचैव धूपो देयश्च गुग्गुलुः ।
कर्तव्या मत्रवन्तश्च चरवः प्रतिदैवतम् ।। २९९ ।।

यथावर्ण यस्य ग्रहस्य यो वर्णस्तद्वर्णानि वस्रगन्धपुष्पाणि देयानि । बलयश्च धूपश्च सर्वेभ्यो गुग्गुलुर्देयः । चरवश्च प्रतिदैवतमन्निप्रतिष्ठापनान्वाधानादिपूर्वकं चतुरश्चतुरो मुष्टीन्निर्वपत्यमुष्मै त्वा जुष्टं निर्वपामी'त्यादिविधिना कार्याः । अन न्तरं सुसमिद्धेऽविध्माधानाद्याधारान्तं कर्म कृत्वा आदित्याद्युद्देशेन यथाक्रम वक्ष्यमाणमत्रैर्वक्ष्यमाणाः समिधो वक्ष्यमाणप्रकारेण हुत्वा चरवो होतव्याः ॥२९८॥२९९॥ ग्रहमन्त्रानाह--

आकृष्णेन इमंदेवा अग्रिमूर्धा दिवः ककुत् ।
उदुध्यखेति च ऋचो यथासंख्यं प्रकीर्तिताः ।। ३०० ।।
बृहस्पते अतियदर्येस्तथैवान्नात्परिघुतः ।
शनोदेवीस्तथा काण्डात्केतुं कृण्वन्निमांस्तथा ।। ३०१ ।।

आकृष्णेन रजसा वर्तमान इत्यादयो नव मत्राः यथाक्रममादित्यादीनां वेदि तव्याः ॥ ३०० ॥ ३०१ ॥ इदानीं समिध आह--

अर्कः पलाशः खदिर अपामार्गेऽथ पिप्पलः ।
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ।। ३०२ ।।

अर्कपलाशादयो यथाक्रमं सूर्यादीनां समिधो भवन्ति । ताश्वाः अभझाः सत्वचः प्रादेशमात्राः कर्तव्याः ॥ ३०२ ॥

एकैकस्याँत्राष्टशतमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिभ्य दवा क्षीरेण वा युताः ।। ३०३ ।।

किंच । आदित्यादीनामेकैकस्याष्टशतसंख्या अष्टाविंशतिसंख्या वा यथासंभर्व मधुना सर्पिषा दवा क्षीरेण वा युता अक्ता अकौदिसमिधो होतव्याः ॥ ३०३ ॥


१ ऽझावन्वाधानादनन्तरं कर्म कृत्वा क. २ औदुम्बर ख. ३ कस्य त्वष्टशतं ख.

९६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

इदानीं भोजनान्याह--

गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविश्धूर्ण मांसं चित्रान्नमेव च ।। ३०४ ।।
दद्याद्वहक्रमादेवं द्विजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ।। ३०५ ।।

गुडमिश्र ओदनो गुडौदनः । पायसम् । हघेिण्यं मुन्यन्नादि । क्षीरषाष्टिर्क क्षीरभिश्रः षाष्टिकोदनः । दक्षा मिश्र ओोदनो दध्योदनः । हविर्धतौदन । चूर्ण तिलचूर्णभिश्र ओदनः । मांसं भक्ष्यमांसमिश्र ओदनः । चित्रैोदनो नानावर्णों दनः । एतानि गुडौदनादीनि यथाक्रममादित्याद्युद्देशेन भोजनार्थ द्विजेभ्यो ब्राह्मणे भ्यो दद्यात् । ब्राह्मणसंख्या यथाविभवं द्रष्टव्या । गुडैोदनाद्यभावे तु यथालाभमो दनादि पादप्रक्षालनादिविधिपूर्वकं सन्कृत्य संमानपुरःसरं दद्यात् ॥ ३०४ ॥ ३०५ ॥ दक्षिणामाह--

धेनुः शङ्खस्तथानङ्कान्हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः ।। ३०६ ।।

धेनुर्दोग्ध्री । शङ्खः प्रसिद्धः । अनङ्कान्भारसंहो बलीवर्दः । हेम सुवर्ण । वासः पीतम् । हयः पाण्डुरः । कृष्णा ग । औयसं शस्त्रादि । छागः प्रसिद्धः । पुता धेन्वादयो यथाक्रममादित्याद्युद्देशेन ब्राह्मणानां दक्षिणाः स्मृताः । उक्ता मन्वादिभिः । एतच्च संभवे सति । असंभवे तु यथालाभं शक्तितोऽन्यदेव यत्किंचिद्देयम् ॥ ३०६ ॥ शान्तिकामेनाविशेषेण सर्वे ग्रहाः पूजयितव्या इत्युक्तं तत्र विशेषमाह--

यस्य यस्य यदा दुःस्थः स तं यलेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ।। ३०७ ।।

यस्य पुरुषस्य यो ग्रहो यदा दुःस्थोऽष्टमादिदुष्टस्थानस्थितः स तं ग्रहं तदा यखेन विशेषेण पूजयेत् । यस्मादेषां ग्रहाणां ब्रह्मणा पूर्व वरो दत्तः पूजिता सन्तो यूयमिष्टप्रापणेनानिष्टनिरसनेन च पूजयितारं पूजयिष्यथेति ॥ ३०७ ॥ अविशेषेण द्विजानधिकृत्य शान्तिकपौष्टिकादीनि कर्माण्यनुक्रान्तानि तत्राभि पेकॅगुणयुक्तस्य राज्ञो विशेषेणाधिकार इत्याह--

ग्रहाधीना नरेन्द्राणामुच्छायाः पतनानि च ।
भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः ।। ३०८ ।।
[ग्रहाणामिदमातिथ्यं कुर्यात्संवत्सरादपि ।
आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् ।।]


१ द्विजः ख. २ भारवाहो क. ग. ३ आयसमस्रादि, आयसं ताम्रादि क. ४ भिपेक नरेन्द्राणामभिषिक्तक्षत्रियाणां ग्रहाः पूज्यतमा । अनेनान्येषामपि पूज्या इति गम्यते । उभयत्र कारणमाह-प्राणिनामभ्युदयविनिपाता ग्रहाधीनाः य स्मात्तस्मादधिकारिभिः पूज्याः । किंच । जगतः स्थावरजङ्गमात्मकस्य भावाभा वावुत्पत्तिनिरोधैौ ग्रहाधीनौ । तत्र यद्येते पूजितास्तदा स्वकाल एवोत्पतिनि रोधैौ भवतः । अन्यथा उत्पत्तिसमये नोपादः अकाले निरोधश्च । जग दीश्वरत्वाच नरेन्द्राणां तद्योगक्षेमकारिणां पूज्यतमा ग्रहा इति तेषां विशेषेण शान्तिकादिष्वधिकार । तथाच गौतमेन –“राजा सर्वस्येष्ठ ब्राह्मणवज्र्यम् ’ इति राजानमधिकृत्य ‘बर्णानाश्रमांश्च न्यायतोऽभिरक्षेच्च । ततचैतान्स्वधर्मे स्थाप येत्’ इत्यादीन्कश्चिद्धर्मानुक्त्वा—‘थानि च दैवोत्पातचिन्तकाः प्रब्रूयुस्तान्या द्रियेत तदधीनमपि खेके योगक्षेमं प्रतिजानते’ इति । शान्तिकपौष्टिकाद्यनुष्टा नहेतुमभिधाय शान्तिकपुण्याहस्वस्त्ययनायुष्यमङ्गलसंयुक्तान्याभ्युदयेिकानि वि द्वेषिणः स्तम्भनाभिचारद्विषदृद्धियुक्तानि च शालाशैौ कुर्यादिति शान्तिकादीनि दर्शितानि ॥ ३०८ ॥

इति ग्रहशान्तिप्रकरणम् ।


अथ राजधमेप्रकरणम् १३

साधारणान्गृहस्थधर्मानुक्त्वेदानीं राज्याभिषेकादिगुणयुक्तस्य गृहस्थस्य विशेषधर्मानाह-

महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवक ।
विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक्शुचिः ॥ ३०९ ।।
अदीर्घत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा ।
धार्मिकोऽव्यसनचैव प्राज्ञः शूरो रहस्यवित् ।। ३१० ॥
खरन्ध्रगोप्ताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥ ३११ ।।

पुरुषार्थसाधनकर्मारम्भाध्यवसाय उत्साहः महानुत्साहो यस्यासौ महो त्साहः । बहुदेयार्थदर्श स्थूललक्ष । परकृतोपकारापकारौ न विस्मरतीति कृ तज्ञः । तपोज्ञानादिवृद्धानां सेवकः । विनयेन युक्तो विनीतः । विनयशब्देना विरुद्धः पूर्वोक्तस्रातकधर्मकलाप उच्यते—‘न संशयं प्रपद्येत नाकस्मादप्रियं व देत्’ इत्यादिनोक्तः । सत्त्वसंपन्नः संपदापदोर्हर्षविषादरहितः । मातृतः पितृत श्वाभिजनवान्कुलीनः । सत्यवाक्सत्यवचनशीलः । शुचिर्बह्याभ्यन्तरशौचयुक्तः अवश्यकार्याणां कर्मणामारम्भे प्रारब्धानां च समापने यो न विलम्बतेऽसाव दीर्घसूत्रः । अधिगतार्थाऽविस्मरणशीलः स्मृतिमान् । अक्षुद्रोऽसदुणद्वेषी ।


 

अपरुषः परदोषाकीर्तन:। धार्मिको वर्णाश्रमधर्मान्वित:। न विद्यन्ते व्यसनानि यस्यासावव्यसनः । व्यसनानि चाष्टादश । यथाह मनुः (७।४७-४८)-र्मृग- याऽक्षो दिवास्वप्तः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाव्या च कामजो द शको गणः ॥ पैशुन्यं साहसं द्रोह ईप्यसूयार्थदूषणम् । वाग्दण्डज च पारुष्य क्रोधजोऽपि गणोऽष्टकः ।।' इति । तत्र च सप्त कष्टतमानि । मनुः यथाह मनुः (७॥५०-५१)–“पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । पुतत्कटतमं वेि द्याच्चतुष्कं कामजे गणे दण्डस्य पातनं चैव वाक्पारुष्यार्थदृपणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्रिकं सदा ॥' इति । प्राज्ञो गाम्भीरार्थावधारणक्षमः । शूरो निर्भयः । रहस्यवित् गोपनीयार्थगोपनचतुरः । स्वरन्ध्रगोप्ता स्वस्य सप्तसु राज्या ङ्गेषु यत्परप्रवेशद्वारशैथिल्यं तत्स्वरन्ध्र तस्य गोप्ता प्रच्छादयिता । आन्वीक्षि क्यामात्मविद्यायां, दण्डनीत्यामर्थयोगक्षेमोपयोगिन्यां, वातयां कृषिवाणिज्य पशुपालनरूपायां धनोपचयहेतुभूतायां, त्रय्यां ऋग्यजुःसामाख्यायां च विनीत स्तत्तदभिशैः प्रावीण्यं नीतः । यथाह मनुः (७॥४३)-त्रैविद्येभ्यस्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविश्द्यो वार्तारम्भांश्च लोकतः ॥ इति । नराधिपो राज्याभिषिक्तः स्यादिति सर्वत्र संबन्ध ॥ ३०९ ॥ ३१०॥३११ ॥
एवमभिषेकयुक्तस्यान्तरङ्गान्धर्मानभिधायेदानीं बहिरङ्गानाह-

स मत्रिणः प्रकुर्वीत प्राज्ञान्मौलान्स्थिराञ्शुचीन् ।
तैः सार्ध चिन्तयेद्राज्यं विप्रेणाथ तैतः खयम् ।। ३१२ ।।

महोत्साहादिगुणैर्युक्तो राजा मत्रिणः कुर्वीत । कथंभूतान् । प्राज्ञान्हिताहित विवेककुशलान् । मौलान्स्ववंशपरम्परायातान् । स्थिरान्महत्यपि हर्षविषाद स्थाने विकाररहितान् । शुचीन्धर्मार्थकामभयोपधाशुद्धान् । तेच सप्ताष्टौ वा कार्याः । यथाह मनुः (७॥५४)-‘मैौलाँव्शास्रविदः शूरान्लब्धलक्षान्कुलोद्भ वान् । सचिवान्सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ॥’ इति । एवं मत्रिणः पूर्व कृत्वा तैः सार्ध राज्यं संधिविग्रहादिलक्षणं कार्य चिन्तयेत् समस्तेव्यैतैश्च । अन न्तरं तेषामभिप्रायं ज्ञात्वा सकलशास्त्रार्थविचारकुशलेन ब्राह्मणेन पुरोहितेन सह कार्य विचिन्त्य ततः स्वयं बुद्धचा कायै विन्तयेत् ॥ ३१२ ॥ कीदृशं पुरोहितं कुर्यादित्याह -

पुरोहितं प्रकुर्वीत दैवज्ञमुदितोदितम् ।
दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ ३१३ ।।

 पुरोहितं च सर्वेषु दृष्टादृष्टार्थेषु कर्मसु पुरतो हितं दानमानसत्कारैरात्मसंबद्धं कुर्यात् । कथंभूतम् । दैवज्ञ ग्रहोत्पाततच्छमनादेर्वेदितारम् । उदितोदितं विद्याभिजनानुष्ठानादिभिरुदितैः शास्रोतैरुदितं समृद्धम् । दण्डनीत्यामर्थशास्त्र कुशलम् । अथर्वाङ्गिरसे च शान्त्यादिकर्मणि ॥ ३१३ ॥

श्रौतस्मार्तक्रियाहेतोणुयादेव चत्विजः ।
यज्ञांश्चैव प्रकुर्वीत विधिवदूरिदक्षिणान् ॥ ३१४ ॥

 श्रौतान्निहोत्रादि-सातौंपासनादिक्रियानुष्ठानसिद्धयर्थ ऋत्विजो वृणुयात् । यज्ञांश्चा राजसूयादीन्विधिवद्यथाविधानं भूरिदक्षिणान्बहुदक्षिणानेव कुर्यात् ॥ ३१४ ॥

भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च ।
अक्ष्योऽयं निधी राज्ञां यद्विश्रेष्धूपपादितम् ।। ३१५ ।।

 किंच । ब्राह्मणेभ्यो भोगान् सुखानि तत्साधनदानद्वारेण दद्यात् । वसूनि च सुवर्णरूप्यभूप्रभृतीनि विविधानि नानाप्रकाराणि । यस्मादेष राज्ञामक्षयो । निधिः शेवधिर्यब्राह्मणेभ्यो दीयते । साधारणधर्मत्वेन दानप्राप्तौ सत्यां राज्ञां दान प्राधान्यप्रातपादनाथ पुन्नवचनम् ॥ ३१५ ॥

अस्कन्नमव्यर्थ चैव प्रायश्चित्तैरदूषितम् ।
अग्रेः सकाशाद्विप्रागौ हुतं श्रेष्ठमिहोच्यते ।। ३१६ ।।

 किंच । अझेः सकाशादग्निसाध्यादूरिदक्षिणाद्वाजसूयादेरपि विप्राशौ हुतं श्रेष्टमिहोच्यते । एतदस्कन्न क्षरणरहितं अँव्यर्थ पशुहिंसारहितं प्रायश्चित्तरदू षितं प्रायश्चित्तरहितम् ॥ ३१६ ॥ वसूनि विप्रेभ्यो दद्यादित्युक्तं, कया परिपाट्या दद्यादित्याह -

अलब्धमीहेद्धर्मेण लब्धं यलेन पालयेत् ।
पालितं वर्धयेत्रीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ ३१७ ॥

 अलब्धलाभाय धर्मशास्त्रानुसारेण यतेत । यलेन लब्धं तत्परिपालयेत् स्वयमवेक्षया रक्षेत् । पालितं तत्परतया रक्षितं नीत्या वणिक्पथादिकया वृद्धिं नयेत् । वृद्धं च पात्रेषु त्रिविधेषु धर्मार्थकामपात्रेषु निक्षिपेद्दद्यात् ॥ ३१७ ॥  पात्रे निक्षिप्य किं कुर्यादित्याह -

दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ।। ३१८ ।।

 यथोक्तविधिना भूमेिं दत्त्वा स्वत्वनिवृत्तिं कृत्वा निर्बन्धं वः एकस्य भाण्डभ रकस्येयन्तो रूपकाः, एकस्य पर्णभरकस्येयन्ति पर्णानीति वा निबन्धं कृत्वा लेख्यं कारयेत् । किमर्थम् । आगामिनः एष्यन्तो ये भद्राः साधवो नृपतयो भूपास्त षामनेन दत्तमनेन प्रतिगृहीतमिति परिज्ञानाय । पार्थिवो भूपतिः । अनेन भूप तेरेव भूमिदाने निबन्धदाने वाऽधिकारो न भोगपतेरिति दर्शितम् ॥ ३१८ ॥
लेख्यं कारयेदित्युक्तं कथं कारयेदित्याह--

पटे वा ताम्रपद्वे वा खमुद्रोपरिचिद्वितम् ।
अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ।। ३१९ ॥
प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेत्स्थिरम् ॥ ३२० ।।

 कापसिके पटे ताम्रपटे फलके वा आत्मनो वश्यान्प्रपितामहपितामहपि तृन् । बहुवचनस्यार्थवत्त्वाय वंशवीर्यश्रुतादिगुणोपवर्णनपूर्वकमभिलेख्य आत्मानं न्वशब्दात्प्रतिग्रहीतारं प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनं चाभिलेख्य । प्रतिगृ ह्यत इति प्रतिग्रहो निबन्धस्तस्य रूपकादिपरिमाणम् । दीयत इति दानं क्षेत्रादि तस्य छेदः छिद्यतेऽनेनेति छेदः नैद्यावाटी निवर्तनं तत्परिमाणं च तस्योपवर्णनं अमुकनद्या दक्षिणतोऽयं ग्रामः क्षेत्रं वा, पूर्वतोऽमुकग्रामयैतावन्निवर्तनमित्या दिनिवर्तनपरिमाणं च लेख्यम् । एवं आवाटस्य नदीनगरवत्र्मादेः संचारित्वेन भूमेन्यूनाधिकभावसंभवात्तन्निवृत्त्यर्थम्, स्वहस्तेन स्वहस्तलिखितेन मतं मे अमु कनास्रः अमुकपुत्रस्य यदत्रोपरि लेखितमित्यनेन संपन्न युक्त, कालेन च द्विवि धेन शकनृपातीतरूपेण संवत्सररूपेण च कालेन चन्द्रसूर्योपरागादिना संपन्न स्वमुद्रया गरुडवाराहादिरूपयोपरि बहिश्चिह्नितमङ्कितं स्थिरं दृढं शासनं शि ध्यन्ते भविष्यन्तो नृपतयोऽनेन दानाच्छेयोऽनुपालनमिति शासनं कारयेत् । महीपतिर्न भोगपतिः । संधिविग्रहादिकारिणा नै येन केनचित् ।–“संधिविग्र हकारी तु भवेद्यस्तस्य लेखक । स्वयं राज्ञा समादिष्टः स लिखेद्राजशासनम् ।।' इति स्मरणात् । दानमात्रेणैव दानफले सिद्धे शासनकरणं भोगाभिवृद्धया फला-तिशयार्थम्॥ ३१९॥ ३२०॥
 इदानीं राज्ञो निवासस्थानमाह -

रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् ।
तत्र दुर्गाणि कुंवत जनकोशात्मगुप्तये ।। ३२१ ।।

 रम्यं रमणीयं अशोकचम्पकादिभिः । पशव्यं पशुभ्यो हितं पशुवृद्धिकरम् । आजीव्यमुपजीव्यं कन्दमूलपुष्पफलादिनि । जाङ्गलं यद्यप्यल्पोकतरु- पर्वतो देशो जाङ्गलस्तथाप्यत्र संजलतरुपर्वतो देशो जाङ्गलशब्देनाभिधीयते । तं देशमावसेदधिवसेत् । तत्रैवंविधे देशे जनानां कोशस्य सुवर्णादेरात्मनश्च रक्षणार्थं दुर्गं कुर्वीत । तच्च षड्धिम्। यथाह मनुः ( ७।७० )–“धेन्वदुर्गा मही दुर्गम दुर्ग वार्श्वसेव वा । नृदुनैं गिरिदुर्गे वा समाश्रित्य वसेत्पुरम् ॥' इति ३२१

तत्र तत्र च निष्णातानध्यक्षान्कुशलाञ्शुचीन् ।
प्रकुर्यादायकमन्तव्ययकर्मसु चोद्यतान् ॥ ३२२ ॥

 किंच । तत्र तत्र घेर्मार्थकामादिषु अध्यक्षान् योग्यानधिकारिणः प्रकुर्याद्भि युञ्जीत । यथाहुः—‘धर्मकृत्येषु धर्मज्ञानर्थकृत्येषु पण्डितान् । स्त्रीषु क्लीबालि- युञ्जीत नीचान्निन्धेषु कर्मसु ॥’ इति । कीदृशान् । निष्णाताननन्यव्यापारान् । कुशलान् तत्तद्यापारचतुरान् । शुचीन् चतुर्विधोपधाञ्छद्धन् । आयकर्मसु सुव द्युत्पत्तिस्थानेषु व्ययकर्मसु सुवर्णादिदानस्थानेषु च उद्यताननलसान् । चश- ब्दात्प्राज्ञत्वादिगुणयुक्तान् । उक्तंच–‘प्राज्ञस्त्वमुपधाशुद्धिरप्रमादोऽभियुक्तता । कार्येषु व्यसनाभावः स्वमिभक्तिश्च योग्यता ॥’ इति ॥ ३२२ ॥
 ‘भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च' इति सामान्येन स्वस्वदानमु क्तम्, इदानीं नृपाणां विक्रमार्जितस्य दाने फलातिशयमाह -

नातः परतरो धर्मो नृपाणां यद्रणाजितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चभयं सदा ।। ३२३ ।।

अस्मादुकृष्टतमो धम नृपानां न विद्यते यद्रणार्जितं इव्यं विप्रेभ्यो दीयते । यच्च प्रजाभ्योऽभयदानम् ॥ ३२३ ॥
रणार्जितं देयमित्युक्तं, द्रख्यार्जनाय रणे प्रवृत्तस्य विपत्तिरपि संभवतीति न धम नाप्यर्थ इति ततो निवृत्तिरेव श्रेयैसीत्यत आह-

य आहवेषु वध्यन्ते भूम्यर्थमपराङ्खाः।
अकूटैरायुधैर्यान्ति ते स्वर्गे योगिनो यथा ॥ ३२४ ॥

ये भूम्याद्यर्थमाहवेषु प्रवृत्ता अपराङखा अभिमुखा वध्यन्ते मार्यन्ते ते स्वर्ग यान्ति । योगाभ्यासरता यथा । यद्यकूटैरविषदिग्धादिभिरायुधैर्योद्धारो भवन्ति ॥ ३२४ ॥

पदानि क्रतुल्यानि भमेष्वविनिवर्तिनाम् ।
राजा सुकृतमादत्ते हतानां विपलायिनाम् ।। ३२५ ।।

  किंच । स्वबलेषु करितुरगरथपदातिषु भन्नेष्वविनिवर्तिनां परबलाभिमुखया येिनां पदानि क्रतुल्यान्यश्वमेधतुल्यानि । विपर्यये दोपमाह-विपलायिनां पराडुखानां हतानां राजा सुकृतमादत्ते ॥ ३२५ ॥

तवाहंवादिनं क्रीबं निहॅर्ति परसंगतम् ।
न हन्याद्विनिवृत्तं च युद्धप्रेक्षणकादिकम् ।। ३२६ ।।

  अपिच । तवाहमिति यो वदति तं कृीबं नपुंसकं निर्हतिं निरायुधं परसंग तमन्येन सह युद्धव्यमानं विनिवृत्तं युद्धाद्विनिवृत्तं युद्धप्रेक्षणकं युग्द्वदर्शिनं । न हन्यादिति सर्वत्र संबन्धः । आदिग्रहणादश्धसारथ्यादीनां ग्रहणम् । यथाह गौतमः–‘न दोषो हिंसायामाहवेऽन्यत्र व्यश्धसारथ्यानायुधकृताञ्जलिप्रकी र्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढोन्मत्तदूतगोब्राह्मणादिभ्य ' इति । शङ्को प्याह-‘न पानीयं पिबन्तं न भुञ्जानं नोपानहौ मुञ्चन्तं नाचमीणं सवर्मा न स्त्रियं न करेणु न वाजिनं न सारथिनं न सूतं न दूतं न ब्राह्मणं न राजमनमराजा

कृतरक्षः समुत्थाय पश्यदायव्यय स्वयम् ।
व्यवहारांस्ततो दृष्टा स्रात्वा भुञ्जीत कामतः ।। ३२७ ॥

  कृतरक्षः पुरस्यात्मनश्च रक्षां विधाय प्रतिदिनं प्रातःकाल उन्थाय स्वयमेवा यव्ययौ पश्येत् । ततो व्यवहारान् दृष्टा मध्याह्नकाले स्नात्वा कामतो यथाकालं भुञ्जीत ॥ ३२७ ॥

हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् ।
पश्येचारांस्ततो दूतान्प्रेषयेन्मत्रिसंगतः ॥ ३२८ ।।

  तदनन्तरं हिरण्यं व्यापृतैर्हिरण्याद्यानयननियुक्तरानीतं स्वयमेव निरीक्ष्य भाण्डागारेषु निक्षिपेत् । ततश्चारान्स्पशान्प्रत्यागतान्पश्येत् । ये परराज्ये वृत्तान्तपरिज्ञानाय परिव्राजकतापसादिरूपेण गूढचारिणः प्रेषितास्तां ऋचिन्निवेशयेत् । तदनन्तरं दूतांश्च पश्येत् । दूताश्च ये प्रकटमेव राजान्तरंप्रति गतागतमाचरन्ति । ते त्रिविधाः च । संदिष्टार्थाः शासनैहराश्चेति । निस्सृष्टार्थाः तत्र निस्पृष्टार्थी राजकार्याणि देशकालोचितानि स्वयमेव कथयितुं क्षमाः । उक्तमात्रं ये परमै निवेदयन्ति ते संदिष्टार्थाः । शासनहरास्तु राजलेखहारिणः ता न्पूर्वप्रेषितानागतान्मत्रिसंगतः पश्येत् । दृष्ट्रा तद्वार्तामाकलय्य पुनः पुन प्रेषयेत् ॥ ३२८

ततः खैरविहारी स्यान्मत्रिभिर्वा समागतः
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ ३२९॥

  तदनन्तरमपराहे स्वैरं यथेष्टमेकोऽन्तःपुरविहारी स्यात् । मत्रिभिर्वा विश्वा सिभिः कलाकुशलैः परिहासवेदिभिः परिवृतः स्त्रीभिश्च रूपयौवनवैदग्ध्यशा लिनीभिः–‘भुक्तवान्विहरेचैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं पुन कार्याणि चिन्तयेत् ॥' इति (७॥२२१) मनुस्मरणात् । ततो विशिष्टैर्वस्रकुंसु मविलेपनालंकारैरलंकृतः हस्त्यश्वरथपदातिबलानि दृष्टा सेनान्या सेनापतिना सह तद्रक्षणादि देशकालोचितं चिन्तयेत् ॥ ३२९

संध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् ।
गीतनृत्यैश्च भुञ्जीत पठेत्स्वाध्यायमेव च ॥३३०॥

  ततः सायंकाले संध्यामुपास्य । सामान्येन प्राप्तस्यापि पुनर्वचनं कार्याकुल त्वादविस्मरणार्थम् । अनन्तरं ये पूर्वदृष्टाः कचित्स्थाने निवेशितास्तेषां चाराणां गूढभाषितमन्तर्वेश्मनि शस्रपाणिः शणुयात् । उक्तंच मनुना (७॥२२३)-‘संध्यां चोपास्य शणुयादन्तर्वेश्मनि शस्त्रभृत् रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥' इति । ततो नृत्यगीतादिभिः कंचित्कालं क्रीडित्वा कक्षान्तरं प्रविश्य भुञ्जीत-“गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेद्भोजना च स्रीभिरन्तःपुरं सह ॥' इति (मनुः ७॥२२४) स्मरणात् । ततोऽविस्मरणार्थ यथाशक्ति स्वाध्यायं पठेत् ॥ ३३०

संविशेत्तूर्यघोषेण प्रतिबुद्धयेत्तथैव च ।
शास्त्राणि चिन्तयेदुद्धया सर्वकर्तव्यतास्तथा ।। ३३१ ।

  तदनन्तरं तूर्यशङ्घोषेण संविशेत्स्वप्यात् । तथैव तूर्यादिधोषेण प्रतिबुद्येत् प्रतिबुद्धय च शास्रविद्भिर्विश्वासिभिः सह एकाकी वा पश्चिमे यामे शास्त्राणि चिन्तयेत् सर्वकर्तव्यताश्च सर्वकार्याणि एतच स्वस्थं प्रत्युच्यते । अस्वस्थ सर्वकार्येष्वन्यं नियोजयेत् । यथाह मनुः (७॥२२५)–‘एतैदृत्तं समातिष्ठ दरोगः पृथिवीपतिः । अस्वस्थः सर्वमेवैतन्मत्रिमुख्ये निवेशयेत् ॥’ इति ॥३३१

प्रेषयेच ततश्चारान्खेष्वन्येषु च सादरान्
ऋत्विक्पुरोहिताचार्येराशीर्भिरभिनन्दितः ॥ ३३२॥
दृष्टा ज्योतिर्विदो वैद्यान्दद्याद्रां काञ्चनं महीम् ।
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥ ३३३:॥

  अनन्तरं तत्रस्थ एव. विश्वस्तान्स्वान् चारान् दानमानसत्कारैः पूजितान्खेषु सामन्ताद्यधिकारिषु अन्येषु च महीपतिषु प्रेषयेत्तचिकीर्षितपरिज्ञानाय । ततः प्रातःसंध्यामुपास्याऽन्निहोत्रं हुत्वा पुरोहितत्विगाचार्यादिभिराशीर्भिरभिनन्दितो च पुरोहिता ज्योतिर्विदो दृष्टा तेभ्यश्च ग्रहादिस्थितिं विदित्वा शान्तिकादीनि नादिश्य वैद्यांश्च दृष्टा तेभ्यश्च स्वशरीरस्थितेिं निवेद्य प्रतिविधानं चादेश्य गां दोग्ध्रीं काञ्चनं महीं च नैवेशिकानि विवाहोपयोगीनि कन्यालंकारादीनि गृ हाणि च सुधाधवलितादीनि श्रोत्रियेभ्योऽधीतवेदेभ्यो ब्राह्मणेभ्यः । दद्यादिति प्रत्येकं संबध्यते ॥ ३३२ ॥ ३३३ ॥

ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु ।
स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ।। ३३४ ।।

 किंच । ब्राह्मणेष्वधिक्षिपत्स्वपि क्षमी क्षमावान् । स्त्रिग्धेषु खेलहवत्सु मित्रा दिष्वजिह्मः अवक्रः । अरिषु क्रोधनः । भृत्यवर्गेषु प्रजासु च हिताचरणेनाहित निवर्तनेन च पितेव दयावान् । स्यादिति प्रत्येकं संबध्यते ॥ ३३४ ॥
 प्रजापालनफलमाह -

पुण्यात्षङ्गागमादत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् ।। ३३५ ।।

 यस्मान्यायेन शास्त्रोक्तमार्गेण प्रजाः परिपालयन् परिपालितप्रजोपहितपु शष्यात् षङ्गार्ग षटं भागमादत्ते । यस्माच्च सर्वेभ्यो भूम्यादिदानेभ्यः प्रजानां परिपालनमधिकफलम् । तस्मात्प्रजासु यथा पिता तथेव स्यादिति गतेन संबन्धः ॥ ३३५ ॥

चाटतस्करदुवृत्तमहासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ।। ३३६ ॥

 चवाटाः प्रतारकाः विश्वास्य ये परधनमपहरन्ति । प्रच्छन्नापहारिणस्तस्कराः । दुत्ता इंन्द्रजालिककितवादयः । सहो बलं सहसा बलेन , कृतं साहसं महच्च तत्साहसं च महासाहसं तेन वर्तन्त इति महासाहसिकाः प्रसह्यापहारिणः । आदिशब्दान्मौलिककुहकदुर्तृत्तयः । पुतैः पीड्यमाना बाध्यमानाः प्रजा रक्षेत् । कायस्था लेखका गणकाश्च तैः पीड्यमाना विशेषतो रक्षेतू । तेषां राजवलभ तयातिमायाचित्वाच्च दुर्निवारत्वात् ॥ ३३६ ॥

अरक्ष्यमाणाः कुर्वन्ति यत्किवित्किल्बिषं प्रजाः ।
तस्मात्तु नृपतेरर्थे यस्मादृङ्गात्यसौ करान् ।। ३३७ ।।

 अरक्ष्यमाणाः प्रजा यत्किचित्किल्बिषं चौर्यपरदारगमनादि कुर्वन्ति तस्मात्पापाद्र्ध नृपतेर्भवति । यस्मादसौ राजा रक्षणार्थ प्रजाभ्यः करान् गृह्णाति ॥ ३३७ ॥

ये राष्ट्राधिकृतास्तेषां चारैज्ञत्वा विचेष्टितम् ।
साधून्संमानयेद्राजा विपरीतांश्च घातयेत् ।। ३३८ ॥
उत्कोचजीविनो द्रव्यहीनान्कृत्वा विवासयेत् ।
सद्दानमानसत्काराञ्श्रोत्रियान्वासयेत्सदा ।। ३३९ ॥

  राष्ट्र राष्ट्राधिकारेषु ये नियुक्तास्तेषां विचेष्टितं चरितं चारैरुक्तलक्षणैः सम्यक् ज्ञात्वा साधून्सुचरितान् संमानयेत् दानमानसत्कारैः पूजयेत् । विपरीतान्दुष्ट चरितान्सम्यग्विदित्वा घातयेत् अपराधानुसारेण• । ये पुनरुत्कोचजीविनस्तान्द्र व्यरहितान्कृत्वा स्वराष्ट्रात्प्रवासयेत् । श्रोत्रियान्सद्दानमानसत्कारैः सहितान्कृत्वा स्वराटे स्वदेशे सदैव वासयेत् ॥ ३३८ ॥ ३३९ ॥

अन्यायेन नृपो राष्ट्रात्खकोशं योऽभिवर्धयेत् ।
सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥ ३४० ।।

  योऽसौ राजा स्वराष्ट्रादन्यायेन द्रव्यमादाय स्वकोश अभिवर्धयेत् सोऽचिरा च्छीघ्रमेव विगतश्रीको विनष्टलक्ष्मीको बन्धुभिः सह नाशं प्राप्तोति ॥ ३४० ॥

प्रजापीडनसंतापात्समुन्दूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणांश्चाऽदग्ध्वा न निवर्तते ॥ ३४१ ॥

  प्रजानां तस्करादिकृतपीडनेन यः संतापस्तस्मादुद्भतो हुताशन इव संताप कारित्वादपुण्यराशिर्डताशनशब्देनोच्यते । स राज्ञः कुलं श्रियं प्राणांश्चादग्ध्त्रा नाशमनीत्वा न निवर्तते नोपशाम्यति ॥ ३४१ ॥

य एव नृपतेर्धर्मः खराष्ट्रपरिपालने ।
तमेव कृत्स्रमाझोति परराष्ट्र वशं नयन् ॥ ३४२ ॥

  न्यायतः स्वराष्ट्रपरिपालने राज्ञो यो धर्मस्तं सकलं वक्ष्यमाणन्यायेन परराष्ट्र वशं नयन् आत्मसात्कुर्वन्नाप्तोति धर्मषङ्कागं च ॥ ३४२ ॥

यस्मिन्देशे य आचारो व्यवहारः कुलस्थितिः ।
तथैव परिपाल्योऽसौ यदा वशमुपागतः ।। ३४३ ।।

  किंच यदा परदेशो वशमुपागतस्तदा न स्वदेशाचारादिसंकर कार्यः किं तु य स्मिन्देशे य आचारः कुलस्थितिव्र्यवहारो वा यथैव प्रागासीत्तथैवासौ परिपाल नीयो यदि शास्त्रविरुद्धो न भवति । यदा वशमुपागत इत्यनेन वशोपगमना त्प्रागनियम इति दर्शितम् । यथोक्तम् (मनुः ७॥१९५)-‘उपरुध्यारिमासीत राष्ट्र चास्योपपीडयेत् । दूषयेचास्य सततं यवसान्नोदकेन्धनम् ॥' इति ॥ ३४३ ॥

मत्रमूलं यतो राज्यं तस्मान्मत्रं सुरक्षितम् ।
कुर्याद्यथास्य न विदुः कर्मणामाफलोदयात् ।। ३४४ ।।

  यस्मातैः सार्ध चिन्तयेद्राज्यमित्याद्युक्त मत्रमूलं राज्यं तस्मान्मन्त्रं यखेन तथा सुरक्षितं कुर्यात्, यथास्य राज्ञः कर्मणां संधिविग्रहादीनामाफलोदयात् फलनिष्पत्तेः प्रागन्ये मञ्च न जानन्ति ॥ ३४४ ॥

अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः ।
क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः ।। ३४५ ।।

  किंच । अरिः शत्रुः । मित्रं सुहृत् । उभयविलक्षण उदासीनश्च । ते च त्रय स्त्रिविधाः सहजाः कृत्रिमाः प्राकृताश्चेति । तत्र सहजोऽरिः सापत्रपितृव्यतत्पु त्रादिः । कृत्रिमोऽरिः यस्यापकृतं येन चापकृतम् । प्राकृतस्त्वनन्तरदेशाधि पतिः । सहजं मित्र भागिनेयपेतृप्वस्रीयमातृप्वस्रीयादि । कृत्रिमं मित्रं येनो पकृतं यस्य चोपकृतम् । प्राकृतमित्रमेकान्तरितदेशाधिपतिः । सहजकृत्रिममि त्रशत्रुलक्षणरहितौ सहजकृत्रिमोदासीनौ । प्राकृतोदासीनो धन्तरितदेशाधि पतिः । अरिः पुनश्चतुर्विधः यातव्योच्छेत्तव्यपीडनीयकर्शनीयभेदेन । तत्र या तव्योऽनन्तरभूमिपतिव्र्यसनी हीनबलो विरक्तप्रकृतिः । विदुर्गे मित्रहीनो दुबै लश्चोच्छेत्तव्यः । पीडनीयो मम्रबलहीनः । प्रबलमब्रबलयुक्तः कर्शनीयः । निर्मुलनात्समुच्छेदं पीडनं बलनिग्रहम् । कर्शनं तु पुनः प्राहुः कोशदण्डापर्के शैनात् ।।' इति । मित्रं द्विविधं वृंहणीयं कर्शनीयमिति । कोशबलहीनं वृंह णीयम् । कोशबलाधिकं कर्शनीयम् । अनन्तरस्तत्परः पर इति प्राकृतारिभित्रो दासीनानाह । अनन्तर प्राकृतोऽरिः, तत्परः प्राकृतं मित्रं, तस्मात्परः प्राकृत उदासीनः शेषाः पुनः प्रसिद्धत्वान्नेोक्ताः । एतद्राजमण्डलं क्रमशः पूर्वादिदि छूमेण चिन्त्यं तेषां चेष्टितं ज्ञातव्यम् । ज्ञात्वा च सामादिभिरुपायैर्वक्ष्यमाणैर संधेयम् । एवं पुरतः पृष्ठतः पार्श्वतश्च त्रयस्रय आत्मा. चैवेक इति त्रयोदशरा जकमिदं राजमण्डलं पद्माकारम् । पाष्णिग्राहाक्रन्दासारादयस्त्वरिमित्रोदासीने ष्वेवान्तर्भवन्ति संज्ञाभेदमात्रं ग्रन्थान्तरे दर्शितभिति योगीश्वरेण न श्रृंथ गुत्तकाः ॥ ३४५ ॥
  सामादिभिरुपक्रमैरित्युक्तं, इदानीं तानुपायानाह --

उपायाः साम दानं च भेदो दण्डस्तथैव च ।
सम्यक्प्रयुक्ताः सिद्येयुर्दण्डस्त्वगतिका गतिः ।। ३४६ ॥

  साम प्रियभाषणम् । दानं सुवर्णादेः । भेदो भेदकरणं तत्सामन्तादीनां पर स्परतो वैरस्योत्पादनेन । दण्ड उपांशुप्रकाशाभ्यां धनापहारादिवधपर्यन्त ऽपकारः । एते सामाद्यः परिपन्थ्यादिसाधनोपायाः । एते च देशकालाद्यनुसारेण सम्यक्प्रयुक्ताः सिञ्चेयुः । तेषां च मध्ये दण्डस्त्वगतिका गतिः, उपायान्तरसं भवे सति न प्रयोक्तव्यः । एतच्च पीडनीयकर्शनीयाभिप्रायेण । यातव्योच्छेत्त व्ययोस्तु दण्ड एव मुख्यः । एते सामादयो न केवलं राज्यव्यवहारविषया अपितु सकललोकव्यवहारविषयाः । यथा-‘अधीष्व पुत्रकाधीष्व दास्यामि तव मोदकान् । यद्वान्यस्मै प्रदास्यामि कर्णमुत्पाटयामि ते ॥' इति ॥ ३४६ ॥

संधिं च विग्रहं यानमासनं संश्रयं तथा ।
द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् ॥ ३४७ ॥

  किंच । संधिव्र्यवस्थाकरणम् । विग्रहोऽपकारः । यानं परंप्रति यात्रा । आसनमुपेक्षा । संश्रयो बलवदाश्रयणम् । द्वैधीभावः स्वबलस्य द्विधाकरणम् । एतान्संधिप्रभृतीन्गुणान्यथावद्देशकालशक्तिमित्रादिवशेन कल्पयेत् ॥ ३४७ ॥  यानकालानाह--

यदा सस्यगुणोपेतं परराष्ट्र तदा ब्रजेत् ।
परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥ ३४८ ॥

  यदा परराष्ट्र सयैत्रीह्यादिभिर्गुणैश्च समजलेन्धनतृणादिभिरुपेतं संपत्रं , शत्रुश्च हीनो बलादिभिः, आत्मा च ह्यष्टवाहनपूरुषः वाहनानि हस्त्यश्वादीनि तानि च पूरुषाश्च वाहनपूरुषाः ह्यष्टा वाहनपूरुषा यस्य स तथोक्तः । तदा पर राष्ट्रमात्मसात्कतु ब्रजत् ॥ ३४८ ॥  प्राणिनामभ्युदयविनिपातानां दैवायत्तत्वाद्यदि दैवमस्ति तदा स्वयमेव राष्ट्रादि वशीभविष्यति, अथ नास्ति कृतेऽपि पैौरुषे न भविष्यति अतो व्यर्थ एवाय यात्राप्रयास इत्यत आह --

दैवे पुरुषकारे च कर्मसिद्धिव्यवस्थिता ।
तत्र दैवमभिव्यक्त पौरुषं पौर्वदेहिकम् ॥ ३४९ ॥

 कर्मसिद्धिः फलप्राप्तिरिष्टानिष्टलक्षणा । सा न केवलं दैवे व्यवस्थिता । अपितु पुरुषकारेऽपि । लोके तथादर्शनात्, चिकित्सकादिशास्रवैयथ्र्याच । अपेिच पुरुषकाराभावे दैवमेव नास्तीत्याह--तत्र दैवमिति । यतः पूर्वदेहार्जितं पौरुष मेव दैवमुच्यते । अल्पपुरुषकारानन्तरं महाफलोदयाभिव्यक्तं पौरुषं पौर्वदेहिकं कर्म । तस्मात्पुरुषकाराभावे न दैवमस्तीति पुरुषकारे यो विधातव्यः ॥ ३४९ ॥  इदानीं मतान्तराण्याह --

केचिदैवात्खभावाद्वा कालात्पुरुषकारतः ।
संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ ३५० ।।

 केचिदिष्टानिष्टलक्षणं फलं दैवादेवेच्छन्ति । केचित्स्वभावात्स्वयमेव भवति

न कारणमपेक्षत इति । केचित्कालात् । केचित्पुरुषकारत एवेति । स्वमतमाह-- दैवादीनां संयोगे समुच्चये फलं भवतीति कुशलबुद्धयो मन्वाद्यो मन्यन्ते ३५०
  एकैकस्मात्फलं न भवतीत्यत्र दृष्टान्तमाह --

यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिद्धयति ।। ३५१ ॥


  नात्र तिरोहितमस्ति ।॥ ३५१ ॥
  लाभाय परराष्ट्र गन्तव्यमित्युक्तम् । लाभश्च त्रिविधः हिरण्यलाभो मूललाभो मित्रलाभश्चति । तेषु मित्रलाभो ज्यायान् । ततस्तत्प्राप्युपाये यतो विधातव्यः । तत्प्राप्युपायश्च सत्यवचनमित्याह --

हेिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
अतो यतेत तत्प्रास्यै रक्षेत्सत्यं समाहितः ।। ३५२ ।।

  यस्मात् हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा उत्कृष्टा तस्मात्तत्प्राप्यै यतेत यत्रं कुर्यात् सामादिभिः । सत्यं च रक्षेत् । समाहितः सावधानः । सत्यमूलत्वा न्मित्रलाभस्य ॥ ३५२ ॥
  इदानीं राज्याङ्गान्याह -

खाम्यमात्या जनो दुर्ग कोशो दण्डस्तथैव च ।
मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ।। ३५३ ।।

  महोत्साह इत्याद्युक्तलक्षणो महीपतिः स्वामी । अमात्या मत्रिपुरोहितादयः । जनो ब्राह्मणादिप्रजाः । दुर्ग धन्वैदुर्गादि । कोशः सुवर्णादिधनराशिः । दण्डो हस्त्यश्वरथपत्तिलक्षणं चतुरङ्गबलम् । मित्राणि सहजकृत्रिमप्राकृतानि । एताः स्वाम्याद्याः राज्यस्य प्रकृतयो मूलकारणानि । एवं राज्यं सप्ताङ्गमुच्यते ॥ ३५३ ॥

तदवाप्य नृपो दण्डं दुत्तिषु निपातयेत् ।
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ।। ३५४ ॥

  तदेवंविधं राज्यं प्राप्य दुवृत्तपु वञ्चकशठधूर्तपरदारपरद्रव्यापहारिहिंसका दिषु नृपो दण्डं पातयेत्प्रयोजयेत् । हि यस्माद्धर्म एव दृण्डरूपेण पूर्वं ब्रह्मणा निर्मितः । तस्य च दण्ड इति यौगिकी संज्ञा–‘दण्डो दमनादित्याहुस्तनादान्ता न्दमयेत्’ इत्यादिगौतमस्मरणात् ॥३५४ ॥

स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना ।
सत्यसंधेन शुचिना सुसहायेन धीमता ।। ३५५ ।।

 

स , पूवात्तका दण्डो लुब्धेन कृपणेनाकृतबुद्धिना चञ्चलबुद्धिना न्यायतो न्या यानुसारेण नेतुं प्रयोक्तुं शक्यो न भवति । कीदृशेन तर्हि शक्य इत्याह-स- त्यसंधेनाप्रतारकेण । शुचिना जितारिषङ्कर्गेण । सुसहायेन पूर्वोक्तसहायसहि तेन । धीमता नयानयकुशलेन स दण्डो न्यायतो धर्मानुसारेण नेतुं शक्यः ३५५

यथाशास्त्रं प्रयुक्तः सन् सदेवासुरैमानवम् ।
जगदानन्दयेत्सर्वमन्यथा तत्प्रकोपयेत् ॥ ३५६ ।।

  स दण्डः शास्रोक्तमार्गेण प्रयुज्यमानः सन् देवासुरमानवैः सहितं इदं सर्च जगदानन्दयत् हृषयत् । अन्यथा शास्त्रातक्रमण प्रयुक्तश्चज्जगत्प्रकापयत् ॥३५४६॥
  न केवंलमधर्मदण्डेन जगत्प्रकोपेः अपितु प्रयोक्तुर्छष्टादृष्टहानिरपीत्याह

अधर्मदण्डनं स्खैर्गकीर्तिलोकविनाशनम् ।
सम्यतु दण्डनं राज्ञः खर्गकीर्तिजयावहम् ।। ३५७ ।।

  यः पुनः शास्रातिक्रमेण लोभादिना दण्डः कृतः स पापहेतुत्वात्स्वर्ग कीर्ति लोकांश्च विनाशयति । शास्रोक्तमार्गेण तु तो धर्महेतुत्वात्स्वर्गकीर्तिजयानां हेतुर्भवति ॥ ३५७

अपि भ्राता सुतोऽध्य वा श्वशुरो मातुलोऽपि वा ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्खकात् ॥३५८॥

  अध्योऽर्धार्हः आचार्यादिः । शेषः प्रसिद्धः । एते भ्रातृसुतादयोऽपि स्वधर्मा चलेिता दण्ड्याः किमुतान्ये । यतः स्वधर्माचलितः अदण्डयो नाम राज्ञः कोऽपि नास्ति । एतच्च मातापित्रादिव्यतिरेकेण । तथाच स्मृत्यन्तरम्–‘अदण्ड्यौ मातापितरौ स्नातकंपुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशैौचाचारवन्तस्ते हि धर्माधिकारिणः’ इति ॥ ३५८ ॥

यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् ।
इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥ ३५९ ॥

  किंच । यस्तु दण्ड्यान्स्वधर्मचलनादिना दण्डयोग्यान्सम्यक् शास्रदृष्टेन मा गेण धिग्धनदण्डादिना दण्डयति, वध्यान्वधाहन्धातयति तेन राज्ञा भूरिद क्षिणैः ऋतुभिरिष्टं भवति । बहुदक्षिणक्रतुफलं प्राप्तोतीत्यर्थः । नच फलश्रवणा द्दण्डप्रणयनं काम्यमिति मन्तव्यम् । अकरणे प्रायश्चित्तस्मरणातू । यथाह वसिष्ठः–“दण्डोत्सर्गे राजैकरात्रमुपवसेत्रिरात्रं पुरोहितः कृच्छमदण्ड्यदृण्डने पुरोहितत्रिरात्रं राजा' इति ॥ ३५९ ॥
  दुष्ट सम्यग्दण्डः प्रयोक्तव्य इत्युक्त, दुष्टपरिज्ञानं च व्यवहारदर्शनमन्तरेण न भवतीति तत्परिज्ञानाय व्यवहारदर्शनमहरहः स्वयं कर्तव्यमित्याह -

इति संचिन्त्य नृपतिः क्रतुल्यफलं पृथक् ।
व्यवहारान्खयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ।। ३६० ॥

 

इत्येवमुक्तप्रकारेण ऋतुल्यं फलं दण्ड्यदण्डेन, स्वर्गादिनाशं चाद्दण्ड्य दण्डेन सम्यग्विचिन्त्य पृथक्पृथग्वर्णादिक्रमेण सभ्यैर्वक्ष्यमाणलक्षणैः परिवृत प्रतिदिनं व्यवहारान्वक्ष्यमाणमार्गेण दुष्टादुष्टपरिज्ञानार्थ राजा स्वयं पश्येत् ॥३६०॥

कुलानि जातिः श्रेणीश्च गणाञ्जानपदानपि ।
स्वधर्माचलितात्राजा विनीय स्थापयेत्पथि ।। ३६१ ।।

  कुलानि ब्राह्मणादीनाम् । जातयो मूर्धावसिक्तप्रभृतयः । श्रेणयस्ताम्बूलिका दीनाम् । गणा हेलावुकादीनाम् । जानपदाः कारुकादयः । एतान्स्वधर्माचलि तान्प्रच्युतान् राजा यथापराधं विनीय दण्डयित्वा पथि स्वधर्मे स्थापयेत् । दण्डं दुर्वतेषु निपातयेदित्युक्तं सच दण्डो द्विविधः शारीरोऽर्थदण्डश्चेति । यथाह नारदः–‘शारीरश्चार्थदण्डश्च दण्डो हि द्विविधः स्मृतः । शारीरस्ताडना द्विस्तु मरणान्तः प्रकीर्तित ॥ काठिन्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथेव च । ॥ इति । द्विविधोऽप्यपराधानुसारेरणानेकधा भवति । आह सम–‘शारीरो दशधा प्रोक्तो ह्यर्थदण्डस्त्वनेकधा’ इति ॥ ३६१
  तत्र कृष्णलमाषसुवर्णपलादिशब्दैरर्थदण्डा वक्तव्यास्ते च प्रतिदेशं भिन्नप रिमाणार्था इत्येकरूपापराधेऽपि देशभेदेन न्यूनाधिकदण्डो माभूदिति कृष्णला द्विशब्दानां नियतपरिमाणविषयत्वं दण्डव्यवहारेर दर्शयितुमाह -

जालसूर्यमरीचिस्थै त्रसरेणू रजः स्मृतम् ।
तेऽष्टौ लेिक्षा तु तास्तिस्रो राजसर्षप उच्यते ।। ३६२ ।।
गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः ।
कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ।। ३६३ ॥
पलं सुवणॉश्चत्वारः पञ्च चापि प्रकीर्तितम् ।

  जालकान्तरप्रविष्टादित्यरश्मिथितं यद्वजस्तत् त्रसरेणुरित्युक्तं योगीश्वरादि भिस्तत्त्वदर्शिभिः । तेच त्रसरेरणवोऽष्ट लिक्षा स्वदजयूकाण्डम् । ता लिक्षा स्तिस्रो राजसर्षपो राजिका । ते राजसर्षपास्रयो गौरसर्षपः सिद्धार्थः । गौरस र्षपाः षड् यवो मध्य । मध्यमो न स्थूलो न सूक्ष्मः । एतेन गौरसर्षपा अपि मध्यमा इति गम्यते । तथा राजसर्षपा अपि मध्यमशब्दादेव सर्षपादिशब्दा न केवलमुन्मानवचनाः किंतु तदुन्मितद्रव्यवचना इति गम्यते । यथा प्रस्थप रिमिता यवाः प्रस्थ उच्यते । एवं सर्षपाद्युन्मितं द्रव्यं सर्षपादिशब्दैः । सर्ष पादिशब्दानां च केवलोन्मानवचनत्वे त्रसरेशूनुपसंहृत्योन्मातुमशक्यत्वात्त रेण कृष्णलादिव्यवहारो न स्यात् । तत्र स्थूलस्थूलतरस्थूलतमसूक्ष्मसूक्ष्मतर सूक्ष्मतममध्यसर्षपाद्युन्मानभेदेन प्रतिदेशं व्यवहारभेदे स्थिते दण्डव्यवहारे मध्य इति नियम्यते । ते मध्यमा यवाख्य एकः कृष्णल । ते कृष्णला पञ्चैको माषः । ते माषाः षोडशैकः सुवर्णः । ते सुवर्णाश्चत्वारः पलमिति संज्ञा कथिता इति । पञ्च वापि पलं प्रकीर्तितं नारदादिभि । तत्र स्थूलैस्त्रिभिर्यवैः कृष्णलपरिकल्पनायां व्यावहारिकनिष्कस्य षोडशांश कृष्णलो भवति । तै पञ्चभिर्माषः । माषेः षोडशभिः सुवर्णः । सच व्यावहारिकैः पञ्चभिर्निष्कैरेक सुवणे भवति । ते चत्वारः पलमिति । निष्काणां विंशतिः पलम् । यदा तु सूक्ष्मैस्त्रिभिर्यवैः कृष्णलः परिकल्प्यते तदा व्यावहारिकनिष्कस्य द्वात्रिंशत्तमो भागः कृष्णलो भवति । तस्मिन्पक्षे सुवर्णः सार्ध निष्कद्वयं भवति । पलं च दशनिष्कम् । यदा तु मध्यमयवैः कृष्णलपरिकल्पना तदा निष्कस्य विंशति तमो भागः कृष्णलः, सुवर्णश्चतुर्निष्कः, षोडशनिष्कं पलम् । एवं पञ्चसुवर्ण पलमिति । पक्षे विंशतिनिष्कं पलम् । एवमन्यदपि निष्कस्य चत्वारिंशो भाग कृष्णलः द्विनिष्कः सुवर्णोऽष्टनिष्कं पलमित्यादिलोकव्यवहारानुसारेणास्मादेव सूत्रादूहनीयम् ॥ ३६२ ॥ ३६३ ॥
  एवं सुवर्णस्योन्मानं प्रतिपाद्येदानीं रजतस्याह -

द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥ ३६४ ।।
शतमानं तु दशभिर्धरणैः पलमेव तु ।
निष्कं सुवर्णाश्चत्वारः

  द्वे कृष्णले पूर्वोक्त रूप्यमाषो रूप्यसंबन्धी माष । ते रूप्यमाषाः षोडश धरणम् । पुराण इत्यस्यैव संज्ञान्तरम् –“ते षोडश स्याद्धरणं पुराणश्चैव राजत इति (८॥१३६) मनुस्मरणात् । दशभिर्धरणैः शतमानं पलमिति चाभिधी यते । पूर्वोक्ताश्चत्वारः सुवर्ण एको राजतो निष्को भवति ॥ ३६४ ॥
  इदानीं ताम्रस्योन्मानमाह -

कार्षिकस्ताधिकः पणः ॥ ३६५ ॥

पलस्य चतुर्थोऽशः कर्ष इति लोकप्रसिद्धः । कर्षेणोन्मितः कार्षिकः । ताम्रस्य विकारस्तात्रिकः । कर्षसैमितस्ताम्रविकारः पणसंज्ञो भवति कार्षपणसंज्ञकश्च कार्षापणस्तु विज्ञेयस्तान्त्रिकः कार्षिकः पणः’ इति (८॥१३६) मनुवचनात् । पञ्चसुवर्णपलपक्षे विंशतिमाषः पणो भवति । तथा सति—‘माषो विंशतिमो भागः पणस्य परिकीर्तितः’ इत्यादिव्यवहारः सिद्धो भवति । चतुःसुवर्णपलपक्षे तु षोडशमाषः पणो भवति । अस्मिश्च पक्षे सुवर्णकार्षापणपणशब्दानां समा नार्थत्वेऽपि पणकार्षापणशब्दौ ताम्रविषयावेव । एवं तावद्धेमरूप्यताम्राणामु न्मानमुक्तम् । दण्डव्यवहारोपयोगित्वात् । कांस्यरीतिकादीनामपि लोकव्यव हारङ्गभूतानामवान्मान द्रष्टव्यम् ॥ ३६५ ॥
  स्वशास्रपरिभाषामाह -

साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ।
तदर्ध मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥ ३६ ॥

  पणानां सहस्त्रं पणसहस्त्रं तत्परिमाणमस्येति पणसाहस्र । अशीत्या सह वर्तत इति साशीति अशीत्यधिकपणसहस्रपरिमितो यो दण्डः स उत्तमसाह ससंज्ञो वेदितव्यः । तदधं मध्यमः तस्य साशीतिपणसहस्रस्यार्ध चत्वारिंशद धिकपणपञ्चशतपरिमितो दण्डो मध्यमसाहससंज्ञः । तदर्धमधमः तस्य चत्वा रिंशदधिकपञ्चशतपणस्यार्ध ससत्यधिकपणशतद्वयपरिमितो दण्डोऽधमसाहस संज्ञः स्मृत उक्तो मन्वादिभिः । यतु–“पणानां द्वे शते साधे प्रथमः साहस स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्त्रं त्वेव चोत्तमः’ इति (८। १३८) मनुनोक्तं तत्पक्षान्तरममतिपूर्वापराधविषयं द्रष्टव्यम् ॥ ३६६ ॥
  दण्डभेदानाह -

धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ।
योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे ।। ३६७ ।।

  धिग्दण्डो धिग्धिगिति कुत्सनम् । वाग्दण्डस्तु परुषशापवचनात्मकः । ध नदण्डो धनापहारात्मकः । वधदण्डः शारीरोऽवरोधादिजीवितान्तः । एते चतु विधा दण्डाः व्यस्ता एकैकशः, समम्ताः द्वित्राः त्रिचतुरो वाऽपराधानुसारेण प्र योक्तव्याः । उक्तक्रमेण पूर्वपूर्वासाध्ये उत्तर उत्तरः प्रयोक्तव्यः । यथाह मनु धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमत परम् ॥’ इति ॥ ३६७ ॥   दण्डव्यवस्थानिमित्तान्याह

ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा ।
चयः कर्म च वित्तं च दण्डं दण्डवेषु पातयेत् ।। ३६८ ।।

  यथापराधं ज्ञात्वा तदनुसारण दण्डप्रणयनमेवं देशकालवयः:कर्मवित्तानि ज्ञात्वा तदनुसारेण दण्डयेषु दण्डार्हपु दण्डप्रणयनं कुर्यात् । तथा बुद्धिपूर्वाबु द्धिपूर्वसकृदावृत्त्यनुसारेण च । यद्यपि राजानमधिकृत्यायं राजधर्मकलाप उक्त स्तथापि वर्णान्तरस्यापि विषयमण्डलादिपरिपालनाधिकृतस्यायं तच्यः । “राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेनृपः’ इत्यत्र पृथइनृपग्रहणात्करग्रह णस्य रक्षार्थत्वाच्च रक्षणस्य दण्डप्रणयनायत्तत्त्वादिति ।। ३६८ ॥
  इति श्रीपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकविज्ञानेश्वरभट्टा रकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्रविवृतौ सदाचारः प्रथमाध्याय उत्तमोपपदयेयं शिष्यस्य कृतिरात्मनः । धर्मशास्रस्य विवृतिर्विज्ञानेश्वरयोगिनः ॥
  अस्मिन्नध्याये प्रकरणानि ! १ उपाद्वातप्रकरणम् ॥ २ ब्रह्मचारिप्रकरणम् ३ विवाहप्रकरणम् । ४ जातिविवेकप्रकरणम् । ५ गृहस्थधर्मप्रकरणम् । ६ स्रा तकवतप्रकरणम् । ७ भक्ष्याभक्ष्यप्रकरणम् । ८ द्रव्यशुद्धिप्रकरणम् । ९ दानधर्म १ १ १२ प्रकरणम् ॥ १३ राजधर्मप्रकरणम् । एवं त्रयोदश प्रकरणानि ॥

याज्ञवल्क्यमुनिशास्रगतेयं विवृतिर्न कस्य विहिता विदुषः ।
प्रमिताक्षरापि विपुलार्थवती परिषिञ्चति श्रवणयोरमृतम् ॥ १ ॥

व्यवहाराध्यायः

साधारणव्यवहारमातृकाप्रकरणम् १

अभिषेकाद्विगुणयुक्तस्य राज्ञः प्रजापालनं परमो धर्मः । तच्च दुष्टनिग्रहम न्तरेण न संभवति । दुष्टपरिज्ञानं च न व्यवहारदर्शनमन्तरेण संभवति । तद्य वहारदर्शनमहरहः कर्तव्यमित्युक्तं—‘व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्व हम्’ इति । स च व्यवहारः कीदृशः कतिविधः कथं चेतीतिकर्तव्यताकलापो नाभिहितस्तदभिधानाय द्वितीयोऽध्याय आरभ्यते -

व्यवहाराछूपः पश्येद्विद्वद्भिब्रह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ १ ॥

  व्यवहारानिति । अन्यविरोधेन स्वात्मसंबन्धितया कथनं व्यवहारः । यथा कश्चिदिदं क्षेत्रादि मदीयमिति कथयति, अन्योऽपि तद्विरोधेन मदीयमिति । तस्यानेकविधत्वं दर्शयति बहुवचनेन । नृप इति न क्षत्रियमात्रस्यायं धर्मः किंतु प्रजापालनाधिकृतस्यान्यस्यापीति दर्शयति । पश्येदिति पूर्वोक्तस्यानुवादो धर्मत्रि शेषविधानार्थः । विद्वद्भिर्वेदव्याकरणादिधर्मशास्त्राभिः । ब्राह्मणैर्न क्षत्रियादिभिः । ब्राह्मणैः सहेति तृतीयानिर्देशादेषामप्राधान्यम् । ‘सहयुक्तऽप्रधाने' (पा. २॥३॥१९) इति स्मरणात् । अतश्चादर्शनेऽन्यथादर्शने वा राज्ञो दोषो न ब्राह्मणानाम् । यथाह मनुः (८॥१२८)–“अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाझोति नरकं चैवै गच्छति ॥' इति । कथम् । धर्मशास्त्रानुसारेण नार्थ शास्रानुसारेण । देशादिसमयधर्मस्यापि धर्मशास्राविरुद्धस्य धर्मशास्त्रविषयत्वान्न पृथगुपादानम् । तथाच वक्ष्यति–“निजधर्माविरोधेन यस्तु सामैयेिको भवेत् । सोऽपि यत्रेन संरक्ष्यो धर्मो राजकृतश्च यः ॥’ इति । क्रोधलोभविवर्जित इति । धर्मशास्त्रानुसारेणेति सिद्धे ‘क्रोधलोभविवर्जितः’ इति वचनमादरार्थम् । क्रोधो ऽमर्षः । लोभो लिप्सातिशयः ॥ १ ॥ सभ्यांसश्चाह -

श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः ।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ २ ॥

  किंच श्रुताध्ययनसंपन्नाः श्रुतेन मीमांसाव्याकरणादिश्रवणेन अध्ययनेन च वेदाध्ययनेन संपन्नाः । धर्मज्ञाः धर्मशास्त्रज्ञाः । सत्यवादिनः सत्यवचनशीला रिपौ मित्रे च ये समाः रागद्वेषादिरहिता । एवंभूताः सभासदः सभायां संसदि यथा सीदन्त्युपविशन्ति तथा दानमानसत्कारे राज्ञा कर्तव्याः । यद्यपि श्रुताध्ययनसंपन्ना इत्यविशेषेणोक्तं तथापि ब्राह्मणा एव । यथाह कात्यायनः ‘स तु सभ्यैः स्थिरैर्युक्तः प्राशैमौलेद्विजोत्तमै । धर्मशास्त्रार्थकुशलेरर्थशास्रवेि शारदैः ॥' इति । ते च त्रयः कर्तव्याः बहुवचनस्यार्थवत्वात् –“यस्मिन्देशे निषीदन्ति विप्रा वेदवेिदस्रयः' इति (८1१ १ ) मनुस्मरणाच्च । बृहस्पतिस्तु सप्त पञ्च त्रयो वा सभासदो भवन्तीत्याह -‘लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयो ऽपि वा । यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥' इति । नच ब्राह्मणैः सहेति पूर्वश्लोकोक्तानां ब्राह्मणानां श्रुताध्ययनसंपन्नाः इत्यादि विशेषणमिति मन्तव्यम् । तृतीयाप्रथमान्तनिर्दिष्टानां विशेषणविशेष्यभावासंभवात् । विद्व द्भिरित्यनेन पुनरुक्तिप्रसङ्गाच्च । तथाच कालयायनेन ब्राह्मणानां सभासदां च स्पष्टं भेदो दर्शितः–‘सप्राङ्गिवाकः सामात्यः सब्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥' इति । तत्र ब्राह्मणा अनियुक्ताः सभास दस्तु नियुक्ता इति भेदः । अतएवोक्तम्--'नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वत्कुमर्हति' इति । तत्र नियुक्तानां यथावस्थितार्थकथनेऽपि यदि राजाऽन्यथा करोति तदाऽसौ निवारणीयोऽन्यथा दोष । उक्तंच कात्यायनेन–‘अन्याये नापि तं यान्तं येऽनुयान्ति सभासदः । तेऽपि तद्भागिनस्तस्माद्वोधनीयः स तैनृपः ॥’ इति । अनियुक्तानां पुनरन्यथाभिधानेऽनभिधाने वा दोपो नतु राज्ञो ऽनिवारणे–“संभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अबुवन्विबुवन्वापि नरो भवति किल्बिषी ॥' इति (८॥१३) मनुस्मरणात् । रिपौ मित्रे चेति चकाराछोकरञ्जनार्थ कतिपयैर्वणिग्भिरप्यधिष्ठितं सदः कर्तव्यम् । यथाह का त्यायनः–“कुलशीलवयोवृत्तवित्तवद्भिरमत्सरेः । वाणिग्भिः स्यात्कतिपयैः कुल भूतैरधिष्ठितम् ॥' इति ॥ २ ॥
  व्यवहाराष्ट्रपः पश्येदित्युक्तं तत्रानुकल्पमाह -

अपश्यता कायवशाद्वयवहारानृपण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ ३ ॥

 

कार्यान्तरंव्याकुलतया व्यवहारानपश्यता नृपेण पूर्वोक्तैः सभ्यैः सह सर्वधर्म वित् सर्वान्धर्मशास्त्रोक्तान्सामयिकांश्च धर्मान्वेत्ति विचारयतीति सर्वधर्मवित् ब्राह्मणो न क्षत्रियादिर्नियोक्तव्यो व्यवहारदर्शने । तं कात्यायनोक्तगुणवेि च शिष्टं कुर्यात् । यथाह-‘दान्तं कुलीनं मध्यस्थमनुद्वेगकरं स्थिरम् । परत्र भीरुं धर्मिष्टमुद्युक्त क्रोधवर्जितम् ॥’ इति । एवंभूतब्राह्मणासंभवे क्षत्रियं वैश्यं वा नियुञ्जीत न शूद्रम् । यथाह कात्यायनः–‘ब्राह्मणो यत्र न स्यातु क्षत्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञ शूदं यलेन वर्जयेत् ॥’ इति । नार देन त्वयैमेव मुख्यो दर्शितः–“धर्मशास्त्रं पुरस्कृत्य प्राड़िवाकमते स्थितः । समाहितमतिः पश्येद्यवहाराननुक्रमात् ॥' इति । प्रङ्किवाकमते स्थितो न स्वमते स्थितः । राजा चारचक्षुषा परसैन्यं पश्यतीतिवत् । तस्य चेयं यौगिकी संज्ञा । अर्थिप्रत्यर्थिनैौ पृच्छतीति प्राट् तयोर्वचनं विरुद्धमविरुद्धं च सभ्यैः सह विवेिनक्ति विवेचयति वेति विवाकः । प्राद चासौ विवाकश्च प्राड़िवाकः । उतंच-विवादानुगतं पृष्टा ससभ्यस्तत्प्रयखतः । विचारयति येनासौ प्राड़ि वाकस्ततः स्मृत ॥’ इति ॥ ३ ॥
  प्राड्विवाकादयः सभ्या यदि रागादिना स्मृत्यपेतं व्यवहारं विचारयन्ति तदा राज्ञा किं कर्तव्यमित्यत आह -

रागालोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक्पृथग्दण्ड्या विवादाद्विगुणं दमम् ॥ ४ ॥

  अपिच । पूर्वोक्ताः सभ्या रजसो निरङ्कुशत्वेन तदभिभूता रागात्तेहातिश यालोभालुिप्सातिशयाद्भयात्संत्रासात्स्मृत्यपेतं स्मृतिविरुद्धं आदुिशब्दादाचारा पेतं कुर्वन्तः पृथक्पृथगेकैकशो विवादाद्विवादपराजयनिमित्ताद्दमाि द्वगुण दम दण्ड्याः न पुनर्विवादास्पदीभूताद्रव्यात् । तथा सति स्त्रीसंग्रहणादिषु दण्डा भावप्रसङ्गः । रागलोभभेयानामुपादानं रागादिष्वेव द्विगुणो दमो नाज्ञानमो हादिष्विति नियमार्थम् ॥ नच ‘राजा सर्वखेष्ट ब्राह्मणवर्जम्’ इति गौतमव चैनान्न ब्राह्मणा दण्ड्या इति मन्तव्यम् । तस्य प्रशंसार्थत्वात् । यत्तु षङ्गि परिहायों रॉज्ञाऽवध्यश्चाबन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चापरिहार्यश्चेति तदपि स एष बहुश्रुतो भवति लोकवेदवेदाङ्गविद्वाकोवाक्येतिहासपुराणकुशल स्तदपेक्षस्तदृत्तिश्चाष्टचत्वारिंशत्संस्कारैः संस्कृतस्त्रिषु कर्मस्वभिरतः षट्सु वा सम याचारिकेष्वभिविनीत इति प्रतिपादितबहुश्रुतविषयं न ब्राह्मणमात्रविषयम् ॥४ व्यवहाररावषयमाह -

स्मृत्याचारव्यपेतेन भार्गेणाधर्षितः परैः ।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥ ५ ॥

  धर्मशास्रसमयाचारविरुद्धेन मार्गेण परैराधर्षितोऽभिभूतो यद्राज्ञे प्राधिवा काय वा आवेदयति विज्ञापयति चेद्यदि तदावेद्यमानं व्यवहारपदं प्रतिज्ञोत्त रसंशयहेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारस्तस्य पदं विषयस्तस्य चेदं सामान्यलक्षणम् । स च द्विविध । शङ्काभियोगस्तत्त्वाभियोगश्चति । यथाह नारदः–‘द्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्काऽसतां तु संसर्गा त्तत्वं होढाऽभिदर्शनात् ।।' इति । होढा लोप्त्रं । लिङ्गमिति यावत् । तेन दर्शनं, साक्षाद्वा दर्शनं होढाभिदर्शनं तस्मात् । तत्त्वाभियोगोऽपि द्विविधः । प्रतिषेधा त्मको विध्यात्मकश्रेति । यथा मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति । क्षेत्रादिकं ममायमपहरतीति च । उक्तंच कात्यायनेन–“न्याय्यं स्वं नेच्छते कर्तुमन्याय्यं वा करोति यः’ इति । स पुनश्चाष्टादशधा भिद्यते । यथाह मनु (८॥४-७)–“तेषामाद्येमृणादानं निक्षेपोऽस्वामिविक्रयः । संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ वेर्तनयैव चाऽऽदानं संविदश्च व्यतिक्रमः । क्रयविक्रयानु शयो विवादः स्वामिपालयोः ॥ सीमाविवादधर्मश्च पारुप्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्मे विभागश्च यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥’ इति ॥ पुतान्यपि साध्यभेदन पुनर्ब हुत्वं गतानि । यथाह नारदः पुषामेव प्रभेदोऽन्यः शतमष्टोत्तरं भवेत्। क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥’ इनि ॥ आवेदयति चेद्राज्ञे इत्यनेन स्वयमेवागत्यावेदयति, न राजप्रेरितस्तन्पुरुषप्रेरितो वेति दर्शयति । यथाह मनुः (८॥४३)–“नोत्पादयेत्स्वयं कार्य राजा नाप्यस्य पूरुष । नच प्रापित मन्येन ग्रसेतार्थ कथंचन ॥’ इति ॥ परैरिनि परेरण पराभ्यां पररित्यकस्यैकेन द्वाभ्यां बहुभिर्वा व्यवहारो भवतीति दर्शयति । यत्पुनः–“एकस्य बहुभि सार्ध स्त्रीणां प्रेष्यजनस्य च । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति नारदवचनं तद्भिन्नसाध्यद्वयविषयम् । आवेदयति चेद्राज्ञे इत्यनेनेव राज्ञा पृष्टो विनीतवेष आवेदयेत् । आवेदितं च युक्त चेन्मुदादिना प्रत्यथ्र्याह्वानमकल्पैदीनां चानाह्वानमित्याद्यर्थसिद्धमिति नोक्तम् । स्मृत्यन्तरे तु स्पष्टार्थमुक्तम् । यथा 'काले कार्यार्थिनं पृच्छेद्वैष्णन्तं पुरतः स्थितम् । किं कार्य का च ते पीडा मा भैषीहि मानुव ॥ केन कस्मिन्कूदा कस्मात्यूच्छेदेवं सभागतम् । एवं पृष्टः स यडूयात्स सभ्यैब्रह्मणैः सह ॥ विमृश्य कार्य न्याय्यं चेदाह्वानार्थमतः परम् मुद्रां वा निक्षिपेत्तस्मिन्पुरुषं वा समादिशेत् । ॥ अॅकल्पबालस्थविरविषमस्थक्रि याकुलान् । केार्यातिपातिव्यसनिनृपकायत्सवाकुलान् । मत्तोन्मत्तप्रमत्तार्तान् लयान्नाह्वानयेनृपः ॥ न हीनपक्षां युवतेिं कुले जातां प्रसूतिकाम् । सर्ववर्णोत्तमां कन्यां ता ातिप्रभुकाः स्मृताः ॥ तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च या । निष्कुला याश्च पतितास्तासामाह्वानमेिष्यते ॥ कॅालं देशं स विज्ञाय कार्याणां च बलाबले । अकल्पादीनपि शनैर्यानैराह्वानयेनृपः ॥ ज्ञात्वीभियोगं येऽपि स्युर्वने प्रव्रजितादयः । तानप्याह्वानयेद्वाजा गुरुकार्येष्बकोपयन् ॥’ इति । अंसेधव्य वस्थाप्यर्थसिद्वैव नारदेनोक्ता-‘वक्तव्येऽर्थे ह्यतिष्ठन्तमुत्क्रामन्तं च तद्वचः । आसेधयेद्विवदार्थों यावदाह्वानदर्शनम् ॥ स्थानासेधः कालकृतः प्रवासात्कर्म णस्तथा । चतुर्विधः स्यादासेधूो नासिद्धस्तं विलङ्घयेत् ॥ आसेधकाल ऑसिद्ध आसेधं योतिऽवर्तते । स विनेयोऽन्यथैकुर्वन्नासेद्वे दण्डभाग्भवेत् ॥ नदीस न्तारकान्तारदुर्देशोपप्लवादिषु । आसिद्धस्तं परासेधमुत्क्रामन्नापराधुयात् ॥ नि वेंशुकामो रोगात यियैक्षुव्यैसने स्थितः । अभियुक्तस्तथान्येन राजकार्योद्यत स्तथा । ॥ गवां प्रचारे गोपालाः सस्यावापे कृषीवलाः । शिल्पिनश्चापि तैत्काल मायुधीयाश्च विहे ॥” इति । आसेधो राजाज्ञयाऽवरोधः । अकल्पाद्यः पुत्रा दिकमन्यं वा सुहृदं प्रेषयेयुः नच ते परार्थवादिनः ।–‘यो न भ्राता नच पिता न पुत्रो न नियोगकृत् । परार्थवादी दण्ड्यः स्याद्यवहारेषु विबुवन् ।।' इति नारदवचनात् ॥ ५ ॥


१ “शिका'परपर्यायगरुडादिचिहेन. २ आधिव्याधिसहितादीनाम्. ३ पृच्छेत्प्रणतं इति पाठः. ४ अकल्पो व्याध्याद्यभिभूतः, विषमस्थ उत्पन्नसंकटः. ५ कार्यातिपाती कायलंधी ६ मत्तो मादकद्रव्येण, उन्मत्तः उन्मादेन पञ्चविधेन वातपित्तश्लेष्मसन्निपातग्रहसंभवेनोप सृष्टः, प्रमत्तः सर्वदावधानहीन . ७ ता हीनपक्षादय ज्ञातिस्वामिका इत्यर्थः ८ निष्कुलाः कुलहीनाः. ९ एतत्प्रसङ्गादकल्पाद्याह्वाने पूर्वनिषिद्धेऽपि प्रतिप्रसवमाह-काल मिति । तत्र प्रकारद्धयं शनैर्यानैरिति. १० अभियोगोऽभिग्रहः आरोपस्तम्. ११ आसेधो राजाधिकारिभिार्निरोधः १२ विवादार्थी वादी, आसेधयेत्प्रत्यर्थिनं निरोधयेत्. १३ आसेध इति । स चतुर्विध -१ प्रकृते अस्मात्प्रदेशान्न गन्तव्यमिति स्थानासेध , २ आसन्ध्यं न गन्तव्यमिति कालासेधः, ३ देशान्तरं प्रति न गन्तव्यमिति प्रवासासेधः, ४ असौ व्यापारो न कर्तव्य इति कर्मासेधः. १४ आसिद्धो निरुद्धः. १५ विनेयः शिक्षणीयः. १६ अन्यथा कुर्वन् अनासेधकाले आसेधं कुर्वन्. १७ आसेद्धा आसेधकर्ता राजाधिकारी. १८ नासिद्धं विलंघयेदित्यस्य प्रतिप्रसवमाह-नदीति. १९ निर्वेष्टुकाम आश्रमान्तरं गन्तुकामः, विवा हादावुद्यत इति यावत्. २० यिक्षुर्यष्टुमिच्छुः. २१ अभियुक्तो नियोजितः. २२ तत्कालं शिल्पकाले आयुधीया आयुधजीविनो योद्धारः. २३ विग्रहे संग्रामे. २४ प्रेषयन्ति ख. २५ नियोगकृदाज्ञाकारी. २६ विबुवन् व्यवहारेषु विरुद्धं विविधं विशेषेण वा बुवन्   प्रत्यर्थिनि मुद्रालेख्यपुरुषाणामन्यतमेनानीते िकं कुर्यादित्यत आह --

प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना ।
समामासतदर्धाहर्नामजात्यादिचिह्नितम् ।। ६ ।।

  अथ्र्यते इत्यर्थः साध्यः सोऽस्यास्तीत्यर्थी तत्प्रतिपक्षः प्रत्यर्थी तस्याग्रतः पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण पूर्वमावेदनकाले आवेदितं तथा । न पुनरन्यथा । अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात् ।–“अन्यवादी क्रिया द्वेषी नोपैस्थाता निरुत्तरः । ॐाहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः । इति । आवेदनकाल एवार्तिवचनस्य लिखितत्वात्पुनलेंखनमनर्थकमित्यत आह संवत्सरमासपक्षतिथिवाराद्विना-आर्थिप्रलयर्थिनाम ब्राह्मण जात्यादिचिह्नितम् । आदिशब्देन द्रव्यतत्संख्यास्थानवेलेंाक्षमालिङ्गादीनि गृ ह्यन्ते । यथोक्तम्--'अर्थवैद्धर्मसंयुक्त परिपूर्णमनाकुलम् साध्यवद्वाचकपद प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धं च निश्चितं साधनक्षमम् । संक्षिसं नि खिलार्थ च देशकालाविरोधि च ॥ बर्पर्तुमासपक्षाहोवेलादेशप्रदेशवत् । स्था नावसथसाध्याख्याजात्याकारवयोयुतम् साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिना मवत् । परात्मपूर्वजानेकराजनामभिरङ्कितम् ॥ क्षमालिङ्गात्मपीडावत्कथिताह र्तृदायकम् । यदावेदयते राज्ञे तद्भाषेत्यभिधीयते ।।' इति । भापा प्रतिज्ञा पक्ष इति नार्थान्तरम् । आवेदनसमये कार्यमात्रं लिखितं प्रत्यर्थिनोऽग्रतः समामा सादिविशिष्टं लिख्यत इति विशेष । संवत्सरविशेषणं यद्यपि सर्वव्यवहारेषु नोपयुज्यते तथाप्याधिप्रतिग्रहक्रयेपु निर्णयार्थमुपयुज्यते ।–‘आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा’ इति वचनात् । अर्थव्यवहारेऽपि एकस्मिन्संवत्सरे य त्संख्याकं यद्रव्यं यतो येन गृहीतं प्रत्यर्पितं च पुनरन्यस्मिन्वत्सरे तद्रव्यं त त्संख्याकं ततस्तेन गृहीतं याच्यमानो यदि बूयात्सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे गृहीतं प्रत्यर्पितं नास्मिन्वत्सरे इत्युपयुज्यते । एवं मासाद्यपि यो यम् । देशस्थानादयः पुनः स्थावरेष्वेवोपयुज्यन्ते–“देशश्चव तथा स्थार्न सं निवेशस्तथैव च । । जातिः संज्ञाऽधिवासश्च प्रमाणे क्षेत्रनाम च ॥ पितृपैतामहं चैव पूर्वराजानुकीर्तनम् । स्थावरेषु विवादेषु दृशैतानि निवेशयेत् ॥ इति स्मरणात् । देशो मध्यदेशादि । स्थानं वाराणस्यादि । संनिवेशस्तत्रैव पूर्वाप रदिग्विभागपरिच्छिन्नः सम्यङ्गिविष्टो गृहक्षेत्रादि । जातिरर्थिप्रत्यर्थिनोब्रह्मणत्वादिः । संज्ञा च देवदत्तादिः । अधिवासः समीपदेशनिवासी जनः । प्रमाण निवर्तनादि भूपरिमाणम् । क्षेत्रनाम शालिक्षेत्रं क्रमुकक्षेत्रं कृष्णभूमः पाण्डु भूमः इति । पितुः पितामहस्य च नामार्थिप्रत्यर्थिनोः पूर्वेषां त्रयाणाम् । राज्ञां नामकोर्तनं चेति । समामासादीनां यस्मिन्व्यवहारे यावदुपयुज्यते तत्र तावलेखनीयमिति तात्पर्यार्थ ॥ एवं पक्षलक्षणे स्थिते पक्षलक्षणरहितानां पक्ष वदवभासमानानां पक्षाभासत्वं सिद्धमेवेति योगीश्वरेण न पृथक्पक्षाभासा उक्ताः । अन्यैस्तु विस्पष्टार्थमुंक्ताः ।–अप्रसिद्धं निरॉबाधं निरर्थ निष्प्रयोज नम् । असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥’ इति । अप्रसिद्धं मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं अस्मद्भहदीपप्रकाशेनायं निरर्थ अभिधेयरहितं कचटतपगजडदबेत्यादि निष्प्रयोजनं यथायं देवदत्तोऽस्मदृहसंनिधौ सुस्वरमधीत इत्यादि । असाध्यं यथाहं देवदत्तेन सधूभङ्गमुपहसित इत्यादि । एतत्साधनासंभवादसाध्यम् । अल्प कालत्वान्न साक्षिसंभवो लिखितं दूरतोऽल्पत्वान्न दिव्यमिति । विरुद्धं यथाहं मूकेन शस इत्यादि । पुरराष्ट्रादिविरुद्धं वै–“राज्ञा विवर्जितो यश्च यश्च पौर विरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च । ॥ अन्ये वा ये पुरग्राम महाजनविरोधका । अनादेयास्तु ते सर्वे व्यवहाराः प्रवकीर्तिता ॥’ इति ॥ तु–‘अनेकपदसंकीर्णः पूर्वपक्षो न सिद्धयति’ इति, तत्र यद्यनेकवस्तुसंकीर्ण इत्युच्यते तदा न दोषः । मदीयमनेन हिरण्यं वासो रूपकादि वापहृतभित्येवं विधस्यादुष्टत्वात् । ऋणादानादिपदसंकरे पक्षाभास इति चेत्तदपि न । मदीया रूपका अनेन वृद्धया गृहीताः सुवर्ण चास्य हस्ते निक्षिसम्, मदीयं क्षेत्रमयम पहरतीत्यादीनां पक्षत्वमिष्यत एव । किंतु क्रियाभेदात्क्रमेण व्यवहारो न युग पदित्येतावत् ॥ यथाह कात्यायनः–“बेहुप्रतिज्ञ यत्कार्ये व्यवहारेर सुनिश्चि तम् । कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सया ॥’ इति । तस्मादनेकपदसं कीर्णः पूर्वपक्षो युगपन्न सिद्धयतीति तस्यार्थ आर्थिग्रहणात्पुत्रपित्रादिग्रहणं तेषामेकार्थत्वात् । नियुक्तस्यापि नियोगेनैव तदेकार्थत्वाक्षेपात् ॥–‘अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥’ इति स्मरणात् नियुक्तजयपराजयौ मूलस्वामिनोरेव । एतच्च भूमौ फलके वा पैण्डुलेखेन लिखित्वा आवापोद्धारेण विशोधितं पश्चात्पत्रे निवेशयेत् ।–‘पूर्व पक्ष स्वभावोक्तं प्राड़िवाकोऽभिलेखयेत् । पाण्डुलेखेन फलके ततः पत्रे विशोधि इति कात्यायनस्मरणात् । शोधनं च थावद्वत्तरदर्शन कर्तव्यं नात परम् । अनवस्थाप्रसङ्गात् । अतएव नारदेनोक्तम्—‘शोधयेत्पूर्ववादं तु यावन्नो त्तरदर्शनम् । अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् । ।।' इति । पूर्वपक्षमशो धयित्वैव यदोत्तरं दापयन्ति सभ्यास्तदा रागालोभादित्युक्तदण्डेन सभ्यान्दण्ड यित्वा पुनः प्रतिज्ञापूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति ॥ ६ ॥
 एवं शोधितपत्रारूढे पूर्वपक्षे किं कर्तव्यमित्यत आह

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ ।

  श्रुतो भाषार्थो येन प्रत्यर्थिनाऽसौ श्रुतार्थः तस्योत्तरं पूर्वपक्षादुत्तरत्र भवती त्युत्तरं लेख्यं लेखनीयम् । पूर्वावेदकस्यार्थिनः संनिधौ समीपे उत्तरं च यत्पूर्वो क्तस्य निराकरणं तदुच्यते । यथाह -‘पक्षस्य व्यापक सारमसंदिग्धमनाकु लम् । अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ।।' इति । पक्षस्य व्यापक निराकरणसमर्थम् । सारं न्याय्यं न्यायादनपेतम् । असंदिग्धं संदेहरहितम् । अनाकुलं पूर्वापराविरुद्धम् । अव्याख्यागम्यं अप्रसिद्धपदप्रयोगेण दुःश्लिष्टवि भक्तिसमाससाध्याहाराभिधानेन वा अन्यदेशभाषाभिधानेन वा यद् व्याख्ये याथ न भवात तत्सदुत्तरम् प्रतिपत्तिमैिथ्या प्रत्यव स्कन्दनं पूर्वन्यायश्चेति । तथाह कात्यायनः–‘सत्यं मिथ्योत्तरं चैव प्रत्यव स्कन्दनं तथा । पूर्वन्यायविधिश्चैवमुत्तरं स्याच्चतुर्विधम् ॥' इति । तत्र सत्योत्तरं यथा । रूपकशतं मह्य धारयतीत्युक्त सत्यं धारयामीति । यथाह-‘साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता' इति । मिथ्योत्तरं तु नाहं धारयामीति । तथाच कात्यायनः-“अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् । मिथ्या ततु विजा नीयादुत्तरं व्यवहारत ॥’ इति । तच्च मिथ्योत्तरं चतुर्विधम्-मिथ्ये तन्नाभिजानामि तदा तत्र न संनिधि । अजातश्चास्मि ' तत्काल इति मथ्या चतुर्विधम् ॥’ इति । प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्तं प्रतिग्रहेण लब्धमिति वा । यथाह नारदः–“अर्थिना 'लेखिनो योऽर्थः प्रत्यर्थी यदि तं तंथा--प्रपद्य कारणं यूयात्प्रत्यवस्कन्दनं स्मृतम् ॥' इति । प्राङ्न्यायोत्तरं तु यत्राभियुक्त एवं बूयादस्मिन्नर्थेऽनेनाहमभियुक्तस्तत्र चायं व्यवहारमार्गेण पराजित इति । उक्तंच कात्यायनेन-‘आचारेणावसन्नोऽपि पुनर्लखयते यदि । सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस्तु स उच् क्षणे स्थिते उत्तरलक्षणरहितानामुत्तरवद्वभासमानानामुत्तराभासत्वमर्थ स्पष्टीकृतं च स्मृत्यन्तरे–“संदिग्धमन्यत्प्रकृतादत्यल्पमतिभूरि च । पक्षे कदेशव्याप्यन्यत्तथा नैवोत्तरं भवेत् ॥ यद्वयस्तपदमव्यापि निगूढार्थ तथाकु व्याख्यागम्यमसारं च नोत्तरं स्वार्थसिद्धये ।।' इति । तत्र संदिग्धं सुवर्णशतमनेन गृहीतमित्युक्त सत्यं गृहीतं सुवर्णशतं माषशतं वेति । प्रकृता दन्यत्-यथा सुवर्णशताभियोगे पणशतं धारयामीति । अत्यल्पं-सुवर्णशता भियोगे पैञ्चशतं धारयामीति । अतिभूरि-सुवर्णशताभियोगे द्विशतं धारया मीति । पझैकदेशव्यापि-हिरण्यवस्राद्यभियोगे हिरण्यं गृहीतं नैन्यदिति । ॐयस्तपदं-ऋणादानाभियोगे पदान्तरेणोत्तरम्, यथा सुवर्णशताभियोगे अ नेनाहं ताडित इति । अव्यापि-देशस्थानादिविशेषणव्यापि , यथा मध्यदेशे वाराणस्यां पूर्वस्यां दिशि क्षेत्रमनेनापहृतमिति पूर्वपक्षे लिखिते, क्षेत्रमपहृत मिति । निगूढार्थ—यथा सुवर्णशताभियोगे किमृहमेवासै धारयामीत्यत्र ध्वै निना प्राडिवावकः सभ्यो वा अर्थी वा अन्यसै धारयतीति सूचयतीति निगू ढार्थम् । आकुलं पूर्वापरविरुद्धम्-यथा सुवर्णशताभियोगे कृते सत्यं गृहीतं न धारयामीति । व्याख्यागम्यं-दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन व्याख्यागम्यम्, अदेशभाषाभिधानेन वा । यथा सुवर्णशतविषये पितृऋणा गृहीतशतवचनात् सुवर्णानां पितुर्न जानामीति । अत्र गृहीतशतस्य पितुर्वचनात्सुवर्णानां शतं गृहीतमिति न जानामीति । असारं-न्यायविरुद्धम् यथा सुवर्णशतमनेन वृद्धया गृहीतं बृद्धिरेव दत्ता न मूलमित्यभियोगे सत्यं वृद्धिर्दत्ता न मूलं गृहीतमिति । उत्तरमित्येकवचननिर्देशादुत्तराणां संकरो नि रस्तः । यथाह कात्यायनः–‘पझैकदेशे यत्सत्यमेकदेशे च कारणम् । मिथ्या चैवैकदेशे च संकरात्तदनुत्तरम् ।।' इति । अनुत्तरत्वे च कारणं तेनैवोक्तम्

  • नचैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्धयो । नचार्थसिद्धिरुभयोर्न चैकत्र

क्रियाद्वयम् ॥' इति । मिथ्याकारणोत्तरयोः संकरे अर्थिप्रत्यर्थिनोर्द्धयोरपि क्रिया प्राप्तोति-“मिथ्या क्रिया पूर्ववादे कैारणे प्रतिवादिनि' इति स्मरणात् । तदु भयमेकस्मिन्व्यवहारे विरुद्धम् । यथा सुवर्ण रूपकशतं चानेन गृहीतमित्यभि योगे सुवर्ण न गृहीतं रूपकशतं गृहीतं प्रतिदत्तं चेति । करणप्राङ्न्यायसंकरे तु प्रत्यर्थिन एव क्रियाद्वयम्–“ङ्न्यायकारणोक्तौ तु प्रत्यथ निर्दिशेत्क्रियाम्' इति । यथा सुवर्ण गृहीतं प्रतिदत्तं रूपके व्यवहारमार्गेण पराजित इति । अत्र जयपत्रेण वा प्राङ्न्यायदर्शिभिर्वा भैावयितव्यम् । कारणोक्तौ तु साक्षिलेख्यंदिभिर्भावयितव्यमिति विरोधः । एवमुक्तस्त्रयसंकरऽपि द्रष्टव्यम् । यथानेन सुवर्ण रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सत्यं सुवर्ण गृहीतं प्रतिर्दत्तं रूपकशतं न गृहीतं, वस्त्रविषये तु पूर्वन्यायेन पराजित इति । एवं चतुःसंकरेपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्यांशस्य तेन तेन विनाऽसिद्धे क्रमेणोत्तरत्वमेव । वैकमश्वार्थिनः प्रत्यर्थिनः सभ्यानां चेच्छया भवति । यत्र पुनरुभयोः संकरस्तत्र यस्य प्रभूतार्थविषयत्वं तैत्क्रियोपादानेन पूर्वं व्यवहार प्रवर्तयितव्यः पश्चादल्पविषयोत्तरोपादानेन च व्यवहारो द्रष्टव्य यत्र च संप्रतिपत्तेरुत्तरान्तरस्य च संकरस्तत्रोत्तरान्तरोपादा व्यवहारो द्रष्टव्य संप्रतिपत्तौ क्रियाभावात् ॥ यथा हारीतेन–“मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे । सत्यं वापि सहान्येन तत्र ग्राह्य किमुत्तरम् ॥’ इत्युक्त्वोक्तम्-‘प्रभू तार्थविषयं यत्र वा स्यात्क्रियाफलम् । उत्तरं तत्र तज्ज्ञेयमसंकीर्णमतोऽन्यथा । संकीर्ण भवतीति शेष । शेपैपेक्षया ऐच्छिकक्रमं भवतीत्यर्थः । तत्र प्रभूतार्थ यथा अनेन सुवर्ण रूपकशतं वस्राणि च गृहीतानीत्यभियोगे सुवर्ण रूपक शतं च न गृहीतं वस्राणि तु गृहीतानि प्रतिदत्तानि चेति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्तयितव्यः पश्चाद्वस्रवेि षयो व्यवहारः । एवं मिथ्याप्राइन्यायसंकरे कारणप्राङ्न्यायसंकरे च योजनीयम् । तथा तस्मिन्नेवाभियोगे सत्यं सुवर्ण रूपकशतं च गृहीतं प्रति दास्यामि वस्राणि तु न गृहीतानि गृहीतानि प्रतिदत्तानीति वा वस्रवेिपये पूर्व पराजित इति चोत्तरे संप्रतिपत्तेभूरिविषयत्वेऽपि तत्र क्रियाभावान्मिथ्याद्युत्तरक्रियामादाय व्यवहार प्रवर्तयितव्यः । यत्र तु मिथ्याकारणोत्तरयोः कृत्स्न्नपक्षव्यापित्वम् यथा-श्रृंङ्गग्रा हिकया कश्चिद्वदति इयं गौर्मदीया अमुकस्मिन्काले नष्टा अद्यास्य गृहे दृष्टेति । अन्यस्तु मिथ्यैतत्, अँदर्शितकालात्पूर्वमेवास्महे स्थिता मम गृहे जाता चेति वदति । इदं तावत्पक्षनिराकरणसमर्थत्वान्नानुत्तरम् । नापि मिथ्यैव, कार णोपन्यासात् । नापि कारणम्, एकदेशस्याप्यभ्युपगमाभावात् । तस्मात्संका-


१ रूपकशते ग. २ द्वितीयसंकरे त्वित्यर्थः. ३ साधयितव्यमेतैः कृत्वा. ४ कारणोत्तरे तु ग. ५ आदिना दिव्यपरिग्रहः. ६ उत्तरत्रयेति मिथ्या-कारण-प्राङ्न्यायरूपे. ७ प्रति दास्यामि ग ८ चतु:संकरेति । यथा अनेन सुवर्ण रूप्यकशतं वस्राणि धान्यं च गृहीत मित्यभियोगे-सुवर्ण धारयामि रूपकशतं न गृहीतं वस्राणि प्रतिग्रहेण लब्धानि धान्यवि षये पूर्वन्यायेन पराजित इति । एवं मिथ्याप्राङ्न्यायसंकरेऽपि द्रष्टव्यम्. ९ क्रमेण त्वि त्यर्थः. १० चेन प्राड़िवाकादेः समुच्चयः. ११ यत्र त्वित्यर्थः. १२ मिथ्याकारणोत्तरयो १३ तत्साधकक्रियाग्रहणेन. १४ सत्योत्तरसंकरस्य पूर्वमनुपन्यासे बीजं ध्वनयन् तत्र निया मकान्तरमाह यत्रचेति. १५ यत् उत्तरम्. १६ अपेक्षाक्रमं भवतीत्यर्थः ग. १७ ऐच्छिक क्रमो भवतीत्यर्थः ख. १८ संकीर्णोत्तरस्य यौगपद्येन सर्वथाऽनुत्तरत्वे प्राप्त कचित्प्रतिप्रस वमाह यत्रत्विति. १९ तन्यायेनेत्यर्थः. २० कश्चित वादी. २१ अन्यः प्रतिवादी. २२ एत प्रदर्शित. ख. २३ अत्र कारणस्याप्राधान्यं मिथ्योत्तरस्य प्राधान्य तस्य तदुपपादकस्यापि संभवात् । अतएव तत्र सहयोगे तृतीया कृता रणं मिथ्योत्तरमिदम् ॥-अत्र च प्रतिवादिनः क्रिया, ‘कारणे प्रतिवादिनि इति वचनात् ॥ नैनु ‘मिथ्या क्रिया पूर्ववादे’ इति पूर्ववादिनः कस्मात्क्रिया न भवति । तस्य शुद्धमिथ्याविषयत्वात् । कारणे प्रतिवादिनीत्येतदपि कस्माच्छुद्धकारणविषयं न भवति । नैतत् । सर्वस्यापि कारणोत्तरस्य मिथ्यासह रितरूपत्वाच्छुद्धकारणोत्तरस्याभावात् । प्रसिद्धेकारणोत्तरे प्रतिज्ञाताथैकदे शस्याभ्युपगमेनैकदेशस्य मिथ्यात्वम्-- -यथा सत्यं रूपकशतं गृहीतं न धार यामि प्रतिदत्तत्वादिति । प्रकृतोदाहरणे तु प्रतिज्ञाताथैकदेशस्याप्यभ्युपगमो नास्तीति विशेष । एतच हारीतेन स्पष्टमुक्तम्—‘मिथ्याकारणयोर्वापि ग्राह्य कारणमुत्तरम्’ इति । यत्र मिथ्याप्राङ्गन्याययोः पक्षव्यापित्वम्---यथा रूपकशर्त धारयतीत्यभियोगे मिथ्यैतद्दस्मिन्नर्थे पूर्वमयं पराजित इति । अत्रापि प्रतिवा दिन एव क्रिया –“प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम्’ इति वच नात्, शुद्धस्य प्राङ्न्यायस्याभावादनुत्तरत्वप्रसङ्गात्, संप्रैतिपत्तेरपि साध्यत्वेनो पदिष्टस्य पक्षस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकरणत्वादेवोत्तरत्वम् । यदा तु कारणप्राङ्न्यायसंकरः--यथा शतमनेन गृहीतमित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तं चेत्यस्मिन्नेवार्थे प्राङ्न्यायेनायं पराजित इति । तत्र प्रतिवादि नो यथारुचीति न कचिद्वादिप्रतिवादिनोरेकस्मिन्व्यवहारे क्रियाद्वयप्रसङ्ग इति निर्णय: ॥
 

एवमुत्तरे पत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्वात्साधननिर्देशं कः कुर्या

दित्यपेक्षित आह --

ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥ ७ ॥

  तत उत्तरानन्तरंमर्थी साध्यवान् सद्य एवानन्तरमेव लेखयेत् । प्रतिज्ञात साध्यः स चासावर्थश्चेति प्रतिज्ञातार्थः तस्य साधनं साध्यतेऽनेनेति साधनं प्रर्माणम् । अत्र सद्यो लेखयेदिति वदतोत्तराभिधाने कालविलम्बनमप्यङ्गीकृत मिति गम्यते । तञ्चोत्तरत्र विवेचयिष्यते । अर्थी प्रतिज्ञातार्थसाधनं लेखयेदिति वदता यस्य साध्यमस्ति स प्रतिज्ञातार्थसाधनं लेखयेदित्युक्त, अतश्च प्राङ्न्या योत्तरे प्राङ्न्याययैव साध्यत्वात्प्रत्यथ्यैवार्थी जात इति स एव साधनं लेखयेत् । कारणोत्तरेऽपि कारणस्यैव साधुत्वात्कारणवाद्येवार्थति स एव लेखयेत् । मिथ्यो त्तरे तु पूर्ववाद्येवार्थी स एव साधनं निर्दिशेतें । ततोऽर्थी लेखयति वदता थ्र्येव लेखयेन्नान्य इत्युक्तम् । अतश्च संप्रतिपत्युत्तरे साध्याभावेन भाषोत्तरत्वा दिनोर्द्धयोरप्यर्थित्वाभावात्साधननिर्देश एव नास्तीति तैावतैव व्यवहारः परि समाप्यत इति गम्यते । एतदेव हारीतेन स्पष्टमुक्तम्—‘प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थ निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥’ इति ॥ ७ ॥
 ततः किमित्यत आह --

तत्सिद्धौ सिद्धिमाझेोति विपरीतमतोऽन्यथा ।

  तस्य साधनस्य प्रमाणस्य वक्ष्यमाणलिखितसाक्ष्यादिलक्षणस्य सिद्धो निवृत्ती सिद्धिं साध्यस्य जयलक्षणां प्राोति । अतोऽस्मात्प्रकारादन्यथा प्रकारान्तरेण साधनासिद्धेो विपरीतं साध्यस्यासिद्धिं पराजयलक्षणमाप्तोतीति संबन्धः ॥
  एवं व्यवहाररूपमभिधायोपसंहरति --

चतुष्पाद्यवहारोऽयं विवादेष्पदर्शितः ।। ८ ।।

  व्यवहारानृपः पश्येदित्युक्तो व्यवहारः सोऽयभित्थं चतुप्पाच्चतुरंशकल्पनया विवादेपु ऋणादानादिपूपदर्शितो वर्णितः । तत्र प्रत्यर्थिनोऽग्रतो लेख्यं इति भाषापादः प्रथमः । श्रुतार्थस्योत्तरं लेख्यमित्युत्स्पादो द्वितीयः । ततोऽर्थी लेखयेत्सद्य इति क्रियापादस्तृतीयः । तत्सिद्धे सिद्धिमाझोतीति साध्यसि द्धिपादश्चतुर्थः । यथोक्तम्--'परस्परं मनुष्याणां स्वार्थविग्रनिपतिपु । वाक्यन्या याद्धद्यवस्थानं व्यवहार उदाहृतः ॥ भापोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभि । आक्षिप्तचतुरंशस्तु चतुप्पादभिधीयते ।।' इति । संप्रतिपत्युत्तरे तु साधनानिर्देशा द्वाषार्थस्यासाध्यत्वाच्च न साध्यसिद्विलक्षणः पादोऽस्तीति द्विपात्रवमेव । उत्तरा भिधानानन्तरं सभ्यानामर्थिप्रत्यर्थिनोः कस्य क्रिया स्यादिति परामर्शलक्षणस्य प्रत्येकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानाद् व्यवहर्तुः संबन्धाभा वाञ्च न व्यवहारपादत्वमिति स्थितम् ॥ ८ ॥

इति साधारणव्यवहारमातृकाप्रकरणम् ।


असाधारणव्यवहारमातृकाप्रवर्करणम् २

एवं सर्वव्यवहारोपयोगिनीं व्यवहारमातृकामभिधायाधुना कचिब्द्यवहारविशेषे कंचिद्विशेषं दर्शयितुमाह --

अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् ।

औभियुज्यत इति अभियोगोऽपराधः तमभियोगमनिस्तीर्यापरिहृत्य एनमभि योक्तारं न प्रत्यभियोजयेत् अपराधेन न संयोजयेत् । यद्यपि । शैत्यवस्कन्दनं प्र त्यभियोगरूपं तथापि स्वापराधपरिहाररात्मकत्वान्नास्य प्रतिषेधविषयत्वम् । अतः स्वाभियोगानुपमर्दनरूपस्य प्रत्यभियोगास्यायं निषेधः । इदं प्रत्यर्थिनमधि कृत्योक्तम् --
  अथ अर्थिनं प्रत्याह --

अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ ९ ॥

  अभियुक्तं च नान्येनेति । अन्येनाभियुक्तमनिस्तीर्णाभियोगमन्योऽर्थी नाभिः योजयेत् । किंच । उक्तभावेदनसमये यदुक्तं तद्विप्रकृतिं विरुद्धभावं न नयेन्न प्रापयेत् । एतदुतं भवति-यद्वस्तु येन रूपेणावेदनसमये निवेदितं तद्वस्तु तथैव भाषाकालेऽपि लेखनीयं नान्यथेति । ननु–‘प्रत्यर्थिनोऽग्रतो लेख्यं य थाचेदितमर्थिना' इत्यत्रैवेदमुक्तं किमर्थ पुनरुच्यते नोक्तं विप्रकृतिं नयेदिति । उच्यते—‘यथाऽऽवेदितमर्थिना’ इत्यनेनाऽऽवेदनसमये यद्वस्तु निवेदितं तदेव भाषासमयेऽपि तथैव लेखनीयम् । ऐएकस्मिन्नपि पैदे न वस्त्वन्तरमित्युक्तम् । यथा नेन रूपकशतं वृद्धया गृहीतमित्यावेदनसमये प्रतिपाद्य प्रत्यर्थिसंनिधौ भाषा समये वस्रशतं वृद्धया गृहीतमिति न वक्तव्यम् । तथा सति पदान्तरागमनेऽपि वस्त्वन्तरगमनाद्धीनवादी दण्ड्यः स्यादिति । नोक्तं विप्रकृतेिं नयेदित्यनेनैकव स्तुत्वेऽपि पदान्तरगमनं निषिद्धच्यते । यथा रूपकशतं वृद्धया गृहीत्वाऽयं न प्रय च्छतीत्यावेदनकालेऽभिधाय भाषाकाले रूपकशतं बलादपहृतवानिति वद तीति । तत्र वस्त्वन्तरगमनं निषिद्धमिह तु पदान्तरगमर्न निषिद्धयत इति न पैौनरुक्त्यम् । एतदेव स्पष्टीकृतं नारदेन –“पूर्वपादं परित्यज्य योऽन्यमाल म्बते पुनः । पैदसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ।।' इति । हीनवादी दण्डयो भवति न प्रकृतादर्थाद्धीयते । अतः प्रत्यर्थिनोऽर्थिनश्च प्रमादपरिहारा र्थमेवायमभियोगमनिस्तीर्येत्याद्युपदेशो न प्रकृतार्थसिद्वैयसिद्धिविषयः । अत एव वक्ष्यति-“छलं निरस्य भूतेन व्यवहारान्नयेनृपः' इति । एतचार्थव्यव हारे द्रष्टव्यम् । भैन्युकृते तु व्यवहारे प्रमादाभिधाने प्रकृतादपि व्यवहाराद्धी यत एव । यथाह नारदः-‘सर्वेष्वर्थविवादेषु वाक्छले नावसीदति । परस्त्री भूम्यूणादाने शास्योऽप्यर्थान्न हीयते ॥’ इति । अस्यार्थः-सर्वेष्वर्थविवादेषु न मन्युकृतेषु वाक्छले प्रसादाभिधानेऽपि नावसीदति न पराजीयते । न प्रकृता थर्थाद्धीयत इत्यर्थ । अत्रोदाहरणं परस्रीत्यादि । परस्त्रीभूम्यूणादाने प्रमादाभि धानेन दण्ड्योऽपि यथा प्रकृतादर्थान्न हीयते एवं सर्वेष्वर्थविवादेष्विति । अर्थ विवादग्रहणान्मन्युकृतविवादेषु प्रमादाभिधाने प्रकृतादप्यर्थाद्धीयत इति गा . म्यते । यथाऽहमनेन शिरसि पादेन ताडित इत्यावेदनसमयेऽभिधाय भाषाकाले हस्तेन पादेन वा ताडित इति वदन्न केवलं दण्डय । पराजीयते च ॥ ९ ॥
  ‘अभियोगमनिस्तीर्य नैनं प्रत्यभियोजये'दित्यस्यापचादमाह --

कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च ।

  कलहे वाग्दण्डपारुष्यात्मके साहसेषु विवशस्रादिनिमित्तप्राणव्यापादना दिषु प्रत्यभियोगसंभवे स्वाभियोगमनिस्तीर्याप्यभियोक्तारं प्रत्यभियोजयेत् । नन्वत्रापि पूर्वपक्षानुपमर्दनरूपत्वेनानुत्तरत्वात्प्रत्यभियोगस्य प्रतिज्ञान्तरत्वे यु गपद्यवहारासंभवः समानः । सत्यम् । नात्र युगपष्टद्यवहाराय प्रत्यभियोगो पदेशः, अपितु न्यूनदण्डप्रासये अधिकदण्डनिवृत्तये वा । तथाहि । अनेनाहं ताडितः शसो वेत्यभियोगे पूर्वमहमनेन ताडितः शसो वेति प्रत्यभियोगे देण्डा ल्पत्वम् । यथाह नारदः–“पूर्वमाक्षरयेद्यस्तु नियतं स्यात्स दोषभाक् । प श्राद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरु ॥’ इति । यदा पुनर्द्धयोर्युगपत्ताड नादिप्रवृत्तिस्तत्राधिकदण्डनिवृत्तिः–“पेरुप्ये साहसे वापि युगपत्संप्रवृत्तयोः । विशेषश्चेन्न लभ्येत विनयः स्यात्समस्तयोः ।।' इति । एवं युगपद्यवहारप्रवृत्य संभवेऽपि कलहादेो प्रत्यभियोगोऽर्थवानृणादानादिषु तु निरर्थक एव । अर्थिप्रत्यर्थिनोर्विधिमुक्त्वा ससभ्यस्य सभापतेः कर्तव्यमाह--

उभयः प्रतिभग्राह्यः समर्थः कार्यनिर्णये ।। १० ।।

  उभयोरर्थिप्रत्यार्थनोः सर्वेपु विवादेषु निर्णयस्य कार्य कार्यनिर्णयः । आहिता शुयादुिषु पाठात्कार्यशब्दस्य पूर्वनिपातः । निर्णयैस्य यत्कार्य च साधितधनदानं दण्डदानं च तस्मिन्समर्थः प्रतिभूः प्रतिभवति तत्कार्य तद्वद्भवतीति प्रतिभू ग्रह्यः ससभ्येन सभापतिना । तैस्यासंभवेऽर्थिप्रत्यर्थिनो रक्षणे पुरुषा नियो क्तव्याः । तेभ्यश्च ताभ्यां प्रतिदिनं वेतनं देयम् । तथाह कात्यायनः “अथ चेत्प्रतिभूर्नास्ति कार्ययोगस्तु वीदिन । स रक्षितो दिनस्यान्ते दद्याद्भ त्याय वेतनम् ॥’ इति ॥ १० ॥
  अर्थिप्रत्यर्थिनोर्निर्णयकायें ससभ्येन सभापतिना प्रतिभूग्रीह्य इत्युक्तम्, किं तन्निर्णयकार्य यस्मिन्प्रतिभूगृह्यत इत्यपेक्षित आह --

निह्नवे भावितो दद्याद्धनं राइ३ च तत्समम् ।
मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् ।। ११ ।।

  अर्थिना निवेदितस्याभियोगास्य प्रत्यर्थिनापह्नवे कृते यद्यर्थिना साक्ष्यादिभि भर्भावितोऽङ्गीकारितः प्रत्यथ तदा दद्याद्धनं प्रकृतमर्थिने राज्ञे च तत्सममपला पदण्डम् । अथार्थी भावयितुं न शक्रोति तदा स एव मिथ्याभियोगी इत्यभियोगादभियुक्तधनाद्विगुणं धनं राज्ञे दद्यात् । प्राङ्न्याये प्रत्यवस्कन्दने चेदमेव योजनीयम् । तत्राथ्यैवाऽपह्नववादीति प्रत्यर्थिना भैवेितो राज्ञे प्रकृ तधनसमं दण्ड दद्यात् । अथ प्रत्यर्थी प्राङ्न्यायं कारणं वा भावयितुं न शोति तदा स एव मिथ्र्येभियोगीति राज्ञे द्विगुणं धनं दद्यात् । आर्थिने च प्रकृतं धनम् । संप्रतिपत्त्युत्तरे तु दण्डाभाव एव । एतच्च ऋणादानविषयमेव । पंदान्तरेषु तत्र तत्र दण्डाभिधानादर्धनव्यवहारेष्वस्यासंभवाच्च न सर्वविषयम् । राज्ञाऽधमर्णिको दाप्यः' इत्यस्य ऋणादानविषयत्वेऽपि तत्रैव विशेष क्ष्यामः । यद्वैतदेव सर्वव्यवहारविषयत्वेनापि योजनीयम् । कथम् । अभियोगस्य निह्नवेऽभियुक्तन कृते यद्यभियोक्रा साक्ष्यादिभिर्भावितोऽभियुक्तस्तदा तत्समं तत्र तत्र प्रतिपदोक्तमेव । चशब्दोऽवधारणे । धनं दण्डं दद्याद्राज्ञ इंत्यनुवादः । अथाभियोक्ता अभियोगं वतुं न शक्रोति तदा मिथ्याभियोगीति प्रतिपदोत्तं धनं दण्डं द्विगुणं दद्यादिति विधीयते । अत्रापि प्राङ्न्याये प्रत्यवस्कन्दने च पूर्ववदेव योजनीयम् ॥ ११ ॥
  ततोऽथ लेखयेत्सद्यः प्रतिज्ञातार्थसाधनमिति वदतोत्तरपादलेखने कालप्रती क्षणं दर्शितं तत्रापवादमाह -

साहसस्तेयपारुष्यगोभिशापात्यये स्त्रियाम् ।
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ १२ ॥

  साहसं विषशस्रादिनिमित्तं प्राणव्यापादनादि । स्तेयं चौर्यम् । पारुष्यं वाग्दण्डपारुष्यं वक्ष्यमाणलक्षणम् । गौदग्धी । अभिशापः पातकाभियोगः । अत्ययः णधनातिपातस्तस्मिन् । द्वन्द्वैकवद्भावादेकवचनम् । स्त्रियां कुलस्त्रियां दास्यां च कुलस्त्रियां चारित्रचेिवादे, दास्यां स्वत्वविवादे । विवादयेदुत्तरं दाप येत् । सद्य एव न कालप्रतीक्षणं कुर्यात् । अन्यत्र विवादान्तरेषु काल उत्तरदा नकालः इच्छयार्थिप्रत्यर्थिसभ्यसभापतीनां स्मृत उत्कः ॥ १२ ॥ दुष्टलक्षणमाह -

देशाद्देशान्तरं याति सृकिणी परिलेढेि च ।
ललाटं स्खिद्यते चास्य मुखं वैवण्र्यमेति च ।। १३ ।।
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ।
वाकक्षुः पूजयति नो तथोष्ठौ निर्भुजत्यपि ॥ १४ ॥
स्वभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्मभिः ।
अभियोगे च साक्ष्ये चा दुष्टः स परिकीर्तितः ।। १५ ।।

  मनोवाक्कायकर्मभिर्यः स्वभावादेव न भयादिनिमित्ताद्विकृतिं वेिकारं याति गच्छति असावभियोगे साक्ष्ये वां दुष्टः परिकीर्तित । तां विकृतिं विभज्य दर्श यति । देशाद्देशान्तरं याति न कविदवतिष्ठते । सृकिणी ओष्टपैर्यन्तौ परिलेढेि जिह्वाग्रेण स्पर्शयति घट्टयतीति कर्मणो विकृति । अस्य ललाटं स्विद्यते स्वेद बिन्द्वङ्कितं भवति, मुखं च वैवण्र्य विवर्णत्वं पाण्डुत्वं कृष्णत्वं वा इति गच्छ तीति कायस्य विकृतिः । परिशुष्यत्स्खलद्वाक्यः परिशुष्यत्सगद्भददं स्खलङद्यत्यस्तं वाक्यं यस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धं बहु च भाषत इति वाचो विकृतिः । परोक्तां वाचं प्रतिवचनदानेन न पूजयति, चक्षुव प्रतिवीक्षणेन न पूजयतीति मनसो विकृतेर्लिङ्गम् तथा ओष्ठो निभुजांति वक्रयतीत्यपि कायस्य विकृतिः । एतच्च दोषसंभावनामात्रमुच्यते न दोषनिश्चयाय । स्वाभाविकनैमि त्तिकविकारयोर्विवेकंस्य दुर्वेयत्वात् । अथ कश्चिन्निपुणमतिर्विवेकं प्रतिपद्येत तथापि न पराजयनिमित्तं कार्यं भवति । नहि मरिष्यतो लिङ्गदर्शनेन मृतकार्य कुर्वन्ति । एवमस्य पराजयो भविष्यतीति लिङ्गेदवगतेऽपि न पराजयनिमित्त कायप्रसङ्गः ॥ १३ ॥ १४ ॥ १५ ॥

संदिग्धार्थ खतत्रो यः साधयेद्यश्च निष्पतेत ।
न चाहूतो वदेत्किचिद्धीनो दण्ड्यश्च स स्मृतः ।। १६ ।।

  किंचव । संदिग्धमर्थमर्धमणेनानङ्गीकृतमेव यः स्वतन्त्रः साधननिरपेक्षः सा धयत्यासेधादिना स हीनो दण्ड्यश्च भवति । यश्च स्वयं संप्रतिपन्न साधनेन वा साधितं याच्यमानो निष्पतेत्पलायते, यश्चाभियुक्तो राज्ञा चाहूतः सदसि न किंचिद्वदति सोऽपि हीनो दण्ड्यश्च स्मृत इति संबध्यते । ‘अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः' इति प्रस्तुतत्वाद्धीनपरिज्ञानमात्रमेव माभूदिति दण्डयग्रहणम् । दण्ड्यश्चापि *शास्योऽप्यर्थान्न हीयत’ इत्यर्थादहीनत्वदर्शनादत्र तन्माभूदितेि हीनग्रहणम् ॥ १६ ॥ अथ यत्र द्वावपि युगपद्धर्माधिकारिणं प्रासैौ भाषावादिनौ । तद्यथा । कश्चि त्प्रतिग्रहेण क्षेत्रं लब्ध्वा कंचित्कालमुपभुज्य कार्यवशात्सकुटुम्बो देशान्तरं अन्योऽपि तदेव क्षेत्रं प्रतिग्रहेण लब्ध्वा कंचित्कालमुपभुज्य देशान्तरं गतः । ततो द्वावपि युगपदागत्य मदीयमिदं क्षेत्रं मदीयमिदं क्षेत्रमिति परस्परं विवदमानौ धर्माधिकारिणं प्राप्तौ तत्र कस्य क्रियेत्याकाङ्कित आह -

साक्षिषुभयतः सत्सु साक्षिणः पूर्ववादिनः ।
पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥ १७ ॥

  उभयतः उभयोरपि वादिनोः साक्षिषु संभेवत्सु साक्षिणः पूर्ववादिनः पूर्व स्मिन्काले मया प्रतिग्रहीतमुपभुक्तं चेति यो वदत्यसौ पूर्ववादी न पुनर्यः पूर्व निवेदयति तस्य साक्षिणः प्रष्टव्या यदा त्वन्य एवं वदति सत्यमनेन पूर्वे तिगृहीतमुपभुक्तं च किंतु राज्ञेदमेव क्षेत्रमस्मादेव क्रयेण लब्ध्वा मह्य दत्त मिति, अनेन वा प्रतिग्रहेण लब्ध्वा मह्य दत्तमिति तत्र पूर्वपक्षोऽसाध्यतया ऽधरीभूतस्तस्मिन्पूर्वपक्षेऽधरीभूते उत्तरकालं प्रतिगृहीतमुपभुक्तं चेति वादिन साक्षिणः प्रष्टव्या भवन्ति । इदमेव व्याख्यानं युक्ततरम् । मिथ्योत्तरे पूर्ववाः दिनः साक्षिणो भवन्ति । प्राङ्न्यायकारणोक्तौ पूर्वपक्षेऽधरीभूते उत्तरवादिन साक्षिणो भवन्तीति व्याख्यानमयुक्त प्रतिज्ञातार्थसाधनम्’ इत्यनेनैवोक्तत्वात्पुनरुक्तिप्रसङ्गात् । पूर्व व्याख्यानमेव स्प ष्टीकृतं नारदेन-“मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि । प्रेङ्न्यायवेि धिसेिद्धेौ तु जयपत्रं क्रिया भवेत्। इत्युक्त्वा–‘द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिण इत वदता । एतस्य पूँर्वव्यवहारविलक्षणत्वाद्वेदेनोपन्यास: ॥१७॥

सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनमेव च ॥ १८ ॥

  अपिच । यदि विवादो व्यवहारः सपणः पंणैर्न पणस्तेन सह वर्तत इति सपणः स्यात्तदा तत्र तस्मिन्सपणे व्यवहारे हीनं पराजितं पूँवोत्तं दण्डं स्वकृतं पणं ज्ञे, अर्थिने च विवादास्पदीभूतं धनं दापयेद्राजा । यत्र पुनरेकः कोपा वेशवशाद्यद्यहमत्र पराजितो भवामि तदा पणशतं दास्यामीति प्रतिजानीते अन्यस्तु न किंचित्प्रतिजानीते तत्रापि व्यवहारः प्रवर्तते । तस्मिश्च प्रवृत्ते पण तिज्ञावादी यदि हीयते तदा स एव सपणं दण्डं दाप्यः । अन्यस्तु पराजितो नाभ्युह्य यथास्थानं गमयेत्’ इत्युक्त्वा, तस्माद्राजाचार्यावनिन्छौ' इत्युपसंहरति । नचैकदेशभावितोऽनुपादेयवचनः प्रत्यथत्येतावदिह गम्यते –‘एकदेशवेि भावितो नृपेण सर्व दाप्यः’ इति वचनात् ॥ यत्त कात्यायनेनोक्तम्—‘अने कार्थाभियोगेऽपि । साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥' इति तैत्पुत्रादिदेयपित्रावृणविषयम् । तत्र हि बहूनर्थानभियुक्त पुत्रादिर्न जानमीति प्रतिवदन्निह्नववादी न भवतीत्येकदेशविभावितोऽपि न कचिदसत्यवादीति ‘निहुते लिखितं नैकम्’ इति शास्त्रं तत्र न प्रवर्तते । निह्ववाभावादपेक्षिततकभावाच्च ।–“अनेकार्थाभियोगेऽपि’ इति कात्यायन वचनं तु सामान्यविषयं, विशेषशास्रस्य विषयं निहँवोत्तरं परिहृत्याऽज्ञानोत्तरे प्रवर्तते ॥ ननु–“ऋत्णादिषु विवादेषु स्थैिरप्रायेषु निश्चितम् । ऊने वाध्यधिके वाथे प्रोक्त साध्यं न सिद्धयति ॥’ इतिवदता कालयायनेनानेकार्थाभियोगे साक्षिभिरेकदेशे भावितेऽधिके वा भाविते साध्यं सर्वमेव न सिद्धयतीत्युक्तम् । तथासत्येकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्त्या । उच्यते । लिखित सर्वार्थसाधनतयोपन्यस्तैः साक्षिभिरेकदेशाभिधाने-ऽधिकाभिधाने वा कृत्स्नमेव साध्यं न सिद्धच्यतीति तस्यार्थः । तत्रापि निश्चितं न सिद्धयतीति वचनात्पूर्वव त्संशय एवेति प्रमाणान्तरस्यावसरोऽस्त्थव । छलं निरस्येति नियमात् । सह सादौ तु सकलसाध्यसाधनतयोद्दिष्टः साक्षिभिरेकदेशेऽपि साधिते कृत्स्नसाध्य सिद्धिर्भवलेयेव । तावतैव साहसादेः सिद्धत्वात्, कात्यायनवचनाञ्च–‘सीध्या थौशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसंगे साहसे चैौर्ये यत्साध्यं परेि कीर्तितम् ॥' इति ॥ २०
ननु ‘नेिहुते लिखितं नैक'मितीयं स्मृतिस्तथा ‘अनेकार्थाभियोगेऽपी'तीयमपि स्मृतिरेव तत्रानयोः स्मृत्योः परस्परविरोधे सतीतरेतरबाधनादप्रामाण्यं कस्मान्न भवति, विषयव्यवस्था किमित्याश्रीयत इत्यत आह--

स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।

यत्र स्मृत्योः परस्परतो विरोधस्तत्र विरोधपरिहाराय विषयव्यवस्थापना दावुत्सर्गापवादादिलक्षणो न्यायो बलवान्समर्थः । स च न्यायः कुतः प्रत्येतव्य इत्यत आह-व्यवहारत इति । यवहाराष्ट्रद्धव्यवहारादन्वयव्यतिरेकलक्षणाद् वगम्यते । अतश्च प्रकृतोदाहरणेऽपि विषयव्यवस्थैव युक्ता । एवमन्यत्रापि विष यव्यवस्थाविकल्पादि यथासंभवं योज्यम् ॥
  एवं सर्वत्र प्रसङ्गेऽपवादमाह -

अर्थशास्त्रातु बलद्धर्मशास्त्रमिति स्थितिः ॥ २१ ॥

  धर्मशास्त्रानुसारेणे'त्यनेनैवोशनसाद्यर्थशास्त्रस्य निरस्तत्वातू धर्मशास्रान्त र्गतमेव राजनीतिलक्षणमर्थशास्त्रमिह विवक्षितम् । अॅर्थशास्त्रधर्मशास्रस्मृत्यो र्विरोधे अर्थशास्राद्धर्मशास्त्रं बलवदिति स्थितिर्मयदा । यद्यपि सैमानकर्तृक तया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपगतो विशेषो नास्ति तथापि प्रमेयस्य धर्मस्य प्राधान्यादर्थस्य चाप्राधान्याद्धर्मशास्त्रं बलवदित्यभिप्रायः । धर्मस्य च प्राधान्यं शास्त्रादौ दर्शितम् । तस्माद्धर्मशास्रार्थशास्त्रयोर्विरोधेऽर्थशास्त्रस्य बाध एव, न विषयव्यवस्था नापि विकल्पः । किमत्रोदाहरणम् । न तावत्-गुरुं वा बाल वृद्धा वा ब्राह्मण वा बहुश्रुतम् । आततायिनमायान्त हन्यादवावचारयन् ॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रैच्छन्नं वा प्रकाशं वा मन्युस्तं मन्यु मृच्छति ॥' (मनुः ८॥३५०॥५१)तथा–“आततायिनमायान्तमपि वेदान्तगं रणे । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ।' इत्याद्यर्थशास्त्रम् ।–“इयं विशुः द्धिरुदिता प्रमाप्यकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ (मनुः ११॥८९)इत्यादि धर्मशास्त्रं तयोर्विरोधे धर्मशास्त्रं बलवदिति युक्तम् ॥ अनयोरेरकविषयत्वासंभवेन विरोधाभावान्न बलाबलचिन्तावतरति । तथाहि शस्त्रं द्विजातिभिग्रह्य धर्मो यत्रोपरुध्यते’ (मनुः ८॥३४८) इत्युपक्रम्य-‘आ त्मनश्च परित्राणे दक्षिणानां च संगरे । स्त्रीविप्राभ्युपपत्तौ च ऋन्धर्मेण नै दण्ड भाक् ॥' (मनुः ८॥३४९) इत्यात्मरक्षणे दक्षिणादीनां यज्ञोपकरणानां चव रक्षणे युद्धे च रुखीब्राह्मणहिंसायां व–“आततायिनमकूटशत्रेण ऋान् दण्डभाक्' इत्युक्त्वा तस्यार्थवादार्थमिदमुच्यते ‘गुरुं वा बालवृद्धौ वे'त्यादि । गुर्वादीनत्यन्तावध्यान प्याततायिनो हन्यात्किमुतान्यानिति । वाशब्दश्रवणादपि वेदान्तगमित्यत्रा पिशब्दश्रवणान्ना गुर्वादीनां वध्यत्वप्रतीति ।--*नाततायिवधे दोषोऽन्यत्र गो ब्राह्मणवधात्’ इति सुमन्तुवचनाच आचार्य च प्रवक्तारं मातरं पितरं गुरुम् । न हिंस्याब्राह्मणान्गाश्च सर्वाश्चैव तपस्विन इति ( ४॥१६२.) मनुवः चनाञ्च । आचार्यादीनामाततायिनां हिंसाप्रतिषेधेनेदं वचनमर्थवन्नान्यथा । हिंसामात्रप्रतिषेधस्य सामान्यशास्त्रेणैव सिद्धत्वात् नाततायिवधे दोषो ह न्तुर्भवति कश्चन' इत्येतदपि ब्राह्मणादिव्यतिरिक्तविषयमेव क्षेत्रदारहरश्चैव षडेते ह्याततायिन तथा उद्येतासिर्वेिषाझिश्च शापोद्यतकरस्तथा । अँथर्वणेन हन्ता च पिशुनश्चापि रा च रन्ध्रान्वेषणतत्पर एवमाद्यान्विजानीयात्सर्वाने ॥’ इति सामान्येनाततायिनो दर्शिता अतश्च ब्राह्मणादय आा ततायेिनश्च ात्मादित्राणार्थ हिंसानभिसंधिना निवार्यमाणाः प्रमादाद्यदि विपे धेरंस्तत्र लघुप्रायश्चित्तं राजदण्डाभावश्चेति निश्चयः । क्तव्यम् । उच्यते—‘हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यत तत्प्रासा’ इत्यथशास्त्रम् धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' इति धर्म शास्त्रम् । तयोः कविद्विषये विरोधो भवति यथा चतुष्पाद्यवहारे प्रवर्त माने एकस्य जयेऽवधार्यमाणे मित्रलब्धिर्भवति न धर्मशास्त्रमनुस्मृतं भवति । अन्यस्य जयेऽवधार्यमाणे धर्मशास्त्रमनुसृतं भवति मित्रलब्धिविपरीता । तत्रा र्थशास्राद्धर्मशास्त्रं बलवत धर्मार्थसंनिपाते अर्थग्राहिण एतदेव इति प्रायश्चित्तस्य गुरुत्वं दर्शितमापस्तम्बेन । एतदेवेति द्वादशवार्षिकं प्राय श्चित्तं परामृश्यते ॥ २१ ॥   ततोऽथ कथ लेखयेत्सद्यः प्रतिज्ञातार्थसाधनमित्युक्तं, किं तत्साधनमित्यपेक्षित आह -

{{Block center|

प्रमाणं लिखितं भुक्तिः साक्षिणश्चेतेि कीर्तितम् ।
एषामन्यतमाभावे दिच्यान्यतममुच्यते ॥ २२ ॥

  प्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणम् तच्च द्विविधं मानुषं दैविकं चेति तत्र मानुषं त्रिविधं लिखितं भुक्तिः साक्षिणश्चेति । कीर्तितं महर्षिभिः । तत्र लेि खितं द्विविधं शासनं चीरकं चेति शासनमुक्तलक्षणम् । चीरकं तु वैक्ष्यमाण लक्षणम् । भुक्तिरुपभोग साक्षिणो वक्ष्यमाणस्वरूपप्रकारा ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्तिद्वारेण शब्देऽन्तर्भावाद्युक्तं प्रामाण्यम् । भुत्तेस्तु । उच्यते-भुक्तिरपि कैश्चिद्विशेषणैर्युक्ता स्वत्वहेतुभूतक्रिया दिकमव्यभिचारादनुमापयन्त्यनुपपद्यमाना वा कल्पयन्तात्यनुमानऽथापत्ता चा न्तर्भवतीति प्रमाणमेव । एषां लिखितादीनां त्रयाणामन्यतमस्याप्यभावे व्यानां वक्ष्यमाणस्वरूपभेदानामन्यतमं जातिदेशकालद्रव्याद्यपेक्षया प्रमाणमु च्यते । मानुषाभाव एव दिव्यस्य प्रामाण्यमस्मादेव वचनादवगम्यते । दिव्यस्य स्वरूपप्रामाण्ययोरागमगम्यत्वात् । अतश्च यत्र परस्परविवादेन युगपद्धर्माधि कारिणं प्राप्सयोरेको मानुषीं क्रियामपरस्तु दैवीमवलम्बते तत्र मानुष्येव ग्राह्या । यथाह कात्यायनः–‘यद्येको मानुषीं बूयादन्यो बूयातु दैविकीम् । मानुषीं तत्र गृह्णीयान्नतु देवीं क्रियां नृप ॥’ इति । यत्रापि प्रैधानैकदेशसाधनं मानुषं संभवति तत्रापि न देवमाश्रयणीयम् । यथा रूपकशतमनया वृद्धया गृहीत्वायं न प्रयच्छतीत्यभियोगापह्नवे–ग्रहणे साक्षिणः सन्ति नो संख्यायां वृद्धिविशेषे वा, अतो दिव्येन भावयामीत्युक्त तत्रैकदेशविभावितन्यायेनापि संख्यावृद्धि विशेषसिद्धेर्न दिव्यस्यावकाशा । उक्तंच-कालयायनेन–‘यद्येकदेशव्यासापि क्रिया विद्येत मानुषी । सा ग्राह्या नतु पूर्णापि दैविकी वैदतां नृणाम् ।।' इति । यतु–‘गूढसाहसिकानां तु प्रासं दिव्यैः परीक्षणम्’ इति तदपि मानुषासंभ वकृतनियमार्थम् । यदपि नारदेनोक्तम्–“अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥’ इति । तदपि मनुषासं भव एव । तस्मान्मानुषाभाव एव दिव्येन निर्णय इत्यौत्सर्गिकम् । अस्य चाप वादो दृश्यते--प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भदूतेषु कार्येषु साक्षिणो दिव्यमेव चव ॥' इति । तथा लेख्यादीनामपि कचिन्नियमो दृश्यते । यथा–“गश्रेणीगणादीनां या स्थितिः परिकीर्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥’ तथा-‘द्वारमार्गक्रियीभोगजलवाहादिषु क्रिया । भुक्ति ३रेव तु गुर्वी स्यान्न दिव्यं न चसाक्षिण ॥’ तथा–“दैत्तादत्तेऽथ भृत्यानां स्वामेिनां निर्णये सति । विक्रयादानसंबन्धे क्रीत्वा धनमनिच्छति ॥ यूते सैमाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥’ इति ॥ २२ ॥   उभयत्र प्रमाणसद्भाचे प्रमाणगतबलाबलविवेके वासति पूर्वापरयोः कार्ययो कस्य बलीयस्त्वमित्यत आह--

सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रिया ।

ऋत्णादिषु सर्वेष्वर्थविवादेषु उत्तरा क्रिया क्रियत इति क्रिया कार्य बलवती । उत्तरकायें साधिते तद्वादी विजयी भवति । पूर्वकार्ये सिद्धेऽपि तद्वादी पराजी यते । तद्यथा-कश्चिद्भहणेन धारणं साधयति कश्चित्प्रतिदानेनाधारणं तत्र ग्रहणप्रतिपादनयोः प्रमाणसिद्धयोः प्रतिदानं बलवदिति प्रतिदानवादी जैयी भवति । तथा पूर्व द्विकं शतं गृहीत्वा कालान्तरे त्रिकं शतमङ्गीकृतवान् तत्रो भयत्र प्रमाणसद्भावेऽपि त्रिकशतग्रहणं बलवत् । पश्चाद्भावित्वात्पूर्वांबाधेनानु त्पत्तेः । उक्तंच–“पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सेत्स्यति’ इति ॥
  अस्यापवादमाह --

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ।। २३ ।।

  आध्यादिषु त्रिषु पूर्वमेव कार्य बलवत् । तद्यथा-एकमेव क्षेत्रमन्यस्याधिं कृत्वा किमपि गृहीत्वा पुनरन्यस्याप्याधाय किमपि गृह्णाति तत्र पूर्वस्यैव तद्भ वति नोत्तरस्य । एवं प्रतिग्रहे क्रये च ॥ नन्ववाहितस्य तदानीमस्वत्वात्पुनराभ्धा नमेव न संभवति । एवं दत्तस्य क्रीतस्य च दानक्रयौ नोपपद्येते तस्मादिदं वच नमनर्थकम् । उच्यते—अस्वत्वेऽपि यदि मोहात्कश्चिच्छोभाद्वा पुनराधानादिकं करोति तत्र पूर्व बलवदिति न्यायमूलमेवेदं वचनमेित्यचोद्यम् ॥ २३ ॥
  भुत्तेः कैश्चिद्विशेषेणैर्युक्तायाः प्रामाण्यं दर्शयिष्यन् कस्याश्चिदुक्तः कार्या- न्तरमाह --

पश्यतोऽबुवतो भूमेर्हनिर्विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २४ ॥

  परेणासंबॅन्धेन भुज्यमानां भुवं धनं वा पश्यतः अबुवतः मदीयेयं भूः न त्वया भोक्तव्येत्यप्रतिषेधयतः तस्या भूमेर्विशतिवार्षिकी अॅप्रतिरवं विंशतिवर्षे पभोगनिमित्ता हानिर्भवति । धनस्य तु हस्त्यश्वादेर्दशवार्षिकी हानिः । नन्वे तदनुपपन्नम् । नह्यप्रतिषेधात्स्वत्वमपगच्छति । अप्रतिषेर्द्धस्य दानविक्रयादिव त्स्वत्वनिवृत्तिहेतुत्वस्य लोकशास्त्रयोरप्रसिद्धत्वात् । नापि विंशतिवर्षेपभोगात्स्व त्वम् । उपभोगस्य स्वत्वे प्रमाणत्वात्, प्रैमाणस्य च प्रमेयप्रत्यनुत्पादकत्वात्, रिक्थक्रयादिषु स्वत्वकारकहेतुष्वपाठाच । तथाहि-‘स्वामी रिक्थक्रयसंविभा गापरिग्रहाधिगमेषु ब्राह्मणस्यादिकं लब्धं, क्षत्रियस्य विनिर्जितम्, निविष्टं वै श्यशूद्रयोः इत्यष्टावेव स्वत्वकारकहेतून् गौतमः पठति न भोगम् । नचेदमेव १३६ विंशतिव. याज्ञवल्क्यस्मृतिः। प्रयच्छत । उभा ता वोत्पत्तिहेतुत्वं प्रतिपाद्यतीति युक्तम् । स्वत्वस्य लोकप्रसिद्धत्वेन शाखैकसमधिगम्यत्वाभावात् । एतच्च विभाग प्रकरणे निपुणतरमुपपादयिष्यते । गौतमवचनं तु नियमार्थम् अनागमं तु यो भुङ्गे बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवी इत्येतदनागमोपभोगस्य स्वत्वहेतुत्वे विरुद्धच्यते । नच अन्नागम तु यो भुङ्गे' इत्येतत्परोक्षभोगविषयम् । पश्यतोऽबुवत इति प्रत्यक्षभोगविषय मिति युक्तं वत्कुम् । अनागमं तु यो भुङ्गे इत्यविशेषाभिधानात्--'नोपभोगे बलं कार्यमाहत्र तत्सुतेन वा धमों व्यवस्थित इति कात्यायनवचनाच्च । समक्षभोगे च हानिकारणाभावेन हानेरसंभवात् नचैतन्मन्तव्यम्-आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राबल्यादपवादेन विंशतिवर्षेपभोगयुक्ताया, धनविषये दशवर्षोंपभोगयुक्ताया उत्तरस्या क्रियायाः प्राबल्यमनेनोच्यत इति । यतखेतपूत्तरैव क्रिया तत्त्वतो नोपपद्यते स्व मेव ह्याधेयं देयं विक्रेयं च भवति । नचाहितस्य दत्तस्य विक्रीतस्य वा स्वत्व मस्ति । अस्वस्य दाने प्रतिग्रहे च दण्डः स्मर्यते–‘अदेयं यश्च गृह्णाति यश्चादेयं चौरवच्छास्यौ दाप्यो चोत्तमसाहसम् ।' इति । तथाध्या दीनां त्रयाणामपवादत्वे त्वेऽस्य श्लोकस्याधिसीमादीनामुत्तरश्लोकेऽपवादो नोपप द्यते । तस्माद्भदूम्यादीनां हैंानिरनुपपत्रैव । नापि व्यवहारहानि पेक्षां कुर्वतस्तस्य तूष्णींभूतस्य तिष्टत काले विपन्ने पूर्वोत्ते व्यवहारो न सेि द्वयति ॥’ इति नारदेनोपेक्षालिङ्गगभावकृता व्यवहारहानिरुक्ता नतु वस्त्वभा वकृता । तथा मनुनाप अजडश्चदपौगण्डो विर्षयश्चास्य भुज्यते । भद्रं तद्धद्य वहारेण भोक्ता तद्धनमर्हति ॥’ इति व्यवहारतो भङ्गो दर्शितो न वस्तुतः । वहारभङ्गश्चैवम्-भोक्ता किल वदति ‘अजडोऽयमपौगण्डोऽबालोऽयमस्य संनिधौ विंशतिवर्षाण्यप्रतिरवं मया भुक्तं तत्र बहवः साक्षिणः सन्ति । यद्यस्य स्वमन्यायेन मया भुज्यते तदायं किमित्येतावन्तं कालमुदाखेते’ इति, तत्र चार्य निरुत्तरो भवतीति । एवं निरुत्तरस्यापि वास्तवो व्यवहारो भवत्येव । “छलं निरस्य भूतेन व्यवहारान्नयेनृप इति नियमात् ॥ अथ मतम् । यद्यपि न वस्तुहानिनपि व्यवहारहानिस्तथापि पश्यतोऽप्रतिषेधतो व्यवहारहानिशङ्का भव तीति तन्निवृत्तये तूष्णीं न स्थातव्यमित्युपदिश्यत इति । तच न मार्तकालाया त्वाभावात्, तूष्णीं न स्थातव्यमेिलेयतावन्मात्राभिधित्सायां विंशतिग्रहणमविवक्षितं स्यात् । अथोच्यते—‘विंशतिग्रहणमूध्र्व पत्रदोषोद्धा वननिराकरणार्थम् ।’ यथाह कात्यायन भुज्यते । विंशतिवर्षाण्यन्तिक्रान्तं तत्पत्रं दोषवर्जितम् ॥' इति । तदपि न । स्वत्व [व्यवहाराध्यायः १ १ उत्तरविषयक्रियायाः ख २ तेषु आध्यादिषु. ३ खत्वविशिष्टमेव-स्वयमेव ध. ४ अस्वत्वस्य ख. ५ अपवादोऽपवादत्वम्. ६ स्वत्वहान्या स्वरूपहानेिः. ७ तस्य वादिन ८ उपेक्षायां यानि लिङ्गानि जडत्वबालत्वादीनि तेषां योऽभावस्तत्कृता. ९ विषयो देशः; अस्य धनिनः. विषये चास्य भुञ्जते इति ध. पाठ १० अथमतमित्यन्यथाव्याख्यानं ११ मरणविषयतायोग्यकालिका या असाधारणव्य०मा०प्र०२]मिताक्षरासहिता । १३७ आध्यादिष्वपि विंशतेरूध्र्व पत्रदोषोद्भावननिराकरणस्य संमत्वेनाधिसीमेत्याद्यप वादासंभवात् । यथाह कात्यायनः-‘अथ विंशतिवर्षाणि आधिर्भुक्तः सुनि श्चितः । तेन लेख्येन तत्सिद्धिलेंख्यदोषविवर्जिता ॥' तथा–सीमाविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशति इति ! एतेन धनस्य दशवार्षिकीत्येतदपि प्रत्युक्तम् । तस्मादस्य श्लोकस्य सैत्योऽर्थे वक्तव्यः । उच्यते-भूमेर्धनस्य च फलहानिरिहै विवक्षिता न वस्तुहानिनौपि व्यवहारहानिः । तथाहि-निराक्रोशं विंशतिवर्षोंपभोगादूध्र्व यद्यपि स्वामी न्यायतः क्षेत्रं लभते तथापि फैलानुसरणं लभते । अप्रतिषेधलक्षणात्स्वाप न राधादस्माच्च वचनात् । परोक्षभोगे तु विंशतेरूध्र्वमपि फलानुसरणं लभत एव पश्यत इति वचनात् । प्रत्यक्षभोगे च साक्रोशे, अबुवत इति वचनात् । विंशतेः प्राक् प्रत्यक्षे निराक्रोशे च लभते विंशतिग्रहणात् । ननु तदुत्पन्नस्यापि पफलस्य स्वत्वात्तद्धानिरनुपपत्रैव, बाढम् । तस्य स्वरूपाविनाशेन तथैवावस्थाने तदुत्पन्नपूगपनसवृक्षादीनां यत्पुनस्तदुत्पन्नमुपभोगान्नष्टं तत्र स्वरूपना शादेव स्वत्वनाशे –“अनागमं तु यो भुङ्गे बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपति ॥’ इत्यनेन वचनेन निष्क्रयरूपेण गणयित्वा चौरवः तत्समं द्रव्यदानं प्रेासं, निर्विशतिवार्षिकोत्यनेनापोद्यते । राजदण्डः पुनरस्त्येव विंशतेरूध्र्वमपि, अँनागमोपभोगादपवादाभावाच्च. । तस्मात्स्वास्युपेक्षालक्षण स्वापराधादस्माच्च वचनाद्विंशतेरूध्र्व फलं नष्टं न लभत इति स्थितम् । एतेन धनस्य दशवार्षिकीत्येतदपि व्याख्यातम् ॥ २४ ॥ अस्यापवादमाह आधिसीमोपनिक्षेपजडबालधनैर्विना । तथोपनिधिराजस्रीश्रोत्रियाणां धनैरपि ॥ २५ ॥ आधिश्च सीमा च उपनिक्षेपश्च आधिसीमोपनिक्षेपाः । जडश्च बालश्च जड बालौ तयोर्धने जडबालधने आधिसीमोपनिक्षेपाश्च जडबालधने च आधिसी मोपनिक्षेपजडबालधनानि तैर्विना । उपनिक्षेपो नाम रूपसंख्याप्रदर्शनेन रक्ष णाथै परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः–“स्वं द्रव्यं यत्र विस्रम्भा ििन्नक्षिपत्यविशङ्कितः । निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधै ॥’ इति । उप निधानमुपनिधिः । आध्यादिषु पश्यतोऽबुवतोऽपि भूमेर्विशतेरूध्र्व धनस्य च दशभ्यो वर्षेभ्य ऊध्र्वमप्युपचयहानिर्न भवति । पुरुषापराधस्य तथाविधस्या भावात्, उपेक्षाकारणस्य तैत्र तत्र. संभवात् । तथाहि-आधेरधित्वोपाधिक १ समत्वेनापवादासंभवातू ख . २ सत्योऽर्थो निर्तुष्टोऽर्थः. सभ्योऽन्योथों ग. पाठ ३ इह पश्यत इत्यत्र वचने. ४ तावत्पर्यन्तं ततस्तेन लब्धेत्यादिः. ५ प्राप्त, तत् द्रव्य दानम्. ६ अपोद्यते बाध्यते. ७ स्वत्वहेतुः प्रतिग्रहक्रयादिरागमः. ८ तस्योपनिधि ग १ यत् स्वं द्रव्यं यत्र परहस्त विस्रम्भाद्विश्वासान्निक्षिपति. १० उथचयहानिः फलहानि ११ तत्र तत्र आध्यादिषु. १२ आधित्वनिमित्तकः इति पाठ १३८ याज्ञवल्क्यस्मृति [व्यवहाराध्याय एव भोग इत्युपेक्षायामपि न पुरुषापराध । सीन्नश्चिरकृततुषाङ्गारादिचिहै । सुसाध्यत्वादुपेक्षा संभवति । उपनिक्षेपोपनिध्योर्मुक्तः प्रतिषिद्धत्वात्, प्रति षेधातिक्रमोपभोगे च सोदयफललाभादुपेक्षोपपत्तिः । जडबालयोर्जडत्वाद्धाल त्वादुपेक्षा युतैव । राज्ञो बहुकार्यव्याकुलत्वात् स्त्रीणामज्ञानादप्रागल्भ्याञ्च । श्रोत्रियस्याध्ययनाध्यापनतदर्थविचारानुष्ठानव्याकुलत् वादुपेक्षा युक्तकव । तस्मादा ध्यादिषु सर्वत्रोपेक्षाकारणसंभवात्समक्षभोगे निराक्रोशे च न कदाचिदपि आध्यादिपु दण्डविशेषप्रतिपादनार्थमाह आध्यादीनां विहर्तारं धनिने दापयेद्धनम् । दण्डं च तत्समं राज्ञे शक्तयपेक्षमथापि वा ॥ २६ ॥ आध्यादीनां श्रोत्रियद्रव्यपर्यन्तानां चिरकालोपभोगबलेनापहर्तारं विवादा स्पदीभूतं धनं स्वामिने दापयेदित्यनुवादः । दण्डं च तत्समं विवादास्पदीभूत द्रव्यसमं राज्ञे दापयेदिति विधि । यद्यपि गृहक्षेत्रादिषु तत्समो दण्डो न संभवति तथापि–“मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा’ इत्यादिर्वक्ष्य माणो दण्डो द्रष्टव्यः । अथ तत्समदण्डेनापहर्तुर्दमनं न भवति बहधनत्वेन तदा शक्त्यपेक्षं धनं दापयेत् । यावता तस्य दपोपशमो भवति तावद्दापयेत् । दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत्’ इति दण्डग्रहणस्य दमनार्थत्वात् । यस्य तु तत्सममपि द्रव्यं नास्ति सोऽपि यावता पीड्यते तावद्दाप्यः । यस्य पुन किमपि धनं नास्ति असँौ धिग्दण्डादिना दमनीय । तथाच मनुः–‘धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥’ इति । वधदण्डोऽपि शारीरो ब्राह्मणव्यतिरिक्तानां दंशधा दर्शितः । तथाह मनु (८॥१२५)–“दश स्थानानि दण्डस्य मनुः स्वायंभुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो बजेत् ॥ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नसा च कणैौं च धनं देहस्तथैव च ॥’ इति । एतेषां यन्निमित्तापराधस्त त्रैवोपस्थादौ निग्रहः कार्य इति द्रष्टव्यम् । कर्म वा कारयितव्यो बन्धनागारं वा प्रवेशयितव्यः । यथोक्तं कात्यायनेन-“धनदानासहं बुट्टा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ॥' इति । ब्राह्मणस्य पुनर्दू व्याभावे कर्मवियोगादीनि प्रयोज्यानि । यथाह गौतमः–‘कैर्मवियोगवि रख्यापननिर्वासनाङ्ककरणादीन्यवृत्तौ ।' इति । नारदेनापि–‘वधः सर्वस्व हरणं पुरान्निर्वासनाङ्कने । तैदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः ॥ आविशेषेण १ सोदयफलभावात् घ . २ विधिः प्राडिवाकादेरिति शेष . ३ धिग्दण्डो धिगिति “कुत्सनम्, वाग्दण्डः परुषवाक्यवचनात्मकः, धनदण्डो धनापहार , वधदण्डः शारीरो बन्घरोधादिजीवितयोगान्तः. ४ व्यतिरिक्तानां तु इति पाठ . ५ नवधा इतिकचित्पाठः ६ अक्षतः शारीरसकलवधदण्डरहितः. ७ अवृत्तौ दुराचारे स्वव्यापारनिरोधान्यायप्रख्या पनादीनि. ८ वधः प्राणवियोगानुकूलो व्यापारः. ९ यदङ्गकृतोऽपराधस्तच्छेद असाधारणव्य०मा०प्र०२] मिताक्षरासहेिता सर्वेषामेव दण्डविधिः स्मृतः ॥' इत्युक्त्वोक्तम्—‘वधादृते ब्राह्मणस्य ब्राह्मणोऽर्हति इति ।–‘शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरातू । ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥’ इति ॥ अङ्कने च व्यवस्था दर्शिता गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये तु श्धपदं कार्य ब्रह्महण्यशिरा पुमान् ।।' इति । यत्तु-“चक्षुर्निरोधेो ब्राह्मणस्य’ इत्यापस्तम्बवचनं, ब्राह्मणस्य पुरान्निर्वासनसमये वस्त्रादिना चक्षुर्निरोधः कर्तव्य इति तस्यार्थो न तु चक्षुः अक्षतो ब्राह्मणो व्रजेत्’ ‘न शारीरो ब्राह्मणे दण्डः’ इत्यादिमनु गौतमाद्विवचनविरोधादित्यलं प्रसङ्गेन ॥ २६ स्वत्वाव्यभिचारित्वेन भोगस्य स्वत्वे प्रामाण्यमुक्तम् । भोगमात्रस्य स्वत्व व्यभिचारित्वात्कीदृशो भोग्रः प्रमाणमित्यत आह आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् स्वत्वहेतुः प्रतिग्रहक्रयादिः आगमः । स भोगाद्प्यधिको बलीयान् । स्वत्व बोधने भोगस्यागमसापेक्षत्वात् । यथाह नारद् आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अविशुद्धागमो भोगाः प्रामाण्यं नैव गच्छति इति । नञ्च भोगमात्रात्स्वत्वावगम परकीयस्याप्यपहारादिनोपभोगसंभवात् । अत एव–‘भोगं केवैलतो यस्तु कीर्तयेन्नागमं. कचित् । भोगच्छलापदेशेन विज्ञेय स तु तस्करः ॥’ इति स्मर्यते । अतश्च सागमो दीर्घकालो निरन्तरो निरा क्रोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो भोगः प्रमाणमित्युक्तं भवति । तथाच स्मर्यते-‘संगमो दीर्घकालश्चाविच्छेदोऽपैरवोज्झितः । प्रत्यर्थिसंनि धानोऽपि परिभोग्गोऽपि पञ्धा इति । कविचागमननिरपेक्षस्यापि भोगस्य प्रामाण्यमित्याह--चेिना पूर्वक्रमामातादिति । पूर्वेषां पित्रादीनां त्रयाणां क्रम पूर्वेक्रमः तेनागतो यो भोगस्तस्माद्विना आगमोऽभ्यधिक इति संबन्धः । सें पुनरागमादभ्यधिकः आगमनिरपेक्षः प्र तत्राप्यागमोऽज्ञातनिस् पेक्षों न सत्तानिरपेक्षः । सत्ता तु तेनैवैवगम्यत इति बोद्धव्यम् । विना पूर्व क्रमागतादित्येतच्चाऽस्मार्तकालप्रदर्शनार्थम् । आगमोऽभ्यधिको भोगादिति । अतश्च स्मरणयोग्ये काले योग्यानुपलब्ध्या आगामाभावः निश्चयसंभवादागमज्ञानसापेक्षयैव भोगस्य प्रामाण्यम् । अस्मातें तु काले योग्यैः नुपलब्ध्यभावेनागमाभावनिश्चयासं एव संततो भोग प्रमाणम् । एतदेव स्पष्टीकृतं कात्यायनेन–‘मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मार्तेऽनुममाभावास्ऋमाभिपुरुषागताः t' इति ! सालैश्च कालो १३९ या० १५ न वध उतं पूर्वे २४ क्षेोके पश्यतोऽनुवत इत्यत्र ४. सागमो विशुद्धागमसहितः, अविच्छेदो निरन्तस् अपस्वज्झितो निरस्तुक्रोश ५ अपरिकर्जित, इति पाठः पूर्वक्रमागतो भोगः ७ अभावे न १४० याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः शतायुवै पुरुषः' इति श्रुते अनुगमाभावादिति योग्यानु पलब्थ्यभावेनागमाभावनिश्चयाभावादित्यर्थ अतश्च वर्षशताधिको भोग संततोऽतिरव प्रत्यर्थिप्रत्यक्षश्चागमाभावे वाऽनिश्चितेऽव्यभिचारादाक्षिसागम स्वत्वं गमयति । अस्मातेंऽपि कालेऽनागमस्मृतिपरम्परायां सत्यां न भोगः प्रमा णम् । अतएव अनागममं तु यो भुङ्के बहून्यब्दशतान्यपि । चै पापं दण्डयेत्पृथिवीपति इत्युक्तम् । नच “अनागमं तु यो भुङ्गे' इत्येकवचन निर्देशात् ‘बहून्यब्दशतान्यपि’ इत्यपिशब्दप्रयोगात्प्रथमस्यैव पुरुषस्य निरागमे चिरकालोपभोगेऽपि दण्डविधानमिति मन्तव्यम्, द्वितीये तृतीये वा पुरुषे निरा गमस्य भोगस्य प्रामाण्यप्रसङ्गात् । न चैतदिष्यते–“आदौ तु कॅारणं दानं मध्ये भुक्तिस्तु सागमा' इति नारदस्मरणात् । तस्मात्सर्वत्र निरागमोपभोगे–‘अना गमं तु यो भुङ्गे' इत्येतद्रष्टव्यम् । यदपि-‘अन्यायेनापि यडुक्तं पित्रा पूर्व तरेखिभि न तच्छक्यमपाहतुं क्रमात्रिपुरुषागतम् इति, तदपि पित्रा सह पूर्वतरैस्त्रिभिरिति योज्यम् । तत्रापि क्रमात्रिपुरुषागतमित्यस्मार्तकालोपभोग लक्षणम् । त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसंभवात् द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसंग तथा सति–“स्मार्तकाले क्रिया भूमे सागमा भुक्तिरिष्यते’ इति स्मृतिविरोध अन्यायेनापि यदुक्तम्’ इत्येतचा: न्यायेनापि भुक्तमपहर्तु न शक्यं किं पुनरन्यायानिश्चये इति व्याख्येयमपिशब्दः श्रवणात् । यच्चोत्तं हारीतेन–‘यद्विनागममत्यन्तं भुक्तं पूवैस्त्रिभिर्भवेत् । न तच्छक्यमपाहतुं क्रमात्रिपुरुषागतम् इत तत्राप्यत्यन्तमागमं विनेति अत्यन्तमुपलभ यमानमागममं वेिनेति व्याख्येयं, न पुनरागमस्वरूपं विनेति । आग मस्वरूपाभावे भोगाशतेनापि न स्वत्वं भवतीत्युक्तम् । क्रमात्रिपुरुषागतमेित्ये तदुक्तार्थम् । ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपन्नम् । तथाहि-यद्यागमः प्रमाणान्तरेणावगतस्तदा तेनैव स्वत्वावगमान्न भोगास्य स्वत्वे आगमे वा प्रामाण्यम् । अथ प्र माणान्तरेणागमो नावगतः कथं तद्विशिष्ट भोगः प्रमाणम् । उच्यते--प्रमाणान्तरेणावगतागमसहित एव निरन्तरो भोग कालान्तरे स्वत्वं गमयति । अवगतोऽप्यागमो भोगरहितो न कालान्तरे स्वत्वं म् । मध्ये दानविक्रयादिना स्वत्वापगमसंभवादिति सर्वमनचद्यम् आगमसापेक्षो भोगः प्रमाणमित्युक्तं, आगमस्तहिं भोगनिरपेक्ष एव प्रमाण मित्यत आह आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २७ ॥ यस्मिन्नागमे स्वल्पापि भुक्तिभेगो नास्ति तस्मिन्नागमे बलं संपूर्ण नैवास्ति । २ प्रथमस्य पुरुषस्य. ख० ३ कारणं क्रिया प्रमाणमिति यावत. ४ भुक्तै पूर्वतरैस्त्रिभिः. इति पाठ अस्मार्तकालोपलक्षकत्वेनोक्तार्थकम्. ६ भोगान्येन प्रत्यक्षादिना. ७ अलं समर्थ असाधारणव्य०मा०प्र०]. मिताक्षरासहिता । १४१ अयमभिसंधिः-स्वस्वत्वनिवृत्तिः परस्वत्वापादनं च दानम् । परस्वत्वापादनं च परो यदि स्वीकरोति तदा संपद्यते नान्यथा । स्वीकारश्च त्रिविधः । मानसो वाचिकः कायिकश्चेति । तत्र मानसो ममेदमिति संकल्परूपः । वाचिकस्तु ममेदमित्याद्यभिव्याहारोलेखी सविकल्पकः प्रत्ययः । कायिकः पुनरुपादानाभि मर्शनादिरूपोऽनेकविधः । तत्र च नियमः स्मर्यते-'दद्यात्कृष्णाजिनं पृष्ठ गाँ पुच्छे करिणं करे । केसरेषु तथैवाश्चै दासीं शिरसि दापयेत् ॥’ इति । आश्व लायनोऽप्याह-‘अनुमत्रैयेत प्राण्यभिमृशेद्वप्राणि कन्यां च' इति । तत्र हिरण्यवस्रादावुदकदानानन्तरमेवोपादानादिसंभवात् त्रिविधोऽपि स्वीकारः संप द्यते । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायेिकस्वीकारासंभवात्स्वल्पेनाप्यु पभोगेन भवितव्यमन्यथा दानक्रयादेः संपूर्णता न भवतीति फलोपभोग लक्षणकायिकस्वीकारविकल आगमो दुर्बलो भवति तत्सहितादागमात् । एतच्च द्वयोः पूर्वापरकालापरिज्ञाने, पूर्वापरकालपरिज्ञाने तु विगुणोऽपि पूर्वका लागाम एव बलीयानिति । अथवा–“लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिवि धम्’ इत्युक्तं एतेषां समवाये कुत्र कस्य वा प्राबल्यमित्यत्रेदमुपतिष्ठते “आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् । आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥’ इति । अयभर्थः-आद्ये पुरुषे साक्षिभिभौवित आगमो भोगादप्यधिको बलवान् । पूर्वकमागताद्भोगाद्विना । स पुनः पूर्वक्रमागतो भोगाश्चतुर्थपुरुषे लिखितेन भावितादागमाद्धलवान् । मेध्यमे तु भोगरहितादा गमात्स्तोकभोगसहितोऽप्यागमो बलवानिति । एतदेव नारदेन स्पष्टीकृतम् “आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भुक्तिरेवैका संतता या विरन्तनी ॥’ इति ॥ २७ ॥ पश्यतोऽबुवत इत्यत्र विंशतिवर्षेपभोगादूध्र्व भूमेर्धनस्यापि दशवर्षेपभो गादूध्र्व फलानुसरणं न भवतीत्युक्तम्, तत्र फलानुसरणवद्दण्डानुसरणमपि न भविष्यतीत्याशङ्का पुरुषव्यवस्थया प्रामाण्यव्यवस्थया च दण्डव्यवख्थां दुशै यितुमाह आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् । न तत्सुतस्तत्सुतो चा भुक्तिस्तत्र गरीयसी ।। २८ ।। येन पुरुषेण भूम्यादेरागमः स्वीकारः कृतः स पुरुषः कुतस्ते क्षेत्रादिकमित्य भियुक्तस्तस्यागामं प्रतिग्रहँादिकं लिखितादिभिरुद्धरेत् भैावयेत् । अनेन चाद्यस्य पुरुषस्यागममनुद्धरतो दण्ड इत्युक्तं भवति । तत्सुतो द्वितीयोऽभियुक्तो नाग ममुद्धरेत्, किंतु अविच्छिन्ना–ऽप्रतिरव-समक्ष-भोगम् । अनेन चागममनुद्धरतो द्वितीयस्य न दण्डोऽपेितु विशिष्टं भोगमनुद्धरतो दण्ड इति प्रतिपादितम् । १ कायिकस्तु ख . २ करे शुण्डादण्डे. ३ प्रतिग्राह्यो यदा प्राणी बलवान् वतुं सम्म थैस्तदा तं प्रतिग्राहं प्रतिग्रहीता अनुमन्त्रयेत. ४ सहितादागमाभावात् ख. घ . ५ केवल भोगस्य स्मार्तकालत्वात् स्वत्वे अप्रामाण्यात. ६ प्रतिग्रहादेरिति ख . ७ प्रतिपादयेत्. १४२ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः तत्सुतस्तृतीयो नागमं नापि विशिष्टं भोगमुद्धरेदपेितु क्रमागतं भोगमात्रम् । अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डो नागमानुद्धरणे न विशिष्टभो गानुद्धरणे चेत्यभिहितम् । तत्र तयोर्द्धितीयतृतीययोर्भक्तिरेव गरीयसी । तत्रापि द्वितीये गुरुस्तृतीये गरीयसीति विवेक्तव्यम् । त्रिष्वप्यागमानुद्धरणेऽर्थ हानिः समानैव, दण्डे तु विशेष इति तात्पर्यार्थ । उक्तंच हारीतेन–‘आग मस्तु कृतो येन स दण्ड्यस्तमनुद्धरन् । न तत्सुतस्तत्सुतो वा भोग्यैहानिस्तयो रपि ॥’ इति ॥ २८ ॥ अस्मार्तकालोपभोगस्यागमज्ञाननिरपेक्षस्य प्रामाण्यमुक्तं विना पूर्वक्रमागता दित्यत्र तस्यापवादमाह योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् । न तत्र कारणं भुक्तिरागमेन विना कृता ॥ २९ ॥ यदा पुनराहत्रदिरभियुक्तोऽकृतव्यवहारनिर्णय एव परेतः स्यात् परलोकं ' गतो भवेत्तदा तस्य रिक्थी पुत्रादिस्तमागममुद्धरेत् । यस्मात्तत्र तस्मिन्व्यवहारे भुक्तिरागमरहिता साक्ष्यादिभिः साधितापि न प्रमाणम् । पूर्वाभियोगेन भोगस्य सापवादत्वात् । नारदेनाप्युक्तम्—‘तथैररूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्रेण सोऽर्थः संशोध्यो न तं भोगो निवैर्तयेत् ॥' इति ॥ २९ ॥ अनिर्णीतव्यवहारे व्यवहर्तरि प्रेते व्यवहारो न निवर्तत इति स्थितम् । निर्ण तेऽपि व्यवहारे स्थिते च च्यवहर्तरि व्यवहारः कचित्प्रवर्तते कचिन्न प्रवर्तत इति व्यवस्थासिद्धये व्यवहारदर्शिनां बलाबलमाह नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च । पूर्वं पूर्वे गुरु ज्ञेयं व्यवहारविधौ नृणाम् ।। ३० ।। नृपेण राज्ञा ऑधिकृताः व्यवहारदर्शने नियुक्ताः–“राज्ञा सभासदः कार्या इत्यादिनोक्ताः पूगाः समूहा । भिन्नजातीनां भिन्नवृत्तीनां एकस्थाननिवा सिनां यथा ग्रामनगरादयः । श्रेणयो नानाजातीनामेकजातीयकमपजीविनाँ संघाताः । यथा हेर्डाबुकादीनां ताम्बूलिककुंविन्दचर्मकारादीनां च । कुलानि ज्ञातिसंबन्धिबन्धूनां समूहाः । एतेषां नृपाधिकृतादीनां चतुर्णा पूर्व पूर्व यद्यत्पूर्व पठितं तत्तदुरु बलवज्ज्ञेयं वेदितव्यम् । नृणां व्यवहर्तृणां व्यवहारविधौ व्यव हारदर्शनकायें एतदुक्तं भवति । नृपाधिकृतैर्निणते व्यवहारे पराजितस्य यद्यप्य संतोषः कुदृष्टिबुद्धया भवति तथापि न पूगादिषु पुनव्र्यवहारो भवति । एवं पूगनिर्णतेऽपि न श्रेण्यादिगमनम् । तथा श्रेणिनिर्णीते कुलगमनं न भवति । कुलनिर्णते तु श्रेण्यादिगमनं भवति । श्रेणिनिर्णीते पूगादिगमनम् । पूगनिर्णीते १ भोग्येति । भोग्यहानिरर्थहानिस्तदनुद्धरणे तयोर्द्धितीयतृतीययोरित्यर्थ . २ तथाशब्दः पूर्वसमुच्चये । नवारूढः. ख. ग. ३ निवारयेत् घ . ४ अधिकृताः प्राइविवाकादयः देशान्तरं गत्वा प्रस्थाप्य वाऽश्वविक्रेतारो हेडाबुकाः. ६ कुविन्दस्तन्तुवाय असाधारणव्य०मा०प्र०२] मिलाक्षरसहिता । १४३ नृपाधिकृतगमनं भवतीति । नारदेन पुनर्तृपाधिकृतैर्निर्णीतेऽपि व्यवहारे नृपगमनं भवतीत्युक्तम्-‘कुलानि श्रेणयश्चैव गणाश्चाधिकृता नृपः । प्रतिष्ठा व्यवहाराणां गुर्वेषामुत्तरोत्तरम्’ इति । तत्रच नृपगमने सोत्तरसभ्येन राज्ञा पूर्वैः सभ्यैः संपणे व्यवहारे निर्णीयमाने यद्यसैौ कुदृष्टवादी पराजितस्तदासौ दण्डयः । अथासौ जयति तदाधिकृताः सभ्या दण्ड्याः ॥ ३० ॥ बैलैव्र्यवहारदर्शिभिर्छष्टो व्यवहारः परावर्तते प्रबलदृष्टस्तु न निवर्तत इत्युक्तम् । इदानीं प्रबलदृष्टोऽपि व्यवहारः कश्चिन्निवर्तत इत्याह बलोपेोधिविनिवृत्तान्व्यवहारान्निवर्तयेत् । स्रीनक्तमन्तरागारबहेि:शत्रुकृतांस्तथा ॥ ३१ ॥ बलेन बलात्कारेण उँपाधिना भयादिना विनिर्तृत्तान्निप्पन्नान्व्यवहारान्निवर्त येत् । तथा खीभिः । नक्त रात्रावस्रीभिरपि । अन्तरागारे गृहाभ्यन्तरे बहिग्र मादिभ्यः शत्रुभिश्च कृतान्व्यवहारान्निवर्तयेदिति संबन्धः ॥ ३१ ॥ असिद्धव्यवहारिण आह मत्तोन्मत्तार्तव्यसनिबालभीतादियोजितः । असंबद्धकृतचैव व्यवहारो न सिद्धयति ॥ ३२ ॥ अपिच । मत्तो मदनीयद्रव्येण । उन्मत्त उन्मादेन पञ्चविधेन वातपित्त श्लेष्मनिपातग्रहसंभवेनोपसृष्टः । आतों व्याध्यादिना । व्यसनमिष्टवियोर्गाऽनिष्ट ग्रासिजनितं दुःखं तद्वान्व्यसनी । बालो व्यवहारयोग्यः । भीतोऽरतिभ्यः । आदिग्रहणात्पुरराष्ट्रादिविरुद्धः ।–“पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विसर्जितः । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृत ॥’ इति मनुस्मरणात् । एतैयौजित कृतो व्यवहारो न सिद्धयतीति । अनिर्युक्तासंबद्धकृतोऽपि व्यवहारो न सिद्धय तीति संबन्धः । यत्तु स्मरणम्--'गुरोः शिष्ये पितुः पुत्रे दम्पत्योः स्वामिभृष्ट त्ययोः । विरोधे तु मिथस्तेषां व्यवहारो न सिद्धयति ॥’ इति, तदपि गुरुशि ष्यादीनामात्यन्तिकव्यवहारप्रतिषेधपरं न भवति । तेषामपि कथंचिद्यवहारस्ये ष्टत्वात् । तथाहि-“शिष्यशिष्टिरवधेनाशक्तौ रजुवेणुविदलाभ्यां तनुभ्यामन्येन ऋन् राज्ञा शास्यः’ इति गौतमस्मरणात् । नोत्तमाङ्गे कथंचनेति मनुस्मरणाच्च । यदि गुरुः कोपावेशवशान्महता दण्डेनोत्तमाङ्गे ताडयति तदा स्मृतिव्य पेतेन मार्गेणाधर्षितः शिष्यो यदि राज्ञे निवेदयति तदा भवत्येव व्यवहार पदम् ॥ तथा–“भूर्या पितामहोपात्ता' इत्यादिवचनात्पितामहोपात्ते भूम्यादौ १ हीनवर्णानां संघातो गण :. २ नृपैः ग. ३ सोत्तरेति उत्तरश्चासौ सभ्यश्चति तत्स हितेन. स्वोत्तर ख . ४ सपणे उभयकारितपणसहिते. ५ वलोपधि घ. तत्रोपधिः कैतवं ६ उपधिना भयेन घ . ७ असंबन्धकृत: ख. ८ वियोगोऽनिष्टप्राप्तिस्तज्जनितं ख. ग अनियुक्तत्वेनाप्रेषितत्वेन प्रकृतव्यवहारासंबद्धो यस्तत्कृतः. १० शिष्टिः शिक्षा, अवधेन अताडनेन . ११ भूर्येति प्रकृताध्यायस्य १२१ तमः श्रोकः असाधारणव्य०मा०प्र०२] मिताक्षरासहिता । कृत्स्रमेव दद्यात् । यदा पुनः संवत्सरादूध्र्वमागच्छति तदा-ङ्कागं. रक्षणमूल्यं गृहीत्वा शेषं स्वामिने दद्यात् । यथाह–‘आददीताथ षङ्कागं प्रनष्टाधिगता नृपः । दशमं द्वादृशं वापि सतां धर्ममनुस्मरन् ॥' इति । तत्र प्रथमे वर्षे कृत्स्नमेव दद्यात्, द्वितीये द्वादशं भागं, तृतीये दशमं चतुर्थादिषु षष्ठं भागं गृहीत्वा शेषं दद्यात् । राजभागस्य चतुर्थोऽशोऽधिगत्रे दातव्य । स्वाम्यनागमे तु कृत्स्नस्य धनस्य चतुर्थमंशमधिगात्रे दत्वा शेषं राजा गृह्णीयात् । तथाह गौतमः–‘प्रनष्टस्वामिकमधिगम्य संवत्सरं राज्ञा रक्ष्यमूध्र्वमधिगन्तुश्चतुर्थोऽशो राज्ञः शेषम्' इति । अत्र संवत्सरमेित्येकवचनमविवक्षितम् । ‘राजा ञ्यब्दं निधापयेत्’ इति स्मरणात्–‘हरेत परतो नृपः' इत्येतदपि स्वामिन्यनागते त्र्यब्दादूध्र्व व्ययीकरणाभ्यनुज्ञापरम् । ततः परमागते तु स्वामिनि व्ययीभूतेऽपि द्रव्ये राजा स्वांशमवतार्य तत्समं दद्यात् । एतच्च हिरण्यादिविषयम् । गवादि विषये वक्ष्यति–‘पणानेकशफे दद्यात्’ इत्यादिना ॥ ३३ ॥ रथ्याशुल्कशालादिनिपतितस्य सुवर्णादेर्नष्टस्याधिगमे विधिमुक्त्वा अधुना भूमौ चिरनिखातस्य सुवर्णादेर्निधिशब्दवाच्यस्याधिगमे विधिमाह-- राजा लब्ध्वा निधिं दद्याद्विजेभ्योऽर्ध द्विजः पुनः । विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ।। ३४ ।। इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् । अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ।। ३५ ।। उक्तलक्षणं निधिं राजा लब्ध्वा अर्ध ब्राह्मणेभ्यो दत्वा शेषं कोशे निवेश येत् । ब्राह्मणस्तु विद्वान् श्रुताध्ययनसंपन्नः सदाचारो यदि निधिं लभेत तदा सर्वमेव गृह्णीयात् । यस्मादसौ सर्वस्य जगतः प्रभुः । इतरेण तु राजविद्वब्राह्मण व्यतिरिक्तन अविद्वब्राह्मणक्षत्रियादिना निधौ लब्धे राजा षष्ठांशमधिगत्रे दत्वा शेषं निधिं स्वयमाहरेत् । यथाह वसिष्ठ –“अप्रज्ञायमानं चेित्तं योऽधिगाच्छे द्वाजा तद्धरेत षष्टमंशमधिगात्रे दद्यात्' इति । गौतमोऽपि–“निध्यधिगमो रोजधनं भवति न ब्राह्मणस्याभिरूपस्य, अब्राह्मणो व्याख्याता षष्ठमंशं लभेतेत्येके इति । अनिवेदित इति कर्तरि निष्ठा । अनिवेदितश्चासौ विज्ञातश्च राज्ञेऽप्यनिवेदित विज्ञातः यः कश्चिन्निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश्च राज्ञा स सर्व निधिं दाप्यो दण्डं च सत्यपेक्षया । अथ निधेरपि स्वाम्यागत्य रूपसंख्यादिभि स्वत्वं भावयति तदा तस्मै राजा निधिं दत्त्वा षष्ठं द्वादश वाँशं स्वयमाहरेत् । यथाह मनुः (८॥३५)-‘ममायमिति यो ब्रयान्निधिं सत्येन मानवः । तस्यादुदीत षङ्गागं राजा द्वादशमेव वा ।।' इति । अंशविकल्पस्तु वर्णकालाद्य पेक्षया वेदितव्यः । ३४ ॥ ३५ ॥ १ किंचिद्भार्ग ख . २ चतुर्थो भागः शेषं राश इति घ. ३ दद्याद्विप्रेभ्योऽर्ध ध ४ तद्धरेदधिगत्रे षष्ठांशं दद्यात्. ५ राजधनं न ब्राह्मणस्य ग. ध. ६ रूपकसंख्यादिभिः ख. ग ९४६ याज्ञवल्क्यस्मृतिः । देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु । अददद्धि समाझेोति किल्बिषं यस्य तस्य तत् ॥ ३६ ॥ चौरैर्हतं द्रव्यं चौरेभ्यो विजित्य जानपदाय स्वदेशनिवासिने यस्य तत् द्रव्यं तम राज्ञा दातव्यम् । हि यस्मात् अददत् अप्रयच्छन् यस्य तदपहृतं द्रव्यं तस्य केिल्बि षमामोति । तस्य चौरस्य च । यथाह मनुः (८॥४०)–“दातव्यं सर्ववर्णेभ्यो राज्ञा चारैर्हतं धनम् । राजा तदुपयुञ्जानश्चौरस्यामोति किल्बिषम् ॥’ इति । यदि चौरहस्तादादाय स्वयमुपभुझे तदा चौरस्य किल्बिषमाभोति । अथ चौर हृतमुपेक्षते तदा जानपदस्य किल्बिषम् । अथ चौरह्मताहरणाय यतमानोऽपि न शकुयादाहर्तु तदा तावद्वनं स्वकोशाद्दद्यात् । यथाह गौतमः–“चौरह्मत मवजित्य यथास्थानं गमयेत्कोशाद्वा दद्यातू’ इति । कृष्णद्वैपायनोऽपि

  • प्रत्याहर्तु न शक्तस्तु धनं चोरेर्हतं यदि । स्वकोशात्तद्धि देयं स्यादशाक्तन

महीक्षिता ॥' इति ॥ ३६ ॥ इति असाधारणव्यवहारमातृकाप्रकरणम् । [ व्यवहाराध्यायः साधारणासाधारणरूपां व्यवहारमातृकामभिधायाधुनाष्टादशानां व्यवहार पदानामाद्यमृणादानपदं दर्शयति-“अशीतिभागो वृद्धिः स्यात्' इत्यादिना, मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने' इत्येवमन्तेन । तच्च ऋणादानं सप्त विधम् । ईदृशमृणं देयं, ईदृशमदेयं, अनेनाधिकारिणा देयं, अस्मिन् समये देयं, अनेन प्रकारेण देयमित्यधर्मेण पञ्चविधम् । उत्तमणे दानविधिः, आदान विधिश्चेति द्विविधमिति । एतच्च नारदेन स्पष्टीकृतम्–‘ऋत्णे देयमदेयं च येन यत्र यया च यत् । दानग्रहणर्धर्माभ्यामृणादानमेिति स्मृतम् ।।' इति । तत्र प्रथममुत्तमर्णस्य दानविधिमाह, तत्पूर्वकत्वादितरेषाम् अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । वर्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा ।। ३७ ।। मासेि मासि प्रतिमासं बन्धकं विश्वासार्थ यदाधीयते आधिरिति यावत् । बन्धकेन सह वर्तत इति सबन्धक प्रयोगस्तस्मिन्सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्य अशीतितमो भागो वृद्धिर्धम्र्या भवति । अन्यथा बन्धकरहिते प्रयोगे वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुःपञ्चकं शतं धम्र्यं भवति । ब्राह्मणेऽधमणें द्विकं शतं, क्षत्रिये त्रिकं, वैश्ये चतुष्कं, शूद्रे पञ्चकं, मासिमासीत्येव द्वौ वा १ तदुपभुञ्जानः ग. घ. २ व्यवहाराणामाद्य ध. ४ धमॉश्च कणादान. ख. ग ३ इदं पद्यमग्रे ६४ तमं द्रष्टव्यम्. ऋणादानप्रकरणम् ३] मिताक्षरासहिता । १४७ त्रयो वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चा अस्मिन् शते वृद्धिदयते इति द्वित्रिचतुःपञ्चकं शतम् । ‘संख्याया अतिशदन्तायाः कन्’ (५॥१॥२२) इत्यनुवृत्तै ‘तदस्मिन्वृद्धयायलाभशुल्कोपदादीयते' (५॥१॥४७) इति कन् । (वृद्धेद्धिश्चक्र वृद्धिः प्रतिमासं तु कालेिका । इच्छाकृता कारिता स्यात्कायिका कायकर्मणा ।) इयं च वृद्धिर्मासेि मासि गृह्यत इति कालिका । इयमेव वृद्धिर्दिवसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका भवति । तथाच नारदेन–“कायिका कालिका चैव कारिता च तथा परा । चवक्रवृद्धिश्च शाखेषु तस्य वृद्धिंश्चतु विधा ॥’ इत्युक्त्वोक्तम्—‘कायाविरोधिनी शश्वत्पणपादादिकायिका । प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता ॥ वृद्धिः सा कारिता नामांधमणेन स्वयं कृता । वृद्धेरपि पुनद्धिश्चक्रवृद्धिरुदाहृता ॥’ इति ॥ ३७ ॥ ग्रहीतृविशेषेण प्रकारान्तरमाह कान्तारगास्तु दशक सामुद्रा विशक शतम् । कान्तारमरण्यं तत्र गच्छन्तीति कान्तारगाः । ये वृद्धया धनं गृहीत्वाधिक लाभार्थमतिगहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः । ये च समुद्रगास्ते विंशैकं शतं मासि मासीत्येव । एतदुक्तं भवति-कान्तार गेभ्यो दशकं शतं सामुद्रेभ्यश्च विंशैकं उत्तमर्ण आदद्यान्मूलविनाशस्यापि शङ्कितत्वादिति । इदानीं कंारितां वृद्धिमाह दद्युर्वा खकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ ३८ ॥ सर्वे वा ब्राह्मणाद्योऽधमर्णाः अबन्धके सबन्धके वा स्वकृतां स्वाभ्युपगत वृद्धिं सर्वासु जातिषु दद्युः । काचिदकृतापि वृद्धिर्भवति । तथाह नारदः

  • न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता कवित् । अनकारितमप्यूध्र्व वत्सरा

धद्विवर्धते ॥’ इति । यस्तु याचितकं गृहीत्वा देशान्तरं गतस्तं प्रति कात्या यनेनोक्तम्--'यो याक्तिकमादाय तमदत्त्वा दिशं त्रजेत् । ऊध्र्व संवत्सरात्तस्य तद्धनं घृद्धिमामुयात् ॥' इति । यश्च याचितकमादाय याचितोऽप्यदत्त्वा देशा न्तरं त्रैजति तं प्रति तेनैवोक्तम्-‘कृतोद्धारमदत्वा यो याचितस्तु दिशं व्रजेत् । ऊध्र्व मासत्रयात्तस्य तद्धनं वृद्धिमामुयात् ॥’ इति । यः पुनः स्वदेशे स्थित एव याचितो याचितकं न ददाति तं याचैनकालादारभ्याकारितां वृद्धिं दापयेद्राजा । यथाह-‘स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः कश्चित् । तं ततोऽकारितां वृद्धिमनिच्छन्तं च दापयेत् ॥’ इति । अनाकारितवृद्धेरपवादो नारदेनोक्तः–“पण्यमूल्यं भृतिन्यसो दण्डो यश्च प्रकल्पितः । वृथादानाक्षिकें पणा वर्धन्ते नाविवक्षिताः ॥’ इति । अविवक्षिता अनाकारिता इति ॥ ३८ ॥ १ धनुश्चिह्नगर्भितोस्त्यत्र क्षेोकः ख. पुस्तक एवास्ति. २ विंशतिकं ख. ३ याति ध. ४ तेन कात्यायनेनैव. ५ याचित ख. ६ रभ्य वृद्धिं ख. ग ., ७ आक्षिकपणाक्षत्रक्रीडा १४८ याज्ञवल्क्यस्मृतःि । [ व्यवहाराध्यायः अधुना द्रव्यैविशेषे वृद्धिविशेषमाह सन्ततिस्तु पशुस्त्रीणां पशुरुस्त्रीणां सन्ततिरेव बृद्धिः । पशूनां स्त्रीणां पोषणासमर्थस्य तत्पुष्टिसन्तति कामस्य प्रयोगः संभवति । ग्रहणं च क्षीरपरिचयर्थिनः ॥ अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणमन्तरेणापि चिरकालावस्थितस्य कस्य द्रव्यस्य क्रियती परा वृद्धिरित्यपेक्षित आह रसस्याष्टगुणा परा । वस्रधान्यहेिरण्यानां चतुस्त्रिद्विगुणा परा ।। ३९ ।। रसस्य तैलधृतादेर्तृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य स्वकृतया वृद्धया वर्धमानस्याष्टगुणा वृद्धिः परा । नातः परं वर्धते । तथा वस्रधान्यहिरण्यानाँ यथासंख्यं चतुर्गुणा त्रिगुणा द्विगुणा वृद्धिः परा । वसिष्ठन तु रसस्य त्रैगुण्यमुक्तम् “द्विगुणं हिरण्यं त्रिगुणं धान्यं । धान्येनैव रसा व्याख्याता पुष्पमूलफलानि च । तुलाध्टर्तमष्टगुणम्’ इति । मनुना तु धान्यस्य पुष्पमूल फलादीनां च पञ्चगुणत्वमुक्तम्--'धान्ये शदे लचे वाहेख नातिक्रामति पञ्च ताम्’ इति । शदः क्षेत्रफलं पुष्पमूलफलादि । लवो मेपोर्णाचमरीकेशादिः । वाह्यो बलीवर्दतुरगादिः । धान्यशदलववाह्यविपया वृद्धिः पञ्चगुणत्वं नाति क्रामतीति । तत्राधमर्णयोग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या । एतञ्च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरुपान्तरसंक्रमणेन प्रयोगान्तर करणे तस्मिन्नेव वा पुरुषे रेकसेकाभ्यां अनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वैगुण्याद्यतिक्रम्य पूर्ववद्वर्धते । सकृत्प्रयोगेऽपि प्रतिदिनं प्रतिमासं प्रतिसंवत्सरै वा वृद्धयाहरणेऽधमर्णदेयस्य द्वैगुण्यासंभवात्पूर्वाह्मतवृद्धया सह द्वैगुण्यमतिक्रम्य वर्धत एव । यथाह मनुः (८। १५१)-‘कुसीदवृद्धिद्वैगुण्यं नायेति सकृदाह्मता। ' इति । सकृदाहितेत्यपि पाठोऽस्ति । उपचयार्थ प्रयुक्त द्रव्यं कुसीदं तस्य वृद्धि कुसीदवृद्धिः सा द्वैगुण्यं नात्येति नातिक्रामति । यदि सकृदाहिता सकृत्प्रयुक्ता । पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे द्वैगुण्यमत्येति । सकृदाहृतेति पाठे तु शनैःशनैः प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वाधमणीदाहृता द्वैगुण्यमत्येतीति व्याख्ययम् । तथा गौतमेनाप्युक्तम्—‘चिरस्थाने द्वैगुण्यं प्रयोगस्य’ इति । अयोगस्येत्येकवचननिर्देशात्प्रयोगान्तरकरणे द्वैगुण्यातिक्रमोऽभिप्रेतः । चिरस्थान इति निर्देशात् शनैःशनैवृद्धिग्रहणे द्वैगुण्यातिक्रमो दर्शितः ॥ ३९ ॥ प्रपन्न साधयन्नर्थ न वाच्यो नृपतेर्भवेत् । साध्यमानो नृपं गच्छेद्दण्ड्यो दाप्यश्च तद्धनम् ॥ ४० ॥ १ विशेषेण ख. ग. २ तुलघृतं त्रितय ख. ग. तृतीयमष्ट घ . ३ वृक्षफलं घ ४ गान्तरीकरणे घ . ५ किंतु मूलवृद्धिद्विगुणैव भवतीति कुछूकः. ६ गच्छन् घ ऋणादानप्रकरणम्, ३ ] मेितांक्षरासहिता । प्रपन्नमभ्युपगतमधमर्णेन धनं साक्ष्यादिभिर्भवितं वा साधयन्प्रत्याहरन् धर्मादिभिरुपायैरुत्तमणे नृपतेर्न वाच्यो निवारणीयो न भवति । धर्मादयश्धो पाया मनुना दर्शिताः मनुः (८॥४९)–“धर्मेण व्यवहारेण छलेनाचरितेन च । युक्तं साधयेदर्थ पञ्चमेन बलेन च ॥’ इति । धर्मेण प्रीतियुक्तन. सत्यवच नेन । व्यवहारेण साक्षिलेख्येाद्युपायेन । छलेन उत्सवादिव्याजेन भूषणादिग्रह णेन । आचरितेन अभोजनेन । पञ्चमेनोपायेन बलेन निगडबन्धनादिना उप चयार्थे प्रयुक्तं द्रव्यमेतैरुपायैरात्मसात्कुर्यादिति । प्रपन्न साधयन्नर्थे न वाच्य इति वदन् अप्रतिपन्नं साधयन् राज्ञा निवारणीय इति दर्शयति । एतदेव स्पष्टी कृतं कात्यायनेन–“पीडयेद्यो धनी कश्चिदृणिकं न्यायवादिनम् । तस्माद् थर्थात्स हीयेत तत्समं चैामुयाद्दमम् ॥’ इति । यस्तु धर्मादिभिरुपायैः प्रपन्नमर्थ साध्यमानो याच्यमानो नृपं गच्छेद्राजानमभिगम्य साधयन्तमभियुङ्गे स दण्ड्यो भवति, शक्यनुसारेण धनिने तद्धनं दाप्यश्च । राज्ञा दापने च प्रकारा दर्शिताः–“राजा तु स्वामिने विग्रं सान्त्वेनैव प्रदापयेत् । देशाचारेण चान्यांस्तु दुष्टान्संपीड्य दापयेत् ॥ रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेत् ।' इति । साध्य मानो नृपं गच्छन्नित्येतत्स्मृत्याचारव्यपेतेनेत्यस्य प्रत्युदाहरण बाष्द्धव्यम् ॥ ४० ॥ बहुघूत्तमर्णिकेषु युगपत्प्रासेष्वेकोऽधमर्णिकः केन क्रमेण दाप्यो राज्ञेत्यपेक्षित १४९ गृहीतानुक्रमाद्दाप्यो धनिनामधमर्णिकः । दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरम् ।। ४१ ।। समानजातीयेषु धनिषु येनैव क्रमेण धनं गृहीतं तेनैव क्रमेणाधमर्णिको राज्ञा दाप्यः । भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण ॥ ४१ ॥ यदा पुनरुत्तमण दुर्बलः प्रतिपन्नमर्थ धर्मादिभिरुपायैः साधयितुमशकुवन्राज्ञा साधितार्थो भवति तदाऽधमर्णस्य दण्डमुत्तमर्णस्य च भृतिदानमाह-- राज्ञाधमणैिको दाप्यः साधिताद्दशकं शतम् । पञ्चकं च शतं दाप्यः प्राप्तार्थो द्युत्तमर्णिकः ।। ४२ ।। अधमर्णिको राज्ञा प्रतिपन्नार्थात्साधिताद्दशकं शतं दाप्य । प्रतिपन्नस्य साधि तार्थस्य दशममंशं राजाऽधमणैिकाद्दण्डरूपेण गृह्णीयादित्यर्थः । उत्तमर्णस्तु प्रासार्थः पञ्चकं शंतं भृतिरूपेण दाप्यः । साधितार्थस्य विंशतितम भागमुत्तम पर्णाद्राजा भृत्यर्थ गृह्णीयादित्यर्थः । अप्रतिपन्नार्थसाधने तु दण्डविभागो दर्शित निह्नवे भावितो दद्यातू’ इत्यादिना ॥ ४२ ॥ सधनमधमर्णिकं प्रयुक्तम्, अधुना निर्धनमधमर्णिकं प्रत्याह हीनजातिं: परिक्षीणमृणार्थ कर्म कारयेत् । ब्राह्मणस्तु परिक्षीणः शनैदर्दाप्यो यथोदयम् ।। ४३ ।। १ प्रपत्रं साधयन्नर्थे घ. २ लेखाद्युपन्यासेन घ. ३ प्रानुयात् घ: : : १५० याज्ञवल्क्यस्मृतिः । ब्राह्मणादिरुत्तमणे हीनजातिं क्षत्रियाद्विजातिं परिक्षीणं निर्धनमृणार्थ ऋण निवृत्त्यर्थं कर्म स्वकर्म स्वजात्यनुरूपं कारयेत् तत्कुटुम्बाविरोधेन । ब्राह्मणास्तु पुनः परिक्षीणो निर्धनः शनैःशनैः यथोदयं यथासंभवमृर्ण दाप्यः । अत्र च । हीनजातिग्रहणं समानजातेरप्युपलक्षणम् । अतश्च समानजातिमपि परिक्षीणां यथोचितं कर्म कारयेत् । ब्राह्मणग्रहणं च श्रयोजातेरुपलक्षणम् । अतश्च क्षत्रि यादिरपि परिक्षीणो वैश्यादेः शनैःशनैदर्दाप्यो यथोद्यम् । एतदेव मना स्पष्टीकृतम् (८।१७७)–‘कर्मणापि समं कुर्याद्धनिकेनाधमर्णिकः । समोऽपकृ शुजातिश्च दद्याच्छेयांस्तु तच्छनैः ॥’ इति । उत्तमणेन समं निवृत्तोत्तमपाधमर्ण व्यपदेशमात्मानमधमर्णः कर्मणा कुर्यादित्यर्थः ॥ ४३ ॥ मध्यस्थस्थापितं न वर्धते-- -- दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् । मध्यस्थस्थपितं चेत्स्याद्वर्धते न ततः परम् ॥ ४४ ॥ किंच । उपचयार्थ प्रयुक्तं धनं अधमर्णेन दीयमानमुत्तमणों वृद्धिलोभाद्यदि न गृङ्गाति तदाधमर्णेन मध्यभहस्ते स्थापितं यदि स्यात्तदा ततः स्थापनाध्वं न वर्धते । अथ स्थापितमपि याच्यमानो न ददाति ततः पूर्ववद्वर्धत एव ॥ ४४ ॥ इदानीं देयमृणं यदा येन च देयं तदाह अवेिभतैः कुटुम्बार्थे यष्टणं तु कृतं भवेत् । दद्युस्तद्रिक्थिनः प्रेते प्रोषिते वा कुडुम्बिनेि ।। ४५ ।। अविभक्तैर्बहुभिः कुटुम्बाश्रमेकैकेन वा यदृणं कृतं तदृणं कुटुम्बी दद्यात् । तस्मिन्प्रेते प्रोषिते वा तद्विक्थिनः सर्वे दद्युः ॥ ४५ ॥ येन देयमित्यत्र प्रत्युदाहरणमाह न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता । दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ।। ४६ ॥ पल्या कृतमृणं योषिद्भायाँ नैव दद्यात् । पुत्रेण कृतं योषिन्माता न दद्यात् । तथा पुत्रेण कृतं पिता न दद्यात् । तथा भार्याकृतं पतिर्न दद्यात् । कुटुम्बार्थादृत इति संर्वशेषः । अतश्च कुटुम्बाथै येन केनापि कृतं तत् कुटुम्बिना देयम् । तदभावे. तद्दायहरैर्देयमित्युक्तमेव ॥ ४६ ॥ पुत्रपौत्रैत्र्ण देयमिति वक्ष्यति तस्य पुरस्तादपवादमाह-- [ व्यवहाराध्यायः १. मृणार्थे. क. ध. २.द्धनेिकायाधमकिः . ३ पितं यत्स्यात् घ . ४ पूर्वे वर्धत एव ऋऽणादानप्रकरणम् ३ | मिताक्षरासहिता । १४७ १५१ सुरापानेन यत्कृतमृणं कामकृतं स्त्रीव्यसननिमित्तं यूते पराजयनिमित्तं दण्ड शुल्कयोरवशिष्टं वृथादानं धूर्तबन्दिमलादिभ्यो यत्प्रतिज्ञातम्–“धूर्ते बन्दिनि मले च कुवैद्ये कितवे शठे । चाटचारणचैौरेषु दत्तं भवति निष्फलम् ॥ इति स्मरणात् । एतदृणं पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो न दद्यात् । अत्र दण्डशुल्कावशिष्टकमित्यवशिष्टग्रहणात्सर्व दातव्यमिति न मन्तव्यम् ।

  • दण्डं वा दण्डशेषं वा शुल्कं तच्छेषमेव वा । न दातव्यं तु पुत्रेण यञ्च न

व्यावहारिकम् ॥' इत्यौशनसस्मरणात् । गौतमेनाप्युक्तम्--'मद्यशुल्कथूत कामदण्डान्पुत्रेानाध्यावहेयुः' इति । न पुत्रस्योपरि भवन्तीत्यर्थः । अनेना देयमृणमुक्तम्

  • न पतिः स्त्रीकृतं तथे'त्यस्यापवादमाह--

गापशाण्डकशल्ठूषरजकव्याधयाषताम् । ऋण दद्यात्पतिस्तसां यस्माद्वत्तिस्तदाश्रया ।। ४८ ।। गोपो गोपालः । शौण्डिकः सुराकारः । शैलठूषो नटः । रजको वस्राणां रञ्जकः । व्याधो मृगयुः । एतेषां योषिद्भिर्यदृणं कृतं तत्तत्पतिभिर्देयम् । यस्मात्तेषां वृत्ति जीवनं तदाश्रया योषिदधीना । यस्मादृत्तिस्तदाश्रयेति हेतुव्यपदेशादन्येऽपि ये योषिदधीनजीवनास्तेऽपि योषित्कृतमृणं दद्युरिति गम्यते ॥ ४८ ॥ पतिकृतं भार्या न दद्यादित्यस्यापवादमाह प्रतिपन्नं त्रिया देयं पत्या वा सह यत्कृतम् । स्खयं कृतं वा यदृणं नान्यत्स्त्री दातुमर्हति ।। ४९ ।। मुमूर्षणा प्रवत्स्यता वा पत्या नियुक्तया ऋणदाने यत्प्रतिपन्न तत्पतिकृतमृणं देयम् । यच्च पत्या सह भार्यया ऋणं कृतं तदपि भत्रैभावे भार्यया अपुत्रया देयम् । यच स्वयं कृतं ऋणे तदपि देयम् । ननु प्रतिपन्नादि त्रयं स्त्रिया देय मिति न वक्तव्यम्, संदेहाभावात् । उच्यते–“भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यो समधिगच्छन्ति यसैयैते तस्य तद्धनम् ॥’ इति वच नान्निर्धनत्वेन प्रतिपन्नादिष्वदानाशंङ्कायामिदमुच्यते प्रतिपां स्त्रिया देयमित्यादि । नचानेन वचनेन ख्यादीनां निर्धनत्वमभिधीयते । पारतन्यमात्रप्रतिपादनपर त्वात् । एतच्च विभागप्रकरणे स्पष्टीकरिष्यते । नान्यत्स्त्री दातुमर्हतीलेयतत्तर्हि न वक्तव्यम्, विधानेनैवान्यत्र प्रतिषेधसिद्धेः । उच्यते-'प्रतिपन्न स्त्रिया देयं पत्या वा सह यत्कृतम्’ इत्येतयोरपवादार्थमुच्यते । अन्यत्सुराकामादिवचनोपात्तं प्रतिपन्नमपि पत्या सह ॥ ४९ ॥ कृतमपि न देयमिति पुनरपि यदृणं दातव्यं येन च दातव्यं यत्र च काले दातव्यं तत्रितयमाहः पितरि प्रोषिते प्रेते व्यसनाभिप्तेऽपि वा । पुत्रपौत्रैणं देयं निह्नवे साक्षिभावितम् ॥ ५० ॥ १ निर्तृत्तं ख. ग. २पुत्रानध्यावहेयुः ख.ग.३ स्तेषां घ.४ स्वयमेव ख. ५ शंकयेदमुच्यते ध या० १६ १५२ याज्ञवल्क्यस्मृतः । [ व्यवहाराध्याय पिता यदि दातव्यमृणमदत्वा प्रेतो दूरदेशं गतोऽचिकित्सनीयव्याध्याद्यभि भूतो वा तदा तत्कृतम्णमाख्यापनेऽवश्यं देयं पुत्रेण पौत्रेण वा पितृधनाभावेऽपि पुत्रत्वेन पौत्रत्वेन च, तत्र क्रमोऽप्ययमेव–“पित्रभावे पुत्रः पुत्राभावे पौत्र इति पुत्रेण पौत्रेण वा निह्नवे कृते आर्थिना साक्ष्यादिभिर्भावितमृणं देयं पुत्रपौत्रै रित्यन्वयः । अत्र पितरि प्रोषित इत्येतावदुक्तम्, कालविशेषस्तु नारदेनोक्तो द्रष्टव्यः–“नार्वाक्संवत्सराशिात्पितरि प्रोषिते सुतः । ऋत्णं दद्यात्पितृव्ये वा ज्येष्ठ भ्रातर्यथापि वा ॥’ इति । प्रेतेऽप्यग्रासव्यवहारकालो न दद्यात् । प्राप्तव्यवहारकालस्तु दद्यात् । सच कालस्तेनैव दर्शितः–‘गर्भस्थैः सदृशो ज्ञेय आष्टमैाद्वत्सराच्छिशुः । बाल आषोडशाद्वर्षात्पौगण्डश्चेति शब्द्यते ॥ परतो यवहारज्ञः स्वतन्त्रः पितरावृते ॥’ इति । यद्यपि पितृमरणादूध्र्व बालोऽपि स्वतन्त्रो जातस्तथापि नर्णभाग्भवति । यथाह –“अप्रासव्यवहारश्चेत्स्वतन्त्रोऽपि हि नर्णभाक् । स्वातन्त्र्यं हि स्मृतं ज्येष्ठ ज्यैष्ठयं गुणवयःकृतम् ॥' इति । तथा आसेधाह्नाननिषेधश्च दृश्यते–“अप्रासव्यवहारश्च दूतो दानोन्मुखो वती । वेिपमस्थाश्च नासेध्या न चैतानाह्वयेन्नप ।।' इति । तस्मात्–“अतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्त्रत । ऋणात्पिता मोचनीयो यथा नो नरकं बजेत् । ॥ इति । पुत्रेण व्यवहारराज्ञतया जातेन निष्पन्नेनेति व्याख्येयम् । श्राद्धे तु बाल स्याप्यधिकारः–‘न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात्’ इति गौतम पुत्रपौत्रैरिति बहुवचननिर्देशाद्वहवः पुत्रा यदि विभक्ताः स्वांशानु रूपेण करणं दद्युः । अविभक्ताश्चत्संभूयसमुत्थानेन गुणप्रधानभावेन वर्तमानान प्रधानभूत एव वा दद्यादिति गम्यते । यथाह नारदः–‘अत ऊध्र्व पितु पुत्रा ऋणं दद्युर्यथांशतः । अविभक्ता विभक्ता वा यैस्तां चोद्वहते धुरम् ॥' इति । अत्र च यद्यपि पुत्रपौत्रैर्ण देयमित्यविशेषेणोक्तं तथापि पुत्रेण यथा पिता सवृद्धिदकं ददाति तथैव देयम् । पौत्रेण तु समं मूलमेव दातव्यं न वृद्धिरिति विशेषो ऽवगन्तव्यः । ‘ऋणमात्मीयवत्पित्र्यं देयं पुत्रेर्विभावेितम् । पैतामहं समं देयम देयं तत्सुतस्य तु ।’ इति बृहस्पतिस्मरणात् । अत्र विभावितमेित्यविशेषोपादा नात्साक्षिविभावितमित्यत्र साक्षिग्रहणं प्रमाणोपलक्षणम् । समं यावदृहीतं तावदेव देयं न वृद्धिः । तत्सुतस्य प्रपौत्रस्यादेयमगृहीतधनस्य । एतच्चोत्तरश्लोके स्पष्टीक्रियते ॥ ५० ॥ ऋणापाकरणे ऋत्णी तत्पुत्रः पौत्र इति त्रयः कर्तारो दर्शितास्तेषां च समवाये क्रमोऽपि दर्शितः । इदानीं कर्वन्तरसमवाये च क्रममाह रिक्थग्राह ऋण दाप्यो योषिद्वाहस्तथैव च । पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ।। ५१ ।। अन्यदीयं द्रव्यमन्यस्य कयाद्विव्यतिरेकेण यत्स्वीयं भवति तद्विक्थम् । १ कृतमृणमवश्यं घ. २ अष्टमात ख. ग. ३ व्याहरेदन्यत्र ख. ४ यस्तावद्वहते ख ५ तथैव ऋणं ख. ग. ६ स्पष्टयिष्यते ख. ग ऋणादानप्रकरणम् ३] मिताक्षरासहिता । विभागद्वारेण रिक्थं गृह्णातीति रिक्थग्राहः स ऋणं दाप्यः । एतदुक्तं भवति यो यदीयं द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतमृणं दाप्यो न चौरादिः । योषित भार्या गृह्यातीति योषिद्वाहः स तथैवर्ण दाप्यः । यो यदीयां योषितं गृह्णाति स तत्कृतमृणं दाप्यः । योषितोऽविभाज्यद्रव्यत्वेन रिक्थव्यपदेशानर्हत्वाभेदेन निर्देशः । पुत्रश्चानन्याश्रितद्रव्य ऋणं दाप्य । अन्यमाश्रितमन्याश्रितं मातृपि तृसंबन्धिद्रव्यं यस्यासावन्याश्रितद्रव्य न अन्याश्रितद्रव्योऽनन्याश्रितद्रव्य पुत्रहीनस्य रिक्थिन ऋणं दाप्य इति संबन्धः । एतेषां सैमवाये क्रमश्च पाठक्रम एव “रिक्थग्राह ऋणं दाप्यस्तदभावे योषिद्भाहस्तदभावे पुत्र' इति । नन्वेतेषां समवाय एव नोपपद्यते—‘न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः' इति पुत्रे सत्यन्यस्य रिक्थग्रह णासंभवात् । योषिद्वाहोऽपि नोपपद्यते । मनुः (५॥१६२) न द्वितीयश्च साध्वीनां कचेिदतोपदिश्यते’ इति स्मरणात् । तथा तदृर्ण पुत्रो दाप्य इत्यप्ययुक्तम् । ‘पुत्रपौत्रैरणं देयम्’ इत्युक्तत्वात् । अनन्याश्रितद्रव्य इति विशेषणमप्यनर्थकम् । पुत्रे सति द्रव्यस्यान्याश्रयणासंभवात्, संभवे च रिक्थग्राह इत्यनेनैव गतार्थत्वात् । पुत्रहीनस्य रिक्थिन इलेयेतदपि न वक्त व्यम् । पुत्रे सत्यपि रिक्थग्राह ऋणं दाप्य इति स्थितम् । असति पुत्रे रिक्थ ग्राहः सुतरां दाप्य इति सिद्धमेवेति । अत्रोच्यते—पुत्रे सत्यप्यन्यो रिक्थ ग्राही संभवति । कुीबान्धबधिरादीनां पुत्रत्वेऽपि रिकैथहरत्वाभावात् । तथाच कुीबादीननुक्रम्य “भर्तवैयाः स्युर्निरंशकाः’ इति वक्ष्यति । तथा–‘सवर्णापुत्रो ऽयन्यायवृत्तिर्न लभेतैकेषाम्’ इति गौतमस्मरणात् । अतश्च कृीबादिषु पुत्रेषु सत्सु अन्यायवृत्ते च सवर्णपुत्रे सति रिक्थग्राही पितृव्यतत्पुत्रादिः । योषि ब्राहो यद्यपि शास्राविरोधेन न संभवति तथाप्यतिक्रान्तनिषेधः पूर्वपतिकृत एर्णापाकरणाधिकारी भवलेयव । योषिङ्गाहो यश्चतसृणाँ खैरिणीनामन्तिमां गृह्णाति, यश्च पुनर्भुवां तिसृणां प्रथमाम् । यथाह नारदः–“परपूर्वाः स्त्रिय स्त्वन्याः सप्त प्रोक्ता यथाक्रमम् । पुनर्भूस्त्रिविधा तासां खैरिणी तु चतुर्विधा ॥ कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता । पुनभूः ग्रंथमा प्रोक्ता पुन:संस्कारक र्मणा ॥ देशधर्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसान्यसै सा द्वितीया प्रकीर्तिता ॥? उत्पन्नसाहसा उत्पन्नव्यभिचारा । –“असत्सु देवरेषु स्री बान्ध वैयाँ प्रदीयते । सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥ स्त्रीप्रसूताऽप्र सूता वा पत्यावेव तु जीवति । कामात्समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा ॥ कौमारं पतिमुत्सृज्य या त्वन्यं पुरुषं श्रिता । पुनः पत्युप्रैहं यायात्सा द्वितीया प्रकीर्तिता ॥ मृते भर्तरि तु प्रासान्देवरादीनपास्य या । उपगच्छेत्परै कामात्सा तृतीया प्रकीर्तिता ॥ प्रासा देशाद्धनक्रीता क्षुत्पिपासातुरा च या । तवाहमि त्युपगता सा चतुर्थी प्रकीर्तिता ॥ अन्तिमा खैरिणीनां या प्रथमा च पुनर्भ १ समवाय एककालावच्छेदेन प्राप्तिः. २ रिक्थग्राहाभावात् ख. ३ भर्तव्यास्तु ख भर्तव्याश्च घ. ४ अन्यायवृत्तो न. ५ प्रथमा नाम ख. ग. ६ प्राप्ता देशाद्वरात्क्रीता ग १५४ याज्ञवल्क्यस्मृतेिः । [ व्यवहाराध्याय वाम् । ऋणं तयोः पतिकृतं दद्याद्यस्तामुपाश्रितः ।।' इति । तथान्योऽपि योषि ब्राह ऋणापाकरणेऽधिकारी तेनैव दर्शित –‘या तु सप्रधनैव स्री सापत्या वान्य माश्रयेत् । सोऽस्या दद्यादृणं भर्तुरुत्सृजेद्वा तथैव ताम् ॥' प्रकृष्टेन धनेन सह वर्तत इति सप्रधना । बहुधनेति यावत् । तथा –“अधनस्य ह्यपुत्रस्य मृतस्यो पैति यः स्त्रियम् । ऋणं वोढुः स भजते सैव चास्य धनं स्मृतम् ॥’ इति । पुत्रस्य पुनर्वचनं क्रमार्थम् । अनन्याश्रितद्रव्य इति बहुपु पुत्रेषु रिक्थाभावेऽप्यं शग्रहणयोग्ययैवर्णापाकरणेऽधिकारो नायोग्यस्यान्धादेरित्येवमर्थम् । पुत्रही नस्य रिक्थिन इत्येतदपि पुत्रपौत्रहीनस्य प्रपौत्रादयो यदि रिक्थं गृह्णन्ति तदा ऋणं दाप्या नान्यथेत्येवमर्थम् । पुत्रपौत्रैौ च रिक्थग्रहणाभावेऽपि दाप्यावि. पैतामहं पौत्रास्तच्चतुर्थान्निवर्तते ॥' इति सर्व निरवद्यम् । यद्वा योषिद्धाहाभावे पुत्रा दाप्य इत्युक्तम् । पुत्राभावे योपिद्धाहो दाप्य इत्युच्यते । पुत्रहीनस्य रिक्थिन इति रिक्थशब्देन योपिदेवोच्यते । ‘सैव चास्य धनं स्मृतम्’ इति सर णात्, ‘यो यस्य हरते दारान्स तस्य हरते धनम्’ इति च ॥ ननु योषिद्भाहा भावे पुत्र ऋणं दाप्यः पुत्राभाचे योषिद्भाह इति परस्परविरुद्धम् । उभयसद्भावे न कश्चिद्दाप्य इति । नैष दोष । अन्तिमस्वैरिणीग्राहिणः प्रथमपुनर्भूग्राहिण सप्रधनस्त्रीहारिणश्चाभाचे पुत्रो दाप्यः । पुत्राभावे तु निर्धननिरपत्ययोषिद्भाही दाप्य इति । एतदेवोक्तं नारदेन –“धनस्रीहारिपुत्राणामृणभाग्यो धनं हरेत् । पुत्रोऽसतोः स्त्रीधनिनोः स्रीहारी धनिपुत्रयोः ॥' इति । धनस्रीहारिपुत्राणां समवाये यो धनं हरेत्स ऋणभाक् । पुत्रोऽसतोः स्त्रीधनिनोः स्री च धनं च स्त्रीधने ते विद्येते ययोस्तैौ स्त्रीधनिनौ तयोः स्त्रीधनिनोरसतोः पुत्र एव ऋण भाक् भवति । धनिपुत्रयोरसतोः स्रीहायैवर्णभाक् । स्रीहार्यभावे पुत्र ऋणभाकू पुत्राभावे स्रीहारीति विरोधाभासपरिहारः पूर्ववत् । पुत्रहीनस्थ रिक्थिन इत्य स्यान्या व्याख्या-युते धनस्रीहारिपुत्रा ऋणं कस्य दाप्या इत्यपेक्षायां उत्तमर्णस्य दाप्यास्तदभावे तँत्पुत्रादेः, पुत्राद्यभावे कस्य दाप्या इत्यपेक्षायामिदमुपतिष्ठते पुत्रहीनस्य रिक्थिन इति । पुत्राद्यन्वयहीनस्योत्तमर्णस्य यो रिक्थी रिक्थग्रहण योग्यः सपिण्डादिस्तस्य रिक्थिनो दाप्याः । तथाच नारदेन –‘ब्राह्मणस्य तु यद्देयं सान्वयस्य चें नास्ति चेत् । निर्वपेत्तत्सकुख्येपु तर्दभावेऽस्य बन्धुपु ॥’ इत्य भिहितम्--'यदा तु न सकुल्याः स्युर्न च संबन्धिबान्धवा । तदा दद्याद्विजे भ्यस्तु तेष्वसत्स्वप्सु निक्षिपेत् ॥’ इति ॥ ५१ ॥ अधुना पुरुषविशेषे ऋणग्रहणं प्रतिषेधयन्प्रसङ्गादन्यदपि प्रतिषेधति भ्रातृणामथ दम्पत्योः पितुः पुत्रस्य चैव हि । प्रातिभाव्यमृणं साक्ष्यमविभते न तु स्मृतम् ॥ ५२ ॥ १ ऋणमोडुः घ. २ विरोधप्रतिभासः ख. ३ इति विवक्षायां ख . ४ तत्स्त्रीपुत्रादेः घ. ५ नचास्ति चेत् घ. ६ भावे स्वबन्धुपु ख ऋणादानप्रकरणम् ३] मेिताक्षरासहिता । १५५ प्रतिभुवो भावः प्रतिभाव्यं । भ्रातृणां दम्पत्योः िपतापुत्रयोश्चाविभक्त द्रव्ये द्वव्यविभागात्प्राक्प्रातिभाव्यमृणं साक्ष्यं च न स्मृतं मन्वादिभिः । अपितु प्रतिषिद्धं, साधारणधनत्वात् । प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यव्ययावसान त्वात्, ऋणस्य चावश्यप्रतिदेयत्वात् । एतच्च परस्परानुमतिव्यतिरेकेण, परस्प रानुमत्या त्वविभक्तानामपि प्रातिभाव्यादि भवत्येव । विभागादूध्र्व तु परस्परा नुमतिव्यतिरेकेणापि भवति । ननु दम्पत्योर्विभागात्प्राक्प्रातिभाव्यादिप्रतिषेधो न युज्यते । तयोर्विभागाभावेन विशेषणानर्थक्यात् । विभागाभावश्चाप स्तम्बेन दर्शितः–‘जायापत्योर्न विभागो विद्यत इति ' । सत्यम् । श्रौतस्मा तन्निसाध्येषु कर्मसु तत्फलेषु च वेिभागाभावो न पुनः सर्वकर्मसु द्रव्येषु वा । तथाहेि –‘जायापत्योर्न विभागो विद्यते’ इत्युक्त्वा किमिति न विद्यते इत्यपे क्षायां हेतुमुक्तवान्–“पाणिग्रहणाद्धि सहत्वं कर्मसु तथा पुण्यफलेषु च' इति । हि यस्मात्पाणिग्रहणादारभ्य कर्मसु सहत्वं श्रूयते —‘जायापती अग्मिादधीया ताम्’ इति । तस्मादाधाने सहाधिकारादाधानसिद्धान्निसाध्येषु कर्मसु सहाधि कारः । तथा ‘कर्म' स्मार्त विवाहाम्रौ' इत्यादिस्मरणाद्विवाहसिद्धाग्निसाध्येष्वपि कर्मसु सहाधिकार एव । अतश्चोभयविधाझिनिरपेक्षेषु कर्मसु पूर्तेषु जायापत्यो पृथगेवाधिकारः संपद्यते । तथा पुण्यानां फलेषु स्वर्गादिषु जायापत्यो सहत्वं श्रूयते—‘दिविज्योतिरजरमारभेताम्’ इत्यादि । येषु पुण्यकर्मसु सहा धिकारस्तेषां फलेषु सहत्वमिति बोद्धव्यं, न पुनः पूर्तानां भत्रैनुज्ञयानुष्ठि तानां फलेष्वपि ॥ ननु द्रव्यस्वामित्वेऽपि सहत्वमुक्तम्-‘द्रव्यपरिग्रहेषु च नहि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति’ इति । सत्यम् । द्रव्यस्वा मित्वं पत्या दर्शितमनेन न पुनर्विभागाभावः । यस्माद्रव्यपरिग्रहेषु चेत्युक्त्वा तत्र कारणमुक्तम्--'भर्तुर्विप्रवासे नैमित्तिकेऽवश्यकर्तव्ये दानेऽतिथिभोजनभि क्षाप्रदानादौ हि यस्मान्न स्तयमुपदिशन्ति मन्वाद्यस्तस्माद्भार्याया अपि द्रव्य स्वामित्वमस्ति अन्यथा स्तेयं स्यात्’ इति । तस्माद्धर्तुरिच्छया भार्याया अपि द्रव्यविभागो भवत्येव न स्वच्छया । यथा वक्ष्यति –*यांढे कुयोत्समानशान्पलय कार्याः समांशिकाः' इति ॥ ५२ अधुना प्रातिभाव्यं निरूपयितुमाह दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते । आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥ ५३ ॥ प्रातिभाव्यं नाम विश्वासार्थ पुरुषान्तरेण सह समय । तच विषयभेदाञ्धिा भिद्यते । यथा-दशैने दर्शनापेक्षायाँ एर्न दर्शयिष्यामीति । प्रत्यये विश्वासे मत्प्रत्ययेनास्य धनं प्रयच्छ नायं त्वां वञ्चयिष्यते, यतोऽमुकस्य पुत्रोऽयं उर्वरा प्रायभूरस्य प्रामवैरो वास्तीति । दाने यद्ययं न ददाति तदानीमहमेव दास्या १ भार्यायामपि ख. २ प्रकृताध्यायस्य ११५ तमे पद्ये. ३ वरोऽस्तीति वा. घ १५६ याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः मीति । प्रातिभाव्यं विधीयत इति प्रत्येकं संबध्यते । आद्यौ तु दर्शनप्रत्ययप्रति भुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभिचारे च दाप्यौ राज्ञा प्रस्तुतं धनमुत्तमर्णस्य । इतरस्य दानप्रतिभुवः सुता अपि दाप्याः ॥ वितैथ इत्येव शाठ्येन निर्धनत्वेन वाऽधमर्णेप्रतिकुर्वति ईतरस्य सुता अपीति वदता पूर्वयोः सुता न दाप्या इत्युक्तम् । सुता इति वदता न पौत्रा दाप्या इति दर्शितम् ॥ ५३ ॥ एतदेव स्पष्टीकर्तुमाह दर्शनप्रतिभूर्यत्र मृतः प्रात्यकिोऽपि वा । न तत्पुत्रा ऋणं दद्युर्दद्युदर्दानाय यः स्थितः ॥ ५४ ॥ यदा तु दर्शनप्रतिभूः प्रात्यकिो वा प्रतिभूर्दिवं गतस्तदा तयोः पुत्राः प्राति भाव्यायातं पैतृकमृणं न दद्युः । यस्तु दानाय स्थितः प्रतिभूर्दिवं गतस्तस्य पुत्रा दद्युर्न पौत्राः । ते च मूलमेव दद्युर्न वृद्धिम् । ‘ऋत्णं पैतामहं पौत्रः प्राति भाव्यागतं सुतः । समं दद्यात्तत्सुतौ तु न दाप्याविति निश्चय ॥’ इति व्यास वचनात् । प्रातिभाव्यव्यतिरिक्तं पैतामहमृणं पौत्रः समं यावद्भहीतं तावदेव दद्यान्न वृद्धिम् । तथा तत्सुतोऽपि प्रातिभाव्यागतं पेिञ्यमृणं सममेव दद्यात् । तयोः पौत्रपुत्रयोः सुतौ पौत्रपौत्रौ च प्रातिभाव्यायातं अप्रातिभाव्यं च ऋणं यथाक्रममगृहीतधनौ न दाप्याविति । यदपि स्मरणम्--'खादको वित्तहीन स्याल्लुप्तको वित्तवान्यदि । मूलं तस्य भवेद्देयं न वृद्धिं दातुमर्हति ॥’ इति तदपि लझकः प्रतिभूः । खादकोऽधमर्ण । लझको यदि वित्तवान्मृतस्तदा तस्य पुत्रेण मूलमेव दातव्यं न वृद्धिरिति व्याख्येयम् । यत्र दर्शनप्रतिभूः प्रत्ययप्रति भूर्वा बन्धकं पर्याप्तं गृहीत्वा प्रतिभूर्जातस्तत्र तत्पुत्रा अपि तस्मादेव बन्धकात् प्रातिभाव्यायातमृणं दद्युरेव । यथाह कात्यायनः–“गृहीत्वा बन्धकं यत्र दर्शनेऽस्य स्थितो भवेत् । विना पित्रा धनात्तस्माद्दाप्यः स्यात्तदृणं सुतः ।।' इति । दर्शनग्रहणं प्रत्ययस्योपलक्षणम् । विना पित्रा पितरि प्रेते दूरदेशं गते वेति ॥ ५४ ॥ यस्मिन्ननेकप्रतिभूसंभवस्तत्र कथं दाप्यस्तत्राह बहवः स्युर्यदि खांशैर्दद्युः प्रतिभुवो धनम् । एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ।। ५५ ।। यद्येकस्मिन्प्रयोगे द्वौ बहवो वा प्रतिभुवः स्युस्तदणै संविभज्य स्वांशेन दद्युः । एकच्छायाश्रितेषु प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तमाश्रिता एक च्छायाश्रिता । अधमणो यथा कृत्स्नद्रव्यदानाय स्थितस्तथा दाने प्रतिभुवोऽपि प्रत्येकं कृत्स्नद्रव्यदानाय स्थिताः एवं दर्शने प्रत्यये च तेष्वेकच्छायाश्रितेषु प्रति १ संबन्धः ख. २ वितथेऽन्यथाभावे. ३ दानप्रतिभुवः. ४ दर्शनप्रत्ययप्रतिभुवोः. ५ दिष्टं गतः घ.६ प्रपौत्रपौत्रौ च. ध.७ दातव्यमित्याह ख. ८ दाने प्रतिभुवः घ. ९ तथैकच्छाया ख ऋणादानप्रकरणम् ३ ] मिताक्षरासहेिता । १५७० भूषु सत्सु धनिकस्योत्तमर्णस्य यथारुचि यथाकामम् । अतश्च धनिको वित्ता चपेक्षायां स्वार्थ यं प्रार्थयते स एव कृत्स्त्रं दैाप्यो नाँशत । एकच्छायेंश्रितेषु यदि कश्चिद्देशान्तरं गतस्तत्पुत्रश्च संनिहितस्तदा धनिकेच्छया सर्व दाप्यः । मृते तु कस्मिंश्चित्तत्सुतः स्वपित्रैशमवृद्धिकं दाप्यः । यथाह कात्यायनः एकच्छायाप्रविष्टानां दाप्यो यस्तत्र दृश्यते । प्रोषिते तत्सुतः सर्व पित्रशं तु मृते समम् ॥’ इति ॥ ५५ ॥ प्रातिभाव्यर्णदानविधिमुक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधिमाह प्रतिभूर्दापितो यतु प्रकाशं धनिनो धनम् । द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ।। ५६ ।। यद्रव्यं प्रतिभूस्तत्पुत्रो वा धनिकेनोपपीडितः प्रकाशं सर्वजनसमक्षं राज्ञा धनिनो दापितो न पुनद्वैगुण्यलोभेन स्वयमुपैत्य दत्तम् । यथाह नारदः-'यं चार्थ प्रतिभूर्दद्याद्धनिकेनोपपीडितः । त्रैरणिकस्तं प्रतिभुवे द्विगुणं प्रतिपादयेत् ।।' इति । ऋणिकैरधमणैस्तस्य प्रतिभुवस्तद्रव्यं द्विगुणं प्रतिदातव्यं स्यात् । तच्च कालविशेषमनपेक्ष्य सद्य एव द्विगुणं दातव्यम् । वचनारम्भसामथ्यत् । एतच्च हिरण्यविषयम् ॥ ननु इंदं प्रतिभूरिति वचनं द्वैगुण्यमात्रं प्रतिपदयति तच्च पूर्वो क्तकालकल्पक्रमाबाधेनाप्युपपद्यते । यथा जातेष्टिविधानं शुचित्वाबाधेन । अपिच सद्यः सवृद्धिकदानपक्षे पशुस्त्रीणां सद्यः संतत्यभावान्मूल्यदानमेव प्रामोतीति । तदसत् -‘वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा' इत्यनेनैव कालकल्पक्रमेण द्वैगुण्यादिसिद्धेः । द्वैगुण्यमात्रविधाने चेदं वचनमनर्थकं स्यात् । पशुरुस्त्रीणां तु कालक्रमपक्षेऽपि संतत्यभावे स्वरूपदानमेव । यदा प्रतिभूरपि द्रव्यदानानन्तरं कियतापि कालेनाधमणेन संघटते तदा *संततिरपि संभवत्येव । यद्वा पूर्वसिद्धसंतत्या सह पशुखियो दास्यन्तीति न किंचिदेतत् । अथ प्राति भाव्यं प्रीतिकृतम् । अतश्च प्रतिभुवा दत्तं प्रीतिदत्तमेव । नच प्रीतिदत्तस्य याच नात्प्राग्वृद्धिरस्ति । यथाह–“श्रीतिदत्तं तु यत्किंचिद्वर्धते न त्वयाचितम् । याच्यमानमदत्तं चेद्वर्धते'पञ्चकं शतम् ॥’ इति । अतश्चाप्रीतिदत्तस्यायाचितस्यापि दानदिवसादारभ्य यावद्विगुणं कालक्रमेण वृद्धिरित्यनेन वचनेनोच्यत इति । तदप्यसत् । अस्यार्थस्यास्माद्वचनादप्रतीतेद्विगुणं प्रतिदातव्यमेित्येतावदिह प्रतीयते । यस्मात्कालक्रममनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामथ्र्यादिति प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्रासेऽपवादमाह-- संततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च । वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ॥ ५७ ॥ १ वित्ताद्यपेक्षया घ . २ यः प्रार्थयते ख. ३ दद्यान्नांशतः ख. ४ तेष्वेकच्छाया ख ५ मृते सति घ. ६ धनिनां घ. ७ ऋणिकं तं ग. ८ प्रतिदापयेतत् ग. ९ इदं वचनं ग. घ १० नतु कालकलाक्रमादिकम्. ११ वस्रदान ख. १२. संततिरेवं ख. १३ प्रीतिकृतं च ख. १५८ याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः हिरण्यद्वैगुण्यवत्कालानादरेणेव स्त्रीपश्धाद्य प्रतिपादितवृहद्या दाप्याः । श्लोकस्तु व्याख्यात एव । यस्य द्रव्यस्य यावती वृद्धिः पराकाष्ठोक्ता तद्रव्यं प्रतिभूदत्तं खंदकेन तया वृद्धया सह कालविशेषमनपेक्ष्यैव सद्यो दातव्यमिति तात्पर्यार्थः । यदा तु दर्शनप्रतिभूः संप्रतिपन्ने काले अधमर्ण दर्शयितुमसमर्थ स्तदा तैद्भवेषणाय तस्य पक्षत्रयं दातव्यम् । तत्र यदि तं दर्शयति तदा भोक्त व्योऽन्यथा प्रस्तुतं धनं दाप्यः ।–“नष्टस्यान्वषणाथ तु दाप्य पक्षत्रय परम् । यद्यसैौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥ काले व्यतीते प्रतिभूर्यदि तं नैव दर्शयेत् । निबन्धं दापयेत्तं तु प्रेते चैष विधिः स्मृत ॥’ इति कात्यायनवच नात् । लंझके विशेपनिषेधश्च तेनैवोक्तः–“न स्वामी न च वै शत्रुः स्वामिना धिकृतस्तथा । निरुद्धो दण्डितश्चैव संदिग्धश्चैव न कवित् ॥ नैव रिक्थी न मित्रं च न चैवात्यन्तवासिनः । राजकार्यनिर्युक्ताश्च ये च प्रव्रजिता नराः ॥ न शक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् । जीवन्वापि पिता यस्य तथैवेच्छा प्रवर्तकः ॥ नाविज्ञातो ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रति ।।' इति । संदिग्धो ऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिण ॥ इति प्रतिभूविधिः ॥ ५७ ॥ धनप्रयोगे वेिश्वासहेतू द्वेौ प्रतिभूराधिश्च । यथाह नारदः–‘विश्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च' इति । तत्र प्रतिभूर्निरूपितः । इदानीमाधिर्निरूप्यते । आधिर्नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमणेनोत्तमणोऽधिक्रियते आधी यत इत्याधि । सच द्विविधः कृतकालोऽकृतकालश्च । पुनश्चैकैकशो द्विविध गोप्यो भोग्यश्च । यथाह नारदः–अधिक्रियत इत्याधिः स विज्ञेयो द्विल क्षणः । कृतकालेऽपनेयश्च यावद्देयोद्यतस्तथा ॥ स पुनद्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च ॥’ इति । कृतकाले आधानकाल एवामुष्मिन्काले दीपोत्सवादी मयायमाधिमक्तव्योऽन्यथा तवैवाधिर्भविष्यतीत्येवं निश्चिते काले उपनेय आत्मसमीपं नेतव्यः । मोचनीय इत्यर्थः । देयं दानम् । देयमनतिक्रम्य यावद्देयम् । उद्यतः नियतः, स्थापित इत्यर्थः । यावद्देयमुद्यतो यावद्देयोद्यतः गृहीतधनप्रत्यर्पणा वधिरनिरूपितकाल इत्यर्थः । गोप्यो रक्षणीयः । एवं चतुर्विधस्याधेर्विशेषमाह-- आधिः प्रणश्येद्विगुणे धने यदि न मोक्ष्यते । काले कालकृतो नश्येत्फलभोग्यो न नश्यति ।। ५८ ।। प्रयुक्त धने स्वकृतया वृद्धया कालक्रमेण द्विगुणीभूते यद्याधिरधमणेन द्रव्य दानेन न मोक्ष्यते तदा नश्यति । अधमर्णस्य धर्न प्रयोचुः स्वं भवति । काल कृतः कृतकालः आहिताङ्कयादिषु पाठात्कालशब्दस्य पूर्वनिपातः । स तु काले निरूपिते प्रासे नश्येत् द्वैगुण्यात्प्रागूध्वं वा । फलभोग्यः फलं भोग्यं यस्यासौ फलभोग्यः क्षेत्रारमादिः स कदाचिदपि न नश्यति । कृतकालस्य गोप्यस्य १ खादकेनाधमर्णेन. २ तदन्वेषणाय ग . ३ मोक्तव्यो नान्यथा ग. ४ दापयेत्ततु प्रेते चैव ख. ५ लझकः प्रतिभूः. ६ प्रयुक्तास्तु घ. ७ विश्रम्भो विश्वासः. ८ निरूपिते ख. ग ऋणादानप्रकरणम् ३ ] मिताक्षरासहिता १५९ भोग्यस्य च तत्कालातिक्रमे नाश उत्क्तः –‘काले कालकृतो नश्ये'दिति । अकृत कालस्य भोग्यस्य नाशाभाव उक्तः–“फलभोग्यो न नश्यती'ति । पारिशेष्यादाधि प्रणश्येदित्येतदकृतकालगोप्याधिविषयमवतिष्ठते । द्वैगुण्यातिक्रमेण निरूपित कालातिक्रमेण च विनाशे चतुर्दशदिवसप्रतीक्षणं कर्तव्यं बृहस्पतिवचनात् हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधेः । बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य च ॥ तदन्तरा धनं दत्त्वा ऋत्णी बन्धमवामुयात् ।।' इति ॥ नन्वाधि प्रणश्येदित्यनुपपन्नम् । अधमर्णस्य स्वत्वनिवृत्तिहेतोर्दानविक्रयादेरभावात् । धनि नश्च स्वत्वहेतोः प्रतिग्रहक्रयादेरभावात् मनुवचनविरोधाच । (८। १४३)- न चाधेः कालसंरोधान्निसगोंऽस्ति न विक्रयः’ इति । कालेन संरोधः काल संरोधश्चिरकालमवस्थानं तस्मात्कालसंरोधाचिरकालावस्थानादाधेर्न निसगोऽस्ति नान्यत्राधीकरणमस्ति नव विक्रयः । एवामाधीकरणविक्रयप्रतिषेधाद्धनिनः स्वत्वा भावोऽवगम्यत इति । उच्यते-आधीकरणमेव लोके सोपाधिकस्वत्वनिवृत्ति हेतुः । आधिस्वीकारश्च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः । तत्र धनद्वैगुण्ये निरूपितकालेऽप्राशैौ च द्रव्यदानस्यात्यन्तनिवृत्तरनेन वचनेनाधमर्णस्यात्यन्तिकी स्वत्वनिवृत्तिः उत्तमर्णस्य चात्यन्तिकं स्वत्वं भवति । नच मनुवचनविरोधः । यतः मनुः (८।१४३)-‘नत्वेवाधौ सोपकारे कौसीदीं वृद्धिमामुयात्’ इति । भोग्याधिं प्रस्तुत्येदमुच्यते--न चाधेः कालसंरोधान्निसगोंऽस्ति न विक्रयः' इति । भोग्यस्याधेश्विरैकालावस्थानेऽप्याधीकरणविक्रयनिषेधेन धनिन त्वं नास्तीति । इहाप्युक्तं फलभोग्यो न नश्यतीति । गोप्याधौ तु पृथगारब्धं मनुना (८॥१४४)–“न भोक्तव्यो बलादाधेिर्भुञ्जानो वृद्धिमुत्सृजेत्’ इति । इहापि वक्ष्यते—गोप्याधिभोगे नो वृद्धिरिति । आधिः प्रणश्येद्विगुणे इति तु गोप्याधिं प्रत्युच्यत इति सर्वमविरुद्धम् ॥ ५८ ॥ गोप्याधिभोगे नो वृद्धिः सोपकारे चै हापिते । नष्टो देयो विनष्टश्च दैवराजकृतादृते ॥ ५९ ।। किंच । गोप्याधेस्ताम्रकटाहादेरुपभोगेन वृद्धिर्भवति । अल्पेऽप्युपभोगे मह त्यपि वृद्धिहतव्या । समयातिक्रमात् । तथा सोपकारे उपकारकारिणि बलीव दैताम्रकटाहादौ भोग्याधौ सवृद्धिके हापिते हानिं व्यवहाराक्षमत्वं गमिते नो वृद्धिरिति संबन्धः । नष्टो विकृतिं गतः ताम्रकटाहादिश्छिद्रभेदनादिना पूर्वव त्कृत्वा देयः । तत्र गोप्याधिर्नष्टचेत्पूर्ववत्कृत्वा देय । उपभुक्तोऽपि चेद्धृद्धिरपेि हातव्या । भोग्याधिर्यदि नैष्टस्तदा पूर्ववत्कृत्वा देयः । वृद्धिसद्भावे वृद्धिरपि हातव्या । विनष्ट आत्यन्तिकं नाशं प्रासः सोऽपि देयो मूल्यादिद्वारेण । तद्दाने सवृद्धिकं मूल्यं लभते । यदा न ददाति तदा मूलनाश –“विनष्टे मूलनाश स्याद्वैवराजकृतादृते' इति नारदवचनात् । दैवराजकृतादृते । दैवमभ्युदकदेशो १ कृतावधौ घ . २ काले प्राप्त च ख. ३ चिरन्तनकाला घ. ४ स्वत्वं न भवति ख ५ ऽऽथ हापिते ख. ६ नष्टश्चेत्तदा घ. ७ वृद्धिहीतव्या ख १६० याज्ञवल्क्यस्मृतःि । [ व्यवहाराध्यायः 3 पठवादि । दैवकृताद्विनाशाद्विना । तथा स्वापराधरहिताद्राजकृतात् । दैवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यमधमर्णेनाध्यन्तरं वा । यथाह–‘स्रोतसा पहृते क्षेत्रे राज्ञा चैवापहारिते ! आधिरन्योऽथ कर्तव्यो देयं वा धनिने धनम् ॥ इति । तत्र स्रोतसापहृत इति दैवकृतोपलक्षणम् ॥ ५९ ॥ आधेः खीकरणात्सिद्धी रक्ष्यमाणोऽप्यसारताम् । यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ।। ६० ।। अपिच । आधेभोग्र्यस्य कोऽप्यस्य च स्वीकरणादुपभोगादाधिग्रहणसिद्धिर्भ वति न साक्षिलेख्यमात्रेण नाप्युद्देशमात्रेण । यथाह नारदः–“आधिस्तु द्विविधः प्रोक्तो जङ्गम स्थावरस्तथा । सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा ॥’ इति । अस्य च फलं—‘आधौ प्रतिग्रहे क्रीते पूर्व तु बलवत्तरा' इति । या स्वीकारान्ता क्रिया सा पूर्वा बलवती । स्वीकाररहिता तु पूर्वापि न बलवतीति । स चाधिः प्रयतेन रक्ष्यमाणोऽपि कालवशेन यद्यसारतामविकृत एव सवृद्धिकमूल्यद्रव्यापर्याप्सतां गतस्तदाधिरन्यः कर्तव्यो धनिने धनं वा देयम् । रक्ष्यमाणोऽप्यसारतामिति वदता आधिः प्रयखेन रक्षणीयो धनिनेति ज्ञापितम् ॥ ६० ॥ आधिः प्रणश्येद्विगुणे इत्यस्यापवादमाह चरित्रबन्धककृतं सवृद्धया दापयेद्धनम् । सत्यंकारकृतं द्रव्यं द्विगुणं तिदापयेत् ।। ६१ ।। चरित्रं शोभनाचरितं चरित्रेण बन्धकं चरित्रबन्धकं तेन यद्रव्यमात्मसात्कृत पराधीनं वा कृतम् । एतदुक्तं भवतेि-धनिनः स्वच्छाशयत्वेन बहुमूल्यमपि द्रव्यमाधीकृत्याधमणेनाल्पमेव द्रव्यमात्मसात्कृतम् । यदि वाधमर्णस्य स्वच्छा शयत्वेनाल्पमूल्यमाधिं गृहीत्वा बहुद्रव्यमेव धनिनाधमर्णाधीनं कृतमिति । तद्धनं स नृपो वृद्धया सह दापयेत् । अयमाशयः--एवंच बन्धकं द्विगुणी भूतेऽपि द्रव्ये न नश्यति किंतु द्रव्यमेव द्विगुणं दातव्यमिति । तथा सत्यंकार कृतं । करणं कारः । भावे घञ् । सत्यस्य कारः सत्यंकार –“कारे सत्यागदस्य इति मुम् । सत्यंकारेण कृतं सत्यंकारकृतम् । अयमभिसन्धि -यदा बन्धका र्पणसमय एवेत्थं परिभाषितं द्विगुणीभूतेऽपि द्रव्ये मया द्विगुणं द्रव्यमेव दातव्यं नाधिनाश इति तदा तद्विगुणं दापयेदिति । अन्योऽर्थः । चरित्रमेव बन्धकं चरित्रबन्धकं । चरित्रशब्देन गङ्गास्नानाग्निहोत्रादिजनितमपूर्वमुच्यते । यत्र तदेवाधीकृत्य यद्रव्यमात्मसातं तत्र तदेव द्विगुणीभूतं दातव्यं नाधि नाश इति । आधिप्रसङ्गाद्न्यदुच्यते सत्यंकारकृतमिति । क्रयविक्रयादिव्यव स्थानिर्वाहाय यदङ्गुलीयकादि परहस्ते कृतं तद्यवस्थातिक्रमे द्विगुणं दातव्यम् । १ गोप्यस्य भोग्यस्य च ख. २ स्वीकारान्तक्रिया पूर्वा ख. ३ प्रतिपादयेत् घ. ४ एवंविधं घ. ५ द्विगुणीभूतमेव द्रव्यं घ. ६ कृतं तदा तत्र ख उपनिधिप्रकरणम् ४ ] मिताक्षरासहिता । तमुपनिधिं राज्ञा दैवेनोदकादिना तस्करैर्वापहृतं नष्टं दाप्योऽसौ यस्मिन्नु न पहितं। धनिन एव तद्रव्यं नष्टं यदि जिह्मकारितं न भवति । यथाह नारदः ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः । दैवराजकृते तद्वन्न चेत्तजिह्मका रितम् ॥’ इति ॥ अस्यापवादमाह्व श्रेषश्चेन्मार्गितेऽदत्ते दाप्यो दण्डं च तत्समम् ।। ६६ ॥ स्वामिना मार्गिते याचिते यदि न ददाति तदा तदुत्तरकालं यद्यपि राजा दिभिश्रेषो नाशः संजातस्तथापि तद्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो राज्ञे च तत्समं दण्डम् ॥ ६६ ॥ भोक्तारं प्रति दण्डमाह आजीवन्खेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् । यः स्वेच्छया स्वाम्यननुज्ञयोपनिहितं द्रव्यमाजीवेलुपभुङ्के व्यवहरति वा प्रयो गादिना लाभार्थमसावुपभोगानुसारेण लाभानुसारेण च दण्ड्यस्तं चोपनिधिं सोद्यमुपभोगे सवृद्धिकं व्यवहारे सलाभं धनिने दाप्यः । वृद्धिप्रमाणं च कात्यायनेनोक्तम्-‘निक्षेपं वृद्धिशेषं च क्रयं विक्रयमेव च । याच्यमानो न चेद्दद्याद्वर्धते पञ्चकं शतम् ॥’ इति । एतच्च भक्षिते द्रष्टव्यम् । उपेक्षाझाननष्ट तु तेनैव विशेषो दर्शितः-“भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् । किंचिन्यूनं प्रदाप्यः स्याद्रव्यमज्ञाननाशितम् ॥' इति । किंचिश्यूनमेिति चतु अर्थाशहीनम् । उपनिधेर्धमन्याचितादिष्वतिदिशतिः याचितान्वाहेितन्यासनिपेक्षादिष्वयं विधिः ॥ ६७ ॥ विवाहाद्युत्सवेषु वस्रालंकारादि याचित्वानीतं याचितम् । यदेकस्य हस्ते निहितं द्रव्यं तेन्याप्यनु • पश्चादन्यहस्ते स्वामिने देहीति निहितं तदन्वाहितम् । न्यासो नाम गृहस्वामेिनेऽदर्शयित्वा तत्परोक्षमेव गृहजनहस्ते प्रक्षेपो गृहस्वामिने समर्पणीयमिति । समक्ष तु समर्पणं निक्षेपः । आदिशब्देन सुवर्णकारादिहस्ते कटकादिनिर्माणाय न्यस्तस्य सुवर्णादेः, प्रतिन्यासस्य च परस्परप्रयोजनापेक्षया त्वयेदं मदीयं रक्षणीयं मयेदं त्वदीयं रक्ष्यते इति न्यस्तस्य ग्रहणम् । यथाह नारदः–“एष एव विधिर्दष्टो याचितान्वाहितादिषु । शिल्पिधूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥’ इति । एतेषु याचितान्वाहितादिष्वयं विधिः उपनिधेर्ये प्रतिदानादिविधिः स एव वेदितव्यः ॥ ६७ ॥ इति उपनिधिप्रकरणम् । १ तद्वद्भवेत्तजिह्म ख. तद्वद्भवेदाजिद्देत्यपि पाठः. २ आजीवत्युप ख आजीवन्फलं भुक्त ग. ३ याच्यमानं ग. ४ पेक्षायां त्वयेदं ख. १७ १६४ ज्ञवल्क्यस्मृति १ श्रावितः ख. अथ साक्षिप्रकरणम् ८५ 'प्रमाणं लिखितं भुक्तिः साक्षिणश्चति कीर्तितम्’ इत्युक्तं तत्र भुक्तिर्निरू पिता । सांप्रतं साक्षिस्वरूपं निरूप्यते । साक्षी च साक्षाद्दर्शनाच्छूवणाच भवति । यथाह मनुः (८॥७४)-समक्षदर्शनात्साक्ष्यं श्रवणाचैव सिद्धयति’ इति । स च द्विविधः कृतोऽकृतश्चेति । साक्षित्वेन निरूपितः कृतः । अनिरूपितोऽकृतः । तत्र कृतः पञ्चविधोऽकृतश्च षङ्किध इत्येकादशविधः । यथाह नारदः–“एकादशविधः साक्षी शाखे दृष्टो मनीषिभिः । कृतः पञ्च विधेो ज्ञेयः षड़िधोऽकृत उच्यते ॥’ इति । तेषां च भेदस्तेनैव दर्शितः

  • लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च । गूढश्चोत्तरसाक्षी च साक्षी पञ्च

विधः स्मृतः ।।' इति । लिखितादीनां च स्वरूपं कात्याथनेनोक्तम् “आर्थिना स्वयमानीतो यो लेख्ये संनिवेश्यते । स साक्षी लिखितो नाम स्मारित पत्रकादृते ।।' इनि । स्मारितः पत्रकादृत इत्यस्य विवरणं तेनैव कृतम्--'यस्तु कार्यप्रसिद्धयर्थ दृष्टा कार्य पुनः पुनः । मार्यते ह्यर्थिना साक्षी स सारित इहोच्यते ॥’ इत । यस्तु यदृच्छयागतः साक्षी क्रियते स यदृच्छाभिज्ञः । अनयोः पत्रानारूढत्वेऽपि भेदस्तेनेव दर्शित –‘प्रयोजनार्थमानीतः प्रसङ्गादाग तश्च यः । द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ ॥” इति । तथा

  • अर्थिना स्वार्थसिद्धयर्थ प्रत्यर्थिवचनं स्फुटम् । यः श्राच्यते स्थितो गूढो शूढसाक्षी

स उच्यते ।।' इति । तथा-‘साक्षिणामपि यः साक्ष्यमुपर्युपरि भाषते । श्रव याच्छूावणाद्वापि स साक्ष्युत्तरसंजितः ।।' इति । षड़िधस्याप्यकृतस्य भेदो नार देन दर्शित –‘ग्रामश्र प्राडिवाकश्च राजा च यवहारिणाम् । कार्येष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः ॥ कुल्याः कुलविवादेषु विज्ञेयास्तेऽपि साक्षिणः ।।' इति । प्राड़िवाकग्रहणं लेखकसभ्योपलक्षणार्थम् ।–“लेखक: प्राडिवाकश्च संभ्याश्चैवानुपूर्वशः । नृपे पश्यति तत्कार्य साक्षिणः समुदाहृता ॥’ इति ॥ तेऽपि साक्षिणः कीदृशाः कियन्तश्च भवन्तीत्यत आह तपखिनो दानशीलाः कुलीनाः सत्यवादिनः । धर्मग्रधाना ऋजवः पुत्रवन्तो धनान्विताः ।। ६८ ।। 5यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः । यथाजाति यथावर्ण सर्वे सर्वेषु वा स्मृताः ।। ६९ ॥ तपस्विनम्तपःशीलाः । दानशीला दाननिरताः । कुलीना महाकुलप्रसूताः । सत्यवादिनः सत्वदनशीलाः । धर्मप्रधाना नार्थकामश्रधानाः । ऋजवोऽकु टिलाः । पुत्रवन्तो विद्यमानपुत्राः । धनान्विता बहुसुवर्णादिधनयुक्ताः । श्रौतस्मार्तक्रियापरा: नित्यनैमित्तिकानुष्टानरताः । एवंभूताः पुरुषास्रयवराः साक्षिणो भवन्ति । त्रयः अवरा न्यूना येषां ते त्र्यवराः त्रिभ्योऽर्वाक न भवन्ति । पर [ व्यवहाराध्यायः २ सभ्चैश्चैव ग. ३ सत्यवादन ख. ४ ष्ठानपरा: ग साक्षिप्रकरणम् ५ ] मिताक्षरासहिता । १६५ तस्तु यथाकाम य यथाजाति । जातयो मूर्धव सिक्ताद्याः अनुलोमजाः प्रतिलोमजा साक्षिणो भवन्ति । एवमम्बष्ठादिष्वपि द्रष्टव्यम् । वर्णमनतिक्रम्य यथावर्णम् वर्णा ब्राह्मणाद्य तत्र ब्राह्मणानां ब्राह्मणा एवोक्तलक्षणा उक्तसंख्याका साक्षिणो भवन्ति । एवं क्षत्रियादिष्वपि द्रष्टव्यम् तथा स्त्रीणां साक्ष्यं ख्रिय एव कुर्युः । यथाह्वमनुः (८॥६८)–‘स्त्रीणां साक्ष्यं स्त्रियः कुर्युः' इति संभवे सवें मूर्धावसिक्तादयो ब्राह्मणादयश्च सर्वेषु मूर्धावसिक्तादिषु ब्राह्मणादिषु च यथासंभवं साक्षिणो भवन्ति उत्क्तलक्षणानां साक्षिणामसंभवे प्रतिषेधरहि तानामन्येषामपि साक्षित्वप्र तिपादनार्थमसाक्षिणो वक्तव्या ते च पञ्चविधा नारदेन दर्शिता असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधै भेदात्स्वयमुक्तिर्भूतान्त इत । वक पुनर्वचनात् असाक्षिण इत्यत आह श्रोत्रियास्तापसा वृद्धा ये च प्रब्रजिताद्य असाक्षिणस्ते वचनान्नात्र हेतुरुदा हृतः ॥’ इति । तापसा वानप्रस्थ आदिशब्देन पित्रा विवदमानादीनां प्रह णम् । यथाह शङ्ख पित्रा विवदमानगुरुकुलवासिपरिवाजकवानप्रैस्थनिर्मन असाक्षिण दोषादसाक्षिणो दर्शिता स्तनाः साहसिकाश्चण्डा कितवा वञ्चैकास्तथा । असाक्षिणस्ते दुष्टत्वात्तेषु सत्यं न विद्यते ॥’ इति । चण्डा कोपनाः । कितवा चूतकृत भेदादसाक्षिणां च स्वरूपं तेनैव दर्शितम्

  • साक्षिणां लिखितानां च निर्दिष्टानां च वादिना । तेषामेकोऽन्यथावादी भेदात्सर्वे

नै साक्षिण तथा स्वयमुक्तिस्वरूपं चोक्तम्—‘स्वयमुक्तिरनिर्दिष्ट स्वयमेवैत्य यो वदेत् । सूचीत्युक्तः स शाखेषु न स साक्षित्वमर्हति इति । मृतान्तरस्यापि लक्षणमुक्तम्-*योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि । क तद्वदतु साक्षित्वमित्यसाक्षी मृतान्तर येनार्थिना प्रत्यर्थिना वा साक्षिणां योऽर्थः श्रावयितव्यो भवेयूयमत्रार्थे साक्षिण इति तस्मिन्नर्थिनि प्रत्य ििर्थनि वा असति मृतेऽथै चानिवेदिते, संक्षी क कस्मिन्नर्थे कस्य वा कृते साक्ष्यं वदत्विति मृतान्तरैः साक्षी न भवति यत्र तु मुमूषुणा स्वस्थेन वा पित्रा पुत्रादयः श्राविता अस्मिन्नर्थेऽमी साक्षिण इति तत्र मृतान्तरोऽपि साक्षी । यथाह नारद मृतान्तरोऽर्थिनि प्रेते मुमूर्युश्रावितादृते श्रावितोऽनातुरेणापि यस्त्वर्थो धर्मसंहितः । मृतेऽपि तत्र साक्षी स्यात्षट्सु इन्त ॥ ६८ ६९ तानेतानसाक्षिणो दर्शयति स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः । रङ्गावतारिपाखण्डिकूटकृद्विकलेन्द्रियाः ।। ७० ।। तथा १ स्वयमुक्तिमृतान्तरम् घ. स्वयमुक्तः ख ग. ३ वधकास्तथा ग. ४ वादिनां इति सर्वत्र पाठः. -५ सर्वे असाक्षिणः घ ६ मुक्तिर्हि निर्दिष्टः ग. ७ साक्षित्वं कस्मिन्नर्थे ख. ८ साक्षात्स्यात् ख. ९ १६६ याज्ञवल्क्यस्मृतेि १ भूताविष्टः ग. २ स्वबला ख. ३ ५ त्यर्थे च त्र्यक्र ग. ६ सत्यवादित्वहेतोः ख पतिताप्तार्थसंबन्धिसहायरिपुतस्कराः । साहसी दृष्टदोषश्च निधूताद्यास्त्वसाक्षिणः ।। ७१ ।। स्री प्रसिद्धा । बालोऽप्राप्तव्यवहारः । वृद्धोऽशीतिकावर निषिद्धानामन्येषामपि श्रोत्रियादीनामुपल क्षणाथम् कितवोऽक्षदेवी । मत्त पानादिना । उन्मत्तो हाविष्टः । अभिशस्तोऽभियुक्तो ब्रह्महत्यादिना । रङ्गगव तारी चारण: । पाखण्डिनो निग्रन्थप्रभृतय कूटकृत्कपटलेख्यादिकारी न्द्रियः श्रोत्रादिरहितः । पतितो ब्रह्महादि आप्तः सुह्यत् । अर्थसंबन्धी विप्रति पद्यमानार्थसंबन्धी । सहाय एककार्यः । रिपुः शत्रु तस्करः स्तेनः । साहसी बेलावष्टम्भकारी । दृष्टदोषो दृष्टविरूद्धचचन निधूतो बन्धुभिस्त्यक्तः । आद्यश ब्दादन्येषामपि स्मृत्यन्तरोक्तानां दोषादसाक्षिणां भेदादसाक्षिणां स्वयमुक्तता तरस्य च ग्रहणम् । एते स्त्रीबालादयः साक्षिणो न भवन्ति ञ्यवराः साक्षिणो ज्ञेया इत्यस्यापवादमाह उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित् । ज्ञानपूर्वकनित्यनैमित्तिककर्मानुष्टायी धर्मवित् स एकोऽप्युभयानुमतश्चेत्साक्षी भवति । अपिशैब्दबलाद्वावपि । यद्यपि ‘श्रे तस्मार्तक्रियापरा:’ इति त्र्यवरा णामपि धर्मवित्वं समानं तथापि तेषामुभयानुमत्यभावेऽपि साक्षित्वं भवति । एकस्य द्वयोर्वोभयानुमलेयैव साक्षित्वं भवतीत्यर्थवत् ञ्यवरग्रहणम् तपस्विनो दानशीला’ इत्यस्यापवादमाह सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ।। ७२ ।। ग्रहणादीनि वक्ष्यमाणलक्षणानि तेषु सर्वे वचननिषिद्धास्तपःप्रभृतिगुणर हिताश्च साक्षिणो भवन्ति । दोषादसाक्षिणो भेदादसाक्षिणः स्वयमुक्तिश्चात्रापि साक्षिणो भवन्ति संत्याभावादिति हेतोरत्रापि विद्यमानत्वात् रणं चौर्य परदाराभिमर्शनम् इति वचनाद्यद्यपि स्त्रीसंग्रहणाचौर्यपारुष्याणां साहसत्वं तथापि तेषां स्वबलाव ष्टम्भेन जनसमक्ष क्रियमाणानां साहसत्वम् । रहसेि क्रियमाणानां तु सप्रहणा दिशब्दवाच्यत्वमेिति तेषां साहसात्पृथगुपादानम् साक्षिश्रावणमाह साक्षिणः श्रावयेद्वादिप्रतेिवादिसमीपगान् । अर्थिप्रत्यर्थिसंनिधौ साक्षिणः समवेतान्–“नासमवेताः पूँष्टाः प्रबूयुः’ इति गौतमवचनात् वक्ष्यमाणं श्रावयेत् । तत्रापि कात्यायनेन विशेषो दर्शित सभान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधौ प्राड़िवाको नियुञ्जीत विधि [ व्यवहाराध्याय ७२ ७ १ ४ अपिशब्दाद्वावपि साक्षिप्रकरणम् ५] मिताक्षरासहिता । नानेन सान्त्वयन् । देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान् । उदङ्घुखान्प्रा ड्झुखान्वा पूर्वाहे वै शुचिः शुचीन् ॥ आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भ शम् । समस्तान्विद्विताचारान्विज्ञातार्थान्पृथक्पृथकू ॥’ इति । तथा ब्राह्मणादिषु श्रावणे मनुना नियमो दर्शितः (८॥११३)–‘सलेयन शापयेद्विग्रं क्षत्रियं वाह नायुधैः । गोबीजकाञ्चनैवैश्यं शूद्रं सर्वेस्तु पातकै ॥’ इति । ब्राह्मणमन्यथा खेंवतः सत्यं ते नश्यतीति शापयेत् । क्षत्रियं वाहनायुधानि तव विफलानीति । गोबीजकाञ्चनादीनि तव विफलानि भविष्यन्तीति वैश्यम् । शूदमन्यथा बुव तस्तव सर्वाणि पातकानि भविष्यन्तीति शापयेत् । अत्र चापवादस्तेनैव दुर्शितः (८॥ १०२)–“गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान्वा धैषिकाँश्चैव विप्रान्शूद्ववदाचरेत् ॥’ इति । विप्रग्रहणं क्षत्रियवैश्ययोरुपलक्षणा र्थम् । कुशीलवा गायकाः । प्रतिवादिना साक्षिदूषणे दत्ते प्रत्यक्षयोग्यदूषणेषु बाल्यादिषु तथैव निर्णयः । अयोग्येषु तु तद्वचनालोकतश्च निर्णयो न साक्ष्य न्तरेणेति नानवस्था । यदि साक्षिदोषमुद्राच्य साधयितुं न शक्रोति प्रतिवादी तदासौ सारानुसारेण दण्ड्यः । अथ साधयति तदा न साक्षिण । यथाह “असार्धयन्दमं दाप्यो दूषणं साक्षिणां स्फुटम् । भाविते साक्षिणो वज्र्याः साक्षि धर्मनिराकृता ॥’ इति । उद्दिष्टषु च सर्वेषु साक्षिषु दुष्टेष्वर्थी यदा क्रिया न्तरनिरपेक्षस्तदा पराजितो भवति ।-“जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा । यदि वादी निराकाङ्कः साक्षिसत्ये व्यवस्थित ॥’ इति स्मरणात् । साकाङ्कश्चेत्क्रियान्तरमवलम्बेतेत्यभिप्रायः ॥ कथं श्रावयेदित्यत आह ये पातककृतां लोका महापातकिनां तथा ।। ७३ ।। अग्दिानां च ये लोका ये च स्त्रीबालघातिनाम् । स तान्सर्वानवानोति यः साक्ष्यमनृतं वदेत् ॥ ७४ ॥ सुकृतं यत्त्वयैा किंचिञ्जन्मान्तरशतैः कृतम् । तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ ७५ ॥ पातकोपपातकमहापातककारिणामग्दिानां स्रीबालघातिन च ये लोकास्ता न्सर्वानसावाप्तोति यः साक्ष्यमनृतं वदति । तथा जन्मान्तरशतैर्यत्सुकृतं कृतं तत्सर्वं तस्य भवति येस्तेऽनृतवदनेन पराजितो भवतीति श्रावयेदिति संबन्धः । एतच शूद्वविषयं द्रष्टव्यम्–“शशूद्रं सवैस्तु पातकैः’ इति शूद्रे सर्वपातकाव गणस्य विहितत्वात् । गोरक्षकादिद्विजातिविर्षेयं च । “ोरक्षकान्वाणिजकान् ’ इत्युक्तत्वात् । अॅन्यस्यानेकजन्मार्जितसुकृतसंक्रमणस्य महापातकादिफलप्रासे नृतवचनमात्रेणानुपपत्तेः साक्षिसंत्रासार्थमिदमुच्यते । यथाह नारद् १ बुवन्तं घ. २ दोषानुसारेण ख. ३ असाधयन् अभावयन्. ४ वृथा ख. ५ यस्तेऽनृत ववनेन ग. यस्तेनोऽनृतवदनेन घ. ६ श्रवणस्य घ. ७ विहितं च ध. ८ अन्यानेकख १६८ याज्ञवल्क्यस्मृतिः । ‘पुराणैर्धर्मवचनैः सत्यमाहात्म्यकीर्तनैः । अनृतस्यापवादैश्च भृशमुत्रासयेदिमान् ॥ इति ॥ ७३ ॥ ७४ ॥ ७५ ॥ यदा तु श्राविताः साक्षिणः कथंचिन्न बूयुस्तदा किं कर्तव्यमित्यत आह अबुवन्हि नरः साक्ष्यमृणं सदशबन्धकम् । राज्ञा सर्व प्रदाप्यः स्यात्षट्चत्वारिंशकेऽहनि ॥ ७६ ।। यः साक्ष्यमङ्गीकृत्य श्रावितः सन् कथंचिन्न वदति स राज्ञा सर्व सवृद्धिक ऋणं धनिने दाप्यः सदशबन्धकं दशमांशसहितम् । दशमांशश्च राज्ञो भवति ।---- “राज्ञाधमर्णिको दाप्यः साधिताद्दशकं शतम्’ इत्युक्तत्वात् । एतच्च षट्चत्वारिंश केऽहनि प्रासे वेदितव्यम् । ततोऽवर्वाग्वदन्न दाप्यः इदं च व्याध्याद्युपप्लवरहितस्य । यथाह मनुः (८॥१०७)-‘त्रिपक्षाद्बुवन्साक्ष्यमृणादिपु नरोऽगदः । तदृणं प्रामुयात्सर्वं दशबन्धं च सर्वश ॥’ इति । अगद इति राजदेवोपप्वत्रिरहोप [ व्यवहाराध्यायः १ भृशं संत्रासयेत् ग . यस्तु जानन्नपि साक्ष्यमेव नाङ्गीकरोति दौरात्म्यात्तं प्रत्याहा न ददाति हि यः साक्ष्यं जानन्नपि नराधमः । स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ।। ७७ ।। यः पुनर्नराधमो विप्रतिपन्नमर्थ विशेषतो जानन्नपि साक्ष्यं न ददाति नाङ्गी करोति स कूटसाक्षिणां तुल्यः पापैः कृत्वा दण्डेन च । कूटसाक्षिणां च दण्डं चक्ष्यति । कूटसाक्षिणश्च दण्डयित्वा पुनव्र्यवहारः प्रवर्तनीय । ततोऽपि वा कौट साक्ष्ये विदिते निवर्तनीयः । यथाह मनुः (८॥११७)–“यस्मिन्यस्मिन्विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्य निवर्तेत कृतं चाप्यकृतं भवेत् ॥’ इति ॥७७॥ साक्षिविप्रतिपत्तौ कथं निर्णय इत्यत आह द्वैधे बहूनां वचनं समेषु गुणिनां तथा । गुणिद्वैधे तु वचनं ग्राह्य ये गुणवत्तमाः ॥ ७८ ॥ साक्षिणां द्वेधे विप्रतिपत्तौ बहूनां वचनं ग्राह्यम् । समेषु समसंख्येषु द्वैधे ये गुणिनस्तेषां वचनं प्रमाणम् । यदा पुनर्गुणिनां विप्रतिपत्तिस्तदा ये गुणवत्तमा श्रुताध्ययनतदर्थानुष्टानधनपुत्रादिगुणसंपन्नास्तेषां वचनं ग्राह्यम् । यत्र तु गुणिन कतिपये इतरे च बहवस्तत्रापि गुणिनामेव वचनं ग्राह्यम् -‘उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित्’ इति गुणातिशयस्य मुख्यत्वात् । यत्तु भेदाद् साक्षिण इत्युक्तं तत्सर्वसाम्येनागृह्यमाणविशेषविषयम् ॥ ७८ ॥ साक्षिभिश्च कथमुक्त जयः कथं वा पराजय इत्यत आह यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । अन्यथावादिनो यस्य धुवस्तस्य पराजयः ॥ ७९ ।। २ कृतेऽपि कौटसाक्ष्ये घ. ३ यत्र गुणिनः . साक्षिप्रकरणम् ५] . मिताक्षरासहिता । १६९ यस्य वादिनः प्रतिज्ञां द्रव्यजातिसंख्यादिविशिष्टां साक्षिणः सत्यां वदन्ति सत्यमेवं जानीमो वयमिति स जयी भवति । यस्य पुनर्वादिनः प्रतिज्ञामन्यथा वैपरीत्येन मिथ्यैतदिति वदन्ति तस्य पराजयो धुवो निश्चितः । यत्र तु प्रति ज्ञातार्थस्य विस्मरणादिना भावाभावौ साक्षिणो न प्रतिपादयन्ति तत्र प्रमाणा न्तरेण निर्णयः कार्यः । नच राज्ञा साक्षिणः पुनः पुनः प्रष्टव्याः । स्वभावोक्तमेव वचनं ग्राह्यम् । यथाह-‘स्वभावोक्तं वचस्तेषां ग्राह्य यद्दोषवर्जितम् । उक्त तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुन ॥' इति ॥ ७९ ॥ ‘अन्यथा वादिनो यस्य धुवस्तस्य पराजयः’ इत्यस्यापवादमाह उत्क्तऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः । इंद्वगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ ८० ॥ पूर्वोक्तलक्षणैः साक्षिभिः साक्ष्ये स्वाभिप्राये प्रतिज्ञातार्थवैपरीत्येनाभिहिते यद्यन्ये पूर्वेभ्यो गुणवत्तमाः द्विगुणा वा अन्यथा प्रतिज्ञातार्थाननुगुण्येन साक्ष्यं बूयुस्तदा पूर्वे साक्षिणः कूटा मिथ्येवादिनो भवेयुः । नन्वेतदनुपपन्नम् । अर्थि प्रत्यर्थिसभ्यसभापतिभिः परीक्षितैः प्रमाणभूतैः साक्षिभिर्निगदिते प्रमाणान्तरा न्वेषणेऽनवस्थादोषप्रसङ्गात्–“निर्णित्क्त व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न वेत् ॥’ ‘यथा पकेषु धान्येषु निष्फलाः प्रावृषेो गुणाः । निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा ॥' इति नारदवचनाञ्च । उच्यते । यदार्थी प्रतिज्ञातार्थस्यान्तरात्मसाक्षित्वेनानाविष्कृतदोषाणामपि साक्षिणां वचनमर्थविसंवादित्वेनाप्रमाणं मन्यमानः साक्षिष्वपि दोषं कल्पयति तदा प्रमाणान्तरान्वेषणं केन वार्यते । उतैच–‘यस्य च दुष्ट करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः’ इति । यथा चक्षुरादिकरणदोषानध्यवसा येऽप्यर्थविसंवादात्तजनितस्य ज्ञानस्याप्रामाण्येन करणदोषकल्पना तथेहापि । साक्षिपरीक्षातिरेकेण वाक्यपरीक्षोपदेशाच ।–‘साक्षिभिभषितं वाक्यं सह सभ्यैः परीक्षयेत्’ इति । कात्यायनेनाप्युक्तम् –“यदा शुद्धा क्रिया न्याया तदा तद्वाक्यशोधनम् । शुद्धाञ्च वाक्याद्यः शुद्धः स शुद्धोऽर्थ इति स्थितिः ॥’ इति । क्रिया साक्षिलक्षणा ‘नार्थसंबन्धिनो नासाः’ इति न्यायाद्यदा शुद्धा तदा तद्वाक्यशोधनं साक्षिवाक्यशोधनं कर्तव्यम् । वाक्यशुद्धिश्च सत्यार्थ प्रतिपादनेन-सत्येन शुद्धयते वाक्यम्’ इति स्मरणात् । एवं शुद्धायाः क्रियायाः शुद्धवाक्याञ्च यः शुद्धोऽवगतोऽर्थः स शुद्धस्तथाभूत इति स्थितिरी दृशी मर्यादा न्यायविदाम् । कारणदोषबाधकप्रत्ययाभावे सत्यवितथ एवार्थ इत्यर्थः । ननु स्वयमर्थिना प्रमाणीतान्साक्षिणोऽतिक्रम्य कथं क्रियान्तरं प्रमाणी १ स्वाभिप्रायेण प्रतिज्ञा घ. २ मिथ्यासाक्षिणो घ. ३ करणं दुष्टं घ. ४ ज्ञानस्य प्रामाण्य ख. ५ वाक्परीक्षेोप घ. ६ शुद्धाच वाक्याद्यः शुद्धो घ. ७ कृताः साक्षिणो ख याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः क्रियते। । नैष दोषः । यत –‘क्रियां बलवतीं मुक्त्वा दुर्बलां योऽवल म्बते । स जयेऽवध्टते सभ्यैः पुनस्तां नामुयात्क्रियाम् ॥’ इति कात्यायनेन जयावधारणोत्तरकालं क्रियान्तरपरिग्रहनिषेधाजयावधारणात्प्राक् क्रियान्तरप रिग्रहो दर्शित । नारदेनापि–“निर्णिक्त व्यवहारे तु प्रमाणमफलं भवेत्’ इति वदता जयावधारणोत्तरकालमेव प्रमाणान्तरं निषिद्धं न प्रागपि । तस्मा दुतेऽपि साक्षिभिः साक्ष्येऽपरितुष्यता क्रियान्तरमङ्गीकर्तव्यमिति स्थितम् । एवं स्थिते यद्यभिहितवचनेभ्यः साक्षिभ्यो गुणवत्तमा द्विगुणा वा पूर्वनिर्दिष्टा असन्निहिताः साक्षिणः सन्ति तदा त एव प्रमाणीकर्तव्याः-‘स्वभावेनैव यडू युस्तद्वाह्य व्यावहारिकम्’ इत्यस्य सर्वव्यवहारशेषत्वात्–‘निर्णिक्ति व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥’ इति नारद्वचनाञ्च । पूर्वनिर्दिष्टानामसंभवे त्वनिर्दिष्टा अपि तथाविधाः साक्षिण एव ग्राह्या न दिव्यम् । –“संभवे साक्षिणां प्राज्ञो वर्जयेद्वैविकीं क्रियाम्’ इति स्मरणात् । तेषामसंभवे दिव्यं प्रैमाणीकर्तव्यम् । अतःपरमपरितुष्यताप्य ििर्थना न प्रमाणान्तरमन्वेषणीयैमवचनादिति परिसमापनीयो व्यवहारः । यत्र तु प्रत्यर्थिनः स्वप्रत्ययविसंवादित्वेन साक्षिवचनस्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपणेनापरितोषस्तत्र प्रत्यर्थिनः क्रियोपन्यासावसराभावात्ससाहावधिकदैवि कराजिकव्यसनोद्भवेन साक्षिपरीक्षणं कर्तव्यम् । तत्र च साक्षिणो दोषावधारणे विवादास्पदीभूतमृणं दाप्याः, सारानुसारेण दण्डनीयाश्च । अथ दोषंानवधारणं तदा प्रत्यर्थिना तावता संतोष्टव्यम् । यथाह मनुः (८।१०८)–‘यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिण । रोगोऽग्निज्ञतिमरणमृणं दाप्यो दमं च सः ॥ इति । एतञ्च–‘यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्’ इत्यस्यपरि तुष्यत्प्रत्यर्थिविषयेऽपवादो द्रष्टव्यः । केवितु ‘उक्तऽपि साक्षिभिः साक्ष्ये इत्येतद्वचनमर्थिना निर्दिष्टषु साक्षिष्वथ्र्यनुकूलमभिहितवत्सु यदि प्रत्यर्थी गुण वत्तमान्द्विगुणान्वान्यान्साक्षिणः पूर्वोक्तविपरीतं संवादयति तदा पूर्ववादिन साक्षिणः कूटा इति व्याचक्षते । तदसत् । प्रत्यर्थिनः क्रियानुपपत्तेः । तथाहेि । अर्थी नाम साध्यस्यार्थस्य निर्देष्टा, तत्प्रतिपक्षतदभाववादी प्रत्यथ पत्राभावस्य भाबसिद्धिसापेक्षसिद्धित्वाद्भावस्य चैवाभावसिद्धिनिरपेक्षसिद्धित्वाद्धावस्यैव साध्यत्वं युक्तम् । अभावस्यै स्वरूपेण साक्ष्यादिप्रमेयस्वाभावात् । अतश्चार्थिन एव क्रिया युक्ता । अपिचोत्तरानुसारेण सर्वत्रैव क्रिया नियता स्मर्यते—‘प्राङ्न्यायकार णोक्तौ तु प्रत्यर्थ निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥’ इति । न चैकस्मॅिन्व्यवहारे द्वयोः क्रिया ।–‘नचैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्धयोः' इति स्मरणात् । तस्मात्प्रतिवादिनः साक्षिणो गुण वन्तमा द्विगुणा वान्यथा ब्रूयुरित्यनुपपन्नम् ॥ अथ मतम् । यत्र द्वावपि भाव १ तथाविधा एव साक्षिणो ग्राह्याः ख. २ प्रमाणं कर्तव्यं ख. ३ मनुवचनात् ख. यमवच नात् घ. ४ दोषावधारणं ख. ५ वाभावनिरपेक्ष ख. ६ अभावस्वरूपेण ख. ७ कस्मिन्विवादे घ संक्षिप्रकरणम् ५] मिताक्षरासहिता । १७१ प्रतिज्ञावादिनौ मदीयमिदं दायादप्रासं मदीयमिदं दायादप्राप्तमिति प्रतिज्ञावा दिनोः पूर्वापरकालविभागानाकलितमेव वदतस्तत्र द्वयोः साक्षिषु सत्सु कस्य साक्षिणो ग्राह्या इत्याकाङ्कायां-द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिण ॥’ इति वचनेन यः पूर्वं निवेदयति तस्य साक्षिणो ग्राह्या इति स्थिते तस्यार्पवादः ‘उत्तेऽपि साक्षिभिः साक्ष्ये इति । अतश्च पूर्वोत्तरयोर्वादिनोः समसंख्येषु समगुणेषु साक्षिषु सत्सु पूर्ववा दिन एव साक्षिणः प्रष्टव्या । यदा तु उत्तरवादिनः साक्षिणो गुणवत्तमा द्विगुणा वा तदा प्रतिवादिनः साक्षिणः प्रष्टव्याः । एवंचव नाभावस्य साध्यता । उभयोरपि भाववादित्वात्, चतुर्विधोत्तरविलक्षणत्वाञ्च प्रकृतोदाहरणे न क्रिया व्यवस्था । एकस्मिन्व्यवहारे तु यथैकस्यार्थिनः क्रियाद्वयं परमते तथा वादिप्रति वादिनोः क्रियाद्वयेऽप्यविरोध इति । तदप्येचाय नानुमन्यते—‘उत्तेऽपि सा क्षिभिः साक्ष्ये' इत्यपिशब्दादर्थात्प्रकरणाद्वास्यार्थस्यानवगमादित्य लं प्रसङ्गेन ॥८०॥ कूटसाक्षिणो दर्शितास्तेषां दण्डमाह पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा । विवादाद्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ ८१ ॥ यो धनदानादिना कूटान्साक्षिणः करोतीति स कूटकृत साक्षिणश्च ये तथा कूटास्ते विवैदान्नाम विवादपराजयात्पराजये यो दण्डस्तत्र तत्रोक्तस्तं दण्डं द्विगुणं पृथक्पृथगेकैकशो दण्डनीया । ब्राह्मणस्तु विवास्यो राष्ट्रान्निर्वास्यो नं दण्डनीय । एतच्च लोभादेकारणविशेषापरिज्ञाने अनभ्यासे च वेदितेंव्यम् । लोभैदिकारणविशेषपरिज्ञानेऽभ्यासे च मनुनोक्तम् (८॥१२०॥२१)-‘लोभा त्सहस्त्रं दण्ड्यः स्यान्मोहात्पूर्वं तु साहसम् । भैयाद्वैौ मध्यमौ दण्डैौ मैत्र्या त्पूर्व चतुर्गुणम् ॥ कामाद्दशगुणं पूर्वं क्रोधातु त्रिगुणं परम् । अज्ञानाद्वे शते पूर्णे बालिश्याच्छतमेव तु ।।' इति । तत्र लोभोऽर्थलिप्सा । मोहो विपर्ययज्ञानम् । भयं संत्रासः । मैत्री खेहातिशयः । कामः स्त्रीव्यैतिकराभिलाषः । क्रोधोऽमर्षः । अज्ञानमस्फुटानम् । बालिश्यं ज्ञानानुत्पाद । सहस्रादिषु तात्रिकाः पणा गृह्यन्ते । तथा (मनुः ८॥१२३)-‘कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥’ इति । एतचाभ्यासविष यम् । कुर्वाणानिति वर्तर्मननिर्देशात् । त्रीन्वर्णान्क्षत्रियादीन् पूर्वोक्तं दण्डयित्वा प्रवासयेन्मारयेत् । अर्थशाखे प्रवासशब्दस्य मारणे प्रयोगात्, अस्य चार्थशास्त्र रूपत्वात् । तत्रापि प्रवासनमोष्टच्छेदनं जिह्वाच्छेदनं प्राणवियोजनं च कौटसा क्ष्यविषयानुसारेण द्रष्टव्यम् । ब्राह्मणं तु दण्डयित्वा विवासयेत् स्वराष्ट्रान्निष्का १ पवादमाह ख. २ प्याचार्या नानुमन्यन्ते ध. ३ विवादाद्विवादपराजये ख. विवादात्प राजये ग. ४ न दण्ड्याः ग-घ. ५ द्रष्टव्यम् ख-ग. ६ लोभालोभेन मिथ्याभिधाने.७ भयादौ मध्यमो दण्डो ख. ८ पूर्व प्रथमसाहसमेव. ९ स्रीव्यतिरेकाभि ख. १० वर्तमानकाल ख. ११ शास्रस्वरूप ख १७२ याज्ञवल्क्य स्मृतः । १ दण्डासंभवे ख. २ अनुबन्धो दोषेोत्पादः [ व्यवहाराध्याय सयेत् । यद्वा वेिवासयेत् वाससो विगतो विवासा । विवाससं करोतीति णिचि कृते ‘णाविष्टवत्प्रातिपदिकस्य’ इति टिलोपे रूपम् । नझीकुर्यादित्यर्थः । अथवा वसत्यस्मिन्निति वासो गृहम् । विवासयेत् भद्भगृहं कुर्यादित्यर्थः । ब्राह्मण स्यापि लोभादिकारणविशेषापरिज्ञानेऽनभ्यासे च तत्रतत्रोक्तो दण्ड एव । अभ्यासे त्वर्थदण्डो विवासनं चव । तत्रापि जातिद्रव्यानुबन्धाद्यपेक्षया विवासनं नझीकरणं गृहभङ्गो देशान्निर्वासनं चेति व्यवस्था द्रष्टव्या । लोभादिकारणवि शेषापरिज्ञानेऽनभ्यासे चाल्पविषये कैौटसाक्ष्ये ब्राह्मणस्यापि क्षत्रियादेवदर्थ दण्ड एव । महाविषये तु देशान्निर्वासनमेव । अत्राप्यभ्यासे सर्वेषामेव मनूत्तं द्रष्टव्यम् । नच ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यम् । अर्थदण्डाभावे शारी रदण्डे च निषिद्धे स्वल्पेऽप्यपराधे नद्रीकरणगृहभङ्गाङ्ककरणविप्रवासनं दण्डा भावो वा प्रसज्येत–“चतुर्णामपि वणर्णानां प्रायश्चित्तमकुर्वताम् । शारीरै धन संयुक्तं दण्डं धम्र्य प्रकल्पयेत् ॥’ इति स्मरणाञ्च । तथा मनुः (८॥३७८) सहस्त्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्रजन्’ इति स्मरणात् । यत्तु शङ्खव चनम्–“त्रयाणां वर्णानां धनापहारवधबन्धक्रिया विवासनाङ्ककरणं ब्राह्मणस्य इति, तत्र धनापहारः सर्वस्वापहारो विवक्षितो वधसाहचर्यात्-*शारीरस्त्व वरोधादिजवितान्तः प्रकीर्तितः । काकिण्यादिस्वर्थदण्डः सर्वस्वान्तस्तथैव च ॥’ इति वधसर्वस्वहरणयोः सहपाठात् । यदप्युक्तम्--'राष्ट्रादेनं बहि कुर्यात्समप्रधनमक्षतम्’ इति तत्प्रथमकृतसाहसविषयं न सर्वविपयम् । शारीरस्नु ब्राह्मणस्य न कदाचिद्भवति । (मनुः ८॥३८०)-“न जातु ब्राह्मणं हन्यात्सर्व पापेष्वपि स्थितम्’ इति सामान्येन मनुस्मरणात् । तथा मनुः (८॥३८१)

  • न ब्राह्मणवधान्दूयानधर्मो विद्यते भुवि । तस्मादस्य वधं राजा मनसापि न

चिन्तयेत् ।।' इति ॥ ८१ ॥ जानतः साक्ष्यानङ्गीकारे आह यः साक्ष्यं श्रावितोऽन्येभ्यो निहुते तत्तमोवृतः । स दाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विचासयेत् ।। ८२ ।। अपिच । यस्तु साक्षित्वमङ्गीकृत्यान्यैः साक्षिभिः सह साक्ष्यं श्रावितः सन्नि गदनकाले तमोवृतो रागाद्याक्रान्तचित्तस्तत्साक्ष्यमन्येभ्यः साक्षिभ्यो निहुते नाहमत्र साक्षी भवामीति स विवादपराजये यो दण्डस्तं दण्डमष्टगुणं दाप्यः । ब्राह्मणं पुनरष्टगुणद्रव्यदण्डदानासमर्थ विवासयेत् । विवासनं च नीकरणगृ हभङ्गदेशनिर्वासनलक्षणं विषयानुसारेण द्रष्टव्यम् । इतरेषां त्वष्टगुणद्रव्यैदण्ड दानासंभवे स्वजात्युचितकर्मकरणनिगडबन्धनकारागृहप्रवेशादि द्रष्टव्यम् । एतच्च पूर्वश्लोकेऽप्यनुसर्तव्यम् । यदा सर्वे साक्ष्यं निहुवते तदा सर्वे समानदोषाः । यदा तु साक्ष्यमुक्त्वा पुनरन्यथा वदन्ति तदानुबन्धाद्यपेक्षया दण्ड्याः । यथाह काल्यायनः-“उक्त्वान्यथा बुवाणाश्च दण्ड्याः स्युर्वाक्छलान्विता साक्षिप्रकरणम् ५] मिताक्षरासहिता । १७३ इति । न चान्येनोक्ताः साक्षिणोऽन्येन रहस्यनुसर्तव्याः । यथाह नारदः-- न परेण समुद्दिष्टमुपेयात्साक्षिणं रहः । भेदयेत्रैव चान्येन हीयेतैवं समा ८२ साक्षिणामवचनमसत्यवचनं च सर्वत्र प्रतिषिद्धं तदपवादार्थमाह वर्णिनां हि वधो यत्र तत्र साक्ष्यैनृतं वदेत् । यत्र वर्णिनां शूद्रविट्क्षत्रविप्राणां सत्यवचनेन वधः संभाव्यते तत्र साक्ष्यनृतं वदेत् सत्यं न वदेत् । अनेन च सत्यवचनप्रतिषेधेन साक्षिणः पूर्वप्रतिषिद्ध मसत्यवचनमवचनं चाभ्यनुज्ञायते । यत्र शङ्काभियोगादौ सत्यवचने वर्णिनो वधोऽनृतवचने न कस्यापि वधस्तत्रानृतवचनमभ्यनुज्ञायते । यत्र तु सत्यवच नेऽर्थिप्रत्यर्थिनोरन्यतरस्य वधोऽसत्यवचने चान्यतरस्य वधस्तत्र तूष्णींभावाभ्य नुज्ञा राजा यद्यनुमन्यते । अथ राजा कथमप्यकथने न मुञ्चति तदा भेदादसा क्षित्वं कर्तव्यम् । तस्याप्यसंभवे सत्यमेव वदितव्यम् । असत्यवचने वर्णिवधदो षोऽसत्यवचनदोषश्च । सत्यवचने तु वर्णिवधदोष एव । तत्र चव यथाशास्त्र प्रायश्चित्तं कर्तव्यम् । तह्यसत्यवचने तूष्णींभावे च शाखाभ्यनुज्ञानात्प्रत्यवायाभाव इत्यत आह-- तत्पावनाय निर्वाप्यश्चरुः सारस्वतो द्विजैः ॥ ८३ ॥ तत्पावनाय अनृतवचनावचननिमेित्तप्रत्यवायपरिहाराय सारस्वतश्चरुद्विजैरे कैकशो निर्वाप्यः कर्तव्य । सरस्वती देवता अस्येति सारस्वतः । अनवस्रावेि तान्तरूष्मपकोदने चरुशब्दः प्रसिद्धः । इहायमभिसन्धिः-साक्षिणामनृत वचनमवचनं च यन्निषिद्धं तदिहाभ्यनुज्ञातम् । यत्तु-*नानृतं वदेत् । अबुवन्विबुवन्वापि नरो भवति किल्बिषी’ इति सामान्येनानृतवचनमवचनं च तिषिद्धं तदतिक्रमनिमित्तमिदं प्रायश्चित्तम् । नच मन्तव्यं साक्षिणामनृत वचनावचनाभ्यनुज्ञानेऽपि साधारणानृतवचनावचनप्रतिषेधातिक्रमनिमित्तप्रत्यवा यस्य ताद्वैस्थ्यादभ्यनुज्ञावचनमनर्थकमिति । यतः साक्ष्यनृतवचनावचनयो भूयान्प्रत्यवायः साधारणानृतवचनावचनयोरल्पीयानित्यर्थवदभ्यनुज्ञावचनम् । यद्यपि भूयसः प्रत्यवायस्य निवृत्या आनुषङ्गिकस्याल्पीयसः प्रत्यवायस्य निवृ त्तिरन्यत्र तथापीहाभ्यनुज्ञावचनात्प्रायश्चित्तविधानाच्च भूयसो , निवृत्याल्पीया नप्यानुषङ्गिकोऽपि प्रत्यवायो न निवर्तत इति गम्यते । एतदेवान्यत्र प्रश्रेषु वर्णिवधाशङ्कायां पान्थादीनामनृतवच्वनावचनाभ्यनुज्ञानं वेदितव्यम् । नच तत्र प्रायश्चित्तमस्ति प्रतिषेधान्तराभावात् । निमित्तान्तरेण कालान्तरेऽर्थतत्वावगमे ऽपि साक्षिणामन्येषां च दण्डाभावोऽस्मादेव वचनादवगम्यत इति ॥ ८३ ॥ इति साक्षिप्रकरणम् १ हीयेचैवं घ. २ साक्ष्यं तत्रानृतं. ३ वदेत् घ. साक्ष्यमनृतम् घ.४ वचनेन. ५ भ्यनुज्ञया ख ६ निषिद्धं ख. ७ स्थ्यादवचनाभ्यनुशा ख. ८ साक्षिणामसत्यवचनावचनप्रतिषेधातिक्रमयोः ख १७४ अथ लेख्यप्रकरणम् ६ भुक्तिसाक्षिणौ निरूपितैौ । सांप्रतं लेख्यं निरूप्यते । तत्र लेख्यं द्विविधं शासनं जानपदं चेति । शासनं निरूपितम् । जानपदमभिधीयते । तच द्विविधम् स्वहस्तकृतभैन्यकृतं चेति । तत्र स्वहस्तकृतमसाक्षिकं अन्यकृतं ससाक्षिकम् । अनयोश्च देशाचारानुसारेण प्रामाण्यम् । यथाह नारद –“लेख्यं तु द्विविध ज्ञेयं स्वहस्ताऽन्यकृतं तथा । असाक्षिमत्साक्षिमच सिद्धिर्देशस्थितेस्तयोः ॥' इति [ व्यवहाराध्याय यः कश्चिदर्थो निष्णातः खरुच्या तु परस्परम् । लेख्यं तु साक्षिमत्कार्ये तमिन्धनिकपूर्वकम् ।। ८४ ।। धनिकाधमर्णयोयोऽथ हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद्देय मियती च प्रतिमासं वृद्धिरिति निष्णातो व्यवस्थितः तस्मिन्नर्थे कालान्तरे विप्र तिपत्तौ वस्तुतत्त्वनिर्णयाथै लेख्यं साक्षिमदुक्तलक्षणसाक्षियुक्तं धनिकपूर्वकं धनिकः पूर्वो यमिस्तद्धनिकपूर्वकम् । धनिकनामलेखनपूर्वकमितियावत् । कार्य कर्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्तव्याः–‘कर्ता तु यत्कृतं कार्य सिद्धयर्थ तस्य साक्षिण । प्रवर्तन्ते विवादेपु स्वकृतं वाथ लेख्यकम् ॥' इति स्मरणात् ॥ ८४ ॥ समामासतदधाहनमजातिखगोत्रकै सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥ ८५ । अपि च । समा संवत्सरः । मासचैत्रादिः । तदर्ध पक्षः शुक्रुः कृष्णो वा । अहस्तिथिः प्रतिपदादिः । नाम धनिकैर्णिकयोः । जातिब्रह्मणत्वादिः । स्वगोत्रं वासिष्ठादिगोत्रम् । एतैः समादिभिश्चिह्नितम् । तथा सब्रह्मचारिकं बह्वचादिशाखा प्रयुक्त गुणनाम बह्वचः कठ इति । आत्मीयपितृनाम धनिकर्णिकपितृनाम । आदिग्रहणाद्रव्यजातिसंख्याचैारादेर्यहणम् । एतैश्च चिह्नितं लेख्यं कार्यमिति मातेन संबन्ध समासेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम् ।। ८६ ।। किंच । धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यवस्थितस्तस्मिन्नर्थे समासे लिखिते ऋणी अधमर्णो नामात्मीयं स्वहस्तेनामिछेख्ये यदुपरि लेखितं तन्ममामुक पुत्रस्य मतमभिप्रेतमिति निवेशयेत्पत्रे विलिखेत् ॥ ८६ ॥ १ मन्यहस्तकृतं गृ. २ धनिकाधमर्णिकयोः ख. ३ संख्यावारादेः ख. ग, तथा लेख्यप्रकरणम् ६] १७५ साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् अत्राहममुकः साक्षी लिखेयुरितेि ते समाः ॥ ८७ ।। मिलेख्ये ये साक्षिणो लिखितास्तेऽप्यात्मीयपितृनामलेखनपूर्वकं अस्मिन्नर्थेऽयममुको देवदत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुः । तेच समा संख्यातो गुणतश्च कर्तव्याः । यद्यधमर्णः साक्षी वा लिपिज्ञो न भवति तदा धमणेऽन्येन साक्षी व साक्ष्यन्तरेण सर्वसाक्षिसंनिधौ स्वमतं लेखयेत् । यथाह आलिपेिज्ञ ऋणी य स्यात्स्वमतं तु स लेखयेत् । साक्षी वा साक्षि णान्येन सर्वसाक्षिसमीपतः ॥’ इति ॥ ८७ ॥ उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना । लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ ८ ॥ अपिच । ततो लेखक उभाभ्यां धनिकाधमणैिकाभ्यां प्रार्थितेन मयामुकेन देवदत्तेन विष्णुमित्रसूनुना एतलेख्यं लिखितमित्यन्ते लिखेत् सांप्रतं स्वकृतं लेख्यमाहः विनापि साक्षिभिलेंख्यं खहस्तलिखितं तु यत् । तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते ।। ८९ ।। यलेख्यं स्वहस्तेन लिखितमधमर्णेन तत्साक्षिभिर्विनापि प्रमाणं स्मृतं मन्वाः दिभिः । बलोपधिकृतादृते. बलेन बलात्कारेण उपधिना छललोभक्रोधभयमदा दिलक्षणेन यत्कृतं तस्माद्विना नारदोऽप्याह-“मत्ताभियुक्तस्त्रीबालबला त्कारकृतं च यत् । तदप्रमाणं लिखितं भयोपधिकृतं तथा ॥’ इति । तैचैतत्स्व हस्ततं कृतं च यलेख्यं देशाचारानुसारेण सर्बन्धकव्यवहारेऽबन्धकव्यवहारे युक्तमर्थक्रमापरिलोपेन लिप्यक्षरापरिलोपेन च लेख्यमित्येतावत् न पुनः साधुः शब्दैरेव, प्रातिस्विकदेशभाषयापि लेखनीयम् यथाह नारदः-“देशा चाराविरुद्धं यङद्यक्ताधिविधिलक्षणम् । तत्प्रमाणं स्मृतं लेख्यमविलुसक्रमा रम् ॥’ इति । विधानं विधिः आधेर्वेिधिराधिविधिराधीकरणं तस्य लक्षणं गोप्या धिभोग्याधिकालकृतमित्यादि तद्यत्तं विस्पष्टं यमिस्तब्द्यक्ताधिविधिलक्षणम् । अविलुसक्रमाक्षरं । अक्षराणां क्रमः क्रमश्चाक्षराणि च क्रमाक्षराणि अविलुसानि क्रमाक्षराणि यमिस्तदविलुप्तक्रमाक्षरै । तदेवंभूतं लेख्यं प्रमाणम् । राजशासन वन्न साधुशब्दनियमोऽत्रेत्यभिप्राय ॥ ८९ ॥ लेख्यप्रसङ्गेन लेख्यारूढमप्यूणं त्रिभिरेव देयमित्याह ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु । घथा साक्ष्यादिकृतमृणं त्रिभिरेव देयं तथा लेख्यकृतमप्याहर्तृर्तत्पुत्रतत्पुत्रै १ काभ्यामुभाभ्यां ख. २ विना तु ख. ३ तत्रैतत् घ. ४ कृतं च लेख्यं ग. ५ सबन्ध व्यवहारे च ख. ६ तत्पुत्रपौत्रै १८ मिताक्षरासहिता । ८८ १७६ [ व्यवहाराध्याय स्त्रिभिरेव देयं न चतुर्थादिभिरिति नियम्यते । ननु पुत्रपौत्रैत्र्ण देयमित्य विशेषेण ऋणमात्रं त्रिभिरेव देयमिति नियतमेव । बाढम् । अयैवोत्सर्गस्य मत्रारूढर्णविषये स्मृत्यन्तरप्रभवामपवादशङ्कामपनेतुमिदं वचनमारब्धम् । तथाहेि—पत्रलक्षणमभिधाय कालयायनेनाभिहितम्–“एवं कालमतिक्रान्तं पितृणां दाप्यते ऋणम्’ इति । इत्थं पत्रारूढमृणमतिक्रान्तकालमपि पितृणां संबन्धि दाप्यते । अत्र पितृणामिति बहुवचननिर्देशात्कालमतिक्रान्तमिति वचै नाच्चतुर्थादिर्दाप्य इति प्रतीयते । तथा हारीतेनापि–“लेख्यं यस्य भवेद्धस्ते लाभं तस्य विनिर्दिशेत्’ इति । अत्रापि यस्य हस्ते लेख्य (पत्र) मस्ति तस्यर्णलाभे इति सामान्येन चतुर्थादिभ्योऽप्यूणलाभोऽस्तीति प्रतीयते । अतचैतदाशङ्का निवृत्त्यर्थमेतद्वचनमित्युक्तम् । वचनद्वयं च योगीश्वरवचनानुसारेण योजनीयम् ॥ अस्यापवादमाह -- आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ।। ९० ।। संबन्धकेऽपि पेत्रारूढं ऋत्णं त्रिभिरेव देयमिति नियमादृणापाकरणानधिका रेणैध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते । यावच्चतुर्थेन पञ्चमेन वा ऋत्णं न दीयते तावदेवाधिर्भुज्यत इति वदता सबन्धकर्णापाकरणे चतुर्थादेरप्यधिकारो दर्शितः । नन्वेतदप्युक्तमेव “फलभोग्यो न नश्यती'ति । सत्यम् । तदप्येतस्मिन्न सत्यवादवचने पुरुषत्रयविपयमेव स्यादिति सर्वमनवद्यम् ॥ ९० ॥ प्रासङ्गिकं परिसमाप्य प्रकृतमेवानुसरति देशान्तरस्थे दुर्लख्ये नष्टोन्मृष्टे हृते तथा । भित्रे दग्धेऽथवा छिन्ने लेख्यमन्यतु कारयेत् ॥ ९१ ।। व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्यादिति विधीयते । व्यवहाराक्षमत्वं चात्य न्तव्यवहितदेशान्तरस्थे पत्रे दुलेंख्ये दुष्टानि संदिह्यमानानि अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि वा यस्मिस्तत् दुर्लख्यं तस्मिन्दुलेंख्ये, नटे काल वशेन, उन्मृष्ट मषीदौर्बल्यादिना मृदितलिप्यक्षरे, ह्यते तँस्करादिभिः, भिन्ने विदलिते, दग्धे प्रज्वलिते, छिन्ने द्विधाभूते सति पंत्रं द्विर्भवति । एतचार्थि प्रत्यर्थिनोः परस्परानुमतौ सत्याम् । विमत्यां तु व्यवहारप्राप्तौ देशान्तरस्थपत्रा नयनायाध्वापेक्षया कालो दातव्य । दुर्देशावस्थिते नष्ट वा पत्रे साक्षिभिरेव व्यवहारनिर्णयः कार्यः । यथाह नारदः–“लेख्ये देशान्तरन्यस्त शीणे दुर्लि खिते हृते । सतस्तत्कालकरणमसतो दृष्टदर्शनम् ॥’ इति । सतो विद्यमानस्य पत्रस्य देशान्तरस्थस्यानयनाय कालकरणं कालावधिदतव्य । असतां पुनर १ वचनाञ्च चतुर्थादिः ख. २ पत्रारूढे ऋणे ख-ग. ३ कारेणापहरणे ख. ४ तस्करा दिना ग-व. ५ द्वितीयपत्रं भवति ग. ६ नाय दुर्गाध्वापेक्षया ख. ७ दुर्गदेशाबस्थिते ख. ८ दृष्टदशनं घ लेख्यप्रकरणम् ६.1 मिताक्षरासहिता । १७७ विद्यमानस्य पत्रस्य पूर्वं ये द्रष्टारः साक्षिणस्तैर्दर्शनं व्यवहारपरिसमापनं कार्यम् । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्य अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत्’ इति स्मरणात् । एतच्च जानपदं व्यवस्थापत्रम् । राज कीयमपि व्यवस्थापत्रमीदृशमेव भवति । इयांस्तु विशेष राः स्वहस्त संयुक्तं स्वमुदाचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥ इति । तथान्यदपि राजकीयं जयपत्रकं वृद्धवसिष्ठनोक्तम्-‘यथोपन्यस्तसा व्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारण कं चैव जयपत्रकमिष्यते ॥ प्राङ्किवाका दिहस्ताङ्गं मुद्रितं राजमुद्रया । सिद्धेऽर्थे वादिने दद्याजयिने जयपत्रकम् इति । तथा सभासदोऽपि मैतं मेऽमुकपुत्रस्यति स्वहस्तं दद्यु सभासदश्रव ये तत्र स्मृतिशास्त्रविदः स्थिता थालेख्यविधौ तद्वत्स्वहस्तं दद्युरेव ते ॥ इति स्मरणात् । सभासदां च परस्परानुमतिव्यतिरेकेण न व्यवहारो निःशल्यो। भवति । यथाह नारद् यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते । स निःशल्यो विवादः स्यात्सशल्यस्त्वन्यथा भवेत् ध्यमर्थ यच्चतुष्पादान्वितं च यत् । राजमुंद्भान्ि पत्रकमिष्यते ॥’ इति स्मरणात् । यत्र तु हीनता । यथा अन्यवादी क्रिया द्वेषी नोपस्थाता निरुत्तर आहूतप्रपेलायी च हीनः पञ्चविधः स्मृतः ॥' इति । तत्र न जयपत्रकमस्ति अपितु हीनपत्रकमे कालान्तरे दण्डप्राप्यर्थ जयपत्रं तु प्राङ्न्यायविधिसिद्धयर्थमिति विशेषः ॥ ९१ लेख्यसंदेहे निर्णयनिमेित्तान्याह संदिग्धलेख्यशुद्धिः स्यात्स्वहस्तलिखितादिभिः । युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः ।। ९२ ।। शुद्धमशुद्धं वेति संदिग्धस्य लेख्यस्य शुद्धिः स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितं यलेख्यान्तरं तेन शुद्धिः यदि सदृशान्यक्षराणि भवन्ति तदा शुद्धिः स्यादित्यर्थः हस्तलिखितान्तरसंवादा च्छुद्धिरिति । युक्तया प्राप्तिपर्युक्तिप्राप्तिः । देशकालपुरुषाणां द्रव्येण सह संबेन्ध प्राप्तिः । अस्मिन्देशेऽस्मिन्कालेऽस्य पुरुषस्येदं द्रव्यं घटत इति युक्तिप्राप्तिः । क्रिया तत्साक्ष्युपन्यासः । चिह्नमसाधारणं श्रीकारादि । संबन्धोऽर्थिप्रत्यर्थिनो पूर्वमपि परस्परविश्वासेन दानग्रहणादिसंबन्ध । आगामोऽस्यैतावतोऽर्थस्य संभावितः प्राप्युपायः । एते एव हेतवः । एभिर्हेतुभिः संदिग्धलेख्यस्य शुद्धि स्यादित्यन्वयः । यदा तु लेख्यसंदेहे निर्णयो न जायते तदा साक्षिभिर्निर्णय कार्यः । यथाह कात्यायन दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत इति । साक्षिसंभवविषयमिदं वचनम् । साक्ष्यसंभवविषयं तु हारीतवचनम् न मयैतत्कृतं पत्रं कूटमेतेन कारितम् । अधरीकृत्य तत्पत्रमथो दिव्येन निर्णयः ॥' इति ॥ ९२ ।। १ व्यवहारे ख. २ दत्तं मे ख. ३ मुद्राङ्कितं ग. ४ ग. ५ संबन्धप्राप्तिः ख-ध १७८ याज्ञवल्क्य स्मृतः । [ व्यवहाराध्यायः एवं शोधिते पत्रे ऋणे च दातव्ये प्रासे यदा कृत्स्रमेव ऋणं दातुमसमर्थस्तदा किं कर्तव्यमित्यत आह लेख्यस्य पृष्ठेऽभिलिखेद्दत्वा दत्त्वर्णिको धनम् । धनी चोपगतं दद्यात्खहस्तपरिचिह्नितम् ।। ९३ ।। यदाधमर्णिकः सकलमृणं दातुमसमर्थस्तदा शक्तयनुसारेण दत्त्वा पूर्वकृतस्य लेख्यस्य पृष्ठेऽभिलिखेत् एतावन्मया दत्तमिति । उत्तमणों वा उपगतं प्रासं धनं तस्यैव लेख्यस्य पृष्ठ दद्यादभिलिखेत् एतावन्मया लब्धमिति । कथम् । स्वहस्त परिचिह्नितं स्वहस्तलिखिताक्षरचिह्नितम् । यद्वोपगतं प्रवेशपत्रं स्वहस्तलिखित चिह्नितमधमणयोत्तमण दद्यात् ॥ ९३ ।। ऋणे तु कृत्स्न्ने दत्ते लेख्यं किं कर्तव्यमित्यत आह दत्वर्ण पाटयेछेख्यं शुद्धयै वान्यतु कारयेत् । क्रमेण सकृदेव वा कृत्स्मृ णं दत्त्वा पूर्वकृतं लेख्यं पाटयेत् । यदा तु दुर्गदे दावस्थितं लेख्यं नष्टं वा तदा शुद्धयै अधमर्णत्वनिवृत्यर्थमन्यलेख्यं कारयेदुत्त मणेनाधमर्णः । पूर्वोक्तक्रमेणोत्तमण विशुद्धिपत्रमधमणर्णाय दद्यादित्यर्थः । साक्षिके ऋणे कृत्ले दातव्ये किं कर्तव्यमित्यत आह साक्षिमच भवेद्यद्धा तद्दातव्यं ससाक्षिकम् ।। ९४ ।। यतु ससाक्षिकमृणं तत्पूर्वसाक्षिसमक्षमेव दद्यात् ॥ ९४ ॥ इति लेख्यप्रकरणम् । अथ दिव्यप्रकरणम् ७ लिखितसाक्षिभुक्तिलक्षणं त्रिविधं मानुषं प्रमाणमुक्तम् । अथावसरप्रासं दिव्यं प्रमाणमभिधास्यन् तुलायाप इत्यादिभिराद्वैः पञ्चभिः श्लोकैर्दिव्यमातृकां कथयति । तत्र तावद्दिव्यान्युपदिशति तुलाझ्यापो विर्ष कोशो दिव्यानीह विशुद्धये । तुलादीनि कोशान्तानि पञ्च दिव्यानीह धर्मशाखे विशुद्धये संदिग्धस्यार्थस्य संदेहॅनिवृत्तये दातव्यानीति ॥ नन्वैन्यत्रान्यान्यपि तण्डुलादीनि दिव्यानि सन्ति–“धटोऽझिरुदकं चैव विषं कोशस्तथैव च । तण्डुलाचैव दिव्यानि सप्तसमस्तसमाषकः ॥' इति पितामह स्मरणात् । अतः आह-- कथमेतावन्त्येवेत्यत महा १ चोपगतं घ. २ लेिखितपरिचिक्षित ग. ३ उत्तमणे अध ख ४ दिभिरारभ्य घ.

  • ५ संदिग्ध. ६ अन्यत्रान्या ख. दिव्यप्रकरणम्, ७ ]

मिताक्षरासहिता । १ कोशोऽस्येव ग. तीति युक्तं ध. १.७९ एतानि महाभियोगेष्वेव नान्यत्रेति नियम्यते न पुनरिमान्येव दिव्यानीति । महत्त्वावधिं च वक्ष्यति । नन्वल्पाभियोगेऽपि कोई इष्यते-'कोशमल्पेऽपि दापयेत्’ इति स्मरणात् । सत्यम् । कोशस्य तुलादिषु पाठो न महाभियोगेष्वे वेति नियमार्थः, किंतु सावष्टम्भाभियोगेऽपि प्राप्यर्थः । अन्यथा शङ्काभियोगे एव स्यातू–“अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् । तण्डुलाश्चैव कोशश्च शङ्कास्वेव न संशयः ॥' इति स्मरणात् ॥ महाभियोगेषु शङ्कितेषु सावष्टम्भेषु चाविशेषेण प्राप्तावपवादमाह शीर्षकस्थेऽभियोक्तरि ॥ ९५ ।। एतानेि तुलादीन्यभियोक्तरि शीर्षकस्थेऽभियुक्तस्य भवन्ति । शीर्षकं शिरो व्यवहारस्य चतुर्थः पादो जयपराजयलक्षणस्तेन च दण्डो लक्ष्यते तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्तदण्डभागित्यर्थ ॥ ९५ ॥

  • ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनं’ (व्यवहा० श्रो० ७) इति भाव

प्रतिज्ञावादिन एव "क्रियेति व्यवस्था दर्शिता तदपवादार्थमाह-- रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः । रुच्याभियोक्रभियुक्तयोः परस्परसंप्रतिपत्त्यान्यतरोऽभियुक्तोऽभियोक्ता वा दिव्यं कुर्यात् । इतरोऽभियुक्तोऽभियोक्ता वा शिरः शारीरमर्थदण्डं वा वर्तयेदङ्गी कुर्यात् । अयमभिसन्धिः -न मानुषप्रमाणवद्दिव्यं प्रमाणं भावैकगोचरं अपितु भावाभावावविशेषेण गोचरयति । अतश्च मिथ्योत्तरे प्रत्यवस्कन्दने प्राङ्न्याये वार्थिप्रत्यर्थिनोरन्यतरस्येच्छया दिव्यं भवतीति ॥ अल्पाभियोगे महाभियोगे शङ्कासावष्टम्भयोरप्यविशेषेण कोशो भैवतीत्युक्तं तुलादीनि विषान्तानि तु महाभियोगेष्वेव सावष्टम्भेष्वेवेति च नियमो दर्शितः । तत्रावष्टम्भाभियोगेष्वेवेलयस्यापवादमाह विनापि शीर्षकात्कुर्याच्छ्पद्रोहेऽथ पातके ॥ ९६ ।। राजद्रोहाभिशङ्कायां ब्रह्महत्यादिपातकाभिशङ्कायां च शिरःस्थायेिना वेिनापेि तुलादीनि कुर्यात महाचौर्याभिशङ्कायां च । यथाह-“राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः । आत्मशुद्धिपरणां च दिव्यं देयं शिरो विना ॥’ इति । तण्डुलाः पुनरल्पचैौर्यशङ्कायामेव ।–“चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः' इति पितामहवचनात् । तप्तसमाषस्तु महाचौर्याभिशङ्कायामेव चौर्यशङ्काभियुक्तानां तसमाषो विधीयते’ इति स्मरणात् । अन्ये पुन शपथा अल्पार्थविषयाः ।–‘सत्यं वाहनशस्राणि गोबीजकनकानि च । देवतापितृपा दांश्च दत्तानि सुकृतानि च ॥ स्पृशेच्छिरशंसि पुत्राणां दाराणां सुहृदां तथा । २ क्रियाव्यवस्था ख. ३ भावाभावविशेषेणेति सर्वत्र पाठः. ४ प्रव १८० याज्ञवल्क्यस्मृति [ व्यवहाराध्यायः अभियोगेषु सर्वेषु कोशपानमथापि वा ॥ इत्येते शपथाः प्रोक्ता मनुना स्वल्प कारणे ॥' इति नारदस्मरणात् ॥ यद्यपि मानुषप्रमाणानिर्णेयस्य निर्णायकं यत्त द्दिव्यमेिति लोकप्रसिद्धया शपथानामपि दिव्यत्वं तथापि कालान्तरनिर्णयनि मित्तत्वेन समनन्तरनिर्णधनिमित्तेभ्यो धटादिभ्यो दिव्येभ्यो भेदत्वव्यपदेशो ब्राह्मणपरिव्राजकवत् । कोशस्य तु शपथत्वेऽपि धटादिषु पाठो महाभियोग विषयत्वेनावष्टम्भाभियोगविषयत्वेन च धटादिसाम्यान्नतु समनन्तरनिर्णयनिमि त्तत्वेन । तण्डुलानां तप्तसमाषस्य चव समनन्तरनिर्णयनिमित्तत्वेऽप्यल्पविषयत्वेन शङ्काविषयत्वेन च धटादिवैलक्षण्यातेष्वपाठ इति संतोष्टव्यम् । एतानि च दिव्यानेि शपथाश्च यथासंभवमृणादिषु विवादेपु प्रयोक्तव्यानि । यत्त पिताम हवचनम्—‘स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत्’ इति, तदपि लिखित सामन्तादिसद्भावे दिव्यानि परिवर्जयेदिति व्याख्येयम् । ननु विवादान्तरेष्वपि प्रमाणान्तरसंभवे दिव्यानामनवकाश एव । सत्यम् । ऋत्णादिषु विवादेषु उक्त लक्षणसाक्ष्युपन्यासेऽर्थिना कृतेऽपि प्रत्यर्थी यदि दण्डाभ्युपगमावष्टम्भेन दिव्य मवलम्बते तदा दिव्यमपि भवति । साक्षिणामाशयदोषसंभवाद्दिव्यस्य च निर्दो षत्वेन वस्तुतत्त्वविषयत्वात्तलक्षणत्वाच्च धर्मस्य । यथाह नारद –“तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि । देवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोज बेत् ॥’ इति । स्थावरेषु च विवादेषु प्रत्यर्थिना दण्डावष्टम्भेन दिव्यावलम्बने कृतेऽपि सामन्ताद्विदृष्टप्रमाणसद्भावे न दिव्यं ग्राह्यमिति विकल्पनिराकरणार्थ ‘स्थावरेषु विवादेषु' इत्यादिपितामहवचनं नात्यन्तिकदिव्यनिराकरणार्थम् । लिखितसामन्ताद्यभावे स्थावरविवादेष्वनिर्णयप्रसङ्गात् ॥ ९६ ॥ । दिव्ये साधारणविधि सचैलं स्रातमाहूय सूर्योदय उपोषितम् । कारयेत्सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ ९७ ।। पूर्वेद्युरुपोषितमुदिते सूर्ये सचैलं स्रातं दिव्यग्राहिणमाहूय नृपस्य सभ्यानां ब्राह्मणानां च संनिधैौ सर्वाणि दिव्यानि कारयेत्प्राड़िवाकः–“त्रिरा त्रोपोषिताय स्युरेकरात्रोषिताय वा । नित्यं दिव्यानि देयानि शुचये चार्दवा ससे ॥’ इत्युपवासविकल्पः पितामहेनोक्तो बलवद्बलवन्महाकायल्पकार्य विषयत्वेन व्यवस्थितो द्रष्टव्यः । उपवासनियमश्च कारयितुः प्रद्विवाकस्यापि

  • दिव्येषु सर्वकार्याणि प्राड़िवाकः समाचरेत् । अध्वरेपु यथाध्वर्युः सोपवासो

नृपाज्ञया ॥’ इति पितामहवचनात् ॥ अत्र यद्यपि सूर्योदय इत्यविशेषेणोक्तं तथापि शिष्टसमाचाराद्भानुवासरे दिव्यानि देयानि । तत्रापि–“पूर्वाहेऽश्मिपरीक्षा स्यात्पूर्वाहे च धटो भवेत् । मध्याहे तु जलं देयं धर्मतत्त्वमभीप्सता ॥ १ साध्येषु ग. सर्वेषु कोशयान ध. २ नारदादि ख-ग . ४ न्तरसद्भावे घ. ५ उक्तलक्षणे घ. ६ माशयेद्दोष घ ३ नन्तरनिमित्तनिर्णयेभ्यो घ दिव्यप्रकरणम् ७ ] . मिताक्षरासहिता । दिवसस्य तु पूर्वाहे कोईशशुद्धिर्विधीयते । रात्रैौ तु पश्चिमे यामे विषं देयं सुशीतलम् ॥’ इति पितामहोक्तो विशेषो द्रष्टव्यः ॥ अनुक्तकोलविशेषाणां तण्डुलतसमाषप्रभृतीनां पूर्वाह्न एव प्रदानम् ।–“पूर्वाले सर्वदिव्यानां प्रदानं परिकीर्तितम्’ इति सामान्येन नारदस्मरणात् । अहनि त्रिधा विभक्त पूर्वो भागः पूर्वाहो मध्यमो मध्याह्नः उत्तरोऽपराह्न । तथापरोऽपि कालविशेषी विधिप्रतिषेधमुखेन दर्शित । विधिमुखस्तावत्-‘अझेः शिशिरहेमन्तौ वर्षाचैव प्रकीर्तिताः । शरड्रीष्मेषु सलिलं हेमन्ते शिशिरे विषम् ॥ चैत्रो मार्गशिरश्चैव वैशाखश्च तथैव च । एते साधारणा मासा दिव्यानामविरोधिनः ॥ कोशस्तु सर्वदा देयस्तुला स्यात्सार्वकालिकी ॥’ इति । कोशग्रहणं सर्वशपथानामुपलक्षणम् । तण्डुलानां पुनर्विशेषानभिधानात्सार्वकालिकत्वम् । प्रतिषेधमुखोऽपि–‘न शीते तोर्येशुद्धिः स्यान्नोष्णकालेऽझिशोधनम् । न प्रावृषि विषं दद्यात्प्रवाते न तुलां तथा ॥ नापराहे न सन्ध्यायां न मध्याहे कदाचन । ॥’ इति । ‘न शीते तोयशुद्धिः स्यादित्यत्र शीतशब्देन हेमन्तशिशिरवर्षाणां ग्रहणम् । ‘नोष्णकालेऽ झिशोधन'मित्यत्रोष्णकालशब्देन ग्रीष्मशरदोः विधानलब्धस्यापि पुनर्निषेध आदरार्थः । प्रयोजनं तु वक्ष्यते ॥ ९७ ॥ अधिकारिव्यवस्थामाह-- तुलास्त्रीबालवृद्धान्धपडुब्राह्मणरोगिणाम् । अग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्य वा ।। ९८ ।। स्री स्रीमात्रं जातिवयोवस्थाविशेषानादरेण । बाल आषोडशाद्वर्षाजाति विशेषानादरेण । वृद्धोऽशीतिकावरः । अन्धो नेत्रविकलः । पङ्गुः पादविकलः । ब्राह्मणो जातिमात्रम् । रोगी व्याधितः । एतेषां शोधनार्थ तुलैवेति नियम्यते । अग्निः फालस्तप्तसमाषश्च क्षत्रियस्य । जलमेव वैश्यस्य । वाशब्दोऽवधारणे । विषस्य यवा उक्तपरिमाणाः ससैव शूद्रस्य शोधनार्थ भवन्ति । ब्राह्मणस्य तुलाविधानात् ‘शूद्रस्य यवाः सस विषस्य वा' इति विषविधानादृन्निर्जलं वेति क्षत्रियवैश्यविषयमुक्तम् । एतदेव स्पष्टीकृतं पितामहेन–‘ब्राह्मणस्य धटो देय क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ॥' इति । यत्तु ख्यादीनां दिव्याभावस्मरणम्–“सन्वतानां भृशातनां व्याधितानां तपस्विनाम् । स्त्रीणां च न भवेद्दिव्यं यदि धर्मस्त्वपेक्षित ॥’ इति, तत् ‘रुच्या वान्यतर कुर्यात्' इति विकल्पनिवृत्यर्थम् । एतदुक्तं भवति-“अवष्टम्भाभियोगेषु स्रयादीनामभियोत्कृत्वेऽभियोज्यानामेव दिव्यं, एतेषामभियोज्यत्वेऽप्यभियोक्तृ णामेव दिव्यम् । परस्पराभियोगे तु विकल्प एव । तत्रापि तुलैवेति काल्या यन्नवचनेन नियम्यते । तथा महापातकादेशङ्काभियोगे ख्यादीनां तुलैवेति एतच वचनं सर्वदिव्यसाधारणेषु मार्गशिरश्चैत्रवैशाखेषु स्यादीनां सर्वदिव्यसम १ कोशसिद्धिः ख.. २ अनुक्तवेला ग-घ . ५ तोयसिद्धिः स्यात् ख १८१ ३ प्रथमो भागः. घ . ४ उत्तमो घ . याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः वधाने नियामकतयार्थवत् । नच सैर्वकालं स्त्रीणां तुलैवेति –“खीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् । धटकोशादिभिस्तासामन्तस्तत्त्वं विचार येत् ॥' इति विषसलिलव्यतिरिक्तधटकोशाझयादिभिः शुद्धिविधानात् । एवं बालादिष्वपि योजनीयम् । तथा ब्राह्मणादीनामपि न सार्वकालिकस्तुलादिनि यमः---सर्वेषामेव वर्णानां कोशशुद्धिर्विधीयते । सर्वाण्येतानि सर्वेषां ब्राह्मणस्य विषं विना ॥’ इति पितामहरूमरणात् । तस्मात्साधारणे काले बहुदिव्यसमव धाने तुलादिनियमार्थमेवेदं वचनम् । कालान्तरे तु तत्तत्कालविहितं सर्वेषाम् । तथाहि-वर्षास्वन्निरेव सर्वेषाम् । हेमन्तशिशिरयोस्तु क्षत्रियादित्रयाणामप्ति विषयोर्विकल्प । ब्राह्मणस्य त्वग्निरेव न कदाचिद्विषम् । ‘ब्राह्मणस्य वेिषं विना’ इति प्रतिषेधात् । ग्रीष्मशरदोस्तु सलिलमेव । येषां तु व्याधिविशेषेणाझ्यादि निषेधः-कुष्ठिनां वर्जयेदझिं सलिलं श्वासकासिनाम् । पित्तश्रेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥’ इति तेषामभ्यादिकालेऽपि साधारणं तुलाँयेव दिव्यं भवति । तथा—‘तोयमद्भिर्विषं चैव दातव्यं बलिनां नृणाम्’ इति र्वेचनाडुबै लानामपि सर्वथा विधिप्रतिषेधादृतुकालानतिक्रमेण जातिवयोर्वस्थाश्रितानि दिव्यानि देयानि ॥ ९८ ॥ महाभियोगेष्वेतानी'त्युक्तं तत्राभियोगस्य दपेक्ष महत्वं तदिदानीमाह नासहस्राद्धरेत्फालं न विषं न तुलां तथा । पणसहस्रादर्वाक् फालं विषं तुलां वा न कारयेत् । मध्यवर्ति जलमपि । यथोक्तम्-तुलादीनि विषान्तानि गुरुष्वर्थेषु दापयेत्’ इति । अत्र कोशस्या अहणं ‘कोशमल्पेऽपि दापयेत्’ इत्यल्पाभियोगेऽपि तस्य स्मरणात् । एतानि चत्वारि दिव्यानि पणसहस्रादूध्र्वमेव भवन्ति नार्वागित्यर्थ । नन्वर्वागप्यझ्या दीनि पितामहेन दर्शितानि-*सहखे तु धटं दद्यात्सहस्राधे तथायसम् । अर्धस्याधे तु सलिलं तस्याधे तु विषं स्मृतम् ॥’ इति । सत्यम् । तत्रेत्थं व्यवस्था यद्रव्यापहारे पातित्यं भवति तद्विषयं पितामहवचनं, इतरद्भव्यविषयं योगीश्वरवचनमिति । एतश्च वचनद्वयं स्तयसाहसविषयम् । अपह्नवे तु विशेषो दर्शितः कात्यायनेन-“दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् । खेतेयसाहसयोर्दिव्यं स्वल्पेऽप्यथे प्रदापयेत् ॥ सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् । हेमप्रमाणयुक्तं तु तद् दिव्यं नियोजयेत् ॥ ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् । अशीतेस्तु विनाशे वै दद्याचैव हुताशनम् ॥ षष्टया नाशे जलं देयं चत्वारिंशति वै धटम् । विंशद्दशविनाशे तु कोशापानं विधी यते ॥ पञ्चाधिकस्य वा नाशे ततोऽर्धार्धस्य तण्डुलाः । ततोऽर्धार्धविनाशे हि -९ सार्वकालं ख. २ यथा ख. ३ तुला दिव्यं ग. ४ दुर्बलानामिति सर्वदा घ. ५ प्रतिषेः - धादृते उक्तकालानति ग. ६ वस्थानाश्रितानि ख. ७ यदपेक्ष्य ख-ग. ८ तत्रैवं व्यवस्था घ ९ दद्यादेव ख. १० दद्यात्रिंशद्विनाशे तु गा दिव्यप्रकरणम् ७] मेिताक्षरासहिता १८३ स्पृशेत्पुत्रादिमस्तकान् ॥ ततोऽर्धार्धविनाशे हि लौकिक्यश्च क्रियाः स्मृताः । एवं विचारयन्राजा धर्मार्थाभ्यां न हीयते ॥’ इति । ज्ञात्वा संख्या सुवर्णानामेित्यत्र सुवर्णशब्दः “षोडश माषाः सुवर्णः' इत्युक्तपरिमाणवचन । नाशशब्दृश्धात्रा पह्नववचनः । ‘सहस्राद्धरेत्फाल'मेित्यत्र तु तान्त्रिकपणसहस्त्रं बोद्धव्यम् ॥ ननु नृपद्रोहे महापातके चैतानि दिव्यान्युक्तानि, तत्कथं नासहस्राद्धरेत्फाल नृपार्थेष्वभिशापे च वहेयुः शुचयः सदा ॥ ९९ ।। नृपद्रोहे महापातकाभियोगे च सदा द्रव्यसंख्यामनपेक्ष्यैवैतानि दिव्यानि वदेयुः कुर्युरुपवासादिना शुचयः सन्तः । तथा देशविशेषोऽपिनारदेनोक्तः सभारराजकुलद्वारदेवायतनचत्वरे । निधेयो निश्चलः पूज्यो धूपमाल्यानुलेपनैः ॥ इति । निधेयो धटः । व्यवस्था च कात्यायनेनोक्ता–‘इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् । नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ प्रातिलोम्य प्रसूतानां दिव्यं देयं चतुष्पथे । अतोऽन्येषु सभामध्ये दिव्यं देयं विदुर्बुधाः ॥ अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् । प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि । तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥’ इति ॥ ९९ ॥ इति दिव्यमातृका ॥ एवं सर्वदिव्योपयोगिनीं दिव्यमातृकामभिधायेदानीं धटादिदिव्यानां प्रयो तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो रेखां कृत्वावतारित ॥ १०० ।। त्वं तुले सत्यधामासेि पुरा देवैर्विनिर्मिता । तत्सत्यं वद कल्याणि संशयान्मां विमोचैय ॥ १०१ ।। यद्यसि पापकृन्मातस्ततो मां त्वमधो नय । शुद्धश्चेद्भमयोध्र्व मां तुलामित्यभिमत्रयेत् ।। १०२ ।। तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारप्रभृतयतैः प्रतिमानेन मृदादिना समीभूतः समीकृतस्तुलामाश्रितोऽधिरूढोभियुक्तोऽभियोक्ता वा दिव्यकारी रेखां कृत्वा येन संनिवेशेन प्रतिमानसमीकरणदशायां शिक्यतलेऽवस्थित स्तस्मिन्पाण्डैलेखेनाङ्कयित्वावतारितस्तुलामभिमन्नयेत्प्रार्थयेतानेन मत्रेण । हे तुले, त्वं सत्यस्य स्थानमसेि । पुरा आदिसृष्टौ देवैर्हिरण्यगर्भप्रभृतिभिर्विनिर्मि तोत्पादिता । तत्तस्मात्सत्यं संदिग्धस्यार्थस्य स्वरूपं वद् दर्शय कल्याणि १ अभिशापेषु ग. २ नृपद्रोहेषु ख. ३ ततोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः ग. ४ म्लेच्छानामपकारिणां ग. ५ दापयेत् ग. ६ विशोधय घ. ७ पाण्डुलेख्येन ख पाण्डुलेखः खडू इति प्रसिद्धः १८४ याज्ञवल्क्यस्मृतिः।। [व्यवहाराध्यायः शोभने, अस्मात्संशयान्मां विमोचय । हे मातः, यद्यहं पापकृदसत्यवाद्यस्मि ततो माँ त्वमधो नय । अथ शुद्ध सत्यवाद्यमि ततो मामूध्र्व गमयेति । प्राड़िवाकस्य तुलाभिमत्रणमत्रैः स्मृत्यन्तरोक्त अयं तु दिव्यकारिणः । जयपराजयलक्षणं तु मत्रलिङ्गादेवावगम्यत इति न पृथगुक्तम् ॥ धटनिर्माणं पुनरारोहणा द्यर्थसिद्धमेव पितामहनारदादिभिः स्पष्टीकृ । तद्यथा-‘छित्वा तु यज्ञियं वृक्ष यूपवन्मत्रपूर्वकम् । प्रणम्य लोकपालेभ्यस्तुला कार्या मनीषिभिः ॥ मत्रः सौम्यो वानस्पत्यश्छेदने जप्य एव च । चतुरस्रा तुला कार्या दृढा ऋत्ज्बी तथैव च ॥ कटकानि च देयानि त्रिषु स्थानेषु चार्थवत् । चतुर्हस्ता तुला कार्या पादौ चोपरि तत्समौ ॥ अन्तरं तु तयोर्हस्तौ भवेद्ध्यर्धमेव च । हस्तद्वयं निखेयं तु पादयोरुभयोरपि ॥ तोरणे च तथा कार्ये पार्श्वयोरुभयोरपि । धटादुच तरे स्यातां नित्यं दशभिरङ्गुलैः ॥ अवलम्बौ च कर्तव्यौ तोरणाभ्यामधोमुखौ । मृन्मयी सूत्रसंबद्धौ धटमस्तकञ्चुम्बिनी ॥ आङ्झुखो निश्चलः कार्यः शुचौ देशे धटस्तथा । शिक्यद्वयं समासज्य पार्श्वयोरुभयोरपि । प्राङ्मुखान्कल्पयेद्दर्भशि क्ययोरुभयोरपि । पश्चिमे तोलयेत्कर्तृनन्यस्मिन्मृत्तिकां शुभाम् ॥ पिर्टकं पूरयेत्तस्मिन्निष्टकाग्रावपांसुभिः । अत्र च मृत्तिकेष्टकाग्रावपांसूनां विकल्पः । परीक्षका नियोक्तव्यास्तुलामानविशारदाः ॥ वणिजो हेर्मकाराश्च कांस्यकारास्तथैव च । कार्यः परीक्षकैर्नित्यमवलम्बसमो धटः । उदकं च प्रदातव्यं धटस्योपरि पण्डितैः । यस्मिन्न पुवते तोयं स विज्ञेयः समो धट ॥ तोलयित्वा नरं पूर्व पश्चात्तमवतार्य तु । धटं तु कारयेन्नित्यं पताकाध्वजशोभितम् ॥ तत आवाहये द्देवान्विधिनानेन मत्रवित् । वादित्रतूर्यघोपैश्च गन्धमाल्यानुलेपनैः ॥ ड्युखः प्राञ्जलिर्भूत्वा प्राङ्किवाकस्ततो वदेत् । एह्येहि भगवन्धर्म अस्मिन्दिव्ये समा विश ॥ सहितो लोकपालैश्च वस्वादित्यमरुद्रणैः । आवाह्य तु धटे धर्म पश्चाद ङ्गानि विन्यसेत् ॥ इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा । वरुणं पश्चिमे भागे कुबेरै चोत्तरे तथा ॥ अझ्यादिलोकपालांश्च कोणभागेपु विन्यसेत् । इन्द्र पीतो यमः श्यामो वरुणः स्फटिकप्रभः ॥ कुबेरस्तु सुवर्णाभो वह्निश्चापि सुव र्णभः । तथैव नित्रैतिः श्यामो वायुधूम्रः प्रशस्यते ॥ ईशानस्तु भवेद्रक्त एवं ध्यायेत्क्रमादिमान् । इन्द्रस्य दक्षिणे पाश्ध वसूनाराधयेडुधः ॥ धैरो धुवस्तथा सोम आपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिता ॥ देवेशेशानयोर्मध्य आदित्यानां तथा गाणम् । धातार्यमा च मित्रश्च वैरुणोंऽशुर्भ गस्तथा ॥ इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः । ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥ इत्येते द्वादशादित्या नामभिः परिकीर्तिताः । अझे पश्चिमभागे तु रुद्राणामयनं विदुः ॥ वीरभद्रश्च शम्भुश्च गिरिशश्च महायशाः । १ मत्राः स्मृत्यन्तरोक्ता ग-घ. २ प्रान्तरं ख. ३ निधेयं इति पाठः. ४ पिटकं वंशभाण्ड विशेषः. ५ हेमकारश्च कांस्यकारः ध. ६ प्राञ्जलेिः प्राङ्भुखो भूत्वा घ. ७ ध्रुवोऽध्वरस्तथा सोमः ख. धरो धुवश्च सोमश्च ध. ८ आदित्यानां तथायनं ग. आदित्याराधनं तथा घ ९ वरुणोंऽशो भग ग-घ. १० अझेः पश्चिमदिग्भागे रुद्राणां स्थापनं विदुः ग दिव्यप्रकरणम् ७] मिताक्षरासहिता । १८५ अजैकपादहिर्बुक्ष्यः पिनाकी चापराजितः ॥ भुवनाधीश्वरश्चैव कपाली च विशां पतिः । स्थाणुर्भवश्च भगवान् रुद्रास्त्वेकादश स्मृताः ॥ प्रेतेशरक्षोमध्ये तु मातृ स्थानं प्रकल्पयेत । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ वाराही चैव माहेन्द्री चामुण्डा गणसंयुता । निर्वतेरुत्तरे भागे गणेशायतनं विदुः ॥ वरुण स्योत्तरे भागे मरुतां स्थानमुच्यते । पवनः स्पर्शनो वायुरनिलो मारुतस्तथा । प्राणः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्तिताः । धटस्योत्तरभागे तु दुर्गामावाह येडुधः ॥ एतासां देवतानां तु स्वनाम्ना पूजनं विदुः । भूषावसानं धर्माय दत्वा चाध्यदिकं क्रमात् ॥ अध्यर्यादिपश्चादङ्गानां भूषान्तमुपकल्पयेत् । गन्धादिकाँ नैवेद्यान्तां परिचय प्रकल्पयेत् ॥' इति । अत्र च तुलाँ पताकाध्वजालंकृताँ चेिधाय तस्यामेह्यहीति मत्रेण धर्ममावाह्य धर्मायाध्यै कल्पयामि नम इत्यादिना प्रयोगेणाध्यैपाद्याचमनीयमधुपर्काचमनीयस्रानवस्रयज्ञोपवीताचमनीयमुकुटकट कादिभूषान्तं दत्त्वा इन्द्रादीनां दुर्गान्तानां प्रणवाचैः स्वनामभिश्चतुथ्र्यन्तैर्नमो न्तैरध्यौदिभूषान्तं पदार्थानुसमयेन दत्वा धर्माय गन्धपुष्पधूपदीपनैवेद्यादि दत्वा इन्द्रादीनां गन्धादीनि पूर्ववद्दद्यात् । गन्धपुष्पाणि च धटपूजायां रक्तानि कार्याणि । यथाह नारदः -‘रतैर्गन्धैश्च माल्यैश्च दध्यपूपाक्षतादिभिः । अर्च येत्तु धर्ट पूर्वं ततः शिष्टांस्तु पूजयेत् ॥' इति । इन्द्रादीनां तु विशेषानभिधा नाद्यथालाभं रतैरन्यैर्वा पूजनमिति पूजाक्रमः ॥ एतच्च सर्व प्राङ्किवाकः कुर्यात् । यथोक्तम्—‘प्राड्विवाकस्ततो विप्रो वेदवेदाङ्गपारगः । श्रुतवृत्तोपसंपन्नः शान्तः चित्तो विमत्सर ॥ सत्यसंधः शुचिर्दक्षः सर्वप्राणिहिते रत । उपोषितः शुद्ध वासाः कृतदन्तानुधावनः ॥ सर्वासां देवतानां च पूजां कुर्याद्यथाविधि ॥ तथा । ऋत्विग्भिश्चतुर्भिश्चतसृषु दिक्षु लौकिकाौ होमः कार्य । यथाह

  • चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः । आज्येन हविषा चैव समिद्भिर्हेम

साधनैः ॥ सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत् ॥’ प्रणवादिकां गायत्री मुच्चार्ये पुनः स्वाहाकारान्तं प्रणवमुच्चार्य समेिदाज्यचरून्प्रत्येकमष्टोत्तरशतं जुहु यादित्यर्थः । एवं हवनान्तां देवपूजां विधायानन्तरमभियुक्तमर्थ वक्ष्यमाणम त्रसहितं पत्रे लिखित्वा तत्पत्रं शोध्य शिरोगतं कुर्यात् । यथाह-येदर्थम भियुक्तः स्यालिखित्वा तं तु पत्रके । मन्त्रेणानेन सहितं तत्कार्य तु शिरोगतम् ॥ मन्त्रश्चायम्–‘आदित्यचन्द्रावनिलोऽनलश्च द्यौभूमिरापो हृद्यं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥' इति । एतच्च धर्मावा हनादि शिरसि पत्रारोपणान्तमनुष्ठानकाण्डं सर्वदिव्यसाधारणम् । यथोक्तम् इमं मत्रविधिं कृत्स्नं सर्वदेव्येषु योजयेत् । आवाहनं च देवानां तथैव परि कल्पयेत् ॥’ इति । अनन्तरं प्राड़िवाको धटमामम्रयेत्–“धटमामन्नयेचैव विधिनानेन शास्त्रवित्’ इति स्मरणात् । ' मन्त्राश्च दर्शिताः–‘त्वं धट ब्रह्मणा सृष्टः परीक्षार्थ दुरात्मनाम् । धकाराद्धर्ममूर्तिस्त्वं टकारात्कुटिलं नरम् ॥ धृतो १ निवेद्यान्तां परिचय ग-ध२ यं चार्थमभियुक्तः स्यात् घ १८६ [ व्यवहाराध्याय भावयसे यस्माद्धटस्तनाभिधीयसे । त्वं चेत्सि सर्वजन्तूनां पापानेि सुकृतानि च ॥ त्वेवमेव देव जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुष शुद्धिमिच्छति ॥ तदेनं संशयादस्माद्धर्मतस्रातुमर्हसि ।।' इति । शोध्यस्तु ‘त्वं तुले' इत्यादिना पूर्वोत्तेन मत्रेण तुलामामत्रयेत् । अनन्तरं प्राड़िवाकः शिरोगत पत्रकं शोध्य यथास्थानं निवेश्य च धटमारोपयति–“पुनरारोपयेत्तस्मिञ्छि रोचस्थितपत्रकम्’ इति स्मरणात् । आरोपितं च विनाडीपञ्चकं यावत्तथैवा वस्थापयेत् । तत्कालपरीक्षां च ज्योतिःशास्राभिज्ञः कुर्यातू –ज्योतिर्विब्राह्मण श्रेष्ठः कुर्यात्कालपरीक्षणम् । विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोविदैः ॥’ इति स्मरणात् । दशगुर्वक्षरोचारणकालः प्राणः । षट्प्राणा विनाडी । उक्तंच

  • दशगुरुवर्णः प्राणः षट् प्राणाः स्याद्विनाडिका तासाम् । षष्टया घटी

घटीनां षैष्टयाहः खाझिभिर्दिनैमसः ॥’ इति । तमिश्च काले शुद्धयशुद्धिपरी क्षणार्थं शुचयः पुरुषा राज्ञा नियोक्तव्याः । ते च शुद्धयशुद्धी कथयन्ति यथोक्त पितामहेन–‘साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः । ज्ञानि शुचयोऽलुब्धा नियोक्तव्या नृपेण तु ॥ शंसन्ति साक्षिणः श्रेष्ठाः शुद्धयशुद्धी नृपे तदा ॥' इति । शुछद्यशुद्धिनिर्णयकारणं चोक्तम्-तुलितो यदि वधेत स शुद्धः स्यान्न संशयः । समो वा हीयमानो वा न सै शुद्धो भवेन्नर ॥ इति । यत्तु पितामहवचनम्-‘अल्पदोषः समो ज्ञेयो बहुदोषस्तु हीयते इति, तत्र यद्यप्यभियुक्तस्यार्थस्याल्पत्वं बहुत्वं च न दिव्येनावधारयितुं शक्यते तथापि सकृदमतिपूर्वत्वेनाल्पत्वमसकृन्मतिपूर्वत्वेन च महत्त्वमिति दण्डप्राय श्चित्ताल्पत्वमहत्त्वमवधार्यते । यदा चानुपलक्ष्यमाणदृष्टकारण एव कक्षादीनां छेदो भङ्गो वा भवति तदाप्यशुद्धिरेव–“कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा । रजुन्छेदेऽक्षभङ्गे वा तथैवाशुद्धिमादिशेत् ॥’ इति स्मरणात् । कक्षं शिक्यतः लम् । कर्कटौ तुलान्तयोः शिक्याधारावीषद्वक्रावायसकीलकौ कर्कटशङ्गसंनिभौ । अक्षः पादस्तम्भयोरुपरि निविष्टस्तुलाधारपट्टः । यदा तु दृश्यमानकारणक एषां भङ्गस्तदा पुनरारोपयेत्--'शिक्यादिच्छेदैभङ्गेषु पुनरारोपयेन्नरम्’ इति स्मर णात् । ततश्च–‘ऋत्विक्पुरोहिताचार्यान्दक्षिणाभिश्च तोषयेत् । एवं कारयिता राजा भुक्त्वा भोगान्मनोरमान् ॥ महतीं कीर्तिमाभोति ब्रह्मभूयाय कल्पते ॥ यदा तूक्तलक्षणं धटं तथैव स्थापयितुमिच्छति तदा' वायसाद्युपघातनिरासार्थ कपाटादिसहितां शालां कुर्यात्–“विशालामुतां शुभ्रां धटशालां तु कारयेत् । यत्रस्था नोपहन्येत श्धभिश्चण्डालवायसैः ॥ तत्रैव लोकपालादीन्सर्वान्दिक्षु निवेशयेत् । त्रिसन्ध्यं पूजयेदेतान्गन्धमाल्यानुलेपनैः ॥ कपाटबीजसंयुक्तां परि चारकरक्षिताम् । मृत्पानीयाभिसंयुक्तामशशून्यां कारयेशृपः ॥’ इति स्मरणात् । 'बीजानि यवत्रीह्यादीनि । १०० ॥ १०१ ॥ १०२ ॥ इति धटविधिः । १ सर्वभूतानां घ. २ त्वमेव सर्व घ. ३ यथानिवेशं च घ. ४ षष्टयाहोरात्र उक्तश्च ख ५ शोध्यशुद्धि ग. ६ सर्वे ध . ७ न विशुद्धो घ . ८ छेदे च भङ्गे च घ . ९ भङ्गे तु ध. १० मुच्छूितां घ दिव्यप्रकरणम् ७ 1 मिताक्षरासहिता । १८७ इदानीं क्रमासमझिदिव्यमाह करौ विमृदितत्रीहेर्लक्षयित्वा ततो न्यसेत् । सप्ताश्वत्थस्य पत्राणि तावत्सूत्रेण वेष्टयेत् ।। १०३ ।। दिव्यमातृकोक्तसाधारणधर्मेषु सत्सु तुलाविधानोक्तधर्मावाहनाद्विशिरःपत्रा शेपणान्ते च विध्यन्ते सत्ययमग्निविधौ विशेष । विमृदितव्रीहेर्विमृदिता विघ ििर्षता ब्रीहयः कराभ्यां येनासौ वेिमृदितव्रीहिस्तस्य करौ लक्षयित्वा तिलका लकत्रणकिणादिस्थानेष्वलक्तकरसादिनाङ्कयित्वा । यथाह नारदः-हस्तक्ष तेषु सर्वेषु कुर्याद्धंसपदानि तु’ इति । अनन्तरं सप्ताश्वत्थस्य पैर्णानि हस्तयोरञ्ज लीकृतयोन्यैसेत्–“पत्रैरञ्जलिमापूर्य आश्वत्थैः सप्तभिः समैः’ इति स्मरणात् । तानि च हंस्तसहितानि सूत्रेण तावद्वेष्टयेत् । यावन्त्यश्वत्थपर्णानि सप्तकृत्वो वेष्टयेदित्यर्थः । सूत्राणि च सप्त शुक्कुानि भवन्ति–“वेष्टयीत सितैर्हस्तै सप्तभि सूत्रतन्तुभिः’ इति नारद्वचनात् । तथा सप्त शमीपत्राणि ससैव दूर्वापत्राणि चाक्षतांश्च दध्यक्तानक्षतांश्चाश्वत्थपत्राणामुपरि विन्यसेत्–“सप्त पिप्पलपत्राणि शमीपत्राण्यथाक्षतान् । दूर्वायाः सप्त पत्राणि दध्यक्तांश्चाक्षतान्यसेत् ॥' इति स्मरणात् । तथा कुसुमानि च विन्यसेत्-‘सप्त पिप्पलपत्राणि अक्षतान्सुमनो दधि । हस्तयोर्निक्षिपेत्तत्र सूत्रेणावेष्टनं तथा ।।' इति पितामहचचनात् । सुमनसः पुष्पाणि । यदपि स्मरणम्-“अयस्तसं तु पाणिभ्यामर्कपत्रैस्तु सप्तभिः । अन्तर्हितं हरन् शुद्धस्त्वदग्धः ससमे पदे ॥’ इति तद्दश्वत्थपत्रा भावेऽर्कपत्रविषयं वेदितव्यम् । अश्वत्थपत्राणां पितामहप्रशंसावचनेन मुख्य स्वावगमात्-*पिप्पलाज्जायते वह्निः पिप्पलो वृक्षराट् स्मृतः । अतस्तस्य तु पत्राणि हस्तयोर्विन्यसेदुधः ।।' इति ॥ १०३ ॥ कर्तुरश्यभिमत्रणमाह त्वमग्रे सर्वभूतानामन्तश्चरसि पावकः । साक्षिवत्पुण्यपापेभ्यो बूहेि सत्यं कवे मम ।। १०४ ।। हे अझे, त्वं सर्वभूतानां जरायुजाण्डजस्वदजोद्विजानामन्तः शरीराभ्यन्तरे चरसि उपभुक्तान्नपानादीनां पाचकत्वेन वर्तसे । पावक शुद्धिहेतो, कवे क्रान्त दर्शिन्, साक्षिवत्पुण्यपापेभ्यः सत्यं ब्रूहि । पुण्यपापेभ्य इति ल्यब्लोपे पञ्चमी । पुण्यपापान्यवेक्ष्य सत्यं ब्रूहि दर्शयेत्यर्थः । अयःपिण्डे त्रिभिस्तापैः संतसे संदंशेन पुरत आनीते कर्ता पश्चिममण्डले प्राङ्झुखस्तिष्ठन् अनेन मत्रेणाझिं अभिमन्त्रयेत् । यथाह नारदः–“अग्निवर्णमयःपिण्डं सस्फुलिङ्गं सुरक्षितम् । तापे तृतीये संताप्य चूयात्सत्यपुरस्कृतम् ॥’ इति । अस्यार्थः-लोहशुद्धयथै सुतसं लोहपिण्ड १ अििवधिं ग. अििवधानं घ. २ तावत्सूत्रेण तावतां सूत्राणां समाहारस्तावत्सूत्रं तेन । सप्तसूत्र्या सकृदेव वेष्टयेदित्यर्थः. तावत्सूत्राणि वेष्टयेत् ख. ३ पत्राणि घ. ४ स्वहस्तसहितानि घ. ५ अन्तर्हितं रह:शुद्धं ख. अन्तर्हितैर्हरन् ग या० १९ १८८ याज्ञवल्क्यस्मृति [ व्यवहाराध्या मुदके निक्षिप्य पुनः संताप्योदके निक्षिप्य तृतीये तापे संताप्य संदंशेन गृहीत्वा पुरत आनीते सत्यपुरस्कृतं सत्यशब्दयुतं ‘त्वमझे सर्वभूताना'मित्यादि मत्रं कर्ता ब्रूयादितेि ॥ प्राविवाकस्तु मण्डलभूभागाद्दक्षिणप्रदेशे लौकिकमप्ति मुपसमाधाय अझये पावकाय स्वाहेत्याज्येनाष्टोत्तरशतवारं जुहुयात् जुहुयादौ घृतमष्टोत्तरं शतम्’ इति स्मरणात् । हुत्वा च तस्मिन्नझावयःपिण्डः प्रक्षिप्य तमिस्ताप्यमाने धर्मावाहनादिहवना तं पूर्वोत्तं विधिं विधाय तृतीये तापे वर्तमाने अयःपिण्डमप्तिमेभिर्मत्रैरभिमत्रयेत्–‘त्वमझे वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे । त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम् । पापं पुनासि वै उच्यते पापेषु दर्शयात्मानमर्चिष्मान्भव पावक । अथवा शुद्धभावेषु शीतो भव हताः त्वमझे सर्वदेवानामन्तश्चरसि साक्षिवत् । त्वमेव देव जानीषे न विदु यनि मानवाः ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशया इति तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् । अग्विर्ण न्यसेत्पिण्डं हस्तयोरुभयोरपि ।। १०५ ।। अपिच । तस्य कर्तुरित्युक्तवतः ‘त्वमझे सर्वभूतानामि'त्यादिभिर्मत्रैरभिमत्रणं कृतवतो लौहं लोहविकारं पिण्डं पञ्चाशत्पलिकं पञ्चाशत्पलसंमितं सममस्रर हितम् । सर्वतश्च समं वृत्तं श्लक्ष्णं त थाष्टाङ्गुलायामम्–“अस्त्रहीनं समं कृत्वा अष्टाङ्गुलमयोमयम् । पिण्डं तु तापयेदो पञ्चाशत्पलिकं समम् ॥’ इति पिता अग्निवर्णमद्धिसदृशमुभयोर्हस्तयोरश्वत्थपत्रदधिदूर्वाद्यन्तरित न्यैसेन्निक्षिपेत्प्राङ्किवाकः ॥ १०५ ततः किं कुर्यादित्यत आह स तमादाय ससेव मण्डलानि शनैत्रेजेत् । स पुरुषस्तं तप्तलोहपिण्डं अञ्जलिना गृहीत्वा सप्त मण्डलानि शनैर्बजेत् एवकारेरण मण्डलेष्वेव पदन्यासं च दर्शयति । यथाह मण्डलमतिक्रामेन्नाप्यर्वाक् स्थापयेत्पदम्’ इति ससेिव. मण्डलानि शनैर्वजेदित्युक्तं तत्रैकैकं मण्डलं किंप्रमाणकं मण्डलयोरन्तरं अाह षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ।। १०६ । षोडश अङ्गुलानि यस्य तत्षोडशाङ्कलकम् । षोडशाङ्गुलप्रमाणं मण्डलं बोद्धः ठयम् । मण्डलयोरन्तरं मध्यं च तावदेव षोडशाङ्गुलकमेव ।-सप्त मण्डलानि बजेदिति वदता प्रथममवस्थानमण्डलमेकमुक्तं अतश्चाष्टमण्डलानि षोडशाडु लकानि मण्डलानामन्तराणि मध्यानीत्यर्थः मण्डलान्तराणि तु स तावत्प्रमा णानि ॥ एतदेव नारदेन परिसंख्यायोक्तम्--'द्वात्रिंशदङ्गुलं प्राहुर्मण्डला दिव्यप्रकरणम् ७] १ द्वादशाडुलप्रमाणाना घ . मिताक्षरासहिता। व्रीहीन् ख न्मण्डलान्तरम् ।' अष्टाभिर्मण्डलैरेवमडुलानां शतद्वयम् । चत्वारिंशत्समधिकं भूमेरङ्गुलमानत इति । अयमर्थ -अवस्थानमण्डलात्षोडशाङ्गुलान्मण्ड लान्तरमन्यन्मण्डलम् । द्वितीयाद्येकमेकं द्वात्रिंशदङ्गुलं सान्तरालं तदेवमवस्था नमण्डलं षोडशाङ्गुलम् । गन्तव्यानि च सप्त मण्डलानि सान्तरालानि द्वात्रिंश दङ्गुलानि । एवमष्टाभिर्मण्डलैश्चत्वारिंदशाधिकं शतद्वयं भूमेरङ्गुलमानतोऽङ्गुलमा नमिति सार्वविभक्तिकस्तसिः । अस्मिस्तु पक्षेऽवस्थानमण्डलं षोडशाङ्गुलं विधाय द्वात्रिंशदङ्गुलप्रमाणानां ससानां सान्तरालमण्डलभूभागानामेकमेकं भूभार्ग द्विधा विभज्यान्तरालभूभागान्षोडशाङ्गुलप्रमाणान्विहाय मण्डलभूभागेषु षोड शाङ्गुलप्रमाणेषु गन्तृपदप्रमाणानि सप्त मण्डलानि कार्याणि । तथा तेनैवो क्तम्—‘मण्डलस्य प्रमाणं तु कुर्यात्तत्पदसंमितम्’ इति । यत्तु पितामहेनो तम—‘कारयेन्मण्डलान्यष्टौ पुरस्तान्नवमं तथा । आङ्गेयं मण्डलं चाद्य द्वितीयं वारुणं स्मृतम् ॥ तृतीयं वायुदैवत्यं चतुर्थ यमदैवतम् । पञ्चमं त्विन्द्रदैवस्यं षष्ठं कौबेरमुच्यते ॥ सप्तसमं सोमदैवत्यं सावित्रं त्वष्टमं तथा । नवमं सर्वदैवत्यमिति दिव्यविदो विदुः ॥ द्वात्रिंशदङ्गुलं प्राहुर्मण्डलान्मण्डलान्तरम् । अष्टाभिर्मण्डलै रेवमडुलानां शतद्वयम् ॥ षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना । कर्तुः पद् समं कार्य मण्डलं तु प्रमाणतः ॥ मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः ।।' इति ।–‘तत्रै नवमं सर्वदैवत्यमपरिमिताङ्गुलप्रमाणं मण्डलं विहायाष्टाभिर्मण्ड लैरष्टाभिश्चान्तरालैः प्रत्येकं षोडशाङ्गुलप्रमाणैरङ्गुलानां षट्पञ्चाशदधिकं शतद्वयं संपद्यते । तत्रापि गन्तव्यानि ससैव मण्डलानि । यतः प्रथमे तिष्ठति नवमे क्षिपतीति न विरुद्धयते । अङ्गुलप्रमाणं च-‘तिर्यग्यवोदराण्यष्टावूध्व वा ब्रीहयस्रयः । प्रमाणमङ्गलस्योक्त वितस्तिद्वदैशाङ्गुला ॥ हस्तो वितस्तिद्वितयं दण्डो हस्तचतुष्टयम् । तत्सहस्रद्वयं क्रोशो योजनं तच्चतुष्टयम् ॥’ इति बोद्ध व्यम् ॥ १०६ ॥ सप्त मण्डलानि गत्वा किं कर्तव्यमित्यत आह मुक्त्वात्रिं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् । । अष्टमे मण्डले स्थित्वा नवमे मण्डलेऽस्रितसमयःपिण्डं त्यक्त्वा व्रीहीन्कराभ्यां मर्दयित्वाऽदग्धहस्तश्चच्छुद्धिमाभुयात् । दग्धहस्तश्चदशुद्ध इत्यर्थसिद्धम् । यस्तु संत्रासात्प्रस्खलन्हस्ताभ्यामन्यत्र दह्यते तथाप्यशुद्धो न भवति । यथाह कात्यायनः–‘प्रस्खलन्नभिशस्तश्चेत्स्थानादन्यत्र दह्यते । अदग्धं तं विदुर्दैवास्तस्य भूयोऽपि दापयेत् ॥’ इति ॥ अन्तरा पतिते पिण्डे संदेहे वा पुनर्हरेत् ।। १०७॥ यदा गच्छतोऽन्तराष्टममण्डलादर्वागेव पिण्डः पतति दग्धादग्धत्वे वा १८९ २ तन्नवम ख-ग. ३ द्वादशाङ्गुलः ख. ४ कराभ्या १९ याज्ञवल्क्यस्मृतः । [. व्यवहारराध्यायः संशयस्तदा पुनर्हरेदित्यर्थप्राप्तमुक्तम् । तत्र चायमनुष्ठानक्रमः । पूर्वेद्युर्भुशुद्धिं “त्रेिधायापरेद्युर्मण्डलानि यथाशास्त्रं निर्माय मण्डलाधिदेवताश्च मत्रैस्तत्र तत्र संपूज्यान्निमुपसमाधाय शान्तिहोमं निर्वत्यौझावयःपिण्डं निधाय धर्मावाहना दिसर्वदेवतापूजां हवनान्तां निर्वत्र्य उपोषितस्य स्रातस्यार्द्धवाससः पश्चिमे मण्डले तिष्ठतो व्रीहिमर्दनादिकरसंस्कारं विधाय प्रतिज्ञापत्र समत्रकं कर्तुः शिरसेि बद्धा प्राङ्किवाकस्तृतीये तापेऽन्निमभिमब्रय तसमयःपिण्डं संदेशेनै गृहीत्वा कत्रंभिमश्चित तस्याञ्जलौ निदध्यात् । सोऽपि मण्डलानि सप्तस गत्वा नवमे मण्डले प्रक्षिप्यादग्धः शुद्धो भवतीति ॥ १०७ । इत्यन्निविधिः । माह सत्येन माऽभिरक्ष त्वं वरुणेत्यभिशाप्य कम् । नाभिदोदकस्थस्य गृहीत्वोरू जलं विशेत् ।। १०८ ।। हे वरुण, ‘सलेयन मामभिरक्ष त्व'मित्यनेन मत्रेण कसुदकमभिशाप्याभिमन्य नाभिदद्भोदकस्थस्य नाभिप्रमाणोदकस्थितस्य पुरुषस्योख् गृहीत्वा शोध्यो जलं प्रविशेत् जले निमजेतत् । एतञ्च वरुणपूजायां सत्याम् ।–‘गन्धमाल्यैः सुर भिभिर्मधुक्षीरघृतादिभि । वरुणाय प्रकुर्वीत पूजामादौ समाहित ॥’ इति । तथा साधारणधर्मेषु धर्मावाहनादिसकलदेवर्तपूजाहोमसम ऋकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु च । तथा–“तोय त्वं प्राणिनां प्राण सृष्टेराद्य तु निर्मितम् । शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥ अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ।।' इति प्राड़िवाकेनोदकाभिमत्रणे कृते शोध्य

  • सल्येन माऽभिरक्ष त्वं वरुण' इंति जलं प्रार्थयेत् । उदकस्थानानि च नारदेनो

न्क्तानि-नदीपु तनुवेगासु सागरेरपु वहेषु च । हृदेपु देवखातेषु तडागेषु सरः सु च' इति । तथा पितामहेनापि–‘स्थिरतोये निर्मजेत न ग्राहिणि न चाल्पके । तृणशैवालरहिते जलौकामत्स्यवर्जिते । देवखातेपु यत्तोयं तस्मिन्कुर्या द्विशोधनम् । आहार्य वर्जयेन्नित्यं शीघ्रगासु नदीपु च ॥ आविशेत्सलिले नित्य मूर्मिपङ्कविवर्जिते ।' इति । आहार्य तडागादिभ्य आहृतं ताम्रकटाहादिक्षिप्त जलम् । नाभिप्रमाणोदकस्थश्च यज्ञियवृक्षोद्भवां धर्मस्थूणामवष्टभ्य प्राडुखस्ति छेत् –“उदके प्राङ्घुखस्तिष्ठेद्धर्मस्थूणां प्रगृह्य च ।' इति स्मरणात् ॥ १०८ ॥ ततः किं कर्तव्यमित्यत आह समकालमिषु मुक्तमानीयान्यो जवी नरः । गते तस्मिन्निमशाङ्गं पश्येचेच्छुद्धिमाशुयात् ।। १०९ ॥ निमज्जनसमकालं गते तस्मिन् जविन्येकस्मिन्पुरुषे अन्यो जवी शरपातस्था १ भूतशुद्धिं ख. २ पश्चिममण्डले ख-ग. ३ संदंशकेन घ. ४ अभिशय्य ग. अभि शाय्य घ. ५ देवपूजा घ. ६ इत्युक्तं प्रार्थयते ख. ग . ७ निमजेतु ख. ८ जलका घ दिव्यप्रकरणम् ७] मिताक्षरासहिता । १९१ .. नस्थितः पूर्वमुक्तमिषुमा नीय जले निमझाङ्गं यदि पश्यति तैदा स शुद्धो भवति । एतदुक्तं भवति-त्रिषु शरेषु मुक्तप्वेको वेगवान्मध्यमशरपात अन्यस्तु पुरुषो वेगवान् शरमोक्षस्थाने तोरणमूले तिष्ठति एवं स्थेितयोस्तृतीयस्यां करतालिकायां शोध्यो निमज्जति । तत्समकालमेव तोरणमूलस्थित ोऽपि दुततरं भैध्यशरपातस्थानं गच्छति । शर ग्राही व तस्मिन्प्राझे दुततरं तोरणमूलं प्राप्यान्तर्जलगातं यदि न पश्यति तदा एतदेव स्पष्टीकृतं पितामहेन–“गन्तुश्चापि व कर्तुश्च समं गमनमज्जनम् । गच्छेत्तोरणमूलातु लक्ष्यस्थानं जवी नर तस्मिन्गते द्विती स्रोऽपि वेगादादाय सायकम् । गच्छेत्तोरणमूलं तु यतः स पुरुषो गत तस्तु शरग्राही न पश्यति यदा जले अन्तर्जलगतं सम्यक्तदा शुद्धं विनिर्दि शेत् ॥’ इति जविनोश्च पुरुषयोर्निर्धारणं कृतं नारदेन–“पञ्चाशतो धाव तो च तत्र नियोक्तव्यौ इति । तोरणं च निमज्जनसमीपस्थाने समे शोध यकर्णप्रमाणेोच्छूितं कार्यम् गत्वा तु तज्जलस्थानं तटे तोरणमुच्छूितम् । कुर्वीत कर्णमात्रं तु भूमिभागे समे शुचौ इति नारदस्मरणात् । शरत्रय वणव चव पुष्पादिभिः प्रथमं संपूजयेत् शरान्संपूजयेत्पूर्वं वैणवं च धनुस्तथा । मङ्ग लैधूपपुष्पैश्च ततः कर्म समाचरेत् इति पतामहवचनात् । धनुषः प्रमाण लक्ष्यस्थानं च नारदेनोक्तम्—‘कूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् मन्दं पञ्चशतं ज्ञेयमेष ज्ञेयो धनुविधि भध्यमेन तु चापेन प्रक्षिपेच्च शरत्र यम् । हस्तानां तु शते साधे लक्ष्यं कृत्वा विचक्षण न्यूनाधिके तु दोष इति । अङ्गुलानां सप्ताधिकं शतं सप्तशतं क्रूरं धनु एवं चैकादशाङ्गुलाधिकं हस्तचतुष्टयं क्रूरस्य धनुष प्रमाणम्, मध्यमस्य दशाङ्गुलाधिकम्, मन्दस्य नवाङ्गुलाधिकमित्युक्तं भवति शरांश्चानायसाग्रांस्तु प्रकुर्वीत विशुद्धये वेणुकाण्डभयांश्चैव क्षेदा तु सुदृढं क्षिपेत् इति स्मरणात् । क्षेप्ता क्षत्रियस्त दृत्तिर्वा ब्राह्मणः सोपवासो नियोक्तव्य । यथाह–“क्षेप्ता च क्षत्रियः प्रोक्तस्त अक्रूरहृदयः शान्तः सोपवासस्ततः क्षिपेत् इति । त्रिषु मुत्तेषु मध्यमः शरो ग्राह्य तेषां च प्रोषितानां चव शराणां शास्त्रचोद नात् । मध्यमस्तु शरो ग्राह्यः पुरुषेण बलीयसा इति वचनात् । तत्रापि पतनस्थानादानेतव्यो न सर्प णस्थानात् । ‘शरस्य पतनं ग्राह्य सर्पणं तु विवर्ज येत् । सर्पन्सर्पन्शरो यायाडूरा दूरतरं यत इति वचनात् । वाते च प्रवायति विषमादिदेशे व शरमोक्षो न कर्तव्य इषं न प्रक्षिपेद्विद्वान्मारुते चैाति वायति । विषमे भूप्रदेशे च वृक्षस्थानसमाकुले ॥ तृणगुल्मलतावद्दीपङ्कपाषाण अमा १ तदा शुद्धो ग-घ. २ स्थितयोस्तयोस्तृतीय ख. ३ मध्यमशर ग. ४ तदा शुद्धिं ख ५ प्रक्षिप्तानां च ग. ६ च प्रवायति गा १९२ १० ९ संयुते ॥’ इति पितामहवचनात् । निमझाङ्गं पश्येचेच्छुद्धिमामुयादिति वद ता उन्मजिताङ्गस्याशुद्धिदैर्शिता । स्थानान्तरगमने चाशुद्धिः पितामहेनो क्ता-‘अन्यथा न वेिशुद्धिः स्यादेकाङ्गस्यापि दर्शनात् ।।' इति ‘स्थानाद्वान्यत्र गमनाद्यस्मिन्पूर्वं निवेशितः ।।' इति । एकाङ्गस्यापि दर्शनादिति च कर्णाद्यभि प्रायेण । ‘शिरोमात्रं तु दृश्येत न कणैौं नापि नासिका । अप्सु प्रवेशने यस्य शुद्धं तमपि निर्दिशेत् ।।' इति विशेषाभिधानात् । अयमत्र प्रयोगक्रमः “उक्तलक्षणजलाशयसंनिधावुक्तलक्षणं तोरणं विधाय उक्तप्रमाणे देशे लक्ष्यं नि धाय तोरणसंनिधौ सशरं धनुः संपूज्य जलाशये वरुणमावाह्य पूजयित्वा तत्तीरे धर्मादींश्च देवान्हवनान्तमिष्टा शोध्यस्य शिरसि प्रतिज्ञापत्रमाबध्य प्राड़िवाको जलमभिमत्रयते ‘तोय त्वं प्राणिनां प्राणः' इत्यादिना मत्रेण । अथ शोध्य सत्येन' इत्यादिना मत्रेण जलमभिमन्त्र्य गृहीतस्थूणस्य नाभिमात्रोदका वस्थितस्य बलीयसः पुरुषस्य समीपमुपसर्पति । अथ शरेपु त्रिपु मुक्तषु मध्य मशरपातस्थाने मध्यमं शरं गृहीत्वा जविन्येकस्मिन्पुरुषे स्थिते अन्यसिंमश्च तोर णमूले स्थिते प्राड़िवाकेन तालत्रये दृते युगपद्भमनमज्जनमथ शरानयनमिति याज्ञवल्क्यस्मृतिः । इदानीं वेिषविधानमाह [व्यवहाराध्याय त्वं वेिष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । त्रायखास्मादभीशापात्सत्येन भव मेऽमृतम् ।। ११० ।। एवमुक्त्वा विषं शाङ्गं भक्षयेद्धिमशैलजम् । यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ।। १११ ।। त्वं विषेत्यादिमत्रेण विषमभिमध्य कर्ता विषं हिमशैलजं श्रृङ्गभवं भक्षयेत् । तच्च भक्षितं सत् यस्य विषवेगैर्विना जीर्यति स शुद्धो भवति । विपवेगो नाम धातोर्धात्वन्तरप्राप्तिः । “धातोधत्वन्तरप्रासिर्विषवेग इति स्मृतः’ इति वच नात् । धातवश्च त्वगस्टङझांसमेदोस्थिमज्जाशुक्राणीति सप्त । एवंच ससैव विष वेगा भवन्ति । तेषां च लक्षणानि पृथगेव चेिषतत्रे कथितानि–“वेगो रोमा ञ्चमाद्यो रचयति विषजः स्वदवक्रोपशोषे तस्योध्र्वस्तत्परौ द्वौ वपुषि जनयतो वर्णभेदप्रवेपैौ । यो वेगः पञ्चमोऽसौ नयति विवशतां कण्ठभङ्गं च हिक्कां षष्ठो निःश्वासमोहो वितरति च मृतिं सप्तसमो भक्षकस्य ॥' इति । अत्र च महादेवस्य पूँजा कर्तव्या । यथाह नारद –“दद्याद्विषं सोपवासो देवब्राह्मणसंनिधौ । धूपोपहारमत्रैश्च पूजयित्वा महेश्वरम् ॥’ इति । प्राड़िवाकः कृतोपवासो महा देवं पूजयित्वा तस्य पुरतो विषं व्यवस्थाप्य धर्मादिपूजां हवनान्तां विधाय प्रति ज्ञापत्रं शोध्यस्य शिरसि निधाय विषमभिमम्रयते–‘त्वं विष ब्रह्मणा स्पृष्टं परीक्षार्थ दुरात्मनाम्। । पापानां दर्शयात्मानं शुद्धानाममृतं भव १ समीपे सशरं घ. २ पूजा कार्या. . । मुख्युमूर्ते दिव्यप्रकरणम् ७] मिताक्षरासहिता विष त्वं हि ब्रह्मणा परिनिर्मितम् । त्रायस्वेनं नरं पापात्सत्येनास्यामृतं भव ॥ इति । एवमभिमन्त्र्य दक्षिणाभिमुखावस्थिताय दद्यात् ।–‘द्विजानां संनिधा वेव दक्षिणाभिमुखे स्थिते । उदझुखः प्राङ्मुखो वा वेिषं दद्यात्समाहितः ॥’ इति नारदवचनात् । विषं च वत्सनाभादि ग्राह्यम् ।–“शङ्गिणो वत्सनाभस्य हिम जस्य विषस्य वा ।' इति पितामहवचनात् । वज्र्यानि च तेनैवोक्तानि–“चा रितानि च जीर्णानि कृत्रिमाणि तथैव च । भूमिजानि च सर्वाणि विषाणि परि वर्जयेत् ॥’ इति । तथा नारदेनापि–‘भ्रष्टं च चारितं चैव धूपितं मिश्रितं तथा । कालकूटमलाडं च विषं येलेन वर्जयेत् ॥' इति । कालश्च नारदेनोक्त । तोलयित्वेप्सितं काले देयं तद्धि हिमागमे । नापराहे न मध्याहे न संध्या यां तु धर्मवित् ।।' इति । कालान्तरे तूक्तप्रमाणादल्पं देयम् ।–“वर्षे चतुर्यवा मात्रा ग्रीष्मे पञ्चयवा स्मृता । हेमन्ते सा सप्सयवा शरद्यल्पा ततोऽपि हि ॥ इति स्मरणात् । अल्पेति षड्यवेत्यर्थः । हेमन्तग्रहणेन शिशिरस्यापि ग्रहणम् । “हेमन्तशिशिरयोः समासेन' इति श्रुतेः । वसन्तस्य च सर्वदिव्यसाधारणत्वात्त त्रापि सप्त यवा वेिषं च घृतलुतं देयं नारदवचनात् । ‘विषस्य पलषङ्गागाद्भागो विंशतिमस्तु यः । तमष्टभागहीनं तु शोध्ये दद्याद्धतलुतम् ।।' इति । पलं चात्र चतुःसुवर्णकम् । तस्य षष्टो भागो दश माषाः दश यवाश्च भवन्ति । “त्रियवं त्वे ककृष्णलम् । पञ्चकृष्णलको माषः' इत्येको माषः पञ्चदश यवा भवन्ति । एवं दशानां माषाणां यवाः सार्धशतं भवन्ति । पूर्वे च दश यवा इति षष्टयधिकं शतं यवाः पलस्य षष्ठो भागस्तस्माद्विशतितमो भागोऽष्टौ यवास्तस्याष्टभाग एक यंवः तेन हीनं विंशतितमं भागं ससयवै घृतलुतं शोध्ये दद्यात् । घृतं च विषा त्रिंशद्रुणं ग्राह्यम् ।–“पूर्वाहे शीतले देशे विषं देयं तु देहिनाम् । घृते नियो जितं श्लक्ष्णं पिष्टं त्रिंशदुणान्वितम् ॥’ इति कात्यायनवचनात् । त्रिंशदुणेन श्रुघृतेनान्वितं विषम् । शोध्यश्च कुहकादिभ्यो रक्षणीयः ।–“त्रिरात्रं पञ्चरात्रं वा पुरुषैः खैरधिष्ठितम् । कुहकादिभयाद्राजा रक्षयेद्दिव्यकारिणम् ॥ ओषधीर्मत्र योगांश्च मणीनथ विषापहाम् । कर्तुः शरीरसंस्थांस्तु गूढोत्पन्नान्परीक्षयेत् ॥’ इति पितामहस्मरणात् । तथा विषमपि रैक्षणीयम्–‘शाङ्गं हैमवतं शस्तं गन्धव र्णरसान्वितम् । अकृत्रिममसंमूढममत्रोपहतं चव यत् ॥' इति नारदस्मरणात् । तथा विषे पीते यावत्करतालिकाशतपञ्चकं तावत्प्रतीक्षणीयोऽनन्तरं चिकित्स नीयः । यथाह नारदः-“पञ्चतालशतं कालं निर्विकारो यदा भवेत् । तदा भवति संशुद्धस्ततः कुर्याचिकित्सितम् ॥’ इति । पितामहेन तु दिनान्तोऽवधि रुक्तोऽल्पमात्राविषयः–‘भक्षिते तु यदा स्वस्थो मूच्छच्छर्दिविवर्जितः । निर्वेि कारो दिनस्यान्ते शुद्ध तमपि निर्दिशेत् ॥’ इति । अत्र च प्राड़िवाकः सोप वासो महादेवं संपूज्य तत्पुरतो विषं स्थापयित्वा धर्मादीनिष्ठा शोध्यस्य शिरसेि १ तथैवोक्तानि ख. २ यखन परिवर्जयेदिति ग. ३ परीक्षणीयं ग. ४ तथापि घ . १९४ याज्ञवल्क्यस्मृतः । [ व्यवहाराध्यायः प्रतिज्ञापत्रं निधाय विषमभिमन्य दक्षिणाभिमुखस्थिताय विषं प्रयच्छति । स च शोध्यो विषमभिमत्रय भक्षयतीति क्रमः ॥ १ १० ॥ १ १ १ ॥ इति विषवेि धानम् ॥ अथ कोशविधिमाह देवानुग्रान्समभ्यच्र्य तत्रुनानोदकमाहरेत् । संस्लाव्य पाययेत्तस्माञ्जलं तु प्रसृतित्रयम् ।। ११२ ॥ उग्रान्देवान्दुर्गादित्यादीन्समभ्यच्र्य गन्धपुष्पादिभिः पूजयित्वा संस्नाप्य त त्स्वानोदकश्माहरेत् । आहृत्य च ‘तोय त्वं प्राणिनां प्राण ’ इत्यादिना तत्तोयं प्राड़िवाकः संस्राव्य शोथ्येन च तत्तोयं पात्रान्तरे कृत्वा ‘सलेयेन माभिरक्ष त्वं वरुण’ इत्यनेनाभिमश्रितं पाययेत्प्रसृनित्रयम् । एतच्च स्लाधारणधर्मेषु धर्मावाह नादिसकलदेवतापूजाहोमसभत्रकग्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु । अत्र च स्राप्यदेवनियमः कार्यनियमोऽधिकारिनियमश्च पितामहादिभिरुक्तः–“भक्तो यो यस्य देवस्य पाययेत्तस्य तज्जलम् । समभावे तु देवानामादित्यस्य च पैाययेत् ॥ दुर्गायाः पाययेचौरान्ये च शखोपजीविनः । भास्करस्य यत्तोयं ब्राह्मणं तु तन्न पाययेत् ॥ दुर्गायाः स्नापयेच्छलमादित्यस्य तु मण्डलम् । अन्येषामपि देवानां स्नापयेद्वायुधानि तु ॥’ इति देवतानियम ।–“विस्रम्भे सर्वशङ्कासु संधिकार्ये तथैव च । पु कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ।।' इति कार्यनियमः ।

  • पूर्वाहे सोपवासस्य स्रातस्यार्दपटस्य च । सशूकस्याव्यसनिनः कोशपानं विधी

यते ॥’ सशूक आस्तिकः । मद्यपस्रीव्यसनिनां कितवानां तथेव च । कोश प्राज्ञेर्न दातव्यो ये च नास्तिकवृत्तय ॥ महापराधे निर्धमें कृतझे कुीबकुत्सिते । नास्तिकत्रात्यदेशेषु कोशपानं विवर्जयेत् ।।' इति । महापराधे महापातकम् । निर्धमे वर्णाश्रमधर्मरहितः पाखण्डी । कुत्सितः प्रतिलोमजः । दाशाः कैवर्ता इत्यधिकारिनियमः । तथा गोमयेन मण्डलं कृत्वा तत्र शोध्यमादित्याभिमुखं स्थापयित्वा पाययेदिति नारद्वचनाद्वगन्तव्यम् । यथाह–“तमाहूयाभि शस्तं तु मण्डलाभ्यन्तरे स्थितम् । आदित्याभिमुखं कृत्वा पाययेत्प्रसृतित्रयम् ॥ इति ॥ १ १२ ॥ ननु तुलादिषु विषान्तेषु समनन्तरमेव शुद्धयशुद्धिभावना, कोशे तु कथमिः त्यत आह अर्वाक् चतुर्दशादहो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स शुद्धः स्यान्न संशयः ।। ११३ ।। चतुर्दशादह्नः पूर्व यस्य राजिकं राजनिमित्तं देविकं देवप्रभवं व्यसनं दुःखं घोरं महत् नो नैव जायते अल्पस्य देहिनामपरिहार्यत्वात्स शुद्धो वेदितव्यः । १ भिमुखाय स्थिताय ख. मुखाय विष ध. २ पितामहनारदादिभि: घ. ३ दापयेत् घ ४ विभेदे घ. ५ दासेषु ख दिव्यप्रकरणम् ७ ] मिताक्षरासहेिता १९५ उऊध्र्व पुनरवधेर्न दोष महद्भवेत् । नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥' इत्यर्थसिद्धमेवो अर्वाक् चतुर्दशादह्नः' इत्येतन्महाभियोगविषयम्–‘महाभियोगेष्वे तानि’ इति प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहेलोक्तान्यल्पविषयाणि । कोशमल्पेऽपि दापयेत्’ इति स्मरणात् । तानिच–“त्रिरात्रात्सप्तरात्राद्वा द्वाद दशाहाद्विसप्तकात् । वैकृतं यस्य दृश्येत पापकृत्स उदाहृत इति । महाभियोः द्रव्यं त्रिधा विभज्य त्रिरात्राद्यपि पक्षत्रयं व्यवस्थापनीयम् ११३ ॥ इति कोशविधि तुलादीनि कोशान्तानि पञ्च महादिव्यानि यथोद्देशं योगीश्वरेण व्याख्या स्मृत्यन्तरे त्वल्पाभियोगविषयाण्यन्यान्यपि दिव्यानि कथितानि तण्डुलानां प्रवक्ष्यामि विधिं भक्षणनोदितम् । चैौरे तु तण्डुला देया नान्यस्येति विनिश्चय तण्डुलान्कारयेच्छुक्काञ्छालेनन्यस्य कस्यचित् । मृन्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥ लानोदकेन संमि श्रान्रात्रैौ तत्रैव वासयेत् । प्राडुखोपोषितं स्नातं शिरोपितपत्रकम् लान्भक्षयित्वा तु पत्रे निष्ठीवयेत्ततः । पिप्पलस्य तु नान्यस्य अभाचे भूर्ज एव तु ॥ लोहितं यस्य दृश्येत हनुस्तालु च शीर्यते । गात्रं च कैम्पते यस्य तमशुद्धं विनिर्दिशेत् ॥' इति शिरोरोपितपत्रकं तण्डुलान्भक्षयित्वा निष्ठीवयेत्प्राड़ि भक्षयित्वेति च ण्यन्ताण्णिचि रूपम् । सर्वदिव्यसाधारणं च धर्मावा हनादि पूर्ववदिहापि कर्तव्यम् ॥ इति तण्डुलविधि तप्तमाषविधिः पितामहेनोक्तः । तथाहि सेौवर्णे राजतं वापि ताम्र वा षोडशाङ्गुलम् । चतुरङ्गुलखातं तु मृन्मयं वाथ मण्डलम् ॥’ वर्तुलमित्य थः । “पूर यां विंशत्या तु पलैस्तु तत् । सुवर्णमाषकं तस्मिन्सुतक्षे निक्षिपेत्तत अङ्गुष्ठाङ्गुलियोगेन उद्धरेत्तप्तमाषकम् कराग्रं यो न जायते । शुद्धो भवति धर्मेण निर्विकारकराङ्गुलि उद्धरेदिति वचनात्पात्रादु त्क्षेपणमात्रं ने बहिः प्रक्षेपणमादरणीयम् सौवर्णे राजते तात्रे आयसे मृन्मयेऽपि वा । गव्यं घृतमुपादाय तद्गौ तापयेच्छुचिः ॥ सौवर्णी राजतीं ताम्रीमायस वा सुशोधिताम् । सलेिलेन सकृद्धेौतां प्रक्षिपेत्तत्र मुद्रिकाम् ॥ ३भ्र मद्वीचितरङ्गाढ्ये ह्यनखस्पर्शगोचरे । परी क्षेतापर्णेन बुरुकारं (?) सुघोषकम् ॥ ततश्चानेन मत्रेण सकृत्तदभिमन्नयेत् ॥ परं वित्रममृतं घृत त्वं यज्ञकर्मसु । दह पावक पापं त्वं हिमशीतं शुचौ भव ॥ उपोषितं स्रातमावाससमागतम् । ग्राहयेन्मुद्रिकां प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षका यस्य विस्फोटका न स्युः शुद्धोऽसा वन्यथाऽशुचिः ।।' इति । अत्रापि धर्मावाहनाद्यनुसंधातव्यम् ॥ घृतानुमत्रणं प्रा १ कम्पयेद्यस्य. ख. २ न प्रक्षेपणं ख. ३ माद्दरणीयं ग. ४ चरुकारं ख वा न १९६ याज्ञवल्क्यस्मृतिः।

ड़िवाकस्य । ‘त्वमझे सर्वभूतानाम्’ इति शोध्यस्याश्यभिमत्रणमत्रः । ‘प्रदेशिनीं परीक्षेयुः’ इतिवचनात् प्रदेशिन्यैव मुद्रिकोद्धरणम् ॥ इति तसमाषविधिः ॥ धर्माधर्माख्यदिव्यविधिश्च पितामहेनोक्तः । तथाच–‘अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् । हन्तृणां याचवमानानां प्रायश्चित्तार्थिनां नृणाम् ।।' इति । हन्तृणामिति साहसाभियोगेषु, याचमानानामिति अर्थाभियोगेषु, प्रायश्चित्तार्थि नामिति पातकाभियोगेपु ।–‘राजतं कारयेद्धर्ममधर्म सीसकायसम्’ इति प्र तिमाविधानं सीसकं वा आयसं वेति ॥ पक्षान्तरमाह-“लिखेन्जें पटे वापि धर्माधर्मी सितासितौ । अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥ सितपु प्पस्तु धर्मः स्यादधर्मोऽसितपुप्पध्टक् । एवंविधायोपलिख्य पिण्डयोस्तैौ निधा पयेत् ॥ गोमयेन मृदा वापि पिण्डौ कायै समंततः । मृद्भाण्डकेऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥ उपलिसे शुचौ देशे देवब्राह्मणसंनिधौ । आवाहयेत्ततो देवालोकपालांश्च पूर्ववत् ॥ धर्मावाहनपूर्व तु प्रतिज्ञापत्रककं लिखेत् ॥’ ततः यदि पापविमुक्तोऽहं धर्मस्वायातु मे करे । अशुद्धश्चेन्मम करे पापं आयातु धर्मतः ।' इति । अभिशस्तोऽभिमत्रयते–“अभियुक्तम्तयोश्चैकं प्रगृहीताविल म्बितः । धर्मे गृहीते शुद्धः स्यादधमें तु स हीयते ॥ एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥’ इति ॥ इति धर्माधर्मदिव्यविधिः ॥ अन्ये च शपथा द्रव्याल्पत्वमहत्त्वविपया जातिविशेषविपयाश्च मन्वादि रुिताः । ते यथा–“निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् । त्रिकाद वर्वातु पुण्यं स्यात्कोशपानमतः परम् ॥' (मनुः ८। ११३) ‘सत्येन शापयेद्विग्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैवैश्यं शूद्रं सर्वेस्तु पातकै ॥’ इत्यादयः । अत्र च शुद्धिविभावना मनुनोक्ता (८॥११५) –“न चार्तिमृच्छति क्षिप्र स ज्ञेयः शपथे शुचिः’ इति । आर्तिरपि ‘यस्य नो राजदेविकं व्यसनं जायते घोरम्’ इत्युतैव । कालनियमश्च एकरात्रमारभ्य त्रिरात्रपर्यन्तं त्रिरात्रमारभ्य पञ्चरात्र पर्यन्तम् । एकरात्रप्रभृतित्वं कार्यलाघवगौरवपयालोचनया द्रष्टव्यम् ॥ एवं दिव्यैर्जयपराजयावधारणे दण्डविशेषोऽपि दर्शित: कात्यायने–‘शतार्ध दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत्’ इति । तं दण्डमाह-“विषे तोये हुताशे च तुलाकोशे च तण्डुले । तसमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् ॥ सहस्र षटशतं चैव तथा पञ्चशतानि च । चतुस्विद्येकमेवं च हीनं हीनेपु कल्पयेत् ॥ इति ॥ निह्नवे भावेितो दद्यादित्युक्तदण्डेनायं दिव्यनिबन्धनो दण्डः समुच्चीयते ॥ [व्यवहाराध्यायः इति दिव्यप्रकरणम् १ पापमायातु ख. २ अस्य पूर्वार्ध-‘यमिद्धो न दहत्यझिरापो नोन्मज्जयन्ति च' इति मनुस्मृतावालोचनीयम् दायविभागप्रकरणम् ८] मिताक्षरासहिता १९७ प्रमाणं मानुषं देवमिति भेदेन वर्णितम् अधुना वण्यैते दायविभागो योगमूर्तिना तत्र दायशब्देन यद्धनं स्वामिसंबन्धादेव निमित्तादन्यस्य स्वं भवति तदुच्यते । स च द्विविधः अप्रतिबन्धः सप्रतिबन्धश्च । तत्र पुत्राणां पौत्राणां च पुत्रत्वेन पौत्रत्वेन च पितृधनं पितामहधनं च स्वं भवतीत्यप्रतिबन्धो दायः । पितृव्यभ्रात्रा दीनां तु पुत्राभावे स्वाम्यभावे च स्वं भवतीति सप्रतिबन्धो दाय एव तत्पुत्रा दिष्वप्यूहनीयः । विभागो नाम द्रव्यसमुदायविषयाणामनेकस्वाम्यानां तदेक देशेषु व्यवस्थापनम् । एतदेवाभिप्रेत्योक्तं नारदेन–“विभागोऽर्थस्य पित्र्यस्य तनयैर्यत्र कल्प्यते । दायभाग इति प्रोक्तं व्यवहारपदं बुधै स्येति स्वत्वनिमित्तसंबन्धोपलक्षणम् । तनयैरित्यपि प्रत्यासन्नोपलक्षणम् । इदमिह निरूपणीयम् । कस्मिन्काले कस्य कथं कैश्च विभागः कर्तव्य इति । तत्र कस्मिन्काले कथं कैश्चेति तत्र तत्र श्लोकव्याख्यान एव वक्ष्यते । कस्य विभाग इत्येतावदिह चिन्त्यते । किं विभागात्स्वत्वमुत स्वस्य सतो विभाग इति किं शाखेकसमधिगम्यं स्वत्वमुत प्रमाणान्तरसमधिगम्यमिति तत्र शाखैकसमधिगम्यमिति तावद्युत्तं गौतमवचनात-“स्वामी रिक्थक्रय संविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं नेिर्विष्टं वै इयशूद्रयोः ॥’ इति । प्रमाणान्तरगम्ये स्वत्वे नेदं वचनमर्थवत्स्यात् नातिदेशे मनुः (८॥३४०)-‘योऽदैत्तादायिनो हस्तालिप्सेत ब्राह्मणो धनम् याजनाध्यापनेनापि यथा स्तनस्तथैव स अदत्तादायिनः सकाशाद्या जनादिद्वारेणापि द्रव्यमर्जयतां दण्डविधानमनुपपत्रं स्यात्स्वत्वस्य लेौकिकत्वे अपिच । लौकिकं चेत्स्वत्वं मम स्वमनेनापहृतमिति त्वात् । अन्यान्यस्य स्वं तेनापहृतमिति नापहर्तुः स्वम् । एवं तर्हि सुवर्णरजः तादिस्वरूपवदस्य वा स्वमन्यस्य वा स्वमिति संशयो न स्यात् । तस्माच्छात्रैक समधिगम्यं स्वत्वमिति । अत्रोच्यते—‘लैौकिकमेव स्वत्वं लैौकिकार्थक्रियासा धनत्वात् व्रीह्यादिवत् । आहवनीयादीनां हि न लौकिकक्रियासा वाहवनीयादीनामपि पाकादिसाधनत्वमस्येव नतत् । नहि तत्राहवनीयादिरूपेण पाकादुिसाधनत्वम् । किं तर्हि प्रत्यक्षाद्विपरिदृश्य इह तु सुवर्णादिरूपेण न क्रयादिसाधनत्वमपि तु स्वत्वेनैव । नहि यस्य यत्स्वं न भवति तत्तस्य क्रयाद्यर्थक्रियां साधयति । अचिव । प्रत्यन्तवासिन मप्यदृष्टशास्रव्यवहाराणां स्वत्वव्यवहारो दृश्यते । क्रयविक्रया दिदर्शनात् । किंच । नियैतोपायकं स्वत्वं लोकसिद्धमेवेति न्यायवेिदो मन्य तथा स्त १ अत्र पुत्रसद्भावः स्वामिसद्भावश्च प्रतिबन्धः तदभावे पितृव्यत्वेन भ्रातृत्वेन च स्वं भवतीति विशेषः ख. घ. पुस्तकयोः. २ द्रव्यस्य व्यवस्थापनं ख. ३ पेत्रस्य ग-घ २४ अदत्तादायिनश्चीरस्य. ५ पि ख. ६ अन्यथास्वं ख. ७ नियतोपाधिकं घ १९८ [ व्यवहाराध्याय न्ते । तथाहि-लिप्सासूत्रे तृतीये वर्णके द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्व मेव न स्यात् । स्वत्वस्यालेोकिकत्वादिति पूर्वपक्षासंभवमाशङ्कय द्रव्यार्जनस्य प्रतिग्रहादिना स्वत्वसाधनत्वं लोकसिद्धमिति पूर्वपक्षः समर्थितो गुरुणाः ननु च दव्यार्जनस्य क्रत्वर्थत्वे स्वत्वमेव न भवतीति’ याग एव न संवर्तत प्रलपितमिदं केनापि ‘अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धम्’ इति वदता । तथा सिद्धान्तेऽपि स्वत्वस्य लौकिकत्वमङ्गीकृत्यैव विचारप्रयोजनमुक्तम् ‘अतो नियमातिक्रमः पुरुषस्य न क्रतोः' इति । अस्य चार्थ एवं विवृतः--यदा द्रव्या जैननियमानां क्रत्वर्थत्वं तदा नियमार्जितेनैव द्रव्येण क्रतुसिद्धिर्न नियमाति न द्रव्येणेति न पुरुषस्य नियमातिक्रमदोषः पूर्वपक्षे । राद्धान्ते त्वर्जननियमस्य पुरुषार्थत्वात्तदतिक्रमेणार्जितेनापि द्रव्येण क्रतुसिद्धिर्भवति पुरुषस्यैव नियमातिक्रमदोप इति नियमातिक्रमार्जितस्यापि स्वत्वमङ्गी कृतम् । अन्यथा क्रतुसिद्धयभावातू नचैवतावता चेोयदिप्राप्तस्यापि स्वत्वं स्या दिति मन्तव्यम् । लोके तत्र स्वत्वप्रसिद्धयभावात् व्यवहारविसंवादाच । एवं प्रतिग्रहाद्युपायके स्वत्वे लैकिके स्थिते–‘ब्राह्मणस्य प्रतिग्रहादय उपाया क्षत्रियस्य विजितादयः, वैश्यस्य कृप्यादयः, शूद्रस्य शुश्रूपादय:’ इत्यदृष्टार्था नियमाः । रिक्थाद्यस्तु सर्वसाधारणाः–‘स्वामी रिक्थक्रयसंविभागपरिग्रहा धिगमेपु' इत्युक्ताः । तत्राप्रतिबन्धो दायो रिक्थम् । क्रयः प्रसिद्धः । संवेि भागः सप्रतिबन्धो दाय । परिग्रहोऽनन्यपूर्वस्य जलतृणकाष्टादेः स्वीकारः । अधिरासो निध्यादेः प्राप्तिः । एतेषु निमित्तेषु सत्सु स्वामी भवति । ज्ञातेषु ज्ञायते स्वामी । ‘ब्राह्मणस्याधिकं लब्धम्’ इति ब्राह्मणस्य प्रतिग्रहादिना यलुब्ध तदधिकमसाधारणम् । ‘क्षत्रियस्य विजितम्’ इत्यत्राधिकमित्यनुवर्तते । क्षत्रि

  • निविष्टं वैश्यशूद्रयोः' इत्यत्राप्यधि

कमित्यनुवर्तते । वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं तदसाधारणम् । शूद्रस्य द्विजशुश्रूषादिना भृतिरूपेण यलुब्धं तदसाधारणम् । एवमनुलोमजानां प्रति लोमजानां च लोकप्रसिद्धेपु स्वत्वहेतुपु यद्यदसाधारणमुक्त ‘सूतानामश्वसार थ्यम्’ इत्यादि तत्तत्सर्व निविष्टशब्देनोच्यते । सर्वस्यापि भृतिरूपत्वात् ॥ ‘निर्वेशो भृतिभोगयोः' इति त्रिकाण्डीस्मरणात् । तत्तदसाधारणं वेदितव्यम् । यदपि

  • पली दुहितरश्व' इत्यादिस्मरणं तत्रापि स्वामिसंबन्धितया बहुपु दायविभागि

तया प्राप्तेषु लोकप्रसिद्धेऽपि स्वत्वे व्यामोहनिवृत्त्यर्थ स्मरणमिति सर्वमनवद्यम् ॥ यदपि मम स्वमनेनापहृतमिति न बूयात्स्वत्वस्य लोकिकत्व इति तदप्यसत् स्वत्वहेतुभूतक्रयादिसंदेहात्स्वत्वसंदेहोपपत्तेः । विचारप्रयोजनं तु—‘यद्भर्हितेना र्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्धयन्ति जप्येन तपसैव च ।। इति । शास्रकसमधिगम्ये स्वत्वे गर्हितेनासत्प्रतिग्रहवाणेिज्यादिना लब्धस्य स्वत्व मेव नास्तीति तत्पुत्राणां तदविभाज्यमेव । यदा तु लौकिकं स्वत्वं तदाऽसत्प्रति १ क्रतुसिद्धिांनयमातिक्रमार्जतेन द्रव्येण न क्रतुसिद्धिरिति ध. २ दंष इति पूर्वपक्षे चं. ३ कृतेंयु ख. ४ न विभांज्यमेव ग. ५ खत्वं लौकिकं तद्रा ग दायविभागप्रकरणम् ८1 मिताक्षरासहिता । ॥ १९९ ग्रहादिलब्धस्यापि स्वत्वात्तत्पुत्राणां तद्विभाज्यमेव तस्योत्सर्गेण शुद्धयन्ति इति प्रायश्चित्तमर्जयितुरेव, तत्पुत्रादीनां तु दायत्वेन स्वत्वमिति न तेषां दोष संबन्धः ॥-‘सस वित्तागमा धम्य दायो लाभः क्रयो जयः । प्रयोगः कर्म योगश्च सत्प्रतिग्रह एव च ॥’ इति (१०॥११५) मनुस्मरणात् इदानीमिदं संदिह्यते-किं विभागात्स्वत्वमुत स्वस्य सतो विभाग इति । तत्र विभागात्स्वत्वमिति तावद्युक्तम् । जातपुत्रस्याधानविधानात् । यदि जन्मनैव स्वत्वं स्यात्तदोत्पन्नस्य पुत्रस्यापि तत्स्वं साधारणमिति द्रव्यसाध्येप्वाधानादिषु पितुरन धिकारः स्यात् । तथा विभागात्प्राकूपितृप्रसादलब्धस्य विभागप्रतिषेधो नोपपद्यते । सर्वानुमत्या दत्तत्वाद्विभागप्रास्यभावात् । यथाह–‘शौर्यभार्याधने चोभे यञ्च विद्याधनं भवेत् । त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृक ॥’ इति ॥ तथा –‘भत्र प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । सा यथाकाममश्चीयाद्दद्याद्वा स्थावरादृते ॥’ इति प्रीतिदानवचनं च नोपपद्यते जन्मनैव स्वत्वे । नचव स्थाव रादृते यद्दत्तमिति संबन्धो युक्तो व्यवहितयोजनाप्रसङ्गात् । यदपि-‘मणिमु क्ताप्रवालानां सर्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्वस्य न पिता न पिता महः ॥' तथा–“पितृप्रसादादुज्यन्ते वस्राण्याभरणानि च । स्थावरं तु न भुज्येत प्रसादे सति पैतृके ॥’ इति स्थावरस्य प्रसादेदाने प्रतिषेधवचनं तत्पितामहो पात्तस्थावरविषयम् । अतीते पितामहे तद्धनं पित्रापुत्रयोः साधारणमपि मणि मुक्तादि पितुरेव । स्थावरं तु साधारणमित्यस्मादेव वचनादवगम्यते । तस्मान्न जन्मना स्वत्वं किंतु स्वामिनाशाद्विभागाद्वा स्वस्वम् । अतएव पितुरूध्र्व विभा गात्प्राग्द्रव्यस्वत्वस्य प्रहीणत्वादन्येन गृह्यमाणं न निवार्यत इति चोद्यस्यानव काशः । तथेकपुत्रस्यापि पितृप्रयाणादेव पुत्रस्थ स्त्रमिति न विभागमपेक्षत इति । अत्रोच्यते-लोकप्रसिद्धमेव स्वत्वमित्युक्तम् । लोके च पुत्रादीनां जन्मनैव स्वत्वं प्रसिद्धतरं नापह्नवमर्हति । विभागशब्दश्च बहस्वामिकधनविषयो लोकप्र सिद्धो नान्यदीयैविषयो न प्रहीणविषय ।–‘तैथोत्पत्यैवार्थस्वामित्वं लभेतेत्या चार्याः’ इति गौतमवचनाच्च । “मणिमुक्ताप्रवालानाम्’ इत्यादिवचवर्न च जन्म ना स्वत्वपक्ष एवोपपद्यते । नच पितामहोपात्तस्थावरविषयमिति युक्तम् पिता न पितामहः’ इति वचनात् । पितैामहस्य हि स्वार्जितमपि पुत्रे पौत्रे च सत्यदेयमिति वचनं जन्मना स्वत्वं गमयति । यथा परमते मणिमुक्तावालव स्राभरणादीनां पैतामहानामपि पितुरेव स्वत्वं वचनात्, एवमस्मन्मतेऽपि पित्रार्जितानामप्येतेषां पितुर्दानाधिकारो वचनादित्यविशेषः । यत्तु ‘भत्र ग्रीतेन' इत्यादिविष्णुवचनं स्थावरस्य प्रीतिदानज्ञापनं तत्स्वोपार्जितस्यापि पुत्राद्यभ्यनुज्ञयैवेति व्याख्येयम् । पूर्वोत्तैर्मणिमुक्तादिवचनैः स्थावरव्यतिरिक्त न प्रति ख प्रसाददानप्रति घ. ३ समानमवेि घ ४ प्रसिद्धो ग. ५ न्यदीयधनविषयो घ. ६ तं तथोत्पत्येव ख. ७ पितृपितामहस्य ध. ८ मुक्ता वस्त्राभरणा ख-घ. ९ एतेषां मणिमुक्तादीनं [व्यवहाराध्याय स्यैव प्रीतिदानयोग्यत्वनिश्चयात् ॥ यदप्यर्थसाध्येषु वैदिकेषु कर्मस्वनधिकार इति, तत्र तद्विधानबलादेवाधिकारो गम्यते तस्मात्पैतृके पैतामहे च द्रव्ये जन्मनैव स्वत्वम्, तथापि पितुरावश्यकेषु धर्मकृत्येषु वाचनिकेषु प्रसाददानकु टुम्बभरणापद्विमोक्षादिषु च स्थावरव्यतिरिक्तद्रव्यविनियोगे स्वातन्नयमिति स्थि तम् । स्थावरे तु स्वार्जिते पित्रादिप्रासे च पुत्रादिपारतम्रयमेव स्थावरं द्विपदं चैव यद्यपि स्वयमर्जितम् । असंभूय सुतान्सर्वान्न दानं न च विक्रयः ॥ ये जाता येऽप्यजाताश्च ये च गर्भ व्यवस्थिताः । वृत्तिं च तेऽभिकाङ्कन्ति न दानं न च विक्रयः ॥' इत्यादिस्मरणात् । अस्यापवा एकोऽपि स्थावरे कुर्याद्दानाध मनविक्रयम् । आपत्काले कुटुम्बाथै धर्मार्थे च विशेषत इति । अस्यार्थे -अप्राप्तव्यवहारेषु पुत्रेषु पैौत्रेषु वाऽनुज्ञानादावसमर्थेषु भ्रातृषु वा तथाविधे स्वविभक्तष्वपि सकलकुटुम्बव्यापिन्यामापदि तत्पोषणे वावश्यकर्तव्येषु च पितृ श्राद्धादिषु स्थावरस्य दानाधमनविक्रयमेको ऽपि समर्थः कुर्यादिति । यत्तु वच नम्-*अविभक्ता विभक्ता वा सपिण्डाः स्थावरे समाः । एको ह्यनीशः सर्वत्र दानाधमनविक्रये ॥' इति तदप्यविभक्तेषु द्रव्यस्य मध्यस्थत्वादेकस्यानीश्वरत्वात् सर्वाभ्यनुज्ञावश्यं कार्या विभक्तषु तूत्तरकालं विभक्ताविभक्तसंशयव्युदासेन व्यवहारसौकर्याय सर्वाभ्यनुज्ञा न पुनरेकस्यानीश्वरत्वेन । अतो विभक्तानुमति व्यतिरेकेणापि व्यवहारः सिद्धयत्येवेति व्याख्येयम् । यदपि–‘स्वग्रामज्ञाति मन्तदायादानुमतेन च । ि हेरण्योदकदानेन षङ्गिर्गच्छति मेदिनी इति तत्रापि ग्रामानुमतिः । ‘प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः’ इति स्मर णात् व्यवहारप्रकाशनार्थमेवापेक्ष्यते न पुनग्रमानुमत्या विना व्यवहारासिद्धि सामन्तानुमतिस्तु सीमाविप्रैतिपत्तिनिरासाय । ज्ञातिदायादानुमतेस्तु प्रयोजन मुक्तमेव ‘हिरण्योदकदानेन' इति । स्थावरे विक्रयो नास्ति कुर्यादाधिमनु ज्ञया’ इति स्थावरस्य विक्रयप्रतिषेधात् । ‘भूमेिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति । उभौ तैौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ॥’ इति दानप्रशंसादर्श नाञ्च । विक्रयेऽपि कर्तव्ये सहिरण्यमुदकं दत्त्वा दानरूपेण स्थावरविक्रयं कुर्या दित्यर्थः । पैतृके पैतामहे च धने जन्मनैव स्वत्वेऽपि विशेषं ‘भूर्या पितामहो पात्ता' इत्यत्र वक्ष्याम ११३ इदानीं यत्र काले येन च यथा विभागः कर्तव्यस्तद्दर्शयन्नाह विभागं चेत्पिता कुर्यादिच्छेया विभजेत्सुतान् ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ।। ११४ ।। यदा विभागं पिता चिकीर्षति तदा इच्छया विभजेत् पुत्रानात्मनः सका १ विमोक्षणादिषु ख., घ. २ वा अनुशादा अनुशादानादाव घ. ३ अनीशकत्वात् घ ख-ग. ५ इच्छयेति ऐच्छिकविभाग एव विवृत उत्तरार्धेन । इच्छाया संभवति उक्तपक्षद्वयावलम्बनत्वे खातव्यायोगाद्वाक्यभेदापत्तेः, एकसै लक्षं कसैचित्क पर्दिकमन्यसै न किमपीत्यव्यवस्थापत्तेश्च व्य. म दायविभागप्रकरणम् ८] मिताक्षरासहिता । २०११ शात् पुत्रं पुत्रैौ पुत्रान् । इच्छाया निरङ्कशत्वादनियमप्राप्तौ नियमार्थमाहः ज्येष्ठं वा श्रेष्ठभागेनेति । ज्येष्ठं श्रेष्ठभागेन, मध्यमं मध्यभागेन, कनिष्ठं कनिष्ठ भागेन विभजेदित्यनुवर्तते श्रेष्ठादिविभागश्च मनुनोक्तः (९॥११२)-ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याञ्च यद्वरम् । ततोऽर्ध मध्यमस्य स्यातुरीयं तु यवीयसः ॥’ इति । वाशब्दो वक्ष्यमाणपक्षापेक्षः । सर्वे वा स्युः समांशिन इति । सर्वे वा ज्येष्ठादयः समांशभाजः कर्तव्याः । अयं च विषमो विभागाः स्वार्जितद्रव्यवि षयः । पितृक्रमायाते तु समस्वाम्यस्य वक्ष्यमाणत्वान्नेच्छया विषमो विभागो युक्तः । विभागं चेत्पिता कुर्यादिति यदा पितुर्विभागेच्छा स तावदेकः कालः । अपरोऽपि कालो जीवत्यपि पितरि द्रव्यनिःस्पृहे निवृत्तरमणे मातरि च, निवृ त्तरजस्कायां पेितुरनिच्छायामपि पुत्रेच्छयैव विभागो भवति । यथोक्त नार देन–‘अत ऊध्र्व पितुः पुत्रा विभजेयुर्धनं समम्’ इति पित्रोरूध्र्व विभाग प्रतिपाद्य–‘मैतुर्निवृत्ते रजसेि प्रत्तासु भगिनीषु च । निवृत्त चापि रमणे पितर्युपरतस्पृहे ॥' इति दर्शितः । अत्र पुत्रा धर्न समं गौतमेनापि-‘ऊध्र्व पितुः पुत्रा रिक्थं विभजेरन्’ इत्युक्त्वा निवृत्ते चापि रजसि’ इति द्वितीयः कालो दर्शितः । जीवति चेच्छतीति तृतीयः कालः । तथा सरजस्कायामपि मातर्यनिच्छत्यपि पितर्यधर्मवर्तिनि दीर्धरोगग्रस्ते च पुत्रा णामिच्छया भवति विभागः । यथाह शङ्खः-‘अकामे पितरि रिक्थविभागो वृद्धे विपरीतचेतसि रोगिणि च' इतेि ॥ ११४ ॥ पितुरिच्छया विभागो द्विधा दर्शितः समो विषमश्चेति, तत्र समविभागे यदि कुर्यात्समानंशान्पल्यः कार्याः समांशिकाः । न दत्तं स्त्रीधनं यासां भत्र वा श्वशुरेण वा ।। ११५ ॥ यदा स्वेच्छया पिता सर्वानेव सुतान्समविभागिनः करोति तदा पत्यश्च पुत्रसमांशभाजः कर्तव्यः यासां पलीनां भत्र श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते तु स्त्रीधने अर्धाशं वक्ष्यति –दत्ते त्वर्ध प्रकल्पयेत्’ इति ॥ यदा तु श्रेष्ठ भागादिना ज्येष्ठादीन् विभजति तदा पढ्यः श्रेष्ठादिभागान्न लभन्ते द्धारात्समुदायात्समानेवांशैलभन्ते स्वोद्धारं चव । यथाहापस्तम्बः–“परी भाण्डं च गृहेऽलंकारो भार्यायाः’ इति ॥ १ १५ ॥ १ मध्यमभागेन घ. २ उद्भियत इत्युद्धारः । ज्येष्ठस्याविभक्तसाधारणधनादुद्धृत्य विंश तितमो भागः सर्वद्रव्येभ्यश्च यच्छूठं तद्दातव्यमित्यादि । अयं चोद्धारविभागः कलै। नेष्टः कलेिवज्र्येषु पाठात् व्य. म. ३ मातुरिति । रमणः कामः । उपूरतस्पृहो विरक्तः प्रतासु भगिनीषु चेति काकाक्षिवद्रजोरमणनिवृत्योर्विशेषणम् व्य. म. ४ इच्छायामुत्तं । कचित्तदिच्छा विनापि विभागमाह बृहस्पति -'क्रमागते गृहक्षेत्रे पिता पुत्राः समांशिनः ॥ पैतृके न वि भागाः सुताः पितुरनिच्छया।।' अर्थात्पितामहाद्यर्जिते धने तदनिच्छयापि पुत्रा विभागा इत्यर्थः व्य. म. २०२ याज्ञवल्क्यस्मृतः। ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिन' इति पक्षद्वयेऽप्यपवादमाह शक्तस्यानीहमानस्य किंचिद्दत्वा पृथक् क्रिया । स्वयमेव द्रव्यार्जनसमर्थस्य नेच्छतोऽपि यत्किंचिदसा रमपि दत्वा पृथक् क्रिया-विभागाः कार्यः पित्रा । तत्पुत्रादीनां दायजिघृक्षा माभूदात ज्येष्ठं वा श्रेष्ठभागेनेति न्यूनाधिको विभागो दर्शित तत्र शास्रोक्तोद्वारा द्विविषमविभागव्यतिरेकेणान्यथाविषमविभागनिषेधार्थमाह न्यूनाधिकविभक्तानां धम्यैः पितृकृतः स्मृतः ।। ११६ ॥ न्यूनाधिकविभागेन विभक्तानां पुत्राणामसौ न्यूनाधिकविभागो यदि धम्र्य शास्रोक्तो भवति तदासौ पितृकृतः कृत एव न निवर्तत इति मन्वादिभि स्मृतः । अन्यथा तु पितृकृतोऽपि निवर्तत इत्यभिप्राय यथाह नारद याधितः कुपितश्चैव विषयासक्तमानस पिता प्रभु इत ॥ १ १६ इदानीं विभागस्य कालान्तरं कर्तृन्तरं प्रकारनियमं चाह विभजेरन्सुताः पित्रोरूंध्र्वे रिक्थमृणं समम् । पित्रोर्मातापित्रोरूध्र्व यणादिति कालो दर्शित सुता इति कतोर. दर्शिताः । सममिति प्रकारनियमः । सममेवेति रिक्थमृणं च विभजेरन् । ननु ऊध्र्व पितुश्च मातुश्च' (मनुः ९॥१०४) इत्युपक्रम्य (मनुः ९॥१०५) ज्येष्ठ एव तु गृह्णीयात्पिञ्यं धनमशेषत षास्तमुपजीवेयुर्यथैव पितरं तथा इत्युक्त्वोक्तम् (मनुः ९॥११२)–‘ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच यद्वरम् । तँतोऽर्ध मध्यमस्य स्यातुरीयं तु यवीयस इति । सर्वस्माद्रव्य सेमुदायाद्विंशतितमो भागः सर्वद्रव्येभ्यश्च यच्छेष्ठं तज्येष्ठाय दातव्यम् । तदर्ध चत्वारिंशत्तमो भागो मध्यमं च द्रव्यं मध्यमाय दातव्यम् । तुरीयमशीतितमो भागो हीनं द्रव्यं च कनिष्ठाय दातव्यमिति मातापित्रोरूध्र्व विभजतामुद्धार विभागो मनुना दर्शितः । तथा (मनुः ९॥११६॥११७)–‘उद्धारेऽनुद्धृते त्वे षामय स्यादशकल्पना । एकाधिकं हरेज्येष्ठः पुत्रोऽध्यर्ध ततोऽनुज यवीयांस इति धर्मो व्यवस्थित इति । ज्येष्ठस्य द्वौ भागौ तदनन्तरजातस्य सार्ध एको भागः ततोऽनुजानामेकैको विभाग इत्युद्धारव्यतिरेकेणापि विषमो वि भागो दर्शितैः पित्रोरूध्र्व विभजताम् । जीवद्विभागे च स्वयमेव विषमो विभागो दुर्शितो ‘ज्येष्ठ वा श्रेष्ठभागेन' इति । अतः सर्वस्मिन्नपि काले विषमो विभा गोऽस्तीति कॅथं सममेव विभजेरन्निति नियम्यते ॥ अत्रोच्यते । सत्यम् । अयं अन्यथा [व्यवहाराध्यायः ३श अशमश , १ निच्छतो यत्किंचेिदसारमपृथक् ख-गं. २ रूध्र्वमृणं घ. ३प्रयाणात् ख-ग. ४ तदध मध्यमस्य, स्यात्तदर्ध तु कनीयस, इति व्य-म-पाठ ५ समुच्चयात् घ. ६ दर्शितो मनुना विभजेरन्निति सममेव नियम्यते घ. दायविभागप्रकरणम् ८] मिताक्षरासहिता २०३ विषमो विभागः शास्त्रदृष्टस्तथापि लोकवेिद्विष्टत्वान्नानुष्ठेय –‘अस्वग्यै. लोक विद्विष्ट धम्र्यमप्याचरेन्न तु’ इति निषेधात् । यथा-‘महोक्षं वा महाजं वा ोत्रियायोपकल्पयेत्’ इति विधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । यथा वा ‘मैत्रावरुणीं गां वशामनुवन्ध्यामालभेत’ इति गवालम्भनविधानेऽपि लो कवेिद्विष्टत्वादननुष्ठानम् । उक्तंच –‘यथा नियोगधमों नो नानुवन्ध्यावधोऽपि वा । तथोद्धारविभागोऽपि नैव संप्रति वर्तते ।।' इति । (नियोगमैनतिक्रम्य यथानियोगं, नियोगाधीनो यो धर्मो ‘देवराञ्च सुतोत्पत्तिरित्यादिः स नो भवति) आपस्तम्बोऽपि –‘जीवन्पुत्रेभ्यो दायं विभजेत्समम्’ इति सैमतामुक्त्वा ज्येष्टो दायाद इत्येक’ इति कृत्स्रधनग्रहणं ज्येष्ठस्यैकीयमतेनोपन्यस्य देशविशे षेणें सुवर्ण कृष्णा गावः कृष्णभौमः ज्येष्ठस्य रथः पितुः पैरीभाण्डं च गृहेऽलं कारो भार्याया ज्ञातिधनं चेत्येके' इत्येकीयमतेनैवोद्धारविभागं दर्शयित्वा तच्छा स्रविप्रतिषिद्धमिति निराकृतवान् । तं च शास्रविप्रतिषेधं स्वयमेव दर्शयतिस्मं मनुः-पुत्रेभ्यो दायं विभजेदित्यविशेषेण श्रूयते' इति । तस्माद्विषमो वि भागः शास्रदृष्टोऽपि लोकविरोधाच्छूतिविरोधाच्च नानुष्ठेय इति सममेव विभ जेरन्निति नियम्यते ॥ मातापित्रोर्धनं सुता विभजेरन्नित्युक्तं तत्र मातृधनेऽपवादमाह मातुर्गुहितरः शेषमृणात् मातुर्धनं दुहितरो विभजेरन् । ऋणाच्छेषं मातृकृतणर्णापाकरणावशिष्टं अत श्वर्णसमं न्यूनं वा मातृधनं सुता विभजेरन्नित्यस्य विषयः । एतदुक्तं भवति –मातृकृतमृणं पुत्रैरेवापाकरणीयं न दुहितृभिः । ऋत्णावशिष्टं तु धर्न दुहितरो गृह्णीयुरिति । युक्तं चैतत् ।–‘पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रिया इति रुयवयवानां दुहितृषु बाहुल्यात् स्त्रीधनं दुहितृगामि । पितृधनं पुत्रगामि पित्रवयवानां पुत्रेषु बाहुल्यादिति । तत्र च गौतमेन विशेषो दर्शितः-'स्त्री धनं दुहितृणामप्रत्तानामप्रैतिष्ठितानां च' इति । अस्यार्थः-प्रत्ताऽप्रत्तासम वायेऽप्रत्तानामेव स्त्रीधनम् । प्रत्तासु चाप्रतिष्ठिताप्रतिष्टितासमवायेऽप्रतिष्ठिता नामेवेति । अप्रतिष्ठिता निर्धनाः ॥ दुहित्रभावे मातृधनमृणावशिष्टं को गृह्णीयादित्यत आह ताभ्य ऋतेऽन्वयः ॥ ११७ ।। ताभ्यो दुहितृभ्यो विना दुहितृणामभावे अंन्वयः पुत्रादिर्गुलीयात् । एतच

  • विभजेरन्सुताः पित्रोरूध्र्वम्’ इत्यनेनैव सिद्धं स्पष्टार्थमुक्तम् ॥ ११७ ॥

१ शाख्दृष्टोऽस्ति ग. २ धनुश्चिह्मान्तर्गतो भागः ख. पुस्तकेऽधिकः३ खमतमुक्त्वा ख घ. ४ विशेषेषु घ. ५ उत्कृष्टोंऽशो ज्येष्ठस्य पितुः. ६ परिभाण्डं ग. ७ विप्रतिषिद्धं घ. ८ कृतणै. ९ दुहित्रन्वय इत्यपरार्क २०४ याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः पितृद्रव्याविरोधेन यदन्यत्खयमर्जितम् । मैत्रमौद्वाहिकं चैव दायादानां न तद्भवेत् ॥ ११८ ।। क्रमादभ्यागतं द्रव्यं हृतमप्युद्धरेतु यः । दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ।। ११९ ॥ मातापित्रोर्द्धव्याविनाशेन यत्स्वयमर्जितं, मैत्रं मित्रसकाशाद्यलब्धं, औोद्वा हेिकं विवाहाद्यलब्धं दायादानां भ्रातृणां तन्न भवेत् । क्रमात्पितृऋक्रमादायातं यत्किञ्चिद्रव्यं अन्यैर्हतमसामथ्र्यादिना पित्रादिभिरनुद्भतं यः पुत्राणां मध्य इतराभ्यनुज्ञयोद्धरति तद्दायादेभ्यो भ्रात्रादिभ्यो न दद्यादुद्धतैव गृह्णीयात् । तत्र क्षेत्रे तुरीयांशमुद्धर्ता लभते शेषं तु सर्वेषां सममेव । यथाह शङ्गः ‘पूर्व नष्टां तु यो भूमिमेकश्चदुद्धरेत्क्रमात् । यथाभार्ग लभन्तेऽन्ये दत्त्वांशं तु तुरीयकम् ॥’ इति । क्रमादभ्यागतमिति शेष । तथा विद्यया वेदाध्यय नेनाध्यापनेन वेदार्थव्याख्यानेन वा यलुब्धं तदपि दायादेभ्यो न दद्यात् । अर्जक एव गृह्णीयात् । अत्र च ‘पितृन्द्रब्याविरोधेन यत्किंचित्स्वयमर्जितम् ॥ इति सर्वशेषः । अतश्च पितृद्रव्याविरोधेन यन्मैत्रमर्जितं, पितृद्रव्याविरोधेन यदैौद्वाहिकं, पितृद्रव्याविरोधेन यत्कैमायातमुद्धृतं, पितृद्रव्याविरोधेन विद्यया यलब्धमिति प्रत्येकमभिसंबध्यते । तथाच पितृद्रव्याविरोधेन प्रत्युपकारेण यन्मैत्रम्, आसुरादिविवाहेषु यलब्धम्, तथा पितृद्रव्यव्ययेन यत्क्रमायातमुद्धृतं तथा पितृद्रव्यव्ययेन लब्धया विद्यया यलुब्धं, तत्सर्वं सर्वेभ्रतृभिः पित्रा च विभैजनीयम् । तथा पितृद्रव्याविरोधेनेत्यस्य सर्वशेषत्वादेव पितृद्रव्यविरोधेन प्रतिग्रहलब्धमपि विभजनीयम् । अस्य च सर्वशेषत्वाभावे मैत्रमौद्वाहिकमि त्यादि नारब्धव्यम् । अथ पितृद्रव्यविरोधेनापि यन्मैत्रादिलब्धं तस्याविभाज्य त्वाय मैत्रादिवचनमर्थवदित्युच्यते । तथा सति समाचारविरोध , विद्यालब्धे नारद्वचनविरोधश्च ।–‘कुटुम्बं बिभृयाद्रातुर्यो विद्यामधिगच्छत । भार्ग विद्याधनात्तस्मात्स लभेताश्रुतोऽपि सन् ॥’ इति । तथा विद्याधनस्याविभाज्य स्य लक्षणमुक्त कात्यायनेन–“परभक्तोपयोगेन विद्या प्रासान्यतस्तु या । तया लब्धं धनं यत्तु विद्याप्राप्त तदुच्यते ॥’ इति । तथा पितृद्रव्याविरोधेने त्यस्य भिन्नवाक्यत्वे प्रतिग्रहलब्धस्याविभाज्यत्वमाचारविरुद्धमापद्येत । एतदेव स्पष्टीकृतं मनुना (९॥२०८)–“अनुपन्नन्पितृद्रव्यं श्रमेण यदुपार्जितम् । दॉयादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥’ इति श्रमेण सेवायुद्धादिना । ननु पितृद्रव्याविरोधेन यन्मैत्रादिलब्धं द्रव्यं तदविभाज्यमिति न वक्तव्यम् । १ सर्वत्र शेषः ख. २ क्रमादायातं ख. ३ समं विभजनीयं ग. ४ विरोधश्चापघेत घ ५ दायादेभ्य इत्यस्य स्थाने ‘खयमीहितलब्धं तन्नाकामो दातुमर्हति’ इत्युत्तरार्ध मनु ८] मेिताक्षरासहिता विभागप्राप्यभावात् । यद्येन लब्धं तत्तस्यैव नान्यस्येति प्रसिद्धतरम् ‘पूर्वकश्च प्रतिषेधः । अत्र कश्चिदित्थं प्रासिमाह-‘यत्किञ्चित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिन ॥’ इति । ज्येष्ठो वा कनिष्ठो वा मध्यमो वा पितरि प्रेते अप्रेते वा यवीयसां वर्षीयसां चेनि व्याख्यानेन पितरि सत्यसति च मैत्रादीनां विभाज्यत्वं प्रासं प्रतिषिद्धयत इति । तदसत् । नह्यत्र प्राप्तसस्य प्रतिषेधः किंतु सिद्धस्यैवानुवादोऽयम् । लोकसेि द्वस्यैवानुवादकान्येव प्रायेणास्मिन्प्रकरणे वचनानि अथवा ‘समवेतैस्तु यत्प्रासं सर्वे तत्र समांशिनः ।' इति प्राप्तसस्यापवाद् इति संतुष्यतु भवान् । अतश्च कंवित्पितरि प्रेते' इत्यस्मिन्वचने ज्येष्ठादिपदाविवक्षया प्राप्तिरिति व्यामो हमात्रं । अतो मैत्रादिवचनैः पितुः प्रागृध्र्वं वै विभाज्यत्वेनोक्तस्य यत्किंचि त्पितरि प्रेते' इत्यैपवाद इति व्याख्येयम् थान्यदप्यविभाज्यमुक्तं मनुना (९॥२१९)–‘वस्त्रं पत्रमलंकारं कृतान्नमुदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥' इति । धृतानामेव वस्राणामविभाज्यत्वं, यद्येन धृतं तत्त स्यैव । पितृध्टतवस्राणि तु पितुरूध्र्व विभजतां श्राद्धभोक्रे दातव्यानि । यथाह बृहस्पतिः वस्रालंकारशय्यादि पितुर्यद्वाहनादिकम् भ्यच्र्य श्राद्धभोक्रे समर्पयेत् ॥' इति । अभिनवानि तु वस्राणि वेिभाज्यान्येव पत्रं वाहनमश्वशिबिकादि तदपि यद्येनारूढं तत्तस्यैव । पित्र्यं तु वस्रवदेव अश्धादीनां बहुत्वे तु तद्विक्रयोपजीविनां विभाज्यत्वमेव । वैषम्येण विभाज्यत्वे ज्येष्ठस्य (मनुः ९॥११९)-‘अजाविकं सैकशफं न जातु विषमं भजेत् । अजाविकं सैकंशर्फ ज्येष्ठस्यैव विधीयते ॥’ इति मनुस्मरणात् । अलंकारोऽपि यो येन धृतः स तस्यैव । अध्टतः साधारणो विभाज्य एव । (मनुः ९॥२००) पत्य जीवति यः स्त्रीभिरलंकारो धृतो भवेत् । न तं मानाः पैतन्ति ते ॥’ इति । अलंकारो धृतो भवेदिति "विशेषेणोपादानाद्धृतानां विभाज्यत्वं गम्यते। कृतान्ने तण्डुलमोदकादि तदप्यविभाज्यं यथासंभवं भोक्तव्यम् । उदकं उदकाधारः कूपादिः, तच्च विषमं मूल्यद्वारेण न वेिभाज्यं पर्यायेणोपभोक्तव्यम् । स्त्रियश्च दास्यो विषमाः न मूल्यद्वारेण विभाज्याः पर्या येण कर्म कारयितव्याः । अवरुद्धास्तु पित्रा स्वरिण्याद्याः समा अपि पुत्रैर्न विभाज्याः । स्त्रीषु च संयुक्तास्वविभागः’ इति गौतमस्मरणात् । योगश्च क्षेमं च योगक्षेमम् । योगशब्देनालब्धलाभकारणं श्रौतस्मार्तासिाध्यं इष्टं कर्म लक्ष्य त । क्षेमशब्देन लब्धपरिक्षणहेतुभूतं बहिर्वेदिानतडागारामनिर्माणादि पूर्त कर्म लक्ष्यते । तदुभयं पैतृकमपि पितृद्रव्यविरोधार्जितमप्यविभाज्यम् यथाह लौगाक्षिः–‘क्षेमं पूर्त योगमिष्टमित्याहुस्तत्त्वदर्शिनः । अविभाज्ये च ते प्रोत्ते शयनासनमेव च ॥’ इति । योगक्षेमशब्देन योगक्षेमकारिणो राज मत्रिपुरोहिताद्य उच्यन्ते इति केचित् । छत्रचामरशस्रोपानत्प्रभृतय इत्यन्ये । । त २० ५

१ निषेधः घ. २ चाविभाज्य घ. ३ इत्यस्यापवाद ख.४ पितृधृतानि ख. ५ तु विषमं इति मनुस्मृतिस्थः पाठः. ६ पतन्त्यधः ग. ७ विशेषस्योपादाना ग. ८ करणं ख. २०६ याज्ञवल्क्यस्मृतिः । . : [व्यवहाराध्यायः प्रचारो गृहारामादिषु प्रवेशनिर्गममार्गः सोऽप्यविभाज्यः । यत्तूशनसा-क्षेत्र संयाविभाज्यत्वमुक्तम्--'अविभाज्यं सगोत्राणामासहस्रकुलादपि । याज्यं क्षेत्रं च पत्रं च कृतान्नमुदकं स्त्रियः ॥” इति, तब्राह्मणोत्पन्नक्षत्रियादिपुत्रविषयम् । ‘न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै । यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥’ इति स्मरणात् । याज्यं याजनकर्मलब्धम् । पितृप्रसादलब्धस्यावि भाज्यत्वं वक्ष्यते । नियमातिक्रमस्याविभाज्यत्वमनन्तरमेव निरासि । पितृद्र व्यविरोधेन यदर्जितं तद्विभजनीयमिति स्थितं तत्रार्जकस्य भागद्वयं, वसिष्ठ वचनात् । येन चैषां स्वयमुपार्जितं स्यात्स वंशमेव लभेतेति ॥ १ १८ ॥ ११९ ॥ सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः । अविभक्तानां भ्रातृणां संामान्यस्यार्थस्य कृषिवाणिज्यादिना संभूय समुत्थाने सम्यग्वर्धने केनचित्कृते सम एव विभागो नार्जयितुरंशद्वयम् ॥ पिञ्ये द्रव्ये पुत्राणां विभागो दर्शितः । इदानीं पैतामहे पौत्राणां विभागे अनेकपितृकाणां तु पितृतो भागकल्पना ।। १२० ॥ यद्यपि पैतामहे द्रव्ये पैौत्राणां जन्मना स्वत्वं पुत्रैरविशिष्टं तथापि तेषां . पितृद्वारेणैव पैतामहँद्रव्यविभागकल्पना न स्वरूपापेक्षया । एतदुक्तं भवति । यदाऽविभक्ता भ्रातरः पुत्रानुत्पाद्य दिष्टं गतास्तदेकस्य द्वौ पुत्रावन्यस्य त्रयोऽप स्य चत्वार इति पुत्राणां वैषम्ये तत्र द्वावेकं स्वपित्र्यमंशं लभेते, अन्ये त्रयोऽप्येक मंशं पित्र्यं, चत्वारोऽप्येकमेवांशं पित्र्यं लभन्त इति । तथा केषुचित्पुत्रेषु धियमा णेषु केषुचित्पुत्रानुत्पाद्य विनष्टष्वप्यमेव न्यायो ध्रियमाणाः स्वानंशानेव ल भन्ते, नष्टानामपि पुत्राः पित्र्यानेवांशॉलभन्त इति वाचनिकी व्यवस्था ॥ १२० ॥ अधुना वेिभत्ते पितर्यविद्यमानभ्रातृके वा पैौत्रस्य पैतामहे द्रव्ये विभागो नास्ति । अधियमाणे पितरि ‘पितृतो भागकल्पना' इत्युक्तत्वात् । भवतु वा स्वार्जितवत्पितुरिच्छयैवेत्याशङ्कित आह भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा । तत्र स्यात्सदृशं खाम्यं पितुः पुत्रस्य चैव हि ।। १२१ ।। भूः शालिक्षेत्रादिका । निबन्ध एकस्य पैर्णभरकस्येयंन्ति पर्णानि, तंथा एकस्य क्रमुकफलभैरस्येयन्ति क्रमुकफलानीत्याद्युक्तलक्षणः । द्रव्यं सुवर्णरज तादि यत्पितामहेन प्रतिग्रहविजयादिना लब्धं तत्र पितुः पुत्रस्य च स्वाम्यं लोकप्रसिद्धमिति कृत्वा विभागोऽस्ति । 'हि यस्मात्तत्सदृशं समानं 'तस्मान्न १ साधारणार्थस्य ग-घ, २ भागद्वयम् घ. ३ द्रव्ये विभाग ख. ४.पित्रंशं घ., ५ ध्व यमेव ख-ग. ६ ध्रियमाणे तु पितरि ग. ७:भारकस्य ख. ८ स्वाम्यमर्थसिद्धमिति दायविभागप्रकरणम् ८1. मिताक्षरासहिता । . पितुरिच्छयैव विभागो नापि पितुर्भागद्वयम् । अतश्च पितृतो भागकल्पनेत्येत त्स्वाम्ये समेऽपि वाचवनिकम् । “विभागं चेत्पिता कुर्यात्' इत्येतत्स्वार्जितवि षयम् । तथा–“द्वावंशौ प्रतिपद्येत विभजन्नात्मनः पिता' इत्येतदपि स्वार्जि तविषयम् ।–‘जीवतोरस्वतन्त्रः स्याज्जरयापि समन्वितः’ इत्येतदपि पारतन्य मातापित्रर्जितद्रव्यविषयम् । तथा–“अनीशास्ते हि जीवतोः' इत्येतदपि । तथा सरजस्कायां मातरि सस्पृहे च पितरि विभागमनिच्छत्यपि पुत्रेच्छया। भागो भवति तथाऽविभक्तेन पित्रा पैतामहे द्रव्ये दीयमाने विक्रीयमाणे वा पौत्रस्य निषेधेऽप्यधिकारः । पित्रार्जिते न तु निषेधाधिकारः । तत्परतत्रत्वात् । अनुमतिस्तु कर्तव्या । तथाहि-पैतृके पैतामहे च स्वाम्यं यद्यपि जन्मनैव, तथापि पतृके पितृपरतत्रत्वात् पितुश्चार्जकत्वेन प्राधान्यात् पित्रा विनियुज्यमाने स्वार्जिते द्रव्ये पुत्रेणानुमतिः कर्तव्या । पैतामहे तु द्वयो स्वाम्यमविशिष्टमिति निषेधाधिकारोऽस्तीति विशेषः । मनुरपि (९॥२०९) पैतृकं तु पिता द्रव्यमनवासं यदामुयात् । न तत्पुत्रैर्भजेत्सार्धमकामः स्वयम र्जितम् ।।' इति । यत्पितामहार्जितं केनाप्यपहृतं पितामहेनानुङ्कतं यदि पितो द्धरति तत्स्वार्जितमिव पुत्रैः सार्धमकामः स्वयं न विभजेदिति वदन् पितामहा र्जितमकामोऽपि पुत्रेच्छया पुत्रैः सह विभजेदिति दर्शयति ॥ १२१ ॥ विभागोत्तरकालमुत्पन्नास्य पुत्रस्य कथं विभागकल्पनेत्यत आह-- विभक्तषु सुतो जातः सवर्णायां विभागभाक् । विभक्तषु पुत्रेषु पश्चात्सवणयां भार्यायामुत्पन्नो विभागभाक् । विभज्यत इति विभागः । पित्रोर्विभागास्तं भजतीति विभागभाक् । पित्रोरूध्र्व तयोरंशं लभत इत्यर्थः । मातृभार्ग चासत्यां दुहितरि । ‘मातुर्युहितरः शेषम्' इत्युक्त त्वात् । असवर्णायामुत्पन्नस्तु स्वांशमेव पित्र्यालभते । मातृकं तु सर्वमेव । एतदेवं मनुनोक्तम्, (९॥२१६)–‘ऊध्र्व विभागाज्जातस्तु पित्र्यमेव हरेद्धनम् इति । पित्रोरिदं पित्र्यमिति व्याख्येयम् ।–“अनीशः पूर्वजः पित्रोभ्रतुर्भागे विभक्तजः’ इति स्मरणात् । विभक्तयोर्मातापित्रोर्विभागे विभागात्पूर्वमुत्पन्नो न स्वामी विभक्तजश्च भ्रातुर्भागे न स्वामीत्यर्थः । तथा विभागोत्तरकालं पित्रा यत्किंचिदर्जितं तत्सर्व विभक्तजस्येव ।–‘पुत्रैः सह विभक्तेन पित्रा यत्स्वयम र्जितम् । विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः ॥’ इति स्मरणात् । ये च विभक्ताः पित्रा सह संसृष्टाः तैः सार्ध पितुरूध्र्व विभक्तजो विभजेत् । य थाह मनुः (९॥२१६)–‘संसृष्टास्तन वा ये स्युर्विभजेत स तैः सह' इति । पितुरूध्र्च पुत्रेषु विभक्तेषु पश्चादुत्पन्नस्य कथं विभागकल्पनेत्यत आह दृश्याद्वा तद्विभागः स्यादायव्ययविशेोधितात् ।। १२२ ।। तस्य पितरि, प्रेते भ्रातृविभागसमयेऽस्पष्टगर्भायां मातरि भ्रातृविभागोत्तर २० ७ १ पितुः स्वार्जकत्वेन ख. २ कारोप्यस्तीति ख. ३ मंातुर्भागं तु सर्वमेव गं-घ २००८ याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः कालमुत्पन्नस्यापि विभागः । तद्विभागः कुत इत्यत आह । दृश्याद्रातृभिगृहीताद्धः नात् । कीदृशात् आयव्ययविशोधितात् । आयः प्रतिदिवसं प्रतिमासं प्रत्यब्दं यदुत्पद्यते, व्ययः पि तृकृतणपाकरणं, ताभ्यामायव्ययाभ्यां यच्छोधितं तत्तस्मादुट्टत्य तद्भागो दातव्यः स्यात् । एतदुक्तं भवति । प्रातिस्विकेषु भागेषु तदुत्थमाय प्रवेश्य पितृकृतं चर्णमपनीयावशिष्टेभ्यः स्वेभ्यः स्वेभ्यो भागेभ्य किंचित्किंचिदुद्धृत्य विभक्तजस्य भागः स्वभागसमः कर्तव्य इति । एतञ्च वेि भागसमयेऽप्रजस्य भ्रातुर्भार्यायामस्पष्टगर्भायां विभागादूध्र्वमुत्पन्नस्यापि वेदित तु प्रसवं प्रतीक्ष्य विभागः कर्तव्य यथाह वसिष्ठ अथ भ्रातृणां दायविभागो याश्चानपत्याः स्त्रियस्तासामापुत्रलाभात्’ इति । गृहीतगर्भाणामाप्रसवात्प्रतीक्षणमिति योजनीयम् ॥ १२२ विभक्तजः पित्र्यं मातृकं च सर्व धनं गृह्णातीत्युक्तं तत्र यदि विभक्तः पिता माता वा वेिभक्ताय पुत्राय खेहवशादाभरणादिकं प्रयच्छति तदा विभक्तजेन दानप्रतिषेधो न कर्तव्यो नापि दत्तं प्रत्याहर्तव्यमित्याहः पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत्। मातापितृभ्यां विभक्ताभ्यां पूर्वं विभक्तस्य पुत्रस्य यद्दत्तमलंकारादि तत्त २स्यव न विभक्तजस्य स्वं भवति । न्यायसाम्याद्विभागात्प्रागपि यस्य यद्दत्तं तत्त स्यैव । तथा असति विभक्तजे विभक्तयोः पित्रोरंशं तदूध्र्व विभजतां यस्य यद्दत्तं तत्तस्यैव नान्यस्येति वेदितव्यम् । जीवद्विभागे स्वपुत्रसमांशित्वं पलीनामुत्तं ‘यदि कुर्यात्समानंशान्’ इत्यादिना । पितुरूध्र्व विभागेऽपि पंखीनां स्वपुत्रसमांशित्वं दर्शयितुमाह पितुरूध्वै विभजतां माताप्यंशं समं हरेत् ।। १२३ ।। पितुरूध्र्व पितुः यणादूध्र्व विभजतां मातापि स्वपुत्रांशसमर्मशं हरेत् यदि स्त्रीधनं न दत्तम् । दत्त त्वधशहारिणीति र्वेक्ष्यते ॥ १२३ ॥ पितरि प्रेते यद्यसंस्कृता भ्रातरः सन्ति तदा तत्संस्कारे कोऽधिक्रियत इत्यत असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । पितुरूध्र्व विभजद्भिभ्रातृभिरसंस्कृता भ्रातरः समुदायद्रव्येण संस्कर्तव्याः असंस्कृतासु भगिनीषु विशेषमाह भगिन्यश्च निजादंशाद्दत्त्वांशं तु तुरीयकम् ।। १२४ ॥ अस्यार्थः । भगिन्यश्चासंस्कृताः संस्कर्तव्या भ्रातृभिः । किंकृत्वा । निजादं १ कृतमृणं घ. २ भागेभ्यो यत्किंचिदुदूत्य ज. ३ समये भ्रातुर्भार्यामप्रजायामस्पष्टग भौयां खभागा ग, समये भ्रातृभार्यायामप्रजस्य स्पष्टगर्भायां विभागादूर्व घ. ४ तयैव पुत्रस्य ख, ५ मातुः स्वपुत्र ख. ६ प्रयाणा ख-ध. ७ वक्ष्यति ग. ८ संस्कार्याः ग वायविभागप्रकरणम् ८] मिताक्षरासहिता । २००९ शाच्चतुर्थमंशं दत्त्वा । अनेन दुहितरोऽपि पितुरूध्र्वमंशभागिन्य इति गम्यते । तत्र निजादंशादिति प्रत्येकं परिकल्पितादंशादुद्भट्टत्य चतुर्थाशो दातव्य इत्यमर्थ न भवति, किंतु यज्जातीया कन्या तज्जातीयपुत्रभागाचतुर्थशभागिनी सा कर्त व्या । एतदुक्तं भवति । यदि ब्राह्मणी सा कन्या तदा ब्राह्मणीपुत्रस्य यावानं शो भवति तस्य चतुर्थोशस्तस्या भवति । तद्यथा । यदि कस्यचिब्राह्मणस्यैका पली पुत्रचैकः कन्या चैका तत्र पित्र्यं सर्वमेव द्रव्यं द्विधा विभज्य तत्रैकं भार्ग चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं पुत्रो गृह्णीयात् । यदा तु द्वौ पुत्रौ एका च कन्या तदा पितृधनं सर्व त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तुरीयमशं कन्यायै दत्त्वा शेषं द्वौ पुत्रैौ विभज्य गृहीतः ॥ अथ त्वेकः पुत्रो द्वे तदा पित्र्यं धनं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तत्र द्वौ भागः द्वाभ्यां कन्याभ्यां दत्त्वावशिष्टं सर्व पुत्रेो गृह्णातीत्येवं समानजातीयेषु समविषमेषु भ्रातृषु भगिनीषु च योजनीयम् । यदा तु ब्राह्मणीपुत्र एकः क्षत्रियाकन्या चैका तत्र पितृधनं सप्तधा विभज्य क्षत्रियापुत्रभागांस्त्रींश्चतुर्धा विभज्य तुरीयांशं क्षत्रियाक न्यायै दत्त्वा शेषं ब्राह्मणीपुत्रो गृह्णाति । यत्र तु द्वौ ब्राह्मणीपुत्रौ क्षत्रियाकन्या चैका तत्र पित्र्यं धनमेकादशधा विभज्य तेषु त्रीनंशान् क्षत्रियापुत्रभागांश्चतुर्धा विभज्य चतुर्थमंशं क्षत्रियाकन्यायै दत्त्वा शेषं सर्व ब्राह्मणीपुत्रैौ विभज्य गृहीतः ॥ एवं जातिवैषम्ये भ्रातृणां भगिनीनां च संख्यायाः साम्ये वैषम्ये च सर्वत्रोह नीयम् । नैच ‘निजादंशाद्दत्वांशं तु तुरीयकमिति तुरीयांशाविवक्षया संस्कार मात्रोपयोगि दव्यं दत्वेति व्याख्यानं युक्तम् । मनुवचनविरोधात् (९॥११८) –“स्वेभ्योंऽशेभ्यस्तु कन्याभ्यः प्रदद्युश्रतरः पृथक् । स्वात्स्वादंशाच्चतुर्भागं प तिताः स्युरदित्सवः ॥' इति । अस्यार्थः-ब्राह्मणादयो भ्रातरो ब्राह्मणीप्रभृतिभ्यो भगिनीभ्यः स्वेभ्यः स्वजातिविहितेभ्योंऽशेभ्यः ‘चतुरोंऽशान्हरेद्विप्र’ इत्यादिवक्ष्य माणेभ्यः स्वात्स्वादंशादात्मीयादात्मीयाद्भागाचतुर्थ चतुर्थ भागं दद्युः । नचात्राः त्मीयभागादुद्धृत्य चतुर्थाशो देय इत्युच्यते किंतु स्वजातिविहितादेकस्मादेकस्मा दंशात्पृथक्पृथगेकस्याप्येकूस्यै कन्यायै चतुर्थोऽशो देय इति जातिवैषम्ये संख्या वैषम्ये च विभागकृप्तिरुतैव । ‘पतिताः स्युरदित्सव' इत्यकरणे प्रत्यवायश्रवणाद वश्यंदातव्यता प्रतीयते । अत्रापि चतुर्थभागवचनमविवक्षितं संस्कारमात्रोपय गिद्रव्यदानमेव विवक्षितमिति चेन्न । स्मृतिद्वयेऽपि चतुर्थाशदानाविवक्षायाँ प्रमाणाभावाददाने प्रत्यवायश्रवणाचेति ! यदपि कैश्धिदुच्यते । अंशदानवि वक्षायां बह्वभ्रातृकायाः बहुधनत्वं बहुभगिनीकस्य च निर्धनता प्राप्नोतीतिः तदुक्तरीत्या परिहृतमेव । नह्यत्रात्मीयाद्भागादुद्धृत्य चतुर्थाशस्य दानमुच्यते येन तथा स्यात् । अतोऽस्मत्सहायमेधातिथिप्रभृतीनां व्याख्यानमेव चतुरखं न भारुचेः । १ इत्येवमथों ख. इत्यर्थो ग. २ कस्यचिद्राह्मण्येवैका ख. ३ अथतु ग. घ. ४ गृह्णीयात् एवं ग. ५ पित्र्यं धनं घ. ६ गृह्णीयात् . ग. ७ गृह्णीयाताम् ग. ८ नच दत्वांशं तु ग-घ ९ संस्कारोपयोगि ख. १० बहुधनकत्वं घ. ११ वरिष्ठ न भागुरेः ख २१० याज्ञवल्क्य स्मृतः । [ व्यवहाराध्याय तस्मात्पितुरूध्र्व कन्याप्यंशभागिनी पूर्वं चेद्यत्किंचित्पिता ददाति तदेव लभते विशेषवचनाभावादिति सर्वमनवद्यम् ॥ १ २४ ॥ एवं ‘विभागं चेत्पिता कुर्यादित्यादिना प्रबन्धेन समानजातीयानां भ्रातृणां परस्परं पित्रा सह विभागङ्गकृसिरुक्ता । अधुना भिन्नजातीयानां विभागमाह चतुत्रिबेकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः । क्षत्रजात्रिद्येकभागा विड्जास्तु चेकभागिनः ॥ १२५ ।। तिस्रो वर्णानुपूव्येण’ इति ब्राह्मणस्य चतस्रः क्षत्रियस्य तिस्रो वैश्यस्य द्वे शूद्रस्यै केति भार्या दर्शिताः । तत्र ब्राह्मणात्मजा ब्राह्मणोत्पन्ना वर्णशः-वर्णशब्देन ब्राह्मणा दिवर्णाः स्त्रिय उच्यते । “संख्यैकवचनाच वीप्सायाम्’ इत्यधिकरणकारकादे कवचनाद्वीप्सायां शस् । अतश्च वणे वणे ब्राह्मणोत्पन्नाः यथाक्रमं चतुस्त्रिद्येकभा गाः स्युर्भवेयुः । एतदुक्तं भवति ।–ब्राह्मणेन ब्राह्मण्यामुत्पन्ना एकैकशश्चतुर श्रचतुरो भागॉलभन्ते । तेनैव क्षत्रियायामुत्पन्नाः प्रत्येकं त्रींस्त्रीन् वेश्यायां द्वेौ द्वौ शूद्रायामेकमेकमिति । क्षत्रजाः क्षत्रियेणोत्पन्नाः वर्णशः इत्यनुवर्तते यथाक्रमं त्रिद्येकभागाः । क्षत्रियेण क्षत्रियायामुत्पन्नाः प्रत्येकं त्रींस्त्रीन्, वैश्यायां द्वौ द्वौ, शूद्रायामेकमेकम् । वेिड्जाः वैश्येनोत्पन्नाः । अत्रापि वर्णश इत्यनुवर्तते यथाक्रमं द्वेकभागिनः । वैश्येन वैश्यायामुत्पन्नाः प्रत्येकं द्वौ द्वौ भागौ लभन्ते । शूद्रायामेक मेकम् । शूद्रस्यैकैव भार्येति भिन्नजातीयपुत्राभावात्तत्पुत्राणां पूर्वोक्त एव विभागः । यद्यपि चतुस्त्रिद्धेयकभागा इत्यविशेषेणोक्तं तथापि प्रतिग्रहप्राप्तभूव्यतिरिक्तविषय मिदं द्रष्टव्यम् । यतः स्मरन्ति-‘न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै । यद्य प्येषा पिता दद्यान्मृते विप्रासुतो हरेत् ॥’ इति । प्रतिग्रहणात्क्रयादिना लब्धा भूः क्षत्रियादिसुतानामपि भवत्येव । शूद्रापुत्रस्य विशेषप्रतिषेधाच्च । शूद्यां द्विजातिभिजीतो न भूमेर्भागमर्हति’ इति । यदि ऋयाद्विप्रासा भूः क्षत्रि यादिसुतानां न भवेत्तदा शूद्रापुत्रस्य विशेषप्रतिषेधो नोपपद्यते । यत्पुन (मनुः ९॥१५५)-‘ब्राह्मणक्षत्रियविशां शूदापुत्रो नृ रिक्थभाक् । यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥” इति, तदपि जीवता पित्रा यदि शूद्रापुत्राय किमपि प्रदत्तं स्यात्तद्विषयम् । यदा तु प्रसाददानं नास्ति तदैकांशभागित्य विरुद्धम् ॥ १२५ अथ सर्वविभागशेषं किंचिदुच्यते— अन्योन्यापहृतं द्रव्यं विभक्त यतु दृश्यते । तत्पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ॥ १२६ ।। परस्परापह्मतं समुदायद्रव्यं विभागकाले चैज्ञातं विभक्त पितृधने यदृश्यते तत्समैरंशैर्विभजेरन्नित्येवं स्थितिः शास्रमर्यादा । अत्र समैरैशैरिति वदतोद्धार १ वर्णास्रय उच्यन्ते ग.घ. २ त्पन्ना एकैकशश्चतुत्रि ग. ३ प्रतं ग. ४ वा ज्ञातं ख. दायविभागप्रकरणम् ८] मिताक्षरासहिता। त विभागो निषिद्धः । विभजेरन्निति वदता येन दृश्यते तेनैव न ग्राह्यमिति दर्शि तम् ॥ एव च। वचनस्यार्थवत्त्वान्न समुदायद्रव्यापहारे दोषाभावपरत्वम् । ननु मनुना ज्येष्ठस्यैव समुदायद्रव्यापहारे दोषो दार्शतो न कनीयसाम् (मनु ९॥२१३) * यो ज्येष्ठो विनिकुर्वीत लोभाद्रातृन्यवीयस सोऽज्येष्ठः स्याद्भा गश्च नियन्तव्यश्च राजभि इति वचनात् । नेतत् । यत पितृस्थानीयस्य ज्येष्ठस्यापि दोषं वदता ज्येष्ठपरतन्नाणां कनीयसां पुत्रस्थानी यानां दण्डापूपिकनीत्या सुतरां दोषेो दर्शित एव । तथा चाविशेषेणैव दोष श्रूयते । गौतम यो वै भागिनं भागात्रुदते चयते चैनं स यदि वैनं न चयतेऽथ पुत्रमथ पौत्रं चयत’ इति । यो भागेिनं भागार्ह भागात्रुदते भागाद् पाकरोति भागं तसै न प्रयच्छति स भागात्रुन्न एनं चोतारं चयते नाशयति दोषिणं करोति । यदि तं न नाशयति तदा तस्य पुत्रं पौत्रं वा नाशयतीति ज्येष्ठविशेषमन्तरेणैव साधारणद्रव्यापहारिणो दोषः श्रुत द्रव्यमात्मनोऽपि स्वं भवतीति स्वबुद्धया गृह्यमाणं न दोषमावहतीति मतम् तदसत् । स्वबुद्धया गृहीतेऽप्यवर्जनीयतया परस्वमपि गृहीतमेवेति निषेधानु वेशाद्दोषमावहत्येव । यथा मौद्रे चरौ विपन्ने सदृशतया माषेषु गृह्यमाणेषु अयज्ञिया वै माषाः’ इति निषेधो न प्रविशति, मुद्भावयवबुद्धया गृह्यमाणत्वा दिति पूर्वपक्षिणोक्त मुद्भावयवेषु गृह्यमाणेष्ववर्जनीयतया माषावयवा अपि गृह्यन्त एवेति निषेधः प्र विशालेयवेति राद्धान्तिनोक्तम् । तस्माद्वचनतो न्याय साधारणद्रव्यापहारे दोषोऽस्त्येवेति सिद्धम् ॥ १२६ २११ अथ साधारण अद्यामुष्यायणस्य भागविशेषं दर्शयंस्तस्य स्वरूपमाह अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ।। १२७ ।। अपुत्रां गुर्वनुज्ञात इत्याद्युक्तविधिना अपुत्रेण देवरादिना परक्षेत्रे परभार्यायां गुरुनियोगेनोत्पादितः पुत्र उभयोर्बजिक्षेत्रिणोरसँौ रिक्थी रिक्थहारी पिण्डदाता च धर्मत इति । अस्यार्थ यदासौ नियुक्तो देवरादिः स्वयमप्यपुत्रोऽपुत्रस्य क्षेत्रे स्वपरपुत्रार्थ प्रवृत्तो ययं जनयति स द्विपितृको द्यामुष्यायणो द्वयोरपि रि क्थहारी पिण्डदाता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणः पुत्रार्थ प्रय तते तदा तदुत्पन्नः क्षेत्रिण एव पुत्रो भवति न बीजिन सच न नियमेन बीजिनो रिक्थहारी पिण्डदो वेति । यथोत्तं मनुना (९॥५३)–“क्रियाभ्युप गामात्क्षेत्रं बीजार्थ यत्प्रदीयते । तस्येह भागिनैौ दृष्टौ बीजी क्षेत्रिक एव च ॥ इति । क्रियाभ्युपगमादिति अत्रो त्पन्नमपत्यमावयोरुभयोरपि भवत्विति संविदङ्गी कॅरणाद्यत्क्षेत्रं क्षेत्रस्वामिना बीजावपनार्थ बीजिने दीयते तत्र तस्मिन्क्षेत्रे उत्प १ यो लोभाद्विनिकुवतेति पाठ २ नोत्तारं ख. ३ श्रयते घ. ४ अपरस्य घ ५ प्रवर्तते ध. ६ पिण्डदाता चेति ग. ७ करणेन यत्क्षेत्रं. ८ बीजवापनार्थ ग या० २१ २१२ याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः ऋस्यापत्यस्य बीजिक्षेत्रिणौ भागिनौ स्वामिनौ दृष्टौ महर्षिभिः । तथा (मनु ९॥५२)-“फलं त्वनभिसंधाय क्षेत्रिणा बीजिना तथा । प्रत्यक्ष क्षेत्रिणामर्थ बीजाद्योनिर्बलीयसी ॥’ इति । फलं त्वनभिसंधायेति । अत्रोत्पन्नमपत्यमावयो रुभयोरस्त्वित्येवमनभिसंधा य परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यं क्षेत्रिण एव । यतो बीजाद्योनिर्बलीयसी । गवाश्वादिषु तथा दर्शनात् । अत्रापि नियोगो वा यदुत्ताविषय एव । इतरस्य नियोगस्य मनुना निषिद्धत्वात् (९॥५९॥६० ) देवराद्वा सपिण्डाद्वा खिया सम्यङ्गियुक्तया । प्रजेप्सिताऽधिगन्तव्या सन्तानस्य परिक्षये ॥ विधवायां नियुक्तस्तु धृतात्क्तो वाग्यतो निशि । एकमुत्पादयेत्पुत्रं न द्वितीयं कथंचन ॥' इत्येवं नियोगमुपन्यस्य मनुः स्वयमेव निषेधति (९॥६४॥ ६८)–‘नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन्हि नियुञ्जाना धर्म हन्युः सनातनम् ॥ नोद्वाहिकेषु मत्रेषु नियोगाः कीलर्यते क्रचित् । न विवाहविधायुक्तं विधवावेदनं पुनः ॥ अयं द्विजैर्हि विद्वद्भिः पशुधर्म विगर्हितः । मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति । स महीमखिलाँ भुञ्जन् राजर्षिप्रवरः पुरा । वर्णानां संकरं चक्रे कामोपहतचेतन ॥ ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् । नियोजयत्यपत्यार्थे गैर्हन्ते तं हि साधवः ॥ इति ॥ नचव विहितप्रतिषिद्धत्वाद्विकल्प इति मन्तव्यम् । नियोत्कृणां निन्दा श्रवणातू । स्रीधर्मेषु व्यभिचारस्य बहुदोषश्रवणातू, संयमस्य प्रशस्तत्वाच्च । यथाह मनुरेव (५॥१५७)—‘कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः । ननु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु । ।' इति जीवनार्थ पुरुषान्तराश्रयणं प्रति षिद्धल्य (मनुः ५॥१५८॥१६१)-‘आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी । यो धर्म एकपलीनां काङ्गन्ती तमनुत्तमम्। । अनेकानि सहस्राणि कौमारब्रह्म चारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ॥ मृते भर्तरि साध्वी खी ब्रह्मचर्ये व्यवस्थिता । स्वर्ग गाच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते । सेह निन्दामवामोति परलोकान्च ही यते ॥' इति पुत्रार्थमपि पुरुषान्तराश्रयणं निषेधति । तस्माद्विहितप्रतिषिद्धत्वा द्विकल्प इति न युक्तम् ॥ एवं विवाहसंस्कृतानियोगे प्रतिषिद्धे कस्तर्हि धभ्यों नियोग इत्यत आह (मनुः ९॥६९॥७० )-‘यस्या म्रियेत कन्याया वाचा सलेये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥ यथाविध्यंधिगाम्यैनां शुक्कुवस्रां शुचित्रताम् । मिथो भजेताप्रसवात्सकृत्सकृदृतावृतौ यस्मै वाग्दत्ता कन्या स प्रतिग्रहमन्तरेणैव तस्याः पतिरित्यस्मादेव वचनादव गम्यते । तस्मिन्प्रेते देवरस्तस्य ज्येष्ठः कनिष्ठो वा निजः सोदरो विन्देत परि णयेत् । यथाविधि यथाशास्रमधिगम्य परिणीय अनेन विधानेन घृताभ्यङ्गवा ड़ियमादिना शुक्कुवस्रां शुचित्रतां मनोवाक्कायसंयतां मिथो रहस्यागर्भ ग्रहणात्प्रत्यूत्वेकवारं गच्छेत् । अयं च विवाहो वाचनिको घृताभ्यङ्गादिनिय १ तथानियोगो. ध. २ तं विगर्हन्ति इति मनुस्मृतौ पाठः. ३ विध्यभिगम्यैनां ख दायविभागप्रकरणम् ८] मेिताक्षरासहिता । २१३ मवन्नियुक्ताभिगमनाङ्गमिति न देवरस्य भार्यात्वमापादयति । अतस्तदुत्पन्नमपत्यं क्षेत्रस्वामेिन एव भवति न देवरस्य । संविदा तूभयोरपि ॥ १२७ ॥ समानासमानजातीयानां पुत्राणां विभागकृसिरुक्ता । अधुना मुख्यगौणपुत्राणां दायग्रहणव्यवस्थां दर्शयिष्यंस्तेषां स्वरूपं तावदाह -- औरसो धर्मपलीजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ।। १२८ ।। उरसो जात औरसः पुत्रः सच धर्मपत्रीजः सवर्णा धर्मविवाहोढा धर्मपत्री तस्याँ जात औरसः पुत्रो मुख्यः। तत्समः पुत्रिकासुतः तत्सम औरससमःपुत्रिकायाः सुत पुत्रिकासुतः । अतएवौरससम । यथाह वसिष्ठः–‘अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥' इति । अथवा पु त्रिकैव सुतः पुत्रिकासुतः सोऽप्यौरससम एव पित्रवयवानामल्पत्वात् मात्रवयवानां बाहुल्याच । यथाह वसिष्ठः–‘द्वितीयः पुत्रिकैव' इति। द्वितीयः पुत्रः पुत्रिकैवे त्यर्थः । द्यामुष्यायणस्तु जनकस्यौरसंदपकृष्टोऽन्यक्षेत्रेोत्पन्नत्वात् । क्षेत्रजः क्षेत्रजा तस्तु सगोत्रेणेतरेण वा । इतरेण सपिण्डेन देवरेण वोत्पन्नः पुत्रः क्षेत्रजः ॥१२८॥ गृहे प्रच्छन्न उत्पन्नेो गूढजस्तु सुतः स्मृतः । कानीनः कन्यकाजातो मातामहसुतो मतः ॥ १२९ ॥ गूढजः पुत्रो भर्तृगृहे प्रच्छन्न उत्पन्नो हीनाधिकजातीयपुरुषजत्वपरिहारेण पुरुषविशेषजत्वनिश्चयाभावेऽपि सवर्णजत्वनिश्चये सति बोद्धव्य । कानीनस्तु कन्यकायामुत्पन्नः पूर्ववत्सवर्णासु मातामहस्य पुत्रः । यद्यनूढा सा भवेत्तथा पितृगृह एव संस्थिता । अथोढा तदा वोढुरेव पुत्रः । यथाह मनुः (९॥१७२) पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहै । तं कानीनं वदेन्नान्ना वोडै कन्यासमुद्भवम् ॥' इति ॥ १२९ ॥ अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ।। १३० ॥ पैौनर्भवस्तु पुत्रोऽक्षतायां क्षतायां वा पुनभ्र्वा सवर्णादुत्पन्नः । मात्रा भत्रैनुज्ञया प्रोषिते प्रेते वा भर्तरि पित्रा वोभाभ्यां वा सवर्णाय यसै दीयते स तस्य दत्तकः पुत्रः । यथाह मनुः (९॥१६८)–‘माता पिता वै दद्यातां यमद्भिः पुत्रमापदि । सद्देशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः । इति । आपद्रहणादनापदि न देयः । दातुरयं प्रतिषेधः । तथा एकपुत्रो न देयः । ‘न १ स्यौरसान्निकृष्टो घ. २ रहः अप्रकाशम्. ३ वोडुः कन्यापरिणेतु . ४ वाशब्दा न्मात्रभावे पितैव दद्यात् । पित्रभावे मातैव । उभयसत्वे तु उभावपीति मंदनः. ५ सदृशं कुलगुणादिभिर्न जात्येति मेधातिथिः, सदृशं जायेति कुछूक २१४ याज्ञवल्क्यस्मृतः । व्यवहाराध्यायः त्वेवैकं पुत्रं इति वसिष्ठस्मरणात् । तथाऽनेकपुत्रसद्भावेऽपि दद्यात्प्रतिगृह्णीयाद्वा' ज्येष्ठो न देयः । (मनुः ९॥ १०६)–‘ज्येष्ठेन जातमात्रेण पुत्री मानवः भवति इति तस्यैव पुत्रकार्यकरणे मुख्यत्वात् । पुत्रप्रतिग्रहप्रकारश्च ‘पुत्रं अतिप्र हीष्यन्बन्धूनाहूय राजनि चवावेद्य निवेशनमध्ये व्याहृतिभिर्तुत्वा अदूरबान्धवं बन्धुसंनिकृष्ट एव प्रतिगृह्णीयात्’ इति वसिष्ठनोक्तः । अदूरबान्धवमित्यत्यन्त देशभाषाविप्रकृष्टस्य प्रतिषेधः । । एवं क्रीतस्वयंदत्तकृत्रिमेष्वपि योजनीयम् समानन्यायत्वात् ॥ १३० ॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । दत्तात्मा तु स्वयंदत्तो गंभे विन्नः सहोढजः ।। १३१ ।। क्रीतस्तु पुत्रस्ताभ्यां मातापितृभ्यां मात्रा पित्रा वा विक्रीतः पूर्ववत् तथैकं पुत्रं ज्येष्ठं च वर्जयित्वा आपदि सवर्ण इत्येव । यत्तु मनुनोक्तम् ( ९॥ १७४) क्रीणीयाद्यस्त्वपत्यार्थ मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य सदृशो ऽसदृशोऽपि वा ॥” इति, तडुणैः सदृशोऽसदृशो वेति व्याख्येयं न जात्या । ‘स जातीयेष्वयं प्रोक्तस्तनयेषु' इत्युपसंहाररात् । कृत्रिमः स्यात्स्वर्यकृतः । कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रदर्शनादिप्रैलोभेनैव पुत्रीकृतो मातापितृविहीन तत्सद्भावे तत्परतन्त्रत्वात् । दत्तात्मा तु पुत्रो यो मातापितृविहीनस्ताभ्यां त्यक्तो वा तवाहं पुत्रो भवामीति स्वयं दैत्तत्वमुपगतः । सहोढजस्तु गर्ने स्थितो गर्भिण्यां परिणीतायां यः परिणीतः स वोडुः पुत्र ॥ १३१ ॥ उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः । अपविद्धो मातापितृभ्यामुत्सृष्टो यो गृह्यते स ग्रहीतुः पुत्रः सर्वत्र सवर्ण इत्येव । मुख्यामुख्यपुत्राननुक्रम्यैतेषां दायग्रहणे क्रममाह पिण्डदोंऽशहरचैषां पूर्वाभावे परः परः ।। १३२ ।। एतेषां पूर्वोक्तानां पुत्राणां द्वादशानां पूर्वस्य पूर्वस्याभावे उत्तर उत्तरः श्राद्धदोंऽशहरो धनहरो वेदितव्यः । औीरसपौत्रिकेयसमवाये औरसस्यैव धन ग्रहणे प्रासे मनुरपवादमाह (९॥१३४ )–“पुत्रिकायां कृतायां तु यदि पुत्रो ऽनु जायते । समस्तत्र विभागः स्याज्येष्ठता नास्ति हि स्त्रिया ॥' इति । तथा अन्येषामपि पूर्वस्मिन्पूर्वस्मिन्सत्यप्युत्तरेषां पुत्राणां चतुर्थाशभागित्वमुक्तं वसेि ठेन । तस्मिश्चेत्प्रतिगृहीते औरस उत्पद्येत चतुर्थभागभागी स्याद्दत्तक इति । दत्तकग्रहणं क्रीतकृत्रिमादीनां प्रदर्शनार्थम् । पुत्रीकरणाविशेषात् । तथा चव कात्यायनः–“उत्पन्ने त्वौरसे पुत्रे चैतुर्थाशहराः सुताः । सवर्णा असवर्णास्तु १.निषेधः घ. २ गर्मे भिन्नः ख. ध. ३ प्रलोभनैः ध. ४ स्वयं दत्त उपनतः ग. ध ५ चतुर्थाश. ग. ध. ६ तृतीयांशहरा इति तु कल्पतरौ पाठ दायविभागप्रकरणम् ८] मिताक्षरासहिता । २१५ ग्रासाच्छादनभाजनाः ॥’ इति । सवर्णा दत्तकक्षेत्रजाद्यते सत्यौरसे चतुर्थाशह राः । असवर्णाः कानीनगूढोत्पन्नसहोढजपौनर्भवास्ते त्वौरसे सति न चतुर्था शहराः किंतु प्रासाच्छादनभाजनाः । यदपि विष्णुवचनम्--'अप्रशस्तास्तु कानीनगूढोत्पन्नसहोढजा । पौनर्भवश्च नैवैते पिण्डरिक्थांशभागिन ।।' इति । तदप्यौरसे सति चतुर्थाशनिषेधपरमेव । औरसाद्यभावे तु कानीनादीनामपि सकलपित्र्यधनग्रहणमस्त्येव । ‘पूर्वाभावे परः परः’ इति वचनात् । यदपि मनुवचनम् ( ९॥१६३)-“एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषा ण्णामानृशंस्यार्थ प्रदद्यातु प्रजीवनम् ।।' इति, तदपि दत्तकादीनामैौरसप्रतिकूलत्वे निर्गुणत्वे च वेदितव्यम्। तत्र क्षेत्रजस्य विशेषो दर्शितस्तेनैव (मनुः ९॥१६४) –“षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभजन्दायं पित्र्यं पञ्च ममेव वा ॥’ इति प्रतिकूलत्वनिर्गुणत्वसमुच्चये षष्टमंशम्, एकतरसद्भावे पञ्च ममिति विवेक्तव्यम् ॥ यदपि मनुना पुत्राणां षङ्कद्वयमुपन्यस्य पूर्वषङ्कस्य दायादबान्धवत्वं, उत्तरषङ्कस्यादायादबान्धवत्वमुक्तम् (मनुः ९॥१५९॥१६०)- ओरसः क्षेत्रजश्व दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बान्ध वाश्च षट् ॥ कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च शौद्रश्च षड दायाद्बान्धवाः ॥' इति, तदपि स्वपितृसपिण्डसमानोद्दुकानां संनिहितरिक्थह रान्तराभावे पूर्वषङ्कस्य तद्विक्थहरत्वमुत्तरषङ्कस्य तु तन्नास्ति । बान्धवत्वं पुनः समानगोत्रत्वेन सपिण्डत्वेन चोदकप्रदानादिकार्यकरत्वं वर्गद्वयस्यापि मेवेति व्याख्येयम् ॥ (मनुः ९॥१४२)-‘गोत्ररिक्थे जनयितुर्न भजेद्दत्रिम सुतः । गोत्रैरिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥' इत्यत्र दत्रिमग्रहणस्य पुत्रप्रतिनिधिप्रदर्शनार्थत्वात् । पितृधनहारित्वं तु पूर्वस्य पूर्वस्याभावे सर्वेषाम विशिष्टम् । (मनुः ९॥१८५)–‘न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । इत्यौरसव्यतिरिक्तानां पुत्रप्रतिनिधीनां सर्वेषां रिक्थहारित्वप्रतिपादनपरत्वात् । ओरसस्य तु ( मनुः ९॥ १६३)–“एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।’ इत्यनेनैव रिक्थभाक्त्वस्योक्तत्वात् । दायादशब्दस्य ‘देायादानपि दापयेत्’ इ त्यादौ पुत्रव्यतिरिक्तरिक्थभाग्विषयत्वेन प्रसिद्धत्वाच। वासिष्ठादिषु वर्गद्वयेऽपि कस्यचिव्यत्ययेन पाठो गुणवद्गुणवद्विषयो वेदितव्यः । गौतमीये तु ‘पैौत्रिके यस्य दशमत्वेन पाठो विजातीयविषयः । तस्मात्स्थितमेतत्पूर्वपूर्वाभावे परः परों ऽशभागिति ॥ यत्तु (९॥ १८२) –“भ्रातृणामेकजातानामेकश्चेत्पुत्रवान्भवेत् । सैवें तें तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ।।' इति । तदपि भ्रातृपुत्रस्य पुत्रीकरण संभवेऽन्येषां पुत्रीकरणनिषेधार्थम्, न पुनः पुत्रत्वप्रतिपादनाय । ‘तत्सुता गोत्र जा बन्धुः-' इत्यनेन विरोधात् ॥ १३२ १ गोत्रेति गोत्ररिक्थे अनुगच्छतीति गोत्ररिक्थानुगः प्रायस्तत्समनियत इति यावत् । दत्रिमः केवलः द्यामुष्यायणे गोत्राद्यनुवृत्तः । पिण्डः श्राद्धमौध्र्वदेहिकादीति मेधातिथिकुछूक भट्टादयः पिण्डः सापिण्ड्यं, स्वधौध्र्वदेहिकश्राद्धादीत्यपरे व्य. म. २ (मनुः ८॥१६०)'दान प्रतिभुवि प्रेते' इति पूर्वार्धमंस्य: दानप्रतिभुवि तु पितरि मृते पुत्रं ऋणं दापयेदिति तस्यार्थ ३ सर्वास्तॉस्ते इति पाठ २९१६ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः . इदानीमुक्तोपसंहारव्याजेन तत्रैव नियममाह सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः । समानजातीयेष्वेव पुत्रेषु अयं पूर्वाभावे परः पर इत्युक्तो विधिः न भिन्न जातीयेषु । तत्र च कानीनगूढोत्पन्नसहोढजपौनर्भवाणां सवर्णत्वं जनकद्वारेण न स्वरूपेण । तेषां वर्णजातिलक्षणाभावस्योक्तत्वात् । तथानुलोमजानां मूर्धाव सिक्तादीनामैौरसेष्वन्तभवात्तषामप्यभावे क्षेत्रजादीनां दायहरत्वं बोद्धव्यम् । शूद्रापुत्रस्त्वौरसोऽपि कृत्स्नं भागमन्याभावेऽपि न लभते । यथाह मनु (९॥१५४)-‘यद्यपि स्यातु सत्पुत्रो यैद्यपुत्रोऽपि वा भवेत् । नाधिकं दशमाद्द द्याच्छूद्रापुत्राय धर्मतः ॥’ इति । यदि सत्पुत्रो विद्यमानद्विजातिपुत्रो यद्यपुत्रो ऽविद्यमानद्विजातिपुत्रो वा स्यात्तस्मिन्मृते क्षेत्रजादिर्वाऽन्यो वा सपिण्डः शूद्वापु त्राय तद्धनाद्दशमांशादधिकं न दद्यादित्यस्मादेव क्षत्रियावैश्यापुत्रयोः सवर्णाः पुत्राभावे सकलधनग्रहणं गम्यते ॥ अधुना शूद्रधनविभागे विशेषमाह जातोऽपि दास्यां शूद्रेण कामतोंऽशहरो भवेत् ।। १३३ ।। मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकम् । अभ्रातृको हरेत्सर्वे दुहितृणां सुतादृते ।। १३४ ।। ३शूद्रेण दास्यामुत्पन्नः पुत्रः कामतः पितुरिच्छया भागं लभते । पितुरूध्र्वे तु यदि परिणीतापुत्राः सन्ति तदा ते भ्रातरस्तं दासीपुत्रं अर्धभागिनं कुर्युः । स्वभागादर्ध दद्युरित्यर्थः । अथ परिणीतापुत्रा न सन्ति तदा कृत्स्त्रं धनं दासी पुत्रो गृह्णीयात् यदि परिणीतादुहितरस्तत्पुत्रा वा न सन्ति । तत्सद्भावे त्वर्ध भागिक एव दासीपुत्रः । अत्र च शूद्रग्रहणाद्भिजातिना दास्यामुत्पन्नः पितुरि च्छयाऽप्यंशं न लभते नाप्यर्ध, दूरत एव कृत्स्नम् । किंत्वनुकूलश्रेजीवनमात्रं लभते ॥ १३३ ॥ १३४ ॥ मुख्यगौणसुता दायं गृह्णन्तीति निरूपितम् । तेषामभावे सर्वेषां दायाद्क्रम पत्री दुहितरचैव पितरौ भ्रातरस्तथा । तत्सुता गोत्रजा बैन्धुशिष्यसब्रह्मचारिणः ।। १३५ ।। एषामभावे पूर्वस्य धनभागुत्तरोत्तरः । खर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥ १३६ ।। पूर्वोक्ता द्वादशपुत्रा यस्य न सन्ति असावपुत्रः तस्यापुत्रस्य स्वर्यातस्य पर लोकं गतस्य धनभाक् धनग्राही एषां पढ्यादीनामनुक्रान्तानां मध्ये पूर्वस्य १ रूपद्वारेण म. १ प्यसत्पुत्रोऽपि ब्रा भवेद्विति पाकः ३ विभामेऽपि ग, ४ धनं गृह्णीयात् ग. घ. ५ कृत्खं धनं ग. ६ बन्धुः शिष्यः सब्रह्मा ख. दायविभागप्रकरणम् ८ ] मिताक्षरासहिता २१७ पूर्वस्याभाव उत्तर उत्तरो धनभागिति संबन्धः । सर्वेषु मूर्धावसिक्तादिषु अनु ोमजेषु प्रतिलोमजेषु वर्णेषु च ब्राह्मणादिषु अयं वेदितव्यः । तत्र प्रथमं पत्री धनभाक् । पली विवाहसंस्कृता ‘पत्युनो यज्ञसंयोगे इति स्मरणात् । एकवचनं च जात्यभिप्रायेण । ताश्च बह्वयश्चत्सजातीया विजाती याश्च तदा यथांशं विभज्य धनं गृह्णन्तैि । वृद्धमनुरपि पल्याः समग्रधर्नसंबन्धे वक्ति-“अपुत्रा शयनं भर्तुः पालयन्ती ब्रते स्थिता । पढ्येव दद्यात्तत्पिण्डं इति । वृद्धविष्णुरपि अपुत्रधनं पल्यभिगामि तदभावे दुहितृगामि तदभावे पितृगामि तदभावे मातृगामि’ इति । कालयाय नोऽपि पली पत्युर्धनहरी या स्याद्व्यभिचारिणी । तदभावे तु दुहिता यद्य नूढा भवेत्तदा ।।' इति । तथा अपुत्रस्यॉर्यकुलजा पढी दुहितरोऽपि वा । तद भावे पिता माता भ्राता पुत्राश्च कीर्तिताः ॥’ इति । बृहस्पतिरपि-‘कुख्येषु विद्यमानेषु पितृभ्रातृसनाभिषु । असुतस्य प्रमीतस्य पती तद्भागहारिणी एतद्विरुद्धानीवें वाक्यानि लक्ष्यन्ते–*भ्रातृणामप्रजाः प्रेयात्कश्चिचेत्प्रत्रजेत वा । विभजेरन्धनं तस्य शेषास्त स्त्रीधनं विना भरणं चास्य कुवरन्स्त्रीणामाः रक्षन्ति शय्यां भर्तुश्चेदाच्छिद्युरितरासु इति पीसद्भावे ऽपि भ्रातृणां धनग्रहणं पलीनां च भरणमात्रं नारदेनोक्तम् । मनुना तु (९॥१८५)–“पिता हरेद्पुत्रस्य रिक्थं भ्रातर एव वा' इत्यपुत्रस्य धनं पितु भ्रातुर्वेति दर्शितम् । तथा (मनुः ९॥२१७)-“अनपत्यस्य पुत्रस्य माता दायमवाभुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥’ इति मातुः पितामह्याश्च धनसंबन्धो दर्शितः । शङ्गेनापि-‘स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां ज्येष्ठा वा पली’ इति भ्रातृणां पित्रोज्ये ष्ठायाश्च पढ्याः क्रमेण धनसंबन्धो दर्शितः । कात्यायनेनापि–‘विभक्त सं. स्थिते द्रव्यं पुत्राभावे पिता हरेतू । भ्राता वा जननी वाऽथ माता वा तत्पितु इत्येवमादीनां विरुद्धार्थानां वाक्यानां योगीश्वरेण व्यवस्था दर्शिता पली गृह्णीयात्' इत्येतद्धचनजातं विभक्तभ्रातृरुखीविषयम् सा च यदि नियो गार्थिनी भवति । कुत एततू नियोगसव्यपेक्षायाः पत्या धनहरणं न स्वतम्रायाँ इति । “पिता हरदपुत्रस्य’ इत्यादिवचनात्तत्र व्यवस्थाकारणं वक्तव्यम् । नान्य ब्द्यवस्थाकारणमस्ति इति गौतमवचनाच्च पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरनू खी वाऽनपत्यस्य बीज लिप्सेत’ इति । अस्यार्थः-पिण्डगोत्रर्षिसंबन्धा अन पत्यस्य रिक्थं भजेरन्स्त्री वा रिक्थं भजेत् यदि बीजं लिप्सेतेति । मनुरपि (९॥ १४६)-*धनं यो सोऽपत्यं भ्रातुरु पाद्य दद्यात्तस्यैव तद्धनम् ॥' इति । अनेनैतद्दर्शयति विभक्तधनेऽपि भ्रात र्युपरतेऽपत्यद्वारेणैव पल्या धनसंबन्धो नान्यथेति । यथाऽविभक्तधनेऽपि (मनु ९॥१२०)-‘कनीयाज्येष्ठभार्यायां पुत्रमुत्पाद्येद्यदि समस्तत्र विभाग १ दिष्वनुलोमजेषु सूतादिषु प्रतिलोमजेषु ब्राह्मणादिषु अयं ग. २ भाक् विवाह ग.घ ३ गृह्णन्ति यथा ख. ४ धनग्रहणं ध. ५ स्याथ कुलजा ग.घ. ६ विरुद्धानि च वाक्यानीङ्क २१८ याज्ञवल्क्यस्मृतःि । [व्यवहाराध्याय स्यादिति धर्मो व्यवस्थित ।।' इति । तथा वसिष्ठोऽपि “रिक्थलोभान्नास्ति नियोगः’ इति रिक्थलोभान्नियोगं प्रतिषेधयन् नियोगद्वारक एव पडयाः धनसं बन्धो नान्यथेति दर्शयति । नियोगाभावेऽपि पत्या भरणमात्रमेव नारदवच नात “भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात्’ इति । योगीश्वरेणापि किल वक्ष्यते—‘अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्य प्रतिकूलास्तथैव च । ॥' इति । अपि च । द्विजातिधनस्य यथार्थत्वात्स्त्रीणां च यज्ञेऽ नधिकाराद्धनग्रहणमयुक्तम् तथा च केनापि स्मृतम्--'यज्ञार्थे द्रव्यमु त्प तत्रानधिकृतास्तु ये । अरिक्थभाजस्ते सर्वे ग्रासाच्छादनभाजनाः ॥ यज्ञार्थ विहितं वित्तं तस्मात्तद्विनियोजयेत् । स्थानेषु धर्मजुटेषु न स्रीमूर्खविधर्मिषु ॥ इति । तदनुपपन्नम् । “पली दुहितरः' इत्यत्र नियोगस्याप्रतीतेरप्रस्तुतत्वाच्च । अपिचेदमत्र वक्तव्यम् । पत्याः धनग्रहणे नियोगो वा निमित्तं तदुत्पन्नमपत्यं वा । तत्र नियोगस्यैव निमित्तत्वे अनुत्पादितपुत्राया अपि धनसंबन्धः प्रामोति । उत्पन्नस्य च पुत्रस्य धनसंबन्धो न प्राप्तोति । अथ तदपत्यस्यैव निमित्तत्वं तथा सति पुत्रस्यैव धनसंबन्धात्पलीति नारब्धव्यम् ॥ अथ स्त्रीणां पतिद्वारको धनसंबन्धः पुत्रद्वारको वा नान्यथेति मतम् । तद् प्यसत् मनुः ९॥१९४)-‘अध्ययध्यावहानिकं दत्तं च भ्रातृमातृपितृप्रासं षङ्किधं स्त्रीधनं स्मृतम् ॥' इत्यादिविरोधात् । किंच पुत्राभावे “पली दुहितरः' इत्यारब्धम् । तत्र नियुक्ताथा धनसंबन्धं वदता क्षेत्र जस्यैव धनसंबन्धं उत्क्तो भवति । सच प्रागेवाभिहित इति ‘अपुत्रप्रकरणे पवीति नारब्धव्यम् । ‘अथ पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन्स्त्री वाऽनपत्यस्य बीजं वा लिप्सेत’ इति गौतमवचनान्नियुक्ताया धनसंबन्ध इति । तदप्यसत् । नहि यदि बीजं लिप्सेत तदाऽनपत्यस्य स्त्री धनं गृह्णीयादित्ययमथेऽस्मात्प्रतीयते । किंतु ‘अनपत्यस्य धनं पिण्डगोत्रर्षिसंबन्धा भजेरन्स्री वा स स्री बीज वा लिप्सेत संयता वा भवेत्’ इति तस्या धर्मान्तरोपदेश प्रक्षान्तरवचनत्वेन यद्यर्थाप्रतीतेः । अपिच संयताया एव धनग्रहणं युक्तं न नियुक्तायाः स्मृतिलोकनिन्दिताया अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पख्येव दद्यात्तत्पिण्डं कृत्स्रमंशं लभेत च ॥’ इति संयताया एव धन ।। तथा नियोगश्च निन्दितो मनुना (९॥६४)–‘नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्म हन्युः सना तनम् ॥' इत्यादिना । यत्तु वसिष्ठवचनम् ‘रिक्थलोभान्नास्ति नियोगः’ इति तदविभक्ति संसृष्टिनि वा भर्तरि प्रेते तस्या धनसंबन्धो नास्तीति स्वाप त्यस्य ' धनसंबन्धार्थ नियोगो न कर्तव्य इति व्याख्येयम् । यदपि नारद वचनम्--'भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात्’ इति, तदपि ‘संस् १ संबन्धो युक्तो घ. २ सा बीजं वा घ. ३ संसृष्टिनां तु घ दायविभागप्रकरणम् ८ ] मिताक्षरासहिता २१९ ष्टानां तु यो भागस्तेषामेव स इष्यते' इति संसृष्टानां प्रस्तुतत्वात्तत्स्त्रीणामनप त्यानां भरणमात्रप्रतिपादनपरम् नच ‘भ्रातृणामप्रजाः प्रेया'दित्येतस्य संसृष्टि विषयत्वे ‘संस्पृष्टानां तु यो भाग' इत्यनेन पैौनरुक्तयमाशङ्कनीयम् । यतः पूर्वोक्ति विवरणेन स्रीधनस्याविभाज्यत्वं तत्स्त्रीणां च भरणमात्रं विधीयते । यदपि ‘अपुत्रा योषितचैषाम्’ इत्यादिवचनं तत् झीबादिस्त्रीविषयमिति वक्ष्यते । यत्तु द्विजाति धनस्य यज्ञार्थत्वात्स्त्रीणां च यज्ञे नधिकाराद्धनग्रहणमयुक्त'मिति, तदसत् । सर्वस्य द्रव्यजातस्य यज्ञार्थत्वे दानहोमाद्यसिद्धे अथ धर्मत्वात्तदर्थत्वमविरुद्धमिति मतम् एव तह्य र्थकामयोर्धनसाध्ययोरसिद्धिरेव स्यात् तथा सति धर्ममर्थं च कामं च यथाशक्ति न हापयेत्’ । तथा ‘न पूर्वाह्ममध्यन्दिनापराह्यानफलान्कुर्याद्यथाशक्ति धर्मार्थकामेभ्य तथा ‘न तथैतानि शक्यन्ते संनियन्तुमसेवया’ इत्यादियाज्ञ वल्क्यगौतममनुवचनविरोध अपिच धनस्य यज्ञार्थत्वे हिरण्यं धार्य मिति हिरण्यसाधारणस्य क्रत्वर्थतानिराकरणेन पुरुषार्थत्वमुक्तं तत्प्रत्युद्धदृतं स्यात् । किंच यज्ञशब्दस्य धर्मोपलक्षणपरत्वे स्रीणामपि पूर्तधर्माधिका न स्त्री स्वातन्त्रयमर्हति’ इत्यादि तदस्तु पारतत्रय धनस्वीकारे तु को विरोधः ॥ कथं तर्हि ‘यज्ञार्थ द्रव्यमुत्प यज्ञार्थमेवार्जितं यद्धनं तद्यज्ञ एव नियो क्तव्यं पुत्रादिभिरपी'त्येवं परं तत् । यज्ञार्थ लब्धमददद्भासः काकोऽपि वा। भवेत्’ इति दोषश्रवणस्य पुत्रादिष्वविशेषात् । यदपि कात्यायनेनोक्तम् अर्देयिकं राजगामि योषिदुल्यौध्र्वदेहिकम् । अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्य स्तदर्पयेत् ॥’ इति । दायिक दायादरहितं यद्धनं तद्राजगामि राज्ञो भवति योषिद्वत्यौध्र्वदेहिकमपास्य, तत्स्त्रीणामशनाच्छादनोपयुक्त औध्र्वदेहिकं धनिन श्राद्धाद्युपयुक्त चापरस्य परिहृत्य राजगामि भवतीति संबन्धः । उत्तराधे । श्रोत्रियद्रव्यं च योषिद्वत्यौध्र्वदेहिकमपास्य श्रोत्रियायोपपादये'दिति तदप्यवरुद्धरुखीविषयम् ।. योषिड्हणात् । नारदवचनं अन्यत्र ब्राह्मणाः त्किंतु राजा धर्मपरायण तत्स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः ॥' इत्यः वरुद्धस्रीविषयमेव । स्त्रीशब्दग्रहणात् । इह तु पतीशब्दादूढायाः संयताया धन ग्रहणमविरुद्धम् । तस्माद्विभक्तासंसृष्टिन्यपुत्रे स्वर्याते पली धनं प्रथमं गृह्णाती त्ययमर्थः सिद्धो भवति । विभागस्योक्तत्वात्संसृष्टिनां तु वक्ष्यमाणत्वात् । एते नाल्पधनविषयत्वं श्रीकंरादिभिरुत्तं निरस्तं वेदितव्यम् तथा ह्यौरसेषु पुत्रेषु सत्स्वपि जीवद्विभागे अजीवद्विभागे च पढ्या कुर्यात्समानंशान् पख्यः कार्याः समांशिकाः' इति । तथा—‘पितुरूध्र्व विभजतां माताप्यंशं समं हरेतू’ इति च, त थासत्यपुत्रस्य स्वर्यातस्य धनं पली भरणादति रिक्तं न लभत इति व्यामोहमात्रम् अँथ ‘पल्यः कार्याः समाँशिका' इत्यत्र १ संसृष्टिनां तु घ. २ वक्ष्यति घ. दिष्वप्यविशेषात् घ. ४ श्रोत्रिय ख. घ. ६ श्रीकरादिभिः घ. ७ तथा पल्ल्यः घ २२० याज्ञवल्क्यस्मृतःि । [ व्यवहाराध्यायः ‘माताप्यंशं हरेत्’ इत्यत्र च जीवनोपयुक्तमेव धनं स्त्री हरतीति मर्त समं तदसत् । अंशशब्दस्य समशब्दस्य चानर्थक्यप्रसङ्गात् स्यान्मतम् । बहुधने जीवनोपयुक्तं तच्च धनं गृह्णाति अल्पे तु पुत्रांशसमांशं गृह्यातीति । न विधि वैषम्यप्रसङ्गात् । तथाहि ‘पल्यः कार्याः समाँशिका माताप्यंशं समं हरेत् इति च बहुधने जीवनमात्रोपयुक्त वाक्यान्तरमपेक्ष्य प्रतिपादयति, अल्पधने तु पुत्रांशसममंशं प्रतिपादयतीति । यैथा चातुर्मास्येषु द्वैयोः प्रणयन्ति' इत्य त्र पूर्वपक्षिणा सैौमिकप्रणयनातिदेशे हेतुत्वेन प्राप्ताया उत्तरवेद्या न वैश्वदेवे उत्तरवेदिमुपकिरन्ति न शुनासीरीये' इत्युत्तरवेदिप्रतिषेधे दर्शिते राद्धान्तैक देशिना ‘न सौमिकप्रणयनातिदेशप्राप्ताया उत्तरवेद्याः प्रथमोत्तमयोः पर्वणोरयं प्रतिषेधः किंतूपात्रं वपन्तीति प्राकरणिकेन वचनेन प्रासाया उत्तरवेद्या प्रतिषेधोऽयमित्यभिहिते पुनः पूर्वपक्षिणोपात्र वपन्तीति प्रथमोत्तमयोः पर्वणो प्रतिषेधमपेक्ष्य पाक्षिकीमुत्तरवेदिं प्रापयति मध्यमयोस्तु निरपेक्षमेव नित्यवद् त्तरवेदिं प्रापयतीति विधिवैषम्यं दर्शितम् । राद्धान्तेऽपि विधिवैषम्यभयात्प्र थमोत्तमयोः पर्वणोरुत्तरवेदिप्रतिषेधो नित्यानुवादो द्वयोः प्रणयन्तीत्याद्यर्थवाद पर्यालोचनयोपात्रं वपन्तीति मध्यमयोरेव वरुणप्रधाससाकमेधपर्वणोरुत्तरवेदिं विधत्त इति दर्शितम् । यदपि मतम् (मनुः ९॥१८५)-पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति मनुस्मरणात्, तथा-स्वर्यातस्य ह्यपुत्रस्य भ्रातृ गामि द्रव्यं तदभावे पितरौ हरेयैतां ज्येष्ठा वा पती' इति शङ्कस्मरणाञ्च अॅपुत्रस्य धनं भ्रातृगामीति प्रासं , “भरणं चास्य कुर्वरन्स्त्रीणामाजीवनक्षयात् इत्यादिवचनाच भरणोपयुक्तं धनं पली लभत इत्यपि स्थितम् । एवं स्थिते बहुधने अपुत्रे स्वयते भरणोपयुक्त पली गृह्णाति शेषं च भ्रातरः । यदा तु पलीभरणमात्रोपयुक्तमेव द्रव्यमस्ति ततो न्यूनं वा तदा किं पत्येव गृह्णात्युत भ्रातरोऽपीति विरोधे पूर्वबलीयस्त्वज्ञापनार्थ पली दुहितर इत्यारब्धमिति । तदप्यत्र भगवानाचाय न मृष्यति । यतः ( मनुः ९॥ १८५ )-पिता हरेद्पुत्रस्य रिक्थं भ्रातर एव वा' इति विकल्पस्मरणान्नेदं क्रमपरं वचनमपि तु धनग्रहणेऽधिकारप्रदर्शनमात्रपरम् । तच्चासत्यपि पढ्यादिगणे घटत इति व्याच चक्षे । शङ्खवचनमपि संष्टभ्रातृविषयमिति । अपिचाल्पविषयत्वमस्माद्वचना व्प्रकरणाद्वा नावगम्यते । “धनभागुत्तरोत्तरः’ इत्यस्य च पली दुहितर इति वेिष यद्वये वाक्यान्तरमपेक्ष्याल्पधनविषयत्वम्, पित्रादिषु तु धनमात्रविषयत्वमिति पूर्वोक्तं विधिवैषम्यं तदवस्थमेवेति यत्किंचिदेतत् । यतु हारीतवचनम् विधवा यौवनस्था चेन्नारी भवति कर्कशा । आयुषः क्षपणार्थ तु दातव्यं जीवनं तदा ॥” इति, तदपि शङ्कितव्यभिचारायाः सकलधनग्रहणनिषेधपरम् । अस्मादेव १ स्त्रीधनमिति मतं घं. २.तथा ख. ३ द्वयोर्वरुणप्रधांससाकमेधपर्वणोः. ४ तूपांत खं. तूपात्र व. तूपात्रमित्येकस्मिन्प्रचीनपुस्तके. ५ प्रतिपादयति. ग. घ. ६ हरेतां घ ७ अपुत्रधनं घ. ८ श्रवणात् घ. ९ धिकारमात्रप्रदशैनपरं घ. १० संसृष्टविषयं घ दायविभागप्रकरणम् ८] मिताक्षरासहिता २२१ वेचनादनाशङ्कितव्यभिचारायाः सकलधनग्रहणं गम्यते । एतदेवाभिप्रेत्यो तक ङ्गेन ‘ज्येष्टा वा पली’ इति । ज्येष्ठा गुणज्येष्ठा अनाशङ्कितव्यभिचारा धनं गृहीत्वाऽन्यां कर्कशामपि मातृवत्पालयतीति सर्वमनवद्यम् स्वर्यातस्य विभक्तस्यासंसृष्टिनो धनं परिणीता स्त्री संयता सकलमेव गृह्णातीति सा सकल तदभावे दुहितरः । दुहितर इति बहुवचनं समानजातीयानामसमान

  • पली भर्तु

र्धनहरी या स्याद्व्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा इति । बृहस्पतिरपि–‘भर्तुर्धनहरी पली तां विना दुहिता स्मृता दङ्गात्संभवति पुत्रवहुहिता नृणाम् ॥ तस्मात्पितृधर्न त्वन्यः कथं गृहीत मान इति । तत्र चोढानूढासमवायेऽनूद्वैव गृह्णाति । ‘तदभावे तु दुहिता यद्यनूढा भवेत्तदा' इति विशेषरूमरणात् । तथा प्रतिष्ठिताप्रतिष्ठितानां सम वाये अॅप्रतिष्ठितैव तदभावे प्रतिष्ठिता स्रीधनं दुहितृणामप्रत्तानामप्रति ष्ठितानां च' इति गौतमवचनस्य पितृधनेऽपि समानत्वात् विषयमिति मन्तव्यम् । तत्समः पुत्रिकासुत इति पुत्रिकायास्तत्सुतस्य चौर ससमत्वेन पुत्रप्रकरणेऽभिधानात् । चशब्दाडुहित्रभावे दैौहित्रो धनभाक् । यथाह विष्णु अपुत्रपैौत्रसंताने दौहित्रा धनमाझुयुः । पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रिका मता इति । मनुरपि (९॥१३६)–“अंकृता वा कृता वाऽपि विन्देत्सदृशात्सुतम् । पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥” इति ॥ तदभावे पितरौ मातापितरौ धनभाजौ । यद्यपि युगपदधिकरणवचनतायां द्वन्द्वस्मरणात् तदपवादत्वादेकशेषस्य धनग्रहणे पित्रोः क्रमो न प्रतीयते तथापि विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातादेकशेषाभावपक्षे च मातापितराविति मातृ शब्दस्य पूर्व श्रवणात् पाठक्रमादेवार्थक्रमावगमाद्धनसंबन् धेऽपि १ वचनादशङ्कित ख. २ अप्रतिष्ठिता अनपत्या निर्धना वा. ३ स्त्रीपदं पितुरप्युपलक्षक मिति संप्रदायविदः. ४ अकृतेोति । अकृता वा कृता वेति पुत्रिकाया एव द्वैविध्यं, तत्र ‘यद पत्यं भवेदस्यां तन्मम स्यात्स्वधाकरं’ इत्यभिधाय कन्यादानकाले वरानुमत्या या क्रियते सा कृता, अभिसंधिमात्रकृता वाग्व्यवहारेण न कृता अकृता इत्यादि कुछूकः अक्षता वा क्षता वापि ग. ५ व्यवहास्मयूखे-दौहित्राभावे पिता तदभावे माता । तथाच कात्यायन त्रस्याप्यकुलजा पली दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राः प्रकीर्तिता विष्णुश्च अपुत्रधनं पढ्यभिगामि, तदभावे दुहितृगामि, तदभावे दौहित्रगामि, तदभावे पितृगामि, तदभावे मातृगामि, तदभावे भ्रातृगामि, तदभावे भातृपुत्रगामि, तदभावे सकु ल्यगामि, इति । यत्त विज्ञानेश्वर द्वन्द्वापवादके पितरावित्येकशेषे क्रमाप्रतीतावपि तद थैबोधके विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातात् अपवाद्यद्वन्द्वात्क्रमानुसारात पितुः पुत्रान्त रसाधारण्यात. मातुस्त्वसाधारण्याचादौ मातुस्तदभावे पितुर्धनग्रहणमूचे तदेतद्वचोविरोधा दपास्तम् । विग्रहवाक्ये मातृशब्दस्य पूर्वनिपात एकशेषस्य द्वन्द्ववैकल्पिकत्वेन तदपवादत्वे साधारण्यासाधारण्ययोः क्रमनियामकत्वे मानाभावाच २२२ याज्ञवल्क्यस्मृतेि । [ व्यवहाराध्याय प्रतीतक्रमानुरोधेनैव प्रथमं माता धनभाकू तदभावे पितेति गम्यते । किंच पिता पुत्रान्तरेष्वपि साधारणो माता तु न साधारणीति प्रत्यासत्यतिशयात “अनन्तरः सपिण्डाद्यस्तस्य तस्य धर्न भवेत्’ इति वचनान्मातुरेव प्रथमं धन ग्रहणं युक्तम् । नच सपिण्डेष्वेव प्रत्यासत्तिर्नियामिका अपितु समानोदकादि ष्वप्यविशेषेण धनग्रहणे प्रासे प्रत्यासत्तिरेव नियामेिकेत्यस्मादेव वचनादवग म्यत इति । मातापित्रोर्मातुरेव प्रत्यासत्यतिशयाद्धनग्रहणं युक्ततरम् । तदभावे पिता धनभाकू । पित्रभावे भ्रातरो धनभाजः । तथा च मनुः ( ९॥१८५)–“पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा’ इति । यत्पुनर्धारेश्वरेणोक्तम् (९॥२१७) अनपत्यस्य पुत्रस्य माता दायमवामुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥' इति मनुवचनाज्जीवत्यपि पितरि मातरि वृत्तायां पितुर्माता पिता मही धनं हरेन्न पिता । यतः पितृगृहीतं धनं विजातीयेष्वपि पुत्रेषु गच्छति, पितामहीगृहीतं तु सजातीयेष्वेव गच्छतीति पितामहेयव गृह्णातीति । तद् याचवाय नानुमन्यते । विजातीयपुत्राणामपि धनग्रहणस्योक्तत्वात् *चतुखिये कभागाः स्युः' (मनुः ९॥१८९) इत्यादिनेति । यत्पुन –“अहार्य ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः' इति मनुस्मरणं तवृपाभिप्रायं नतु पुत्राभिप्रायम् । भ्रातृष्वेपि सोदराः प्रथमं गृह्णीयुः भिन्नोदराणां मात्रा विप्रकर्षात् । “अनन्तर सपिण्डाद्यस्तस्य तस्य धनं भवेत्’ इति स्मरणात् । ोदराणामभावे भिन्नोदरा धनभाज तृणामप्यभावे तत्पुत्राः पितृ क्रमेण धनभाज । भ्रातृभ्रातृपुत्रसमवाये भ्रातृपुत्राणामनधिकारः । भ्रात्रभावे भ्रातृपुत्राणामधिकारवचनात् । यदा त्वत्पुत्रे भ्रातरि स्वयते तद्भातृणामवि शेषेण धनसंबन्धे जाते भ्रातृधनविभागात्प्रागेव यदि कश्चिद्राता मृतस्तदा तत्पुत्राणां पितृतोऽधिकारे प्रासे तेषां भ्रातृणां च विभज्य धनग्रहणे पितृतो भागकल्पनेति युक्तम् । भ्रातृपुत्राणामप्यभावे गोत्रजा धनभाजः । गोत्रजाः पितामही सपिण्डा समानोदकाश्च । तत्र पितामही प्रथमं धनभाकू । (मनुः ९॥२१७ )–“मात यैपि च वृत्तायां पितुर्माता धनं हरेत्’ इति मात्रनन्तरं पितामह्या धनग्रहणे प्रासे पित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशाभावात् ‘पितुर्माता धनं हरेत्’ इत्यस्य वचनस्य धनग्रहणाधिकारप्राप्तिमात्रपरत्वादुत्कर्षे तत्सुतान १ अत्र केचन-सोदराभावे भिन्नेोदरास्तदभावे सोदरसुता इत्याहुस्तन्न । २ भ्रातृपदस्य सोदरे शक्त्या भिन्नोदरे च गौण्या वृतिद्वयविरोधात् । केचित्तु भ्रातर इत्यत्र ‘भ्रातृपुत्रौ स्वस् दुहितृभ्याम्' इत्यनुशासनात् भ्रातरश्च स्वसारश्च भ्रातर इति विरूपकैकशेषेण भ्रात्रभावे भगिन्य इत्याहुस्तन्न । विरूपैकशेषे मानाभावात. दायविभागप्रकरणम् ८ ] मिताक्षरासहिता । २२३ नन्तरं पितामही गृह्यातीलयविशेधः ॥ पितामह्याश्चाभावे समानगोत्रजाः सैपिण्डा पितामहादयो धनभाजः भिन्नगोत्राणां सपिण्डानां बन्धुशब्देन ग्रहणात् । तत्र च पितृसन्तानाभावे पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धन भाजः । पितामहसन्तानाभावे प्रपितामही प्रपितामहस्तत्पुत्रास्तत्सूनवश्चेत्येव माससमात्समानगोत्राणां सपिण्डानां धनग्रहणं वेदितव्यम् । तेषामभावे समा नोदकानां धनसंबन्धः । ते च सपिण्डानामुपरि सप्त वेदितव्याः । जन्मनाम ज्ञानावधिका वा । यथाऽऽह बृहन्मनु –सपिण्डता तु पुरुषे ससमे विनिव र्तते । समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥ जन्मनास्रोः स्मृतेरेरके तत्परं गोत्रमुच्यते ।।' इति गोत्रजाभावे बन्धवो धनभाजः । बन्धवश्च त्रिविधाः आत्मबन्धवः पितृ बैन्धवो मातृबन्धवश्चेति । यथोक्तम्—‘आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसु त्ममातुलपुत्राश्च विज्ञेया आत्मबान्धवा पितुः पितृष्वसुः पुत्रा पितुर्मातृष्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ॥ मातुः पितृ ष्वसुः पुत्रा मातुर्मातृष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेया मातृबान्धवाः ॥ बन्धवो धनभाजस्तदभावे पितृबन्धवस्त दुभावे मातृबन्धव इति क्रो वेदितैव्यः । बन्धूनामभावे आचार्यः । तदभावे शिष्यः । पुत्राभावे यः प्रत्यासन्नः सपिण्डस्तद्भावे आचार्यः । आचार्याभा वेऽन्तेवासीत्यापस्तम्बस्मरणात् ॥ शिष्याभावे सब्रह्मचारी धनभाक् । यन सहकस्मादाचायोदुपनयनाध्य यनतदर्थज्ञानप्राप्तिः स सब्रह्मचारी । तदभावे ब्राह्मणद्रव्यं यः कश्चित् श्रोत्रियो गृह्णीयात् । “श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन्’ इति गौतमस्मरणात् । तदभावे ब्राह्मणमात्रम् । यथाऽऽह मनुः (९॥१८८)-“सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिन । त्रैविद्याः शुचयो दान्तास्तथा धर्मौ न हीयते ॥ इति । न कदाचिदपि ब्राह्मणद्रव्यं राजा गृहीयात् (९॥ १८९)–“अहार्य ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः' इति मनुवचनात् । नारदेनाप्युक्तम् १ तदभावे भगिनी “अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्’ इति मनूक्तः । ‘बहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा । यस्त्वासन्नतरस्तेषां सोऽनपत्यधनं हरेत् ॥” इति बृह स्पत्युक्तः । तस्या अपि भ्रातृगोत्रोत्पन्नत्वेन गोत्रजत्वाविशेषाञ्च । सगोत्रता परं नास्ति नच सात्र धनग्रहणप्रयोजकत्वेनोक्ता इति व्यवहारमयूखः. २ मनुस्मृतौ ‘तदभावे सकुल्यः स्यादा चार्यः शिष्य एव वा' इत्यत्र सकुल्यशब्देन सगोत्रसमानोदकानां मातुलादीनां बन्धुत्रयस्य ग्रहणम् । योगीश्वरवचनेऽपि बन्धुपदेन मातुललक्षणमन्यथा मातुलादीनामग्रहणमेव प्रसज्ये तेति तत्पुत्राणां धनाधिकारस्ततः प्रत्यासन्नानां तेषां स नेति महदौचित्यमापद्येत. ३ ननु पल्यादीनां सर्वेषां मृतनिरूपितानामेव धनभाक्त्वं बान्धवानामपि तथैवास्तु अतः कथं पितु मर्मातुश्च बान्धवानां धनसंबन्धः, “पितुः पितृष्वसुः पुत्राः’ इत्यादि तु संज्ञासंज्ञिसंबन्धमात्रार्थ न धनसंबन्धार्थमिति चेदुच्यते । विनाप्येतद्वचनं पितृमातुलपितृव्यादिष्विव पितृमातृबान्धवे ष्वपि योगेनैव तच्छब्दप्रवृत्तिसंभवे संज्ञासंशिसंबन्धबोधनानर्थक्यापत्तः। तेन बन्धूनुद्दिश्य धन संबन्धविधौ पितृमातृबन्धुप्रापणेनैव वचोऽर्थवत्ता। बन्धूद्देशेनाशौचादिविधावप्येवमेवेति दिक् या० २२ २२४ याज्ञवल्क्यस्मृतेः । [व्यवहाराध्याय ब्राह्मणार्थस्य तन्नाशे दायादश्चन्न कश्चन । ब्राह्मणायैव दातव्यमेनस्वी स्यात्रु पोऽन्यथा ।।' इति ॥ क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानामभावे हरेत् । राजा न ब्राह्मणः । यथाऽऽह मनुः (९॥१८९) —‘इतरेषां तु वर्णानां सर्वाभावे हरेनृप’ ईति ॥ १३५ ॥ ॥ १३६ पुत्राः पौत्राश्च दायं गृह्णन्ति तदभावे पत्याद्य इत्युक्तं, इदानीं तदुभ यापवादमाह १ वीरमित्रोदये तु-अत्रायं मृतपुंधनाधिकारक्रम । तत्र प्रथमं पुत्रः तदभावे पौत्र तदभावे प्रपौत्रः । मृतपितृकपौत्रमृतपितृपितामहकप्रपैौत्रयोस्तु पुत्रेण सह युगपदधिकारः । प्रपौत्रपर्यन्ताभावे पली । सा च प्राप्तभर्तृदाया भर्तृकुलं तदभावे पितृकुलं वा समाश्रिता सती शरीररक्षार्थ भर्तृदायं भुञ्जीत । तथा भर्तुरुपकारार्थ यथाकथंचिद्दानादिकमपि कुर्वीत । नतु स्त्रीधनवत्स्वच्छन्दं विनियुञ्जीत । तदभावे दुहिता । तत्र प्रथमं कुमारी तदभावे वा ग्दत्ता तदभावे चोढा । सा च पुत्रवती संभावितपुत्रा च द्वे युगपदेवाधिकारिण्यौ । वन्ध्या विधवा च पुत्रहीना नाधिकारिणी । ऊढाया अभावे दौहित्रः । तदभावे पिता तदभावे भ्राता । तत्रापि प्रथमं सोदरः तदभावे वैमात्रेयः । मृतस्य भ्रातृसंसृष्टत्वे तु सोदरमात्र विषये प्रथमं संसृष्टसोदर एवाधिकारी तदभावे चासंसृष्टसोदर । एवं वैमात्रेयमात्रविषये प्रथमं संसृष्टवैमात्रयः तदभावे चासंसृष्टवैमात्रेयः । यदा तु संसृष्टो वैमात्रेयः सोदरश्च संसृष्टः तदा तावुभौ तुल्यवदधिकारिणौ । भ्रातृणमभावे भ्रातुः पुत्रः । तत्रापि प्रथमं सोदरभ्रातृ पुत्रः तदभावे वैमात्रेयभ्रातृपुत्र । संसर्गे तु सोदरभ्रातृपुत्रमात्रविषये प्रथमं संसृष्टसोदर भ्रातृपुत्रः तदभावे चासंसृष्टसोदरभ्रातृपुत्रः । वैमात्रेयभ्रातृपुत्रमात्रविषये प्रथमं संसृष्टवै मात्रेयभ्रातृपुत्रः । तदभावे चासंसृष्टवैमात्रेयञ्भ्रातृपुत्रः । यदा तु सोदरभ्रातृपुत्रोऽसंसृष्टी वैमात्रेयभ्रातृपुत्रश्च संसृष्टः तदा द्वौ भ्रातृवतुल्याधिकारिणौ । भ्रातृपुत्राभावे तु भ्रातृपौत्रः । तत्रापि भ्रातुः स ोदरासोदरक्रमः संसर्गासंसर्गक्रमश्च बोध्यः । तदभावे पितृदौहित्र । स च सोदरभगिनीपुत्रः तदभावे वैमात्रेयभगिनीपुत्रश्च । तदभावे पितुः सहोदरः । तदभावे पितृवैमात्रेयः। तदभावे पितृसोदरपुत्रपितृवैमात्रेयपुत्रपितृसोदरपौत्रपितृवैमात्रयपौत्राणां क्र मेणाधिकारः । तदभावे पितामहदौहित्रः । तत्रापि पितृसोदरभगिनीपुत्रः वैमात्रेयभगिनी पुत्रश्च । वक्ष्यमाणप्रपितामहदौहित्राधिकारेऽप्येवम् । तदभावे पितामहः । तदभावे पिता मही । तदभावे पितामहसोदरभ्रातृवैमात्रेयभ्रातृतत्पुत्रपौत्रप्रपितामहदौहित्राः क्रमेणाधिका रिणः । एतावत्पर्यन्तानां धनिभोग्यपिण्डदातणां त्वभावे धनिदेयपिण्डभोक्तृणां मातुलादी नामधिकारस्तदभावे धनिमातृष्वस्रीयस्याधिकारः । तदभावे मातुलपुत्रपौत्राणां क्रमेणाधि कारः । तदभावे चाधस्तनसकुल्यानां धनिभेोग्यलेपदातृणां प्रतिप्रणपृप्रभृतिपुरुषत्रयाणां क्रमे णाधिकारः । तदभावे पुनरूध्र्वतनसकुल्यानां धनिदेयलेपभोक्तणां वृद्धप्रपितामहादिसन्त तीवामासतिक्रमेणाधिकारः । तदभावे समानोदकानामधिकारः । तेषामभावे चाचवायेंस्य तदभावे शिष्यस्य तदभावे सद्दवेदाध्याथिब्रह्मचारिणोऽधिकारः । तदभावे चैकग्रामस्थसगो वसमानप्रवरयोः क्रमेणाधिकारः । उक्तपर्यन्तानां सर्वेषां संबन्धिनामभावे ब्राह्मणधनवज्र्य राजा गृह्णीयात् । ब्राह्मणधनं तु त्रैविद्यादिगुणयुक्ता ब्राह्मणा गृह्णीयुः । एवं वानप्रस्थधनं भ्रातृत्वेनानुमतोऽपरो वानप्रस्थं एकतीर्थसेवी गृह्णीयात् । तथा यतिधनं सच्छिष्यः । नैष्ठि कब्रह्मचारिणो धनमाचार्यः । उपकुर्वाणस्य तु ब्रह्मचारिणो धनं पित्रादिगृहीयादिति ज्ञेयम् दायविभागप्रकरणम् ८] मिताक्षरासहिता । वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः । क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ।। १३७ ।। वानप्रस्थस्य यतेर्बह्मचारिणश्च क्रमेण प्रतिलोमत्रक्रमेणाचार्यः सच्छिष्यो धर्म भ्रात्रेकतीर्थौ च रिक्थस्य धनस्य भागिनः । ब्रह्मचारी नैष्ठिकः उपकुर्वाणस्य तु धनं मात्रादय एव गृह्णन्ति । नैष्ठिकस्य तु धनं तदपवादत्वेनाचार्यो गृह्णातीत्यु च्यते । यतेस्तु धनं सच्छिष्यो गृह्णाति । सच्छिष्यः पुनरध्यात्मशास्रश्रवणधारण तदर्थानुष्ठानक्षमः । दुर्वेत्तस्याचार्यादेरपि भागानर्हत्वात् । वानप्रस्थस्य धनं धर्म भ्रात्रेकतीर्थ गृह्णाति । धर्मभ्राता प्रतिपन्नो भ्राता, एकतीर्थी एकाश्रमी, धर्म भ्राता चासावेकतीर्थ च धर्मभ्रात्रेकतीर्थी । एतेषामाचायदीनामभावे पुत्रादिषु सत्स्वप्येकतीथ्र्येव गृह्णाति । ननु ‘अनंशास्त्वाश्रमान्तरगताः’ इति वसिष्ठ स्मरणादाश्रमान्तरगतानां रिक्थसंबन्ध एव नास्ति कुतस्तद्विभाग । नच नैष्ठि कस्य स्वार्जितधनसंबन्धो युक्तः । प्रतिग्रहादिनिषेधात् । ‘अनिचवयो भिक्षु रितिगौतमस्मरणात् । भिक्षोरपि न स्वार्जितैधनसंबन्धसंभवः । उच्यते । वान प्रस्थस्य तावतू–‘अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा । अर्थस्य निचयं कुर्यात्कृतमाश्वयुजि त्यजेत् ॥’ इति वचनाद्धनसंबन्धोऽस्येव । यतेरपि–‘कौपी नाच्छादनार्थ वैा वासोऽपि बिभृयाञ्च सः । योगसंभारभेदांश्च गृह्णीयात्पादुके इत्याद्विचनाद्वस्रपुस्तकसंबन्धोऽस्त्येव नैष्ठिकस्यापि शरीरयात्रार्थ वस्रादिसंबन्धोऽस्त्येवेति तद्विभागकथनं युक्तमेव ॥ १३७ ॥ इदानीं स्वयतस्य पुत्रस्य पत्याद्यो धनभाज इत्यस्यापवाद्दुमाह संसृष्टिनस्तु संसृष्टी वेिभत्तं धनं पुनर्मिश्रीकृतं संसृष्टं तदस्यास्तीति संस्पृष्टी । संस्पृष्टत्वं च न येन केनापि किंतु पित्रा भ्रात्रा पितृव्येण वा । यथाऽऽह बृहस्पतिः–“विर्भक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थित । पितृव्येणाथवा ग्रीत्या स तत्संस्कृष्ट उच्यते ॥’ इति । तस्य संसृष्टिनो मृतस्यांशं विभागं विभागकाले अविज्ञातग भयां भार्यायां पश्चादुत्पन्नस्य पुत्रस्य संसृष्टी दद्यात् । पुत्राभावे संसृष्टयेवापहरे दृह्णीयान्न पत्यादिः ॥ संसृष्टिनस्तु संस्पृष्टीत्यस्यापवादमाह सोदरस्य तु सोदरः । दद्यादपहरेचांशं जातस्य च मृतस्य च ॥ १३८ ॥ १ संबन्धः प्रतिग्रहादिः घ. २ धनसंभवः घ. ३ हि वासोऽपि बिभृयात्तथा क. ४ अत्र वाक्ये पितृभ्रातृपितृव्यैरेव सह संसृष्टता नान्येन । वचनेऽनुपादानादिति मिताक्षरादिषु विभागकर्तृसामानाधिकरण्येनैव सेति युक्तम् । पित्रादिपदानि तु विभागकर्तृमात्रोपलक्ष काणि ‘अर्धमन्तर्वेदी मिनोल्यर्ध बहिर्वेदी'तिवत । अन्यथा वाक्यभेदात् । तेन पलीपितामह भातृपौत्रपितृव्यपुत्रादिभिरपि सह संसृष्टता भवति । विभक्तो य एकत्र स्थितः स संसृष्ट इति सामानाधिकरण्याद्विभक्तभ्रात्रोः पुत्रादीनां न संसर्गः । विद्यमानं भावि वा धनमा वयोः पुनर्विभागावधि साधारणमित्याकारिका बुद्धिरिच्छा वा संसर्गः । व्यवहारमयूख तथा २२६ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्याय संसृष्टिनः संस्पृष्टीत्यनुवर्तते । अतश्च सोदरस्यसंसृष्टिनो मृतस्यांशं सोदर संसृष्टी संसृष्टानुजातस्य सुतस्य दद्यात् । तदभावे औपहरेदिति पूर्ववत् संबन्धः । एवं च सोदरासोदरसंसर्गे सोदरसंसृष्टिनो धनं सोदर एव संसृष्टी गृह्णाति न भिन्नोदरः संसृष्टयपीति पूर्वोक्तस्यापवादः ॥ १३८ ॥ इदानीं संसृष्टिन्यपुत्रे स्वर्याते संस्कृष्टिो भिन्नोदरस्य सोदरस्य चासंस्मृष्टिन सद्भावे कस्य धनग्रहणमेिति विवक्षायां द्वयोर्विभज्य ग्रहणे कारणमाह अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् । असंसृष्टयपि वाऽऽदद्यात्संसृष्टो नान्यमातृजः ।। १३९ ।। अन्योदर्यः सापलो भ्राता संसृष्टी धनं हरेत् न पुनरन्योदर्यो धनं हरेदसं सृष्टी । अनेनान्वयव्यतिरेकाभ्यामन्योदर्यस्य संसृष्टित्वं धनग्रहणे कारणमुक्तं भवति । असंस्पृष्टीत्येतदुत्तरेणापि संबध्यते । अतश्चासंस्पृष्टयपि संस्मृष्टिनो धन माददीत । कोऽसावित्यत आह-संस्पृष्ट इति । संस्पृष्टः एकोदरसंसृष्टः । सोदर इति यावत् । अनेनासंसृष्टस्यापि सोदरस्य धनग्रहणे सोदरत्वं कारणमुक्त, संसृष्ट इत्युत्तरेणापि संबध्यते । तत्र च संस्पृष्टः संस्पृष्टीत्यर्थः । नान्यमातृज । अत्रैवशब्दा ध्याहारेण व्याख्यानं कार्यम्, संसृष्टयप्यन्यमातृज एव संस्मृष्टिनो धनं नाददी तेति । एवं चासंसृष्टयपि वाऽऽदद्यादित्यपिशब्दश्रवणात् संस्पृष्टो नान्यमातृज एवेत्यवधारणनिषेधाच्चासंसृष्टसोदरस्य संस्पृष्टभिन्नोदरस्य च विभज्य ग्रहणं कर्त व्यमेित्युक्तं भवति । द्वयोरपि धनग्रहणकारणस्यैकैकस्य सद्भावात् । एतदेव स्पष्टीकृतं मनुना (९॥२१०)-‘विर्भक्ताः सह जीवन्तो विभजेरन्पुनर्यदि’ इति संसृष्टिविभार्ग प्रक्रम्य (९॥२११॥२१२)–“येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । म्रियेतान्यतरो वाऽपि तस्य भागो न लुप्यते । सोदर्या विभजेयुस्तं समेत्य सहिताः समम् । भ्रातरो ये च संस्पृष्टा भगिन्यश्च सना भयः ॥’ इति वदता । येषां भ्रातृणां संसृष्टिलां मध्ये ज्येष्ठः कनिष्ठो वा मध्यमो वांशप्रदानतोंऽशप्रदाने । सार्वविभक्तिकस्तसिः । विभागाकाल इति यावत् । हीयेत स्वाँशात् भ्रश्येत आश्रमान्तरपरिग्रहेण ब्रह्महत्यादिना वा म्रियेत वा तस्य भागो न लुप्यते । अतः पृथगुद्धरणीयो न संसृष्टिन एव गृहीयुरित्यर्थः । तस्योङ्कतस्य विनियोगमाह-सोदर्या विभजेयुस्तमिति । तमुद्धृतं भार्ग सोदर्याः सहोदरा असंसृष्टा अपि समेत्य देशान्तरगता अपि समागम्य सहिताः संभूय सैमं न न्यूनाधिकभावेन । ये च भ्रातरो भिन्नोदराः संस्पृष्टास्ते च सना भयो भगिन्यश्च विर्भजेयुः । समं विभज्य गृह्णीयुरिति स्पष्टोऽर्थः ॥ १३९ ॥ पुत्रपढ्यादिसंसृष्टिनां यद्दायग्रहणमुक्तं तस्यापवादमाह-- कीबोऽथ पतितस्तञ्जः पङ्गरुन्मत्तको जडः । अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युर्निरंशकाः ॥१४०॥ १ संसृष्टिनो धनं घ. २ दिति संबन्धः घ. ३ भिन्नोदरस्यासंसृष्टिनः सदरस्य च घ ४ मुक्तं । असंसृष्टी ध. ५ निषेधादसंसृष्ट ग. ६ संसृष्टिनो भिन्नोदरस्य च घ. ७ संसृष्टा सहजीवन्त इत्यपि पाठान्तरम्. ८ सममन्यूनाधिक. घ. ९ समं विभजेयुः ख दायविभागप्रकरणम् ८] मिताक्षरासहिता । झीबस्तृतीया प्रकृतिः । पतितो ब्रह्महादेः । तज्ज्ञः पतितोत्पन्नः । पङ्गुः पाद विकलः । उन्मत्तकः वातिकपैतिकशैष्मिकसैनिपातिकग्रहावेशलक्षणैरुन्मादेर भिभूतः । जडो विकलान्तःकरणः । हिताहितावधारणाऽक्षम इति यावत् । अन्धो नेत्रेन्द्रियविकलः । अचिकित्स्यरोगोऽप्रतिसमाधेयक्ष्मादिरोगग्रस्तः । आद्यशब्देनाश्रमान्तरगतपितृद्वेष्युपपातकिबधिरमूकनिरिन्द्रियाणां यथाऽऽह वसिष्ठः–“अनंशास्त्वाश्रमान्तरगताः’ इति । नारदेना–ि “पितृ द्विट् पतितः षण्ढो यश्च स्यादौपपातिकः । औौरसा अपि नैतेंशं लभेरन्क्षेत्रज कुतः ॥’ इति । मनुरपि (९॥२०१ )–‘अर्नशौ क्रीबपतितौ जात्यन्धब धिरौ तथा । उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः ॥’ इति । निरिन्द्रियो निर्गतमिन्द्रियं यस्माद्याध्यादिना स निरिन्द्रियः । एते झीबाद्योऽनंशाः रिक्थ भाजो न भवन्ति । केवलमशनाच्छादनदानेन पोषणीया भवेयुः । अभरणे तु पतितत्वदोषः । ( ९॥२०२)–‘सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनी ग्रासाच्छादनमत्यन्तं पतितो ह्यद्दद्भवेत् ॥' इति मनुस्मरणात् । अत्यन्तं यावज्जीवमित्यर्थः । एतेषाँ विभागात्प्रागेव दोषप्रासावनंशत्वमुपपन्न न पुनर्विभक्तस्य । विभागोत्तरकालमथ्यौषधादिना दोषनिर्हरणे भागप्रासिरस्येव । –“विभक्तपु सुतो जातः सवर्णायां विभागभाकू’ इत्यस्य समानन्यायत्वात् । पतितादिषु तु पुंलिङ्गत्वमविवक्षितम् । अतश्च पलीदुहितृमात्रादीनामप्युक्तदोष दुष्टानामनंशित्वं वेदितव्यम् ॥ १४० ॥ झीबादीनामनंशित्वात्तत्पुत्राणामप्यर्नशित्वे प्रासे इदमाह-- औरसाः क्षेत्रजास्त्वेषां निदर्दोषा भागहारिणः । एतेषाँ कुीबादीनामौरसाः क्षेत्रजा वा पुत्रा निर्देषा अंशग्रहणविरोधिकैब्या दिदोषरहिता भागाहारिणोंऽशग्राहिणो भवन्ति । तत्र झीबस्य क्षेत्रजः पुत्रः संभवत्यन्येषामौरसा अपि । औरसक्षेत्रजयोग्रेहणमितरपुत्रव्युदासार्थम् ॥ २२७ ६९ इीबादिदुहितृणां विशेषमाह सुताश्चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः ।। १४१ ॥ एषां कीबादीनां सुता दुहितरो यावद्विवाहसंस्कृता भवन्ति तावद्धरणीयाः श्रव ॥ १ ४ १ ॥ १ संनिपातग्रहा ख. २ क्षयादिरोग. घ. ३ स्यादपयात्रितः इति पाठः । अपयात्रितो राजद्रोहाद्युपरोधेन बन्धुभिर्धटस्फोटादिना बहिष्कृत इति मदन । व्यवसायार्थ नावादिना समुद्रमध्ये द्वीपान्तरं गत इति युक्तम् । “द्विजस्याब्धौ तु नैौथातुः शोधितस्याप्यसंग्रहः’ इति तस्य कलौ संसर्गनिषेधात् । राजद्रोहादैौ घटस्फोटबहिष्कारयोरविधानाच्च । व्य० मयूखः. दोषाणामर्नशित्वं घ २२८ याज्ञवल्क्यस्मृतः । [ व्यवहाराध्याय ीबादिपतीनां विशेषमाह अपुत्रा योषितथैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलस्तथैव च ।। १४२ ॥ एषां क्रीबादीनामपुत्राः पढ्यः साधुवृत्तयः सदाचाराश्चद्वर्तव्या भरणीयाः । व्यभिचारिण्यस्तु निर्वास्या । प्रतिकूलास्तथैव च निर्वास्या भवन्ति भरणीयाश्च । अव्यभिचारिण्यश्चेत् न पुनः प्रातिकूल्यमात्रेण भरणमपि न कर्तव्यम् ॥ १४२ ॥ विभजेरन्सुताः पित्रोरित्यत्र स्त्रीपुंधनविभागं संक्षेपेणाभिधाय पुरुषधनवेि भागो विस्तरेणाभिहितः । इदानीं स्त्रीधनविभागं विस्तरेणाभिधास्यंस्तत्स्वरूपं पितृमातृपतिभ्रातृदत्तमध्यश्युपागतम् । आधिवेदनिकाद्य च स्त्रीधनं परिकीर्तितम् ।। १४३ ।। पित्रा मात्रा पत्या भ्रात्रा च यद्दत्तं यच्च विवाहकालेऽझावधिकृत्य मातुलादि भिर्दत्तं आधिवेदनिकं अधिवेदननिमित्तं ‘अधिविन्नस्रियै दद्यादिति वक्ष्यमाणं । आद्यशब्देन रिक्थक्रयसंविभागपरिग्रहाधिगमप्रासं एतत्स्त्रीधनं मन्वादिभि रुक्तम् । स्त्रीधनशब्दश्च यौगिको न पारिभाषिकः । योगासंभवे परिभाषाया अयुक्तत्वात् । यत्पुनर्मनुनोक्तम् (९॥१९४)-“अध्यझ्यध्यावहनिकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृपितृप्रासं षड़िधं स्त्रीधनं स्मृतम् ॥' इति स्त्रीधनस्य षड़िधत्वं तन्यूनसंख्याव्यवच्छेदार्थ नाधिकसंख्याव्यवच्छेदाय ॥ अध्ययादि खरूपं च कात्यायनेनाभिहितम्-“विवाहकाले यत्खीभ्यो दीयते ह्यग्निसं निधौ । तद्ध्यमिकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥ यत्पुनर्लभते नारी नीय माना पितुर्गुहात् । अध्यावहनिकं नाम स्रीधनं तदुदाहृतम् । प्रीत्या दत्तं तु यत्किंचिच्छुश्रुवा वा श्वशुरेण वा । पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते । ऊढया कन्यया वाऽपि पत्युः पितृगृहेऽपि सकाशात्पित्रोर्वा लब्धं वा ॥ ३भ्रातुः .. सौदायिकं स्मृतम् ॥’ इति ॥ १४३ ॥ बन्धुदत्तं तथा शुल्कैमन्वाधेयकमेव च । किंच । बन्धुभिः कन्याया मातृबन्धुभिः पितृबन्धुभिश्च यद्दत्तं शुल्कं यदृहीत्वा कन्या दीयते । अन्वाधेयकं परिणयनादनु पश्चादाहितं दत्तम् । उत्तं च कात्या यनेन–‘विवाहात्परतो यच्च लब्धं भर्तृकुलात्स्त्रिया । अन्वाधेयं तु तद्रव्यं लब्धं पितृकुलात्तथा ॥’ इति स्त्रीधनं परिकीर्तितमिति गतेन संबन्धः । १ भर्तुः सकाशादिति पाठः. २ वीरमित्रोदयस्त्वेवमव्याख्यत्-गृहोपस्करणादीनां यन्मू लां कन्यार्पणोपाधित्वेन वरादिभ्यः कन्याभरणरूपेण गृह्यते तच्छुल्कमिति मदनरले व्याख्या तम् । उभयत्रापि पित्रादीनां कन्याया इदमित्युद्देशेो विवक्षितः । ‘यदानेतुं भर्तृगृहे शुल्कै तद्वप्ररिकीर्तितम्’ इति व्यासोतं वा भर्तृगृहगमनार्थमुत्कोचादि यद्दत्तं तच्छुल्कमित्यर्थ इति । अन्यथा तत्सत्वाभावेन स्त्रीधनत्वव्यपदेशानुपपत्ते दायविभागप्रकरणम् ८] मिताक्षरासहिता । एवं स्त्रीधनमुत्तं तद्विभागमाह अतीतायामप्रजसेि बान्धवास्तदवापुयुः ।। १४४ ।। तत्पूर्वोक्त स्रीधनमप्रजसेि अन्नपत्याया दुहितृदौहित्रीदैौहित्रपुत्रपौत्ररहितायाँ स्त्रियामतीतायां बान्धवा भत्रद्यो वक्ष्यमाणा गृह्णन्ति ॥ १४४ ।। सामान्येन बान्धवा धनग्रहणाधिकारिणो दर्शिताः । इदानीं विवाहभेदेना धिकारिभेदमाह अप्रजत्रीधनं भर्तुब्रह्मादिषु चतुष्र्वपि । दुहितृणां प्रसूता चेच्छेषेषु पितृगामि तत् ॥ १४५ ।। अँग्रजस्त्रियाः पूर्वोक्तायाः ब्राह्मदैवार्षप्राजापत्येषु चतुषु विवाहेषु भार्यात्वं प्रा साया अतीतायाः पूर्वोत्कं धनं प्रथममं भर्तुर्भवति । तँदभावे तत्प्रत्यासन्नानां सपिण्डानां भवति । शेषेष्वासुरगान्धर्वराक्षसपैशाचेषु विवाहेषु तदप्रजखीधनं पितृगामि । माता च पिता च पितरौ तौ गच्छतीति पितृगामि । एकशेषनि र्दिष्टाया अपि मातुः प्रथमं धनग्रहणं पूर्वमेवोक्तम् । तदभावे तत्प्रत्यासन्नानां धनग्रहणम् । सर्वेष्वेव विवाहेषु प्रसूतापत्यवती चेहुहितृणां तद्धनं भवति । अत्र दुहितृशब्देन दुहितृदुहितर उच्यन्ते । साक्षाहुहितृणां ‘मातुदुहितरः शेषम् इत्यत्रोक्तत्वात् अतश्च मातृधनं मातरि वृत्तायां प्रथमं दुहितरो गृह्णन्ति । चोढानूढासमवायेऽनूद्वैव गृह्णाति । तदभावे च परिणीता । तत्रापि प्रतिष्ठिताऽप्रतिष्ठितासमवायेऽप्रतिष्ठिता गृह्णाति । तदभावे प्रतिष्ठिता । यथाह गौतमः–“स्त्रीधनं दुहितृणामप्रत्तानामप्रतिष्ठितानां च' इति । तत्र चवशब्दात्प्र तिष्ठितानां च । अप्रतिष्ठिता अनपत्या निर्धना वा । एतञ्च शुल्कव्यतिरेकेण । शुल्कं तु सोदर्याणामेव । --*भगिनीशुल्कं सोदर्याणामूध्र्व मातुः’ इति गौतम वचनात् । सर्वासां दुहितृणामभावे दुहितृदुहितरो गृह्णन्ति । ‘दुहितृणां प्रसूता चेत्’ इत्यस्माद्वचनात् । तासां भिन्नमातृकाणां विषमाणां समवाये मातृद्वारेण भागाकल्पना । ‘प्रतिमातृतो वा स्वर्गेण भागविशेषः’ इति गौतमस्मरणात् ॥ दुहितृदैौहित्रीणां समवाये दौहित्रीणां किंचिदेव दातव्यं । यथाहमनुः (९॥ १९३)

  • यास्तासां स्युर्तुहितरस्तासामपि यथाऽर्हत । मातामह्या धनात्किंचित्प्रदेयं

प्रीतिपूर्वकम् ॥' इति ॥ दौहित्रीणामप्यभावे दौहित्रा धनहारिण । यथाहः नारदः–‘मातुर्गुहितरोऽभावे दुहितृणां तदन्वयः’ इति । तच्छब्देन संनिहेि तदुहितृपरामशत् ॥ दौहित्राणामभावे पुत्रा गृह्णन्ति । ताभ्य ऋत्तेऽन्वय इत्यु चक्तत्वात् । मनुरपि दुहितृणां पुत्राणां च मातृधनसंबन्धं दर्शयति (९॥१९२ ) १ चतुष्वैपीत्यपिशब्दाद्भान्धर्वग्रहणम् । यद्वा अतदुणसंविशानबहुत्रीहिणा ब्राह्मभिन्ना दैवार्षप्राजापत्यगान्धर्वाश्चत्वारः । तेन ‘ब्राह्मदैवार्षगान्धर्वप्राजापत्यषु यद्धनम् । अप्रजायाम तीतायां भर्तुरेव तदिष्यते ॥’ इति न मनुवचनविसंवादः. २ अप्रजसः स्त्रियाः घ. ३ भत्रैभावे तत्प्रत्यासन्नानां सपिण्डानां पित्रभावे च तत्प्रत्यासन्नानां सपिण्डानामिति तत्रापि तेनास्या प्रत्यासन्नास्तत्प्रत्यासन्नाःlतद्भारा तत्कुले प्रत्यासन्ना इति यावत्.४स्वर्गे भाग ग. स्वस्ववर्गेण ध २३० याज्ञवल्क्यस्मृतः। [व्यवहाराध्यायः जनन्यां संस्थितायां तु समं सर्वे सहोदराः । भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ।।' इति । मातृकं रिक्थं सर्वे सहोदराः समं भजेरन् सनाभयो भगि न्यश्च समं भजेरन्निति संबन्धः । न पुनः सहोदराः समं भजेरन् सनाभयो भगि न्यश्च समं भजेरन्निति संबन्धः । न पुनः सहोदरा भगिन्यश्ध संभूय भजेरन्निति इतरेतरयोगस्य द्वन्द्वैकशेषाभावादप्रतीते । विभागकर्तृत्वान्वयेनापि चशब्दो पपत्तेः । यथा देवदत्तः कृषिं कुर्याद्यज्ञदत्तश्चेति । समग्रहणमुद्धारविभागनि वृत्त्यर्थम् । सोदरग्रहणं भिन्नोदरनिवृत्त्यर्थम् । अनपत्यहीनजातिस्त्रीधनं तु भिन्नोदराप्युत्तमजातीयसपलीदुहिता गृह्णाति । तदभावे तदपत्यम् । यथाऽऽहः मनुः (९॥१९८)-*स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथंचन । ब्राह्मणी तद्ध रत्कन्या तदपत्यस्य वा भवेत् ।।' इति । ब्राह्मणीग्रहणमुत्तमजात्युपलक्षणम् । अतश्चानपत्यवैश्याधनं क्षत्रियाकन्या गृह्णाति । पुत्राणामभावे पौत्राः पितामही घनहारिणः । “रिक्थभाज ऋत्णं प्रतिकुर्युः’ इति गौतमस्मरणात । ‘पुत्रपौ त्रेत्रणे देयम्’ इति पौत्राणामपि पितामहणापाकरणेऽधिकारात् । पौत्राणाम रयभावे पूर्वोक्ता भत्रौद्यो बान्धवा धनहारिणः ॥ १४५ ॥ स्त्रीधनप्रसङ्गेन वाग्दत्ताविषयं किंचिदाह दत्त्वा कन्या हरन्दण्ड्यो व्ययं दद्याच सोदयम् । कन्यां वाचा दत्वापहरन्द्रव्यानुबन्धाद्यनुसारेण राज्ञा दण्डनीयः । एतचा पहारकारणाभावे । सति तु करणे ‘दत्तामपि हरेत्कन्यां श्रेयांश्चेद्वर आबजेत् इत्यपहाराभ्यनुज्ञानान्न दण्ड्यः । यच वाग्दाननिमित्तं वरेण स्वसंबन्धिनां कन्यासंबन्धिनां वोपचारार्थ धनं व्ययीकृतं तत्सर्व सोदयं सवृद्धिकं कन्या दाता वराय दद्यात् ॥ अथ कथंचिद्वाग्दत्ता संस्कारात्प्राङ् म्रियते तदा किं कर्तव्यमित्यत आह मृतायां दत्तमादद्यात्परिशोध्योभयव्ययम् ।। १४६ ।। यदि वाग्दत्ता मृता यत्पूर्वमङ्गुलीयकादि शुल्कं चरेण दत्तं तद्वर आद दीत । परिशोध्योभयव्ययम् । उभयोरात्मनः कन्यादातुश्च यो व्ययस्तं परिशोध्य विगणय्यावशिष्टमाददीत । यत्तु कन्यायै मातामहादिभिर्दत्तं शिरोभूषणादिकं वा क्रमेयातं तत्सहोदरा भ्रातरो गृह्णीयुः ।–*रिक्थं मृतायाः कन्याया गृह्णीयु सोदरास्तदभावे मातुस्तदभावे पितुरिति बौधायनस्मरणात् ॥ १४६ ॥ मृतप्रजास्त्रीधनं भर्तृगामीत्युक्तम् । इदानीं जीवन्त्याः सप्रजाया अपि ख्रिया धनग्रहणे ऋचिद्भर्तुरभ्यनुज्ञामाह दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुमर्हति ।। १४७ ॥ १ कर्तृत्वेनान्वयेनापि घ. २ पितामह्यणर्णापाकरणाधिकारात् ख. ३ त्रियेत तदा ग. घ . ४ -शुल्कं वा वरेण ख. ५ क्रमागतं ख. ६ भत्र घ. दायविभागप्रकरणम् ८] मिताक्षरासहिता । दुर्भिक्षे कुटुम्बभरणार्थ, धर्मकार्ये अवश्यकर्तव्ये, व्याधौ च, संप्रैतिरोधके बन्दिग्रहणनिग्रहादौ द्रव्यान्तरहितः स्त्रीधनं गृह्णन्भत न पुनर्दातुमर्हति । प्रकारान्तरेणैापहरन्दद्यात् । भर्तृव्यतिरेकेण जीवन्त्याः स्त्रिया धनं केनापि दाया देन न ग्रहीतव्यम् । (मनुः ८॥२९)-‘जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । ताञ्छिष्याच्वोरदण्डेन धार्मिकः पृथिवीपति ॥' इति दण्डवि धानात् । तथा (मनुः ९॥२०० )–“पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् । न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥’ इति दोषश्रवणाञ्च ॥ १४७॥ आधिवेदनिकं स्त्रीधनमुत्तं तदाह अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम् । न दत्तं स्त्रीधनं ययै दत्त त्वधैं प्रकीर्तितम् ॥ १४८ ॥ यस्या उपरि विवाहः साधिविन्ना साचासौ स्त्री चेल्यधिविन्नस्री तस्यै अधि विन्नस्त्रियै आधिवेदनिकमधिवेदननिमित्तं धनं समं यावदधिवेदनार्थ व्ययीकृतं तावद्दद्यात् । यसै भत्री श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते पुनः स्त्रीधने आधिवेदनिकद्रव्यस्यार्ध दद्यात् । अर्धशब्दश्चात्र समविभागावचनो न भवति । अतश्च यावता तत्पूर्वदत्तमाधिवेदनिकस्मं भवति तावद्देयमित्यर्थः ॥ १४८ ॥ एवं विभागमुक्त्वा इदानीं तत्संदेहे निर्णयहेतूनाह विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः । विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ॥ १४९ ।। विभागस्य निह्नवे अपलापे ज्ञातिभिः पितृबन्धुभिर्मातृबन्धुभिः मातुलादिभि साक्षिभिः पूर्वोक्तलक्षणैलेंख्येन च विभागापत्रेण विभागभावना विभागनिर्णयोः ज्ञातव्यः । तथा यौतेकैः पृथकृतैर्तृहक्षेत्रैश्च । पृथकृष्यादिकार्यप्रवर्तनं पृथक्पञ्च महायज्ञादिधर्मानुष्ठानं च नारदेन विभागलिङ्गमुक्तम् —‘विभागधर्मसंदेहे दाया दानां विनिर्णयः । ज्ञातिभिर्भागलेख्येन पृथकार्यप्रवर्तनात् ॥ भ्रातृणामविभ क्तानामेको धर्मः प्रवर्तते । विभागे सति धर्मोऽपि भवेत्तषां पृथक् पृथक् ॥’ इति । तथाऽपराण्यपि विभागलिङ्गानि तेनैवोक्तानि–‘साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्युर्नाविभक्ताः कथंचन ।।' इति ॥ १ ४९ ॥ इति रिक्थविभागप्रकरणम् । ७ १ संप्रतिरोधक इति व्याधिविशेषणं कार्यानुष्ठानबाधक इति च तदर्थ इत्याह वाचस्पतिः २ णापहृतं दद्यात घ. ३ धृतो भत्रदिना तस्यै दत्तः स तया धृत इत्यर्थः. ४ श्वशुरेण भत्रौ वा ख. ५ यौतकैः पृथकृतैर्गुहक्षेत्रैरिति विशेषणविशेष्यभावः व्य० मयूखे. ६ इदं पद्य घ. पुस्तकेऽधिकं. ७ तेनैव नारदेन २३२ ६९ अथ सीमाविवादप्रकरणम् ९ [व्यवहाराध्याय अधुना सीमाविवादनिर्णय उच्यते सीम्रो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः । गोपाः सीमाकृषाणं ये सर्वे च वनगोचराः ।। १५० ।। नयेयुरेते सीमार्न स्थलाङ्गारतुषदुमः । सेतुवल्मीकनिस्रास्थिचैत्याचैरुपलक्षिताम् ।। १५१ । ग्रामद्वयसंबन्धिनः क्षेत्रस्य सीस्रो विवादे त वादे च सामन्तादयः स्थलाङ्गारादिभिः पूर्वकृतैः सीमालक्षणैरुपलक्षितां ह्नितां सीमां नयेयुर्निश्चिनुयुः । सीमा क्षेत्रादिमर्यादा । सा चतुर्विधा । जन पद्सीमा ग्रामसीमा क्षेत्रसीमा गृहसीमा चेति । सा च यथासंभवं पञ्चल तदुक्तं नारदेन–‘ध्वजिनी मत्स्यिनी चैव नैधानी भयवर्जिता ता च सीमा पञ्चवेिधा स्मृता ॥' इति वजिनी वृक्षादिल क्षिता, वृक्षादीनां प्रकाशकत्वेन ध्वजतुल्यत्वात् । मत्स्यिनी सलिलवती, मत्स्यश नैधानी निखाततुषाङ्गारादिमती तेषां नि खातत्वेन निधानतुल्यत्वातू भयवर्जिता आर्थि ििर्मता । राजशासननीता ज्ञातृचिह्नाभावे राजेच्छया निर्मिता । षोढा विवादः संभवति । यथाऽऽह कालयायन आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव च । अभोगभुक्तिः सीमा च षड् भूवादस्य हेतव तथाहि । ममात्र पञ्चनिवर्तनाया भूमेरधिका भूरस्तीति केनचिदुक्त पञ्चनिव तैनैव नाधिकेत्याधिक्ये विवादः । पञ्चनिवर्तना मदीया भूमिरित्युक्तन ततो न्यूनैवेति न्यूनतायाम् । पञ्चनिवर्तनो ममांश इत्युक्त अंश एव नास्तीत्यस्तिना स्तित्वविवादः संभवति । मदीया भूः प्रागाविद्यमानभोगैव भुज्यते इत्युक्तेन संतता चिरंतन्येव मे भुक्तिरित्यभोगभुक्तौ विवादः । इयं मर्यादेयं वेति सीमा विवाद इंति षट्प्रकांर एव विवादः संभवति । षट्प्रकारेऽपि भूविवादे श्रुत्य थभ्यां सीमाया अपि निर्णयमानत्वात्सीमानिर्णयप्रकरणे तस्यान्तर्भ वः । सम न्ताद्भवाः सामन्ताः । चतसृषु दिक्ष्वनन्तैरग्रामादयस्ते च प्रतिसीमं व्यवस्थि ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् । गृहं गृहस्य निर्दिष्टं समन्तात्परिरभ्य हि ।' इति कात्यायनवचनात् । ग्रामादिशब्देन तत्स्था पुरुषा लक्ष्यन्ते । ग्रामः पलायित इति यथा । सामन्तग्रहणं च तत्संसक्ताद्यु संसक्तकास्तु सामन्तास्तत्संसक्तास्तथोः त्तराः । संसक्तसक्तसंसक्ताः पैद्मकाराः प्रकीर्तिता ।' इति ॥ स्थविरा वृद्धाः । आदिग्रहणेन मौलोद्वतयोध्रहणम् । वृद्धादिलक्षणं च तेनैवोक्तम्-‘निष्पा १ कृपाणाश्च ग. २ अनन्तरा ग्रामादयः. ३ पङ्काकाराः ग सीमाविवादप्रकरणम् १1 िमताक्षरासिहता । २३३ द्यमानं येईटं तत्कार्य तदुणान्वितैः । बृद्धा वा यदि वाऽवृद्धास्ते तु घृद्धाः प्रकी र्तिताः ॥ ये तत्र पूर्व सामन्ताः पश्चाद्देशान्तरं गताः । तन्मूलत्वातु ते मैौला ऋषिभिः परिकीर्तिताः । उपश्रवणसंभोगकार्याख्यानोपचिह्निताः । उद्धरन्ति पुनर्यस्मादुद्धृतास्त ततः स्मृताः ॥' इति ॥ गोपा गोचारकाः । सीमाकृषाणाः सीमासंनिहितक्षेत्रकर्षकाः । सर्वे च वनगोचरा वनचारिणो व्याधादयः । ते च मनुनोक्ताः (८॥२६० ) व्याधाब्दशाकुनिकान्गोपान्कैवतन्मूलखातकान् व्यालग्रार्हानुञ्छवृत्तीनन्यांश्च वनगोचरान् ॥’ इति ॥ स्थलमुन्नतो भूप्रदेश । अङ्गारोऽझेरुच्छिष्टम् । तुषा धान्यत्वचः । दुमा न्यग्रोधादयः । सेतुर्जलप्रवा हृबन्ध आदिशब्देन वेणुवालुकादीनां ग्रहणम् । एतानि च प्रकाशाप्रकाशभेदेन द्विप्रकाराणि । यथाऽऽह मनुः (८॥२४६-२४८) सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् । शाल्मलीशालतालांश्च क्षीरिण चैव पादपान् ॥ गुल्मान्वेणूश्च विविधाञ्शमीवलीस्थलानि च । शरान्कुंञ्जक गुल्मांश्च यथा सीमा न नश्यति ॥ तडागान्युदपानानि वाप्यः प्रखवणानि च । सीमासंधिषु कार्याणि देवतायतनानि च ॥' इति प्रकाशरूपाणि । ( मनु ८॥२४९-२५२)-‘उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ अश्मनोऽस्थीनि गोचालांस्तुषान्भस्म कपालिका । करीषमिष्टकाङ्गारशर्करावालुकास्तथा ॥ यानि चैवंप्रकाराणि काला दूमेिर्न भक्षयेत् । तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥ एतैर्लिङ्गेर्नये त्सीमां राजा विवदमानयो इति प्रच्छन्नलिङ्गानि एतः प्रकाशाप्रकाशरू पैर्लिङ्गेः सामन्तादिप्रैदर्शितैः सीमांप्रति विवदमानयोः सीमानिर्णयं कुर्या द्राजा ॥ १५० ॥ १५१ ॥ यदा पुनश्चिह्नानि न सन्ति विद्यमानानि वा लिङ्गालिङ्गतया संदिग्धानि तदा सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा । रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ।। १५२ ।। सामन्ताः पूर्वोक्तलक्षणाः । समग्राभाश्चत्वारोऽष्टौ दुशापि वेत्येवं समसंख्या प्रत्यासन्नग्रामीणाः • । रक्तस्रग्विणो रक्ताम्बरधराः मूक्ष्यौरोपितक्षितिखण्डा सीमानं नयेयुः प्रदर्शयेयुः । सामन्ता वेति विकल्पाभिधानं स्मृत्यन्तरोक्तसाक्ष्य एव स्यात्सीमावादविनि भिप्रायम् । यथाऽऽहमनुः (८॥२५३)-‘साक्षिप्रत्यय र्णयः’ इति । तत्र च साक्षिणां निर्णेतृत्वं मुख्यम् । तदभावे सामन्तानाम् । तदु क्तम् (मनुः ८२५८ ॥)–‘साक्ष्यभावे तु चत्वारो ग्राम्याः सीमान्तवासिनः । सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥' इति । तद्भावे तत्सक्तादीनां १ ग्राहांस्तूञ्छवृत्तीन् ग. २ कुब्जकगुल्मांश्च ग. घ. ३ प्रकाशितैः घ २३४ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः निर्णेतृत्वम् । यथाऽऽह कात्यायनः–‘स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौर वात् । तत्संसतैस्तु कर्तव्य उद्धारो नात्र संशय ॥ संसक्तसक्तदोषे तु तत्संस क्ताः प्रकीर्तिताः । कर्तव्या न प्रदुष्टास्तु राज्ञा धर्म विजानता ॥' इति । साम न्ताद्यभावे मौलादयो ग्राह्याः । “तेषामभावे सामन्तमौलवृद्धोद्धृतादयः । स्थावरे षट्प्रकारेऽपि कार्या नात्र विचारणा ॥’ इति कात्यायनेन क्रमैविधा नात् । एते च सामन्तादयः संख्यागुणातिरेकेण संभवन्ति साधनं । ‘सामन्ताः पूर्व निर्दोषाः स्युर्गुणान्विताः । द्विगुणास्तूत्तरा ज्ञेयास्ततोऽन्ये त्रिगुणा मताः ॥ इतेि स्मरणात् ॥ तेच साक्षिणः सामन्तादयश्च स्वः स्वः शपथैः शापिताः सन्तः सीमां नयेयुः । (मनुः ८॥२५६)–‘शिरोभिस्ते गृहीत्वोवाँ स्रग्विणो रक्तवाससः । सुकृतैः शापिताः खैः खैर्नयेयुस्ते समंजसम् ॥' इति स्मरणात् । नयेयुरिति बह वचनं द्वयोर्निरासार्थ नैकस्य । ‘एकश्चदुन्नयेत्सीमां सोपवासः समुन्नयेत् । रक्तमा ल्याम्बरधरो भूमेिमादाय मूर्धनि ॥’ इति नारदेनैकस्याभ्यनुज्ञानात् ॥ योऽयं नैकः समुन्नयेत्सीमां नरः प्रत्ययवानपि । गुरुत्वादस्य कार्यस्य क्रियैषां बहुषु स्थिता ॥' इत्येकस्य निषेधः स उभयानुमतधर्मविद्यतिरिक्तविषय इत्यविरोधः ॥ स्थलादिचिह्माभावेऽपि साक्षिसामन्तादीनां सीमाज्ञाने उपायविशेषो नारदे नोक्तः–“निन्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु । तत्प्रदेशानुमानाच प्रमाणा द्भोगदर्शनात् ॥’ इति । निन्नगाया नद्या अपहृतेनापहरणेनोत्सृष्टानि स्वस्थाना प्रच्युतानि नष्टानि वा लिङ्गानि यासु मर्यादाभूमिषु तत्र तत्प्रदेशानुमानादु त्स्पृष्टनष्टविह्वानां प्राचीनप्रदेशानुमानात् ग्रामादारभ्य सहस्रदण्डपरिमितं क्षेत्रमस्य ग्रामस्य पश्चिमे भागे इत्येवंविधात्प्रमाणाद्वा प्रत्यर्थिसमक्षविप्रतिपन्नाया तैकालोपलक्षितभुक्तवर्वा निश्चिनुयुः ॥ बृहस्पतिना चात्र विशेषो दर्शित आगमं च प्रमाणं च भोगकालं च नाम च । भूभागलक्षणं चैव ये विदुखेते साक्षिणः ॥’ इति । एते च साक्षिसामन्तादयः शपथैः श्राविताः सन्तः कुला दिसमक्षं राज्ञा प्रष्टव्याः । यथाह मनुः (८॥२५४ )-“ग्रामेयककुलानां तु समक्ष सीन्नि साक्षिणः । प्रष्टव्याः सीमलिङ्गानि तयोश्रव विवादिनोः ॥' इति । तेच पृष्टाः साक्ष्यादयः ऐकमत्येन समस्ताः सीस्रि निर्णयं चूयु । तैर्निर्णतां सीमां तत्प्रदर्शितसकललिङ्गयुक्ताँ साक्ष्यादिनामान्वितां चाविस्मरणा संमारोपयेत् । उत्तैच मनुना (८॥२६१ )–‘ते पृष्टास्तु यथा बूयुः सैमस्ता सीमि निर्णयम् । निबश्ीयात्तथा सीमां सर्वास्तांश्चैव नामतः ।।' इति । एतेषां साक्षिसामन्तप्रभृतीनां सीमाचङ्कमणदिनादारभ् य यावत्रिपक्ष राजदैविकव्यसना व्यसनं चेन्नोत्पद्यते तदा तत्प्रदर्शनात्सीमानिर्णयः । अयं च राजदैविकव्यसना वधिः कात्यायनेनोक्तः–‘सीसाचङ्कमणे कोशे पादस्पर्श तथैव च । त्रिप क्षपक्षसप्साहं दैवराजिकमिष्यते ॥' इति ॥ १५२ ॥ १ कुवींत घ. २ दोषेषु ग. ३ क्रमाभिधानात् घ. ४ पलक्षितैर्भक्तवर्वा घ. ५ साक्षिणः ध. ६ सीमानं ख. ७ सीमासंधिषु लक्षणम् । तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्धयोः इति मनुस्मृतौ पाठ सीमाविवादप्रकरणम् ९] मिताक्षरासहेिता । २३५ यदा त्वमीषामुक्तसाक्ष्यवचसां त्रिपक्षाभ्यन्तरे रोगादि दृश्यते अथवा प्रति वाद्विनिर्दिष्टाभ्यधिकसंख्यागुणसाक्ष्यन्तरविरुद्धवचनता तदा ते मृषाभाषितया दण्डनीयास्तदाह-- अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । अनृते मिथ्यावादने निमित्तभूते सति सर्वे सामन्ताः प्रत्येकं मध्यमसाहसेन चत्वारिंशदधिकेन पणपञ्चशतेन दण्डनीयाः । सामन्तविषयता चास्य साक्षि मौलादीनां स्मृत्यन्तरे दण्डान्तरविधानादवगम्यते । यथाऽऽहमनुः (८॥२५७)

  • यथोक्तन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्तस्तु दाप्याः स्यु

द्विशतं दमम् ॥' इति ॥ नारदोऽपि–“अथ चेदनृतं ब्रूयुः सामन्ताः सीम निर्णये । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥’ इति सामन्तानां मध्यमसाहसं दण्डमभिधाय-शेषाश्चदनृतं ब्रूयुर्नियुक्ता भूमेिकर्मणि । प्रत्येकं तु जघन्यास्ते विनेयाः पूर्वसाहसम् ॥' इति तत्संसक्तादिषु प्रथमं साहसमुक्त वान् । मौलादीनामपि तमेव दण्डमाह -“मौलवृद्धादयस्त्वन्ये दण्डगल्या पृथक् पृथक् । विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ॥ ’ इति । आदिशब्देन गोपशाकुनिकव्याधवनगोचराणां ग्रहणम् । यद्यपि शाकुनिकादीनां पापरतत्वा लुिङ्गप्रदर्शन एवोपयोगो न साक्षात्सीमानिर्णये तथाऽपि लिङ्गदर्शन एव मृषाभा षित्वसंभवाद्दण्डविधानमुपपद्यत एव । अनृते तु पृथक् दण्डया इत्येतद्दण्डवेि धानमज्ञानविषयम् ॥–“बहूनां तु गृहीतानां न सर्वे निर्णयं यदि । कुर्युर्भ याद्वा लोभाद्वा दण्ड्यास्तूत्तमसाहसम् ॥’ इति ज्ञानविषये साक्ष्यादीनां का त्यायनेन दण्डान्तरविधानात् । तथा साक्षिवचनभेदेऽप्ययमेव दण्डस्तनैवो त्क्तः–‘कीर्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम्’ इति । एवमज्ञानादि नानृतवदने साक्ष्यादीन्दण्डयित्वा पुनः सीमाविचारः प्रवर्तयेितव्यः । ‘अज्ञानो क्तौ दण्डयित्वा पुनः सीमां विचारयेत्’ इत्युक्त्वा ‘त्यक्त्वा दुष्टांस्तु सामन्ता नन्यान्मौलादिभिः सह । संमिश्य कारयेत्सीमामेवं धर्मविदो विदुः ॥’ इति निर्णयप्रकारस्तेनैवोक्तः ॥ यदा पुनः सामन्तप्रभृतयो ज्ञातारचिह्नानि च न सन्ति तदा कथं निर्णय इत्यत आह अभावे ज्ञातृचिह्नानां राजा सीस्रः प्रवर्तिता ।। १५३ ।। ज्ञातृणां सामन्तादीनां लिङ्गादीनां च वृक्षादीनामभावे राजैव सीन्नः प्रव र्तिता प्रवर्तयिता । अन्तर्भावितोऽत्र ण्यर्थ । ग्रामद्वयमध्यवर्तिनीं विवादास्प दीभूतां भुवं समं प्रविभज्य अस्येयं भूरस्येयमित्युभयोः समप्यै तन्मध्ये सीमा लिङ्गानि कुर्यात् । यदा तस्यां भूमावन्यतरस्योपकारातिशयो दृश्यते तदा १ मिथ्यावदते ग. २ साक्ष्यमौलत्वादीनां घ. या० २३ स्वामिपालविवादप्र० १०] मिताक्षरासहिता । २३७ ल्पबाधो बहूदकत्वेन कैल्याणकारकश्चेतो बहूदको नैव निवारणीयः । कूपग्र हणं च वापीपुष्करिण्याद्युपलक्षणार्थम् । यदा पुनरसौ सैर्वक्षेत्रवर्तितया बहु बाधो नद्यादिसमीपक्षेत्रवर्तितया वाल्पोपकारकस्तदासौ निषेध्य इत्यर्थादुक्तं भवति । सेतोश्ध द्वैविध्यमुक्त नारदेन-'सेतुश्च द्विविधो ज्ञेयः खेयो बन्ध्यस्तथैव च । तोयप्रवर्तनात्खेयो बन्ध्यः स्यात्तन्निवर्तनात् ॥’ इति । यदा त्वन्यनिर्मितं सेतुं भेदनादिना नष्टं स्वयं संस्करोति तदा पूर्वस्वामिनं तर्द्धश्यं नृपं वा पृथैव संस्कुर्यात् । यथाऽऽह नारदः-“पूर्वप्रवृत्तमुत्सन्नमपृष्टा स्वा मिनं तु यः । सेतुं प्रवर्तयेत्कश्चिन्न स तत्फलभाग्भवेत् ॥ मृते तु स्वामिनि पुनस्तद्वंश्ये वाऽपि मानवे । राजानमामन्य ततः कुर्यात्सेतुप्रवर्तनम् ॥' इति १५६ क्षेत्रस्वामिनं प्रत्युपदिष्टम् । इदानीं सेतोः प्रवर्तयितारं प्रत्याह खामिने योऽनिवेछैव क्षेत्रे सेतुं प्रवर्तयेत् । उत्पन्न खामिनो भोगस्तदभावे महीपतेः ॥ १५७ ॥ क्षेत्रस्वामिनमनयुपगम्य तदभावे राजानं वा यः. परक्षेत्रे सेतुं प्रवर्तयत्यसौ फलभाङ् न भवत्यपितु तदुत्पन्ने फले क्षेत्रस्वामिनो भोगस्तदभावे राज्ञ । तस्मात्प्रार्थनया अर्थदानेन वा क्षेत्रस्वामिनं तदभावे राजानं वाऽनुज्ञाप्यैव पर क्षेत्रे सेतुः प्रवर्तनीय इति तात्पर्यार्थ ॥ १५७ ॥ क्षेत्रस्वामिना सेतुर्न प्रतिषेध्य इत्युक्तम् । इदानीं तस्यैव प्रसक्तानुप्रसक्या कचिद्विध्यन्तरमाह फालाहतमपि क्षेत्रं न कुर्याद्यो न कारयेत् । स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत् ॥ १५८ ।। यः पुनः क्षेत्रस्वामिपार्श्व अहमिदं क्षेत्रं कृषामीत्यङ्गीकृत्य पश्चादुत्सृजति न चान्येन कर्षयति तच क्षेत्रं यद्यपि फालाहतं ईषद्धलेन विदारितं न सम्यग्बी जावापार्ह तथाऽपि तस्याकृष्टस्य फलं यावत्तत्रोत्पत्त्यर्ह सामन्तादिकल्पितं तावदसौ कर्षको दापनीयः । तच क्षेत्रं पूर्वकर्षकादाच्छिद्यान्येन कारयेत् ॥ १५८ ॥ इति सीमाविवादप्रकरणम् । अथ खामिपालविवादप्रकरणम् १० व्यवहारपदानां परस्परहेतुहेतुमद्भावाभावात् “तेषामाद्यमृणादानम्’ इत्यादि पाठक्रमो न विवक्षित इति व्युत्क्रमेण स्वामिपालविवादोऽभिधीयते -- माषानष्टौ तु महिषी सस्यघातस्य कारिणी । दण्डनीया तदधैं तु गौस्तदर्धमजाविकम् ॥ १५९ ।। १ बहूपकारको नैव घ २ समग्रक्षेत्र घ. ३ भ्युपगमय्य घ. ४ हेतुमद्भावात् घ. २३८ याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः परसस्यविनाशकारिणी महिषी अष्टौ माषान्दण्डनीया । गौस्तदर्ध चतुरो महिष्यादीनां धनसंबन्धभा माषान् । अजा मेषाश्च माषद्वयं दण्डनीया । वात्तत्स्वामी पुरुषो लक्ष्यते । माषश्चात्र तात्रिकपणस्य विंशतितमो भागः । ‘माषेो विंशतिमो भागः पणस्य परिकीर्तितः' इति नारदस्मरणात् । एतच्चा ज्ञानविषयम् । ज्ञानपूर्वे तु ‘पणस्य पादौ द्वौ गां तु द्विगुणं महिषीं तथा । तथाऽजाविकवत्सानां पादो दण्डः प्रकीर्तितः ।।' इति स्मृत्यन्तरोत्तं द्रष्टव्यम् । यत्पुनर्नारदेनोक्तम्--'माषं गां दापयेद्दण्डं द्वौ माषौ महिषीं तथा । तथा ऽजाऽविकवत्सानां दण्डः स्यादर्धमाषिकः ॥' इति तत्पुनःप्ररोहयोग्यमूलावशेष भक्षणविषयम् ॥ १५९ ॥ अपराधातिशयेन ऋचिद्दण्डद्वैगुण्यमाह भक्षयित्वोपविष्टानां यथोक्ताद्विगुणो दमः । यदि पशवः परक्षेत्रे सस्यं भक्षयित्वा तत्रैवानिवारिताः शेरते तदा यथो क्ताद्दण्डाद्विगुणो दण्डो वेदितव्यः । सवत्सानां पुनर्भक्षयित्वोपविष्टानां यथो क्तदृण्डाचतुर्गुणो दण्डो वेदितव्यः । ‘वसतां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुण क्षेत्रान्तरे पश्धन्तरे चातिदेशमाह सममेषां विवीतेऽपि खरोष्ट्र महिषीसमम् ।। १६० ।। विवीतः प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगृहीतो भूप्रदेशः । तदुपघातेऽपीतर क्षेत्रदण्डेन समं दण्डमेषां महिष्यादीनां विद्यात् । खराश्च उष्ट्राश्च खरोष्ट्र तन्म हिषीसमम् । महिषी यत्र यादृशेन दण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रमपि प्रत्येकं दण्डनीयम् । सस्योपरोधकत्वेन खरोष्ट्रयोः प्रत्येकं महिषी तुल्यत्वाद्दण्डस्य चापराधानुसारित्वात्खरोष्ट्रमिति समाहारो न विवक्षितः ॥ १६० ॥ परसस्यविनाशे गोस्वामिनो दण्ड उक्तः । इदानीं भेत्रस्वामिने फलमप्यसौ दापनीय इत्याह यावत्सस्यं विनश्येतु तावत्स्यात्क्षेत्रिणः फलम् । गोपस्ताड्यश्च गोमी तु पूर्वोत्तं दण्डमर्हति ।। १६१ ।। सस्यग्रहणं क्षेत्रोपचयोपलक्षणार्थम् । यस्मिन्क्षेत्रे यावत्पलालधान्यादिकं गावा दिभिर्विनाशितं तावत्क्षेत्रफलमेतावति क्षेत्रे एतावद्भवतीति सामन्तैः परिक ल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः । गोपस्तु ताडनीय एव न फलं दाप नीयः । गोपस्य च ताडनं पूर्वोक्तधनदण्डसहितमेव पालंदोषेण सस्यनाशे द्रष्ट व्यम् । ‘या नष्टा पालदोषेण गौस्तु सस्यानि नाशयेत् । न तत्र गोमिनो दण्डः पालस्तं दण्डमर्हति ॥’ इति वचनात् ॥ गोमी पुनः स्वापराधेन सस्यनाशे १ गां तद्विगुणं घ. २ गोमिनां दण्डः ख. । स्वामिपालविवादप्र० १०] मिताक्षरासहिता । २३९ पूर्वोत्तं दण्डमेवार्हति न ताडनम् । फलदानं पुनः सर्वत्र गोस्वामेिन एव । तत्फलपुष्टमहिष्यादिक्षीरेणोपभोगद्वारेण ' तत्क्षेत्रफलभागित्वात् । गवादिभक्षि तावशिष्टं पलालादिकं गोमिनैव ग्रहीतव्यम् । मध्यस्थकल्पितैमूल्यदानेन क्रीत प्रायत्वात् । अत एव नारदः—गोभिस्तु भक्षितं सस्यं यो नरः प्रतियाचते । सामन्तानुमतं देयं धान्यं यत्तत्र वापितम् ॥ पलालं गोमिने देयं धान्यं वै कर्ष कस्य तु ॥' इति ॥ १६१ ॥ क्षेत्रविशेषे अपवादमाह पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । अकामतः कामचारे चौरवद्दण्डमर्हति ॥ १६२ ।। पथि ग्रामसमीपवर्तिनि क्षेत्रे ग्रामविवीतसमीपवर्तिनि च क्षेत्रे अकामतो गोभिर्भक्षिते गोपगोमेिनोर्द्धयोरप्यदोषः । दोषाभावप्रतिपादनं च दण्डाभावार्थ विनष्टसस्यमूल्यदानप्रतिषेधार्थ च । कामचारे कामतश्चारणे चौरवत् चैौरस्य यादृशो दण्डस्तादृशं दण्डमर्हति । एतचानावृतक्षेत्रविषयम् । (मनुः ८॥२३८) तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशु रक्षिणाम् ॥' इति दण्डाभावस्यानावृतक्षेत्रविषयत्वेन मनुनोक्तत्वात् । आवृते पुनर्मागदिक्षेत्रेऽपि दोषोऽस्त्येव । वृतिकरणं च तेनैवोक्तम् । (मनुः ८॥ २३९)–‘वृतिं तत्र कुर्वीत यामुष्ट्रो नावलोकयेत् । छिदं निवारयेत्सर्व चव श्वसूकरमुखानुगम् ॥' इति ॥ १६२ ॥ पशुचिशेषेऽपि दण्डाभावमाह-- महोक्षेोत्सृष्टपशवः सूतिकागन्तुकादयः । पालो येषां न ते मोच्या दैवराजपरिसुताः ।। १६३ ।। महांश्चासावुक्षा च महोक्षो वृषः सेक्ता । उत्सृष्टपशवः वृषोत्सर्गादिविधानेन देवतोद्देशेन वा त्यक्ताः ।* सूतिका प्रसूता अनिर्दशाहा । आगन्तुकः स्वयूथात्परि भ्रष्टो देशान्तरागतः । एते मोच्याः परसस्यभक्षणेऽपि न दण्ड्याः । येषां च पालो न विद्यते तेऽपि दैवराजपरिसुताः दैवराजोपहताः सस्यविनाशकारिणो न दण्ड्याः । आदिशब्दग्रहणाद्धस्त्यश्चादयो गृह्यन्ते । ते चोशनसोक्ताः–“अद् ण्डया हस्तिनो ह्यश्वाः प्रजापाला हि ते स्मृताः । अदण्ड्यौ काणकुब्जैौ च ये शश्वत्कृतलक्षणाः ॥ अदण्ड्यागन्तुकी गौश्च सूतिका वाऽभिसारिणी । अदण्ड्या श्रोत्सवे गावः श्राद्धकाले तथैव चव ॥’ इति । अत्रोत्स्पृष्टपशशूनामस्वामिकत्वेन दण्ड्यत्वासंभवात् दृष्टान्तार्थमुपादानम् । यथोत्सृष्टंपशवो न दण्ड्या एवं महो श्रादय इति ॥ १ ६३ ॥ १ गोमिन एव ग. २ मूल्यद्वारेण घ. ३ गोमिनो देयं ख. ४ अदण्ड्याः काणकूटाश्च वृताश्च कृतलक्षणाः इति पाठः । कूटः एकश्श्रृंगः । कृतलक्षणः प्रतप्तायसेन कृतलाञ्छन ५ अभिसारिणी स्वयूथात्प्रच्युता पुनः स्वयूथगामिनी २४० याज्ञवल्क्य स्मृतः । व्यवहाराध्यायः गोस्वामिन उक्तम् । इदानीं गोपं प्रत्युपदिश्यते यथापिंतान्पशून्गोपः सायं प्रत्यर्पयेत्तथा । प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ।। १६४ ।। गोस्वामिना प्रातःकाले गणयित्वा यथा समर्पिताः पशवस्तथैव सायंकाले गोपो गोस्वामिने पशून् विगणय्य प्रत्यर्पयेत् । प्रमादेन स्वापराधेन मृतान्नष्टांश्च पशून् कृतवेतनः कल्पितवेतनो गोपः स्वामिने दाप्य । वेतनकल्पना चव नारदेनोक्ता–‘गवां शताद्वत्सतरी धेनुः स्याद्विशताभृतिः । प्रतिसंवत्सरं गोपे संदोहश्चाष्टमेऽहनि ।।' इति । प्रमादनाशश्च मनुना स्पष्टीकृतः (८॥ २३२)-‘नष्टं जग्धं चव कृमेिभिः श्धहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ॥' इति । प्रसह्य चेौरैरेपहृतं न दाप्यः । यथाऽऽह मनु (८॥२३३)–“विक्रम्य तु हृतं चैरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ।' इति । दैवैमृतानां पुनः कर्णादि प्रदर्शनीयम् । (मनुः ८२३४ ) ‘कणा चम च वालाश्च बति स्नायु च रोचनाम् । पैशुषु स्वामिनां दद्यान्मृतेष्वङ्गानि दर्शयन् ।।' इति मनुस्मरणात् ॥ १६४ ॥ पालदोषविनाशे तु पाले दण्डो विधीयते । अर्धत्रयोदशपणः स्वामिनो द्रव्यमेव च ।। १६५ ।। किंच पालदोषेणैव पशुविनाशे अधौधिकत्रयोदशपणं दण्डं पालो दाप्यः । स्वामिनश्च द्रव्यं विनष्टपशुमूल्यं मध्यस्थकल्पितम् । दण्डपरिमाणार्थः श्रोको ऽन्यत्पूर्वोक्तमेव ॥ १६५ ॥ गोप्रसङ्गात् गोप्रचारमाह ग्राम्येच्छया गोप्रचारो भूमी राजवशेन वा । द्विजस्तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत् ।। १६६ ।। ग्राम्येच्छया ग्राम्यजनेच्छया भूम्यल्पत्वमहत्त्वापेक्षयी राजेच्छया वा गोप्र चारः कर्तव्यः । गवादीनां चैरणार्थ कियानपि भूभागोऽकृष्टः परिकल्पनीय इत्य र्थः । द्विजस्तृणेन्धनाद्यभावे गवान्निदेवतार्थ तृणकाष्ठकुसुमानि सर्वतः स्ववद् निवारित आहरेत् । फलानि त्वैपवृतादेव । ‘गोऽझ्यर्थ तृणमेधांसि वीरुद्वनस्प १ द्विशतातिः घ. २ अपहृतान् ख. ३ विघुष्यत्विति पाठान्तरम्. ४ दैवराजमृतानां ख. ५ लायूनि रोचनाम् । ६ पशुस्वामिषु दद्यातु मृतेष्वङ्गानि घ. पशुस्वामिपु दद्यातु मृतेष्वङ्गा ग. ७ अङ्कादि दर्शयेत् इति पाठः. ८ अर्धत्रयोदशपण इति अर्धरहितत्रयोदशपणः सार्धद्वादशपण इति यावत् । ‘तारतृतीयपूर्वपदाः समानाधिकरणेन समस्यन्त उत्तरपद लोपश्च' इति वार्तिकादुत्तरपदलोपी कर्मधारयः । यत्तु विशानेश्वरेणार्धाधिकत्रयोदशपणी दण्ड इति व्याख्यातं तत् सार्धद्विमात्रादिषु अर्धत्रिमात्रादीति महाभाष्यकारशब्दप्रयोगद शैनादुपेक्ष्यम्. ९ दोषेण पशु घ. १० ग्रामेच्छया ख. ११ प्रचारणार्थ ख. १२ त्वपरि वृतादेव ख. अस्वामिविक्रयग्र० ११] मिताक्षरासहिता । तीनां च पुष्पाणि स्ववदाददीत फलानि चापरिधृतानाम्’ इति गौतमस्मरणात् । एतच परिगृहीतविषयम् । अपरिगृहीते तु द्विजव्यतिरिक्तस्यापि परिग्रहादेव स्वस्वसिद्धेः । तथा तेनैवोक्तम्--'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु' इति । यत्पुनरुक्तम्-तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् । अनापृच्छन्हि गृह्णानो हस्तच्छेदनमर्हति ॥’ इति, तद्विजव्यतिरिक्तविषयमना पद्विषयं वा गवादिव्यतिरिक्तविषयं वेति ॥ १६६ ।। इदमपरं गवादीनां स्थानासनसौकर्यार्थमुच्यते धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् । द्वे शते खर्वटस्य स्यान्नगरस्य चतुःशतम् ।। १६७ ।। ग्रामक्षेत्रयोरन्तरै धनुःशतपरिमितै परिणाह । सर्वतोदिशमनुससस्य कार्यम् । खर्वटस्य प्रचुरकण्टकसन्तानस्य ग्रामस्य द्वे शतं पेरिणाहः । नगरस्य बहुजनसंकीर्णस्य धनुषां चतुःशतपरिमितमन्तरं कार्यम् ॥ १६७ ॥ इति खामिपालविवादप्रकरणम् । २४१ अथास्वामिविक्रयप्रकरणम् ११ संप्रत्यस्वामिविक्रयाख्यं व्यवहारपदमुपक्रमते । तस्य च लक्षणं नारदेनो क्तम्--'निक्षितं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा । विक्रीयते समक्ष थत्स ज्ञेयोऽस्वामिविक्रय ॥' इति, तत्र किमित्याह स्वं लभेतान्यविक्रीतं क्रतुर्दोषोऽप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ।। १६८ ।। स्वमात्मसंबन्धि द्रव्यं न्यविक्रीतमस्वामिविक्रीतं यदि पश्यति तदा लभेत गृह्णीयात् । अस्वामिविक्रयस्य स्वत्वहेतुत्वाभावात् । विक्रीतग्रहणं दत्ताहितयो रुपलक्षणार्थम् । अस्वामिविक्रीतत्वेन तुल्यत्वात् । अत एवोक्तम्-“अस्वामिविक्रयं दानमाधिं च विनिवर्तयेत्’ इति । क्रेतुः पुनरप्रकाशिते गोपिते यये दोषो भवति । तथा हीनात्तत्तद्रव्यागमोपायहीनाद्वहसि चैकान्ते संभाव्यद्रव्यादपि हीनमूल्येनाल्पतरेण च मूल्येन क्रये वेलाहीने वेलया हीनो वेलाहीनः क्रयो रात्र्यादौ कृतस्तत्र च ऋकता तस्करो भवति । तस्करवद्दण्डादिभाग्भवतीत्यर्थः । यथोक्तम्—‘द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदामुयात् । प्रकाशे क्रयत शुद्धिः केतुः स्तेयं रह:क्रयात् ॥' इति ॥ १६८ ॥ १ दिक्ष्वनुप्तसस्यं ध. २ परीणाहः ख. ३ अस्वामित्रक्रीतेन ख. ४ क्रये घ. याज्ञवक्ल्यस्मृतिः । | व्यवहारराध्यायः स्वाम्यभियुक्तन क्रेत्रा किं कर्तव्यूमित्यत आह नष्टापहृतमासाद्य हतोरं ग्राहयेन्नरम् । देशकालातिपत्तौ च गृहीत्वा खयमर्पयेत् ।। १६९ ॥ नष्टमपहृतं वान्यदीयं क्रयादिना प्राप्य हर्तारं विक्रेतारै नरं ग्राहयेत् चौरो द्वरणकादिभिः आत्मविशुद्धयर्थ राजदण्डाप्राप्त्यर्थे च । अथावेिदितदेशान्तरं गतः कालान्तरे वा विपन्नस्तदा मूलसमाहरणाशक्तर्विक्रेतारमदर्शयित्वैव स्वयमेव तद्वनं नाष्टिकस्य समर्पयेत् । तावतैवासैौ शुद्धो भवतीति श्रीकराचार्येण व्या ख्यातं तदिदमनुपपन्नम् । ‘विक्रेतुर्दर्शनाच्छुद्धिः’ इत्यनेन पौनरुक्त्यप्रसङ्गात् । अतो न्यथा व्याख्यायते । नष्टापहृतमिति नाष्टिकं प्रत्ययमुपदेशः । नष्टमपहृतं वाऽऽत्मी यद्रव्यमासाद्य केतुर्हस्तस्थं ज्ञात्वा तं हर्तारं क्रेतारै स्थानपालादिभिग्रहयेत् । देशकालातिपत्तौ देशकालातिक्रमे स्थानपालाद्यसंनिधाने तद्विज्ञापनकालात्प्राक पलायनशङ्कायां स्वयमेव गृहीत्वा तेभ्यः समर्पयेत् ॥ १६९ ।। ग्राहिते हर्तरि किं कर्तव्यमेित्यत आह-- विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यमवाश्मोति तस्माद्यस्तस्य विक्रयी ।। १७० ।। यद्यसैौ गृहीतः क्रेता न मयेदमपहृतमन्यसकशात्क्रीतमिति वक्ति तदा तस्य क्रेतुर्विक्रेतुर्दर्शनमात्रेण शुद्धिर्भवति । न पुनरसावभियोज्य । किंतु तत्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः । यथाऽऽह बृहस्पतिः–“मूले समाहृते क्रेता नाभियोज्यः ' कथंचन । मूलेन सह वादस्तु नाष्टिकस्य विधी यते ।' इति । तस्मिन् विवादे यद्यस्वामिविक्रयनिश्चयो भवति तदा तस्य नष्टापह्मतस्य गवादिद्रव्यस्य यो विक्रयी विक्रेता तस्य सकाशात्स्वामी नाष्टिक स्वीयं द्रव्यमवाश्मोति, नृपश्चापराधानुरूपं दण्डं, क्रेता च मूल्यमवामोति । अथासै देशान्तरगतस्तदा योजनसंख्थया आनयनाथै कालो देयः ।–‘प्रकाशं वा ऋक्रयं कुर्यान्मूलं वापि समर्पयेत् । मूलानयनकालश्च देयस्तत्राध्वसंख्यया ॥ इति' स्मरणात् ॥ अथाविज्ञातदेशतया मूलमाहर्तु न शक्रोति तदा क्रयं शोधयित्वैव शुद्धो भवति ।–“असमाहार्यमूलस्तु क्रयमेव विशोधयेत्’ इति वचनात् ।। ‘यदा पुनः साक्ष्यादिभिर्दिव्येन वा क्रयं न शोधयति मूलं च न प्रदर्शयति तदा स एव दण्डभाग्भवति ॥' इति ।–“अनुपस्थापयन्मूलं क्रय वाऽप्यविशोधयन् । यथाऽभियोगं धनिने धनं दाप्यो दुमं च सः’ ॥ इति मनुस्मरणात् ॥ १७० ॥ स्वं लभेतान्यविक्रीतमित्युक्तं तलिप्सुना किं कर्तव्यमित्यत आह अंगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा । पञ्चबन्धो दमस्तस्य राज्ञे तेनाविभाविते ।। १७१ ।। १ विक्रेतारं प्राहयेत् ग. २ तद्विशापकात्प्राक् घ ११ ] मिताक्षरासहिता आगमेन रिक्थक्रयादिना उपभोगेन च मदीयमेिदं द्रव्यं तचैवं नष्टमपहृतं वेत्यपि' भाव्यं साधनीयं तत्स्वामिना अतोऽन्यथा तेन स्वामिना अविभाविते पञ्चबन्धो नष्टद्रव्यस्य पञ्चमांशो दमो नाष्टिकेन राज्ञे देयः । अत्र चायं क्रमः । पूर्वस्वामी नष्टमात्मीयं साधयेत् । ततः क्रेता चौर्यपरिहारार्थ मूल्यलाभाय विक्रेतारमानयेत् । अथानेतुं न शक्रोति तदात्मदोषपरिहाराय क्रयं शोधैयित्वा द्रव्यं नाष्टिकस्य समर्पयेदिति ॥ १७१ तस्करस्य प्रच्छादक प्रत्याह हृतं प्रणष्टं यो द्रव्यं परहस्तादवाणुयात् अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ १७२ ॥ हृतं प्रणष्टं वा चौरादिहस्तस्थं द्रव्यं अनेन मदीयं द्रव्यमपहृतमिति नृपस्याः निवेचैव दर्पौदिना यो गृह्णाति असौ षडुत्तरान्नवतिं पणान्दण्डनीय प्रच्छादकत्वेन दुष्टत्वात् ॥ १७२ राजपुरुषानीतं प्रत्याह १७३ शाल्ककैः स्यान्नपालवा नष्टापहृतमाहृतम् । अवॉक्संवत्सरात्खामी हरेत परतो नृपः ॥ १७३ । यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर्वा नष्टमपहृतं द्रव्यं राजपार्श्व प्रत्या नीतं तदा संवत्सरादर्वाकू प्राप्सश्चत् संवत्सराद्राजा गृह्णीयात् । स्वपुरुषानीतं च द्रव्यं जनसमूहेघूद्रोष्य यावत्सं वत्सरं राज्ञा रक्षणीयम् । यथाऽऽह गीतम प्रबूयुर्विख्यातं संवत्सरं राज्ञा रक्ष्यम्’ इति । यत्पुनर्मनुना विध्यन्तरमु क्तम् (८ ।३० )-‘प्रणष्टस्वामिकं द्रव्यं राजा श्यब्दं निधापयेत् । अर्वाक् त्र्यब्दाद्धरेत्स्वामी परतो नृपतिर्हरेत् इति तच्छुतवृत्तसंपन्नब्राह्मणविषयम् रक्षणनिमित्तषङ्गागादिग्रहणं च तेनैवोक्तम् (मनुः ८॥३३)–‘आददीता प्रषङ्गार्ग प्रणष्टाधिगतानृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥’ इति । तृतीयद्वितीयप्रथमसंवत्सरेषु यथाक्रमं षष्ठादयो भागा वेदितव्याः । अपचितं २४३ १ वेति भाव्यं घ मनूक्तषङ्गागादिग्रहणस्य द्रव्यविशेषेऽपवादमाह पणानेकशफे दद्याचतुरः पञ्च मानुषे । मैहिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ।। १७४ ।। एकशफे अश्वादौ प्रणष्टाधिगते तत्स्वामी राज्ञे रक्षणनिमित्तं चतुरः पणान्द द्यात् । मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान् महिषोष्ट्रगवां रक्षणनिमित्तं २ साधयित्वा ग ३ माहिषोष्ट ग २४४ याज्ञवल्क्यस्मृतिः । प्रत्येकं द्वौ द्वौ पणौ अजाविके पुनः प्रत्येकं पादं पादम् । दद्यादिति सर्वत्रानु षज्यते । अजाविकमिति समासनिर्देशेऽपि पादं पादमिति वीप्साबलात्प्रत्येकं संबन्धोऽवगम्यते ॥ १७४ ॥ १ दत्तानपाकर्म ख . इति अखामिविक्रयप्रकरणम् । अथ दत्ताप्रदानिकप्रकरणम् १२ अधुना विहिताविहितमार्गद्वयाश्रयतया दैत्तानपकर्म दत्तापदानिकमिति च लब्धाभिधानद्वयं दानाख्यं व्यवहारपद्मभिधीयते । तत्स्वरूपं च नारदेनो क्तम्-‘दत्त्वा द्रव्यमसम्यग्यः पुनरदातुमिच्छति । दत्ताप्रदानिकं नाम व्यवहारपदं हि तत् ॥’ इति । असम्यगाविहितमार्गाश्रयेण द्रव्यं दत्त्वा पुनरा दातुमिच्छति यस्मिन्वैिवादपदे तद्दत्ताप्रदानिकं दत्तस्याप्रदानं पुनर्हरणं यमि न्दानाख्ये तद्दत्ताप्रदानिकं नाम व्यवहारपदम् । विहितमार्गाश्रयत्वेन तत्प्रति पक्षभूतं तदेव व्यवहारपदं दत्तानपकर्मत्यर्थादुक्तं भवति । दत्तस्यानपकर्म अपुनरादानाख्यं यत्र दानाख्ये विवादपदे ताद्दत्तानपकर्म । तञ्च देयादेयादि भेदेन चतुर्विधम् । यथाऽऽह नारदः-‘अथ देयमदेयं च दत्तं वाऽदत्तमेव च । व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विध ।।' इति । तत्र देयमित्यनिषिद्धः दानक्रियायोग्यमुच्यते । अदेयमस्वतया निषिद्धतया वा दानानर्हम् । यत्पुनः प्रकृतिस्थेन दत्तमव्यावर्तनीयं तद्दत्तमुच्यते । अदत्तं तु यत्प्रत्याहरणीयं तत्क थ्यते । तदेतत्संक्षेपतो निरूपयितुमाह स्खं कुटुम्बाविरोधेन देयं स्वमात्मीयं कुटुम्बाविरोधेन कुटुम्बानुपरोधेन । कुटुम्बभरणावशिष्टमिति यावत् । तद्दद्यात्। तद्धरणस्यावश्यकत्वात् । यथाऽऽह मनुः (११।१०)-‘वृद्वै च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनु रब्रवीत् ।।' इति ।. खं कुटुम्बाविरोधेनेत्यनेनादेयमेकविधं दर्शयति । स्वं दद्या दित्यनेन चास्वभूतानामन्वाहितयाचितकाधिसाधारणनिक्षेपाणां पञ्चानामप्यदे यत्वं व्यतिरेकतो दर्शितम् ॥ यत्पुनर्नारदेनाष्टविधत्वमदेयानामुक्तम्-*अन्वा हितं याचितकमाधिः साधारणं च यत् । निक्षेपः पुत्रदारांश्च सर्वस्वं चान्वये सति ॥ आपत्स्वपि हि कष्टासु वर्तमानेन देहिना । अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ॥' इति ण न पुनः स्वत्वा भावाभिप्रायेण । पुत्रदारसर्वस्वप्रतिश्रुतेषु स्वत्वस्य सद्भावात् । अन्वाहितादीनां खरूपं प्रागेव प्रपञ्चितम् ॥ [ व्यवहाराध्यायः २ व्यवहारपदे ग . ३ रादानं ग. ४ पुत्रदारं च ग. दत्ताप्रदानिकप्र० १२] मेिताक्षरासहिता । १ धर्मप्रच्युतो घ . स्वं दद्यादित्यनेन दारसुतादेरपि स्वत्वाविशेषेण देयत्वप्रसङ्गे प्रतिषेधमाह दारसुतादृते । नान्वये सति सर्वखं यचान्यसै प्रतिश्रुतम् ।। १७५ ॥ दारसुतादृते दारसुतव्यतिरिक्त स्वं दद्यान्न दारसुतमित्यर्थः । तथा पुत्रपैौ त्राद्यन्वये विद्यमाने सर्व धनं दद्यात् ‘पुत्रानुत्पाद्य संस्कृत्य वृत्तिं चैवैषाँ न । प्रकल्पयेत्’ इति सरणात् । तथा हिरण्यादिकमन्यस्मै प्रतिश्रुतमन्यस्मै न देयम् ॥ १७५ एवं दारसुताव्यतिरिक्तं देयमुक्त्वा प्रसङ्गाद्देयधनग्रहणं च प्रतिग्रहीत्रा प्रकाशमेव कर्तव्यमित्याह प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः । प्रतिग्रहणं प्रतिग्रहः सः प्रकाशः कर्तव्यो विवादनिराकरणार्थम् । स्थावरस्य च विशेषतः प्रकाशमेव ग्रहणं कार्यम् । तस्य सुवर्णादिवदात्मनि स्थितस्य दर्श यितुमशक्यत्वात् एवं प्रासङ्गिकमुक्त्वा प्रकृतमनुसरन्नाह देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत्पुनः ।। १७६ ॥ देयं प्रतिश्रुतं चैव यद्यस्मै धमार्थ प्रतिश्रुतं तत्तस्मै देयमेव यद्यसौ धर्मा प्रच्युतो न भवति । प्रच्युते न पुनर्दतव्यम् । ‘प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्’ इति गौतमस्मरणात् । दत्त्वा नापहरेत्पुनः । न्यायमार्गेण यद्दत्तं तत्ससवि धमपि पुनर्नापहर्तव्यम्, किंतु तथैवानुमन्तव्यम् । यत्पुनरन्यायेन दत्तं तददत्तं षोडशप्रकारमपि प्रत्याहर्तव्यमेवेत्यर्थादुक्तं भवति । नारदेन च–“दत्तं सप्त वेिधं प्रोक्तमदत्तं षोडशात्मकम्’ इति प्रतिपाद्य दत्ताद्त्तयोः स्वरूपं विवृतम् पण्यमूल्यं भृतिस्तुष्टया खेहात्प्रत्युपकारत थ च दत्त दानविदो विदुः ॥ अदत्तं तु भयक्रोधशोकवेगारुगन्वितैः । तथोत्कोचपरीहासव्य त्यासच्छलयोगतः ॥ बालमूढास्वतन्त्रार्तमत्तोन्मत्तापवर्जितम् । कर्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत् । ॥ अपात्रे पात्रमित्युक्त कार्ये वा धर्मसंहिते । यद्दत्तं स्यादविज्ञानददत्तमिति तत्स्मृतम् ।।' इति । अयमर्थः-पण्यस्य क्रीतः द्रव्यस्य यन्मूल्यं दत्तम्, भृतिर्वेतनं कृतकर्मणे दत्तम्, तुष्टया बन्दिचारणादि भ्यो दत्तम्, खेहादुहितृपुत्रादिभ्यो दत्तम्, प्रत्युपकारतः उपकृतवते अत्युपका ररूपेण दत्तम्, स्त्रीशुल्कं परिणयनार्थ कन्याज्ञातिभ्यो यद्दत्तम्, यच्चानुग्रहार्थ मदृष्टार्थ दत्तं तदेतत्सप्तविधमपि दत्तमेव न प्रत्याहरणीयम् । भयेन बन्दिग्राहा दिभ्यो दत्तम्, क्रोधेन पुंत्रादिभ्यो वैरनिर्यातनायान्यस्मै दत्तम्, पुत्रवियोगादि निमित्तशोकावेशेन दत्तम्, उत्कोचेन कार्यप्रतिबन्धनिरासार्थमधिकृतेभ्यो दत्तम्, २. धर्मसंयुते ख . ३ उपकृते घ. २४५ ४ पुत्रादिवैर घ २४६ याज्ञवल्क्यस्मृतिः । परिहासेनोपहासेन दत्तम् । एकः स्वं द्रव्यमन्यस्मै ददात्यन्योऽपि तस्मै ददाप्ती ति दानव्यत्यासः । छलयोगतः शतदानमभिसंधाय सहस्रमिति परिभाष्य ददाति । बालेनैाप्राप्तषोडशवर्षेण । मूढेन लोकैवादानभिज्ञेन । अस्वतश्रेण पुत्रदासाद्दुना अ । आर्तेन रोगाभिभूतेन । मत्तेन मदनीयमत्तेन । उन्मत्तेन वाति काद्युन्मादग्रस्तेन अपवर्जितं दत्तम्, यथाऽयं मदीयमिदं कर्म करिष्यतीति प्रति लाभेच्छया दत्तम्, अचतुर्वेदाय चतुर्वेदोऽहमित्युक्तवते दत्तम्, यज्ञ करिष्या मीति धनं लब्ध्वा यूतादौ विनियुञ्जानाय दत्तमित्येवं षोडशप्रकारमपि दत्त मदत्तमित्युच्यते । प्रत्याहरणीयत्वात् । अार्तदत्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्त विषयम् ।–‘स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ।।' इति । कात्यायनस्मरणात् । तथेदमपरं संक्षिप्तसा र्थवचनं सर्वविवादसाधारणम् ॥ (मनुः ८। १६५)–‘योगाधमनविक्रीतं योगा दानप्रतिग्रहम् । यत्र वाऽप्युपधिं पश्येत्तत्सर्व विनिवर्तयेत् ।।' इति ॥ योग उपाधिः । येनागामिनोपाधिविशेषेणाधिविक्रयदानप्रतिग्रहाः कृतास्तदुपाधिवेि गंमे तान् ऋयादीन्विनिवर्तयेदित्यस्यार्थः । यः पुनः षोडशप्रकारमपि अदत्तं गृह्णाति यश्चादेयं प्रयच्छति तयोर्दण्डो नारदेनोक्तः–“गृह्णात्यदत्तं यो लोभा द्यश्चादेयं प्रयच्छति । अदेयदायको दण्ड्यस्तथा दत्तप्रतीच्छकः ॥' इति ॥ १७६ ।। [ व्यवहाराध्याय इति दत्ताप्रदानिकं नाम प्रकरणम् । अथ क्रीतानुशयप्रकरणम् १३ अथ क्रीतानुशयः कथ्यते । तत्स्वरूपं नारदेनोक्तम्-‘क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतद्विवादपदमुच्य ते ॥’ इति । तत्र च यस्मिन्नहनि पण्यं क्रीतं तस्मिन्नेवाह्नि तदविकृतं प्रत्यर्पणीयमिति तेनैवोक्तम् – ‘क्रीत्वा मूल्येन यत्पण्यं दुःक्रीतं मन्यते ऋक्रयी । चित्रेक्रतुः प्रतिदेयं तत्तस्मिन्ने वाह्वयविक्षतम् ॥’ इति । द्वितीयाद्विदिने तु प्रत्यर्पणे विशेषस्तेनैवोक्तः-द्विती येह्नि ददत्क्रेता मूल्यात्रिंशांशर्माहरेत् । द्विगुणं तु तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥' इति ॥ परतोऽनुशयो न कर्तव्य इत्यर्थ । एतच बीजातिरिक्तोपभोगा द्वेिविनश्वरवस्तुविषयम् बीजादिक्रये पुनरन्य एव प्रत्यर्पणविधिरित्याह दशैकपञ्चसप्ताहमासत्र्यहार्धमासेिकम् । बीजायोवाह्यरखस्त्रीदोह्यपुंसां परीक्षणम् ।। १७७ ।। बीजं व्रीह्यादिबीजम् । अयो लोहंम् । वाह्यो बलीवर्दादिः । रतं मुक्ताप्रवा १ एकोऽपि स्वं द्रव्य ख. २ अप्राप्तव्यवहारेण ग. ३ लोकवेदा घ. ४ मदीयं कर्म ख. ५ धिगमे क्रयादीन् घ. ६ तस्मिन्नेवाहि वीक्षितमिति पाठः ७ मावहेत् ख. ८ लोहादिख. क्रीतानुशयप्र० १३ ] मिताक्षरासहिता । २४७० लादि । स्त्री दासी । दोह्य महिष्यादि । पुमान् दासः । एषां बीजादीनां यथा क्रमेण दशाहादिकः परीक्षाकालो विज्ञेयः । परीक्ष्यमाणे च बीजादौ यद्यसम्य क्त्वबुद्धयानुशयो भवति तदा दशाहाद्यभ्यन्तर एव क्रयनिवृत्तिर्न पुनरूध्र्वमेित्युपदे शप्रयोजनम् । यत्तु मनुवचनम् (८॥२२२)-‘क्रीत्वा विक्रीय वा किंचिद्यस्ये हानुशयो भवेत् । सोऽन्तर्दशाहात्तद्रव्यं दद्याचैवाददीत च ॥” इति, तदुक्त लोहादिव्यतिरिक्तोपैभोगविनश्वरगृहक्षेत्रयानशयनासनादिविषयम् । सर्व चैत दपरीक्षितक्रीतविषयम् । यत्पुनः पैरीक्ष्य न पुनः प्रत्यर्पणीयमिति समयं कृत्वा क्रीतं तद्विक्रेत्रे न प्रत्यर्पणीयम् । तदुक्तम्-क्रेता पण्यं परीक्षेत प्राकू स्वयं गुणदोषतः । परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः ॥’ इति ॥ १७७ ॥ दोह्यादिपरीक्षाप्रसङ्गेन स्वर्णादेरपि परीक्षामाह अग्रौ सुवर्णमक्षीणं रजते द्विपलं शते । अष्टौ त्रपुणि सीसे च ताग्रे पञ्च दशायसि ।। १७८ ।। वौ प्रताप्यमानं सुवर्ण न क्षीयते । अतः कटकादिनिर्माणार्थ यावत्स्वर्णका रहते प्रक्षिसं तावतुलितं तैः प्रत्यर्पणीयम् । इतरथा क्षयं दाप्या दृण्ड्याश्च । रजते तु शतपले प्रताप्यमाने पलद्वयं क्षीयते । अष्टौ त्रपुणि सीखे च । शते इत्यनुवर्तते । त्रपुणि सीसे व शतपले प्रताथ्यमानेऽष्टौ पलानि क्षीयन्ते । तात्रे पञ्चदशायसेि तात्रे शतपले पञ्चपलानि । अयसेि दृशपलानि क्षीयन्ते । अत्रापेि शत इत्येव । कांस्यस्य तु त्रपुताम्रयोनित्वात्तदनुसारेण क्षयः कल्पनीयः । ततोऽधिकक्षयकारिणः शिल्पिनो दण्डयाः ॥ १७८ ॥ ऋचित्कम्बलादौ वृद्धिमाह शते दशपला वृद्धिरौणें कापससौत्रिके । मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ।। १७९ ।। स्थूलेनौर्णसूत्रेण यत्कम्बलादिकं क्रियते तस्मिन् शतपले दशपला वृद्धिर्वेदि तव्या । एवं कापससूत्रनिर्मिते पटादौ वेदितव्यम् । मध्ये अनतिसूक्ष्मसूत्रनि र्मिते पटादौ पञ्चपला वृद्धिः । सुसूक्ष्मसूत्ररचिते शते त्रिपला वृद्धिर्वेदितव्या । एतचाप्रक्षालितवासोविषयम् ॥ १७९ ॥ द्रव्यान्तरे विशेषमाह-- कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः । न क्षयो न च वृद्धिश्च कौशेये वैाल्कलेषु च ।। १८० ।। कार्मिकं कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रस्वस्तिकादिकं चित्रे सूत्रैः क्रियते तत्कार्मिकमित्युच्यते । यत्र वारादौ रोमाणि बध्यन्ते स रोमैबद्ध १ माहिष्यादि ख. २ पभोगविनश्धर ख. ३ परीक्षितं घ. ४ तर्दशानुसारेण ध ५ इतोऽधिक ख. ६ वल्कलेषु . ७ चित्रं सूत्रैः ख. ८ प्रान्तादौ ग. ९ रोमबन्धः घ. या० २४ २४८ व्यवहाराध्यायः तन्न. त्रिंशत्तमो भागः क्षयो वेदितव्यः । कैौशेये कोशप्रभवे वाल्कलेषु वृक्षत्वड़िर्मितेषु वसनेषु वृद्धिह्मासौ न स्तः किंतु यावद्वयनार्थ कुविन्दादिभ्यो दत्तं तावदेव प्रत्यादेयम् ॥ १८० ॥ द्रव्यानन्यात्प्रतिद्रव्यं क्षयवृद्धिप्रतिपादनाशक्तः सामान्येन हासवृद्धिज्ञानी देशं कालं च भोगं च ज्ञात्वा नष्ट बलाबलम् । द्रव्याणां कुशला बूयुर्यत्तद्दाप्यमसंशयम् ।। १८१ ॥ शाणक्षेौमादौ द्रव्ये नष्टे हासमुपगते द्रव्याणां कुशलाः द्रव्यवृद्धिक्षयाभिज्ञाः देशं कालमुपभोगं तथा नष्टद्रव्यस्य बलाबलं सारासारतां च परीक्ष्य यत्कल्प यन्ति तदसंशयं शिल्पिनो दाप्याः ॥ १८१ ॥ इति क्रीतानुशयप्रकरणम् । अथाभ्युपेत्याशुश्रूषाप्रकरणम् १४ सांप्रतमभ्युपेत्याशुश्रूषाख्यमपरं वेि वादपद्मभिधातुमुपक्रमते । तत्स्वरूपं च नारदेनोक्तम—‘अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते । अशुश्रूषाभ्युपेत्यै तद्विवादपदमुच्यते ॥’ इति । आज्ञाकरणं शुश्रूषा तामङ्गीकृत्य पश्चाद्यो न संपादयति तद्विवादपद्मभ्युपेत्याशुश्रूषाख्यम् । शुश्रूषकश्च पञ्चविधः । शिष्योऽन्तेवासी भृतकोऽधिकर्मकृद्दास इति । तेषामाद्याश्चत्वारः कर्मकरा इत्यु च्यन्ते । ते च शुभकर्मकारिणः । दासाः पुनर्गुहजातादयः पञ्चदशप्रकाराः । गृह द्वाराशुचिस्थानरथ्यावस्करशोधनाद्यशुभकर्मकारिणः । तदिदं नारदेन स्पष्टी कृतम्–“शुश्रूषकः पञ्चविधः शाखे दृष्टो मनीषिभिः । चतुर्विधाः कर्मकरा दासास्त्रिपञ्चकाः ॥ शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत् । एते कर्मकरा ज्ञेया दासास्तु गृहजादयः ॥ सामान्यमस्वतन्त्रत्वमेषामाहर्मनीषिणः । जातिर्कर्मकृतस्तूक्तो विशेषो वृत्तिरेव च ॥ कर्मापि द्विविधं ज्ञेयमशुभं शुभमेव च । अशुभं दासकमत्तं शुभं कर्मकृतां स्मृतम् ॥ गृहद्वाराशुचिस्थानरथ्याव स्करशोधनम् । गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥ इच्छतः स्वामिने श्राङ्गरुपस्थानमथान्ततः । अशुभं कर्म विज्ञेयं शुभमन्यद्दतः परम्। ॥’ इति ॥ तत्र शिष्यो वेदविद्यार्थी । अन्तेवासी शिल्पशिक्षार्थी । मूल्येन यः कर्म करोति स भृतकः । कर्मकुर्वतामधिष्ठाताधिकर्मकृत् । अशुविस्थानमुच्छिष्टप्रक्षेपार्थ गर्तादिकम् । अवस्करो गृहमार्जितपांस्वादिनिचैयस्थानम् । उज्झनं त्यागः । भृतंकश्चात्र त्रिविधः । तदुक्तम्—‘उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषी वलः । अधमो भारवाही स्यादित्येवं त्रिविधो भ्रष्टतः ॥’ इति । दासाः पुन १ यावद्वानार्थ घ. २ आज्ञाकारणं ख. ३ श्चाधिकर्मकृत् घ. ४ कर्मकरस्तूतो ख. ५ खामिनः स्वाङ्गे घः ६ निर्वापस्थानम् घ अभ्युपेत्याशुश्रूषाप्र० १४.] मिताक्षरासहिता । २४९ गृहंजातस्तथा क्रीतो लब्धो दायादुपागत । अनाकालभृतस्तद्वदाहितः खा मिना च यः ॥ मोक्षितो महतश्चर्णाद्युद्धप्राप्तः पणे जितः । तवाहमित्युपगत प्रव्रज्यावसितः कृतः । भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः । विक्रेता चात्मन शाखे दासाः पञ्चदश स्मृताः ॥' गृहे दास्यां जातो गृहजातः । क्रीतो मूल्येन लब्धः प्रतिग्रहादिना । दायादुपागतः पित्रादिदासः । अनाकालभृतो दुर्भिक्षे यो दासत्वाय मरणाद्भक्षित । आहितः स्वामिना धनग्रहणेनाधितां नीतः । ऋणमोचनेन दासत्वमभ्युपगातो ऋणदासः । युद्धप्राप्तः समरे विजित्य गृहीतः । पणे जितो यद्यस्मिन्विवादे पराजितोऽहं तदा त्वद्दासो भवामीति परिभाष्य जितः । तवाहमित्युपगातः तवाहं दास इति स्वयं संप्रतिपन्न प्रत्रज्यातश्च्युतः । कृतः एतावत्कालं त्वद्दास इत्यभ्युपगमित । भक्तदासः सर्व कालं भक्तार्थमेव दासत्वमभ्युपगम्य यः प्रविष्ट । वडवाहृतः वडवा गृहृदासी तयाहृतः तलोभेन तामुद्वाह्य दासत्वेन प्रविष्टः । य आत्मानं विक्रीणीतेऽसावा त्मविक्रेतेत्येवं पञ्चदशा प्रकारा ॥ यतु मनुना (८॥४१५)-‘ध्वजाह्मती भक्तदासो गृहजः क्रीतदत्रिमौ । पैतृको दण्डदासश्च ससैते दासयोनयः ॥’ इति सविधत्वमुक्तं तत्तषां दासत्वप्रतिपैदनाथै नतु परिसंख्यार्थम् । तत्रैषां शि ष्यान्तेवासेिभूतकाधिकर्मकृद्दासानां मध्ये शिष्यवृत्तिः प्रागेव प्रतिपादिता । आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत्’ इत्यादिना । अधिकर्मकृद्रत कानां तु भृतिं वेतनादानप्रकरणे वक्ष्यते ।–‘यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम्' इत्यादिना ॥ मासान्तेवासेिनोस्तु धर्मविशेषं वक्तुमाह बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते । स्वामिप्राणप्रदो भक्तत्यागात्तन्निष्क्रयादपि ॥ १८२ ।। बलात् बलावष्टम्भेन यो दासीकृतः । यश्चैरैरपहृत्य विक्रीतः । अपिशब्दा दाहितो दत्तश्च स मुच्यते । यदि स्वामी न मुञ्चति तर्हि राज्ञा मोचयेितव्यः । उक्तं च नारदेन–“चैौरापह्मतविक्रीता ये च दासीकृता बलात् । राज्ञा मोच यितव्यास्ते दास्यं तेषु हि नेष्यते ॥' इति । चौरव्याघ्राद्यवरुद्धस्य स्वामिन प्राणान्यः प्रददाति रक्षत्यसावपि मोर्चयितव्यः । तदिदं सर्वदासानां साधारणं दास्यनिवृत्तिकारणम् ।–‘यो वैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात । दास त्वात्स विमुच्येत पुत्रभागं लभेत च ॥’ इति नारदस्मरणात् ॥ भक्तदासा दीनां प्रातिस्विकमपि मोक्षकरणमुच्यते । अनाकालभृतभक्तदासौ भक्तस्य त्या गाद्दासभावादारभ्य स्वामिद्रव्यं यावदुपभुक्तं तावद्दत्वा मुच्येते । आहितणै दासँौ तु तन्निष्क्रयाद्यद्दृहीत्वा स्वामिना आहितो यञ्च दत्त्वा धनिनोत्तमर्णान्मो चितस्तस्य निष्क्रयात्सवृद्धिकस्य प्रत्यर्पणान्मुच्यते । नारदेन विशेषोऽप्युक्तः १ भृतश्चैव घ. २ मोचितो घ. ३ प्रतिपादनपरम् ख. ४ मोचनीयः घ. तथा । याज्ञवल्क्यस्मृतःि । । [ व्यवहाराध्यायः अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् । संभक्षितं यदुर्भिक्षे न तच्छुद्धयेत कर्मणा ॥ भक्तस्योत्क्षेपणात्सद्यो भक्तदासः प्रमुच्यते । आहितोऽपि धनं दत्त्वा स्वामी यद्येनमुद्धरेत् ऋत्णं तु सोदयं दत्वा ऋणी दास्यात्प्रमुच्यते ॥' इति ॥ तवाहमित्युपगतयुद्धप्राप्तपणजितकृतकवडवाह्मतानां प्रातिस्विकं मोच नकारणं च तेनैवैोक्तम् । यथा तवाहमित्युपगतो युद्धप्राप्तः पणे जितः । प्रैति शीर्षप्रदानेन मुच्येरंस्तुल्यकर्म तकालव्यपगमात्कृतकोऽपि विमुच्यते निग्रहाद्वडवायास्तु मुच्यते वडवाहृतः ।।' इति । दासेन सह संभोगनिरोधादि तदेवं गृहजातक्रीतलब्धदायप्रासात्मविक्रयिणां स्वा सादरूपसाधारणकारणव्यतिरेकेण मोक्षो नास्ति विशेषकारणानभिधानात् । दासमोक्षश्चानेन क्रमेण कर्तव्य स्वं दासमिच्छेद्यः कर्तुमदासं प्रीत स्कन्धादादाय तस्यासौ भिन्द्यात्कुम्भं सहाम्भसा ॥ साक्षताभिः सपुष्पाभिमूर्धन्यद्भिरवाकिरेत् । अदास इत्यथोक्त्वा त्रिः प्राडुखं तमवासृजेत्। १८२ तु मोक्षो नास्तीत्याह प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् । प्रत्रज्या संन्यासस्ततोऽवसितः प्रच्युतः । अनभ्युपगतप्रायश्चित्तश्चद्राज्ञ एव दासो भवति मरणमेव तद्दासत्वस्यान्तोऽन्यस्मिन्काले न मोक्षोऽस्ति वर्णापेक्षया दास्यव्यवस्थामाह वर्णानामानुलोम्येन दास्यं तु प्रतिलोमतः ।। १८३ । ब्राह्मणादीनां वर्णानामानुलोम्येन दास्यम् । ब्राह्मणस्य क्षत्रियाद्यः । क्षत्रि यस्य वैश्यशूद्वैौ । वैश्यस्य शूद्र इत्येवमानुलोम्येन दासभावो भवति न प्राति लोम्येन । स्वधर्मत्यागिनः पुनः परिबाजकस्य प्रातिलोम्येनापि दासत्वमिष्यत एव । यथाह नारद् वर्णानां प्रातिलोम्येन दासत्वं न विधीयते । स्वधर्म त्यागिनोऽन्यत्र दारवद्दासता मता ॥' इति ॥ १८३ अन्तेवासेिधर्मानाहः कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गुहे । अन्तेचासी गुरुप्राप्तभोजनस्तत्फलप्रदः ॥ १८४ ।। अन्तेवासी गुरोर्गुहे कृतकालं वर्षचतुष्टयमायुर्वेदादिशिल्पशिक्षार्थ त्वदृहे ‘वसामीति यांवदङ्गीकृतं तावत्कालं वसेत् । यद्यपि वर्षचतुष्टयादर्वागेव लब्धा कथं निवसेत् । गुरुप्राप्तभोजनः गुरोः सकाशात्प्रासं भोजनं पेन स तथोक्त तत्फलप्रदः तस्य शिल्पस्य फलमाचार्याय प्रददातीति तस्फलप्रदः । एवंभूतो वसेत् । नारदेन विशेषोऽप्यत्र दर्शित स्वशिल्पमि १ कृतवडवा घ. २ नारदेनैव. ३ प्रतिशीर्ष: प्रतिनिधि ५ स्यान्तो नान्तरा प्रतिमोक्षेोऽस्ति ध. संविव्यतिक्रमप्रकरणम्१५] मिताक्षरासहिता । २५१ च्छन्नांहर्तु बान्धवानामनुज्ञया । आचार्यस्य वसेदन्ते कृत्वा कालं सुनिश्चितम् ॥ आचार्यः शिक्षयेदेनं स्वगृहे दत्तभोजनम् । न चान्यत्कारयेत्कर्म पुत्रवचैनमाँच रेत् ॥ शिक्षयन्तमसंदुष्टं य आचार्य परित्यजेत् । बलाद्वासयितव्यः स्याद्वध बन्ध्रौ च सोऽर्हति ॥ शिक्षितोऽपि कृतं कालमन्तेवासी समामुयात् । तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥ गृहीतशिल्पः समये कृत्वाचार्य प्रदक्षिणम् । शिक्षितश्चानुमान्यैनमन्तेवासी निवर्तते ॥’ इति । वधशब्दोऽत्र ताडनार्थः स्याल्पत्वात् ॥ १८४ ॥ इत्यभ्युपेत्याशुश्रूषाख्यं विवादप्रकरणम् । अथ संविद्यतिक्रमप्रकरणम् १५ संप्रति संवेिब्यतिक्रमः कथ्यते । तस्य च लक्षणं नारदेन व्यतिरेकमुखेन दुर्शितम्-‘पैखण्डिनैगमादीनां स्थितिः समय उच्यते । समयस्यानपाकर्म तद्विवादपदं स्मृतम् ॥’ इति पारिभाषिकधर्मेण व्यवस्थानं समयस्तस्यानपाक मर्माव्यतिक्रमः परिपालनं तच्चतिक्रम्यमाणं विवेादपदं भवतीत्यर्थः ॥ तदुपक्रमार्थ किंचिदाह राजा कृत्वा पुरे स्थानं ब्राह्मणान्यस्य तत्र तु । त्रैविद्य वृत्तिमड्यात्खधर्मः पाल्यतामिति ।। १८५ ।। राजा स्वपुरे दुर्गादौ स्थानं धवलगृहादिकं कृत्वा तत्र ब्राह्मणाश्यस्य स्थाप यित्वा तङ्गार्हणजातं त्रैविद्ये वेदत्रयसंपत्रं वृत्तिमद्भहिरण्यादिसंपन्न च कृत्वा स्वधर्मो वर्णाश्रमनिमित्तः श्रुतिस्मृतिविहितो भवद्भिरनुष्ठीयतामिति तान्ब्राह्म णान्ब्रूयात् ॥ १८५ ॥ एवं नियुतैस्तैर्यत्कर्म कर्तव्यं तदाह निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि यलेन संरक्ष्यो धर्मो राजकृतश्च यः ।। १८६ ।। श्रौतस्मार्तधर्मानुपमर्दन समयान्निष्पन्नो यो धर्मो गोप्रचारोदकरक्षणदेवगृह पालनादिरूपः सोऽपि यखेन पालनीयः । तथा राज्ञा चव निजधमविरोधेनैव यः सामयेिको धर्मो यावत्पथिकं भोजनं देयमस्मदरातिर्मण्डलं तुरङ्गादयो न प्रस्थापनीया इत्येवंरूपः कृतः सोऽपि रक्षणीय ॥ १८ ६ ॥ एवं समयधर्मः परिपालनीय इत्युक्त्वा तदतिक्रमादौ दण्डमाह गणद्रव्यं हरेद्यस्तु संविदं लङ्कयेच यः । सर्वखहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ।। १८७ ॥ १ पाखण्डिनो वेदमार्गविरोधिनो वाणिज्यादिकराः । नैगमास्तदविरोधिनः । आदिपदेन . त्रैविद्यानां अहणम्. २ व्यवहारपदं घ. ३ तद्राह्मणत्रातं ख. ४ मण्डले घ . २५२ याज्ञवल्क्यस्मृतिः . । यः पुनर्गणस्य ग्रामादिजनसमूहस्य संबन्धि साधारणं द्रव्यमपहरति संवित् समयस्तां समूहकृतां रॉजकृतां वा यो लङ्कयेदतिक्रामेत्तदीयं सर्वं धनमपहृत्य स्वराष्ट्राद्विप्रवासयेन्निष्कासयेत् ॥ अयं च दण्डोऽनुबन्धाद्यतिशये द्रष्टव्यः ॥ अनुबन्धाल्पत्वे तु (मनुः ८॥२१९॥२२०)-‘यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ निगृह्य दापयेदेनं समय व्यभिचारिणम् । चतुःसुवर्ण षण्निष्काञ्छतमानं चव राजतम् ॥' इति मनुप्रति पादितदण्डानां निर्वासनचतुःसुवर्णषग्निष्कशतमानानां चतुर्णामन्यतमो जाति शक्तयाद्यपेक्षया कल्पनीयः ॥ १८७ ॥ कर्तव्यं वचनं सर्वैः समूहहेितवादिनाम् । गणिनां मध्ये ये समूहहितवादनशीलास्तद्वचनमितरैर्गणानामन्तर्गतैरनुसर [ व्यवहाराध्याय १ राज्ञा कृतां ग. अन्यथा दण्ड इत्याह-- यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् ॥ १८ ॥ यस्तु गणिनां मध्ये समूहहितवाद्विचनप्रतिबन्धकारी स राज्ञा प्रथमसाहसं दुण्डनायः ॥ १८८ ॥ राज्ञा वेत्थं गणिषु वर्तनीयमित्याह समूहकार्य आयातान्कृतकार्यान्विसर्जयेत् । सदानमानसत्कारैः पूजयित्वा महीपतिः ।। १८९ ॥ समूहकार्यनिवृत्त्यर्थ स्वपार्श्व प्रासान्गणिनो निर्वर्तितात्मीयप्रयोजनान्दानमा नसत्कारैः स राजा परितोष्य विसर्जयेत् ॥ १८९ ॥ समूहदत्तापहारिणं प्रत्याह समूहकायेप्रहितो यच्छुभेत तदपेयेत् । एकादशगुणं दाप्यो द्यसौ नार्पयेत्खयम् ।। १९० ।। समूहकार्यार्थ महाजनैः प्रेरितो राजपा यद्धिरण्यवस्रादिकं लभते तदप्रार्थित एव महाजनेभ्यो निवेदयेत् । अन्यथा लब्धादेकादशगुणं दण्डं दापनीयः ॥१९०॥ एवंप्रकाराश्च कार्यचिन्तकाः कार्या इत्याह धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः । कर्तव्यं वचनं तेषां समूहहेितवादिनाम् ।। १९१ ।। श्रौतस्मार्तधर्मज्ञा बाह्याभ्यन्तरशौचयुक्ता अर्थेष्वलुब्धाः कार्यविचारकाः कर्त व्याः । तेषां वचनमितरैः कार्यमित्येतदादरार्थे पुनर्वचनम् ॥ १९१ ॥ २ हितवदन घ . ३ चैवंगणिषु वर्तितव्यं घ . ४ यद्यसै ख वेतनादानप्रकरणम् १६] मिताक्षरासहिता । २९५३ इदानीं त्रैविद्यानां प्रतिपादितं धर्म श्रेण्यादिष्वतिदिशन्नाह श्रेणिनैगमपाखण्डिगणानामप्ययं विधिः । भेदं चैषां नृपो रक्षेत्पूर्ववृतिं च पालयेत् ॥ १९२ ।। एकपण्यशिल्पोपजीविनः श्रेणयः । नैगमाः ये वेदस्यासप्रणीतत्वेन प्रामाण्यः मिच्छन्ति पाशुपतादयः । पाखण्डिनो ये वेदस्य प्रामाण्यमेव नेच्छन्ति नझाः सौगतादयः । गणो व्रातः आयुधीयादीनामेककर्मोपजीविनां । 'एषां चतुर्विधा नामप्ययमेच विधियों निजधर्माविरोधेनेत्यादिना प्रतिपादितः । एतेषां च श्रेण्या दीनां भेदं धर्मव्यवस्थानं नृपो रक्षेत् । पूर्वोपात्तां वृत्तिं च पालयेत् ॥ १९२ ॥ इति संविध्यतिक्रमप्रकरणम् । अथ वेतनादानप्रकरणम् १६ संप्रति वेतनस्यानपाकर्माख्यं व्यवहारपदं प्रस्तूयते । तत्स्वरूपं च नारदेनो क्तम्--‘भूभृत्यानां वेतनंस्योक्तो दानादानविधिक्रमंः । वेतनस्यानपाकर्म तद्विवा दपदं स्मृतम् ॥' इति । अस्यार्थः-भृत्यानां वेतनस्य वक्ष्यमाणश्लोकैरुक्तो दाना दानविधिक्रमो यत्र विवादपदे तद्वेतनस्यानपाकर्मत्युच्यते । तत्र निर्णयमाह -- गृहीतवेतनः कर्म त्यजन्द्विगुणमावहेत् । अगृहीते समं दाप्यो भृत्यै रक्ष्यं उपस्करः ।। १९३ ॥ गृहीतं वेतनं येनासौ स्वाङ्गीकृतं कर्म त्यजन् अकुर्वन् द्विगुणां भृतिं स्वामिने दद्यात् । यदा पुनरभ्युपगतं कर्म अगृहीते एव वेतने त्यजति तदा समं याव द्वेतनमभ्युपगतं तावद्दाप्यो न द्विगुणम् । यद्वाङ्गीकृतां भृतिं दत्त्वा बलात्कार यितव्यः ।–‘कर्माकुर्वन्प्रतिश्रुत्य कायों दत्त्वा भृतिं बलातू’ इति नारदवच नात् । भृतिरपि तेनैवोक्ता-‘भृत्याय वेतनं दद्यात्कर्मस्वामी यथाक्र मम् । आदौ मध्येऽवसाने वा कर्मणो यद्विनिश्चितम् ।।' इति । तैश्च भृत्यैरुप स्कर उँपस्करणं लाङ्गलादीनां प्रग्रहयोक्रादिकं यथाशक्त्या रक्षणीयम् । इतरथा कृष्यादिनिष्पत्त्यनुपपत्तेः ॥ १९३ ॥ धृतिमपरिच्छिद्य यः कर्म कारयति तं प्रत्याह-- दाप्यस्तु दशमं भागं वाणिज्यपशुसख्यतः । अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता ।। १९४ ।। १ भूतानां घ. २ भृताय घ. ३ उपकरणं घ. ४ दाप्य इलेतदल्पायासपरम् । आाया सबहुत्वे तु बृहस्पति -“त्रिभागं पञ्चभागं वा गृह्णीयात्सीरवाहकः । भक्ताच्छादभृतः सीराद्भागं गृह्णीत पञ्चमम् ॥ जातसस्यात्रिभागं तु प्रगृह्णीयादथांभृतः ॥ भक्तांच्छादभृता ह्यन्नवख्नदानेन पोषितः' । इति २५४ याज्ञवल्क्यस्मृतिः । . [व्यवहाराध्यायः यस्तु स्वामी वणिक् गोमी क्षेत्रिको वा अपरिच्छिन्नवेतनमेव भृत्यं कर्म कार यति स तस्माद्वाणिज्यपशुसस्यलक्षणात्कर्मणो यछब्धं तस्य दशमं भागं भृत्याय महीक्षिता राज्ञा दापनीय ॥ १९४ ॥ अनाज्ञप्तकारिणं प्रत्याह देशं कालं च योऽतीयाछाभं कुर्याच योऽन्यथा । तत्र स्यात्खामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥ १९५ ।। यस्तु भृत्यः पण्यविक्रयाद्युचितं देशं कालं च पण्यविक्रयाद्यकुर्वन्दैपदिनो छङ्कयेत्तस्मिन्नेव वा देशे काले च लाभमन्यथा व्ययाद्यतिशयसाध्यतया हीनं करोति तस्मिन्भृतके भृतिदानं प्रति स्वामिनश्छन्द इच्छा भवेत् यावदिच्छति तावद्दद्यान्न पुनः सर्वामेव भृतिमित्यर्थ । यदा पुनर्देशकालाभिज्ञतयाऽधिको लाभः कृतस्तदा पूर्वपरिच्छन्नाय भृतेरधिकमपि धनं स्वामिना भृत्याय दात अनेकभृत्यसाध्यकर्मणि भृतिदानप्रकारमाह-- यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् । उभयोरप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतम् ॥ १९६ ।। यद्वा पुनरेकमेव कर्म नियतवेतनमुभाभ्यां क्रियमाणं उभयोरप्यसाध्यं चेब्द्याध्याद्यभिभवादुभाभ्यामपिशब्दाद्धहुभिरपि यदि न परिसमापितं तदा यो भृत्यो यावत्कर्म करोति तावत्तस्मै । तत्कृतकर्मानुसारेण मध्यस्थकल्पितं वेतनं देयं न पुनः समम् । नचावयवशः कर्मणि वेतनस्यापरिभाषितत्वाददानमिति मंन्तव्यम् । साध्ये तूभाभ्यां कर्मणि निर्वर्तिते यथाश्रुतं यावत्परिभाषितं ताव दुभाभ्यां देयं न पुनः प्रत्येकं कृत्स्र वेतनं नापि कर्मानुरूपं परिकल्प्य देयम् १९६ आयुधीयभावाहकौ प्रत्याह अराजदैविकं नष्ट भाण्डं दाप्यस्तु वाहकः । प्रस्थानविन्नकृचैव प्रदाप्यो द्विगुणां भृतिम् । १९७ ॥ न विद्यते राजदैविकं यस्य भाण्डस्य तत्तथोक्तम् । तद्यदि प्रज्ञाहीनतया वाह केन नाशितं तदा नाशानुसारेणासौ तद्भाण्डं दापनीयः । तदाह नारदः भाण्डं व्यसनमागच्छेद्यदि वाहकदोषतः । दाप्यो यत्तत्र नश्येतु दैवराजकृता इते ॥' इति । यः पुनर्विवाहाद्यर्थ मङ्गलवति वासरे प्रतिष्ठमानस्य तत्प्रस्था नौपयिकं कर्म प्रागङ्गीकृत्य तदानीं न करिष्यामीति प्रस्थानविघ्नमाचरति तदासौ द्विगुणां भृतिं दाप्यः । अत्यन्तोत्कर्षहेतुकर्मनिरोधात् ॥ १९७ ॥ प्रक्रान्ते सप्तमं भागं चतुर्थ पथि संलयजन् । भृतिमर्धपथे सर्वा प्रदाप्यस्त्याजकोऽपि च ॥ १९८ ॥ १ मृत्यकर्म ग. ध. २ दर्पद्दिनमुछङ्कयेत् घ. ३ भृतेरपि किमपि धनमधिकं ख . यूतसमाह्वयप्रकरणम्१७] मिताक्षरासहिता । किंच । प्रक्रान्ते अध्यवसिते प्रस्थाने स्वाङ्गीकृतं कर्म यस्त्यजति असौ भृते समं भागं दाप्यः । नन्वत्रैव विषये प्रस्थानविकृदित्यादिना द्विगुणभृतिदान मुक्तं, इदानीं ससमो भाग इति विरोधः । उच्यते । भृत्यान्तरोपादानावसरसं भवे स्वाङ्गीकृतं कर्म . यस्त्यजति तस्य ससमो विभागः । यतु प्रस्थानलझसमय एव त्यजति तस्य द्विगुणभृतिदानमित्यविरोधः । यः पुनः पथि प्रक्रान्ते गमने वर्तमाने सति कर्म त्यजति स भृतेश्चतुर्थे भागं दाप्यः । अर्धपथे पुनः सर्व भृतिं दाप्यः । यस्तु त्याजकः कर्मात्यजन्तं याजयति स्वामी पूर्वोक्तप्रदेशेष्वसा वपि पूर्वोक्तससमभागादिकं भृत्याय दापनीयः । एतच्चाव्याधितादिविषयम् । (मनुः ८२१५)-‘मृत्योऽनात न कुर्याद्यो दपत्कर्म यथोचितम् । स दण्ड्य कृष्णलान्यष्टौ न देयं तस्य वेतनम् ॥’ इति मनुवचनात् । यदा पुनव्यधाव पगतेऽन्तरितदिवसान्परिगणय पूरयति तदा लभत एव वेतनम् । (८॥२१६) आर्तस्तु कुर्यात्स्वस्थः सन्यथाभाषितमादितः । स दीर्घस्यापि कालस्य स्वं लभेतैव वेतनम् ॥' इति मनुस्मरणात् ॥ यस्त्वपगतव्याधिः स्वस्थ एव वा लस्यादिना स्वारब्धं कर्मालपोनं न करोति परेण वा न समापयति तसै वेतनं न देयमिति । यथाह मनुः (८॥२१७)-‘यथोक्तमार्तः स्वस्थो वा यस्तत्कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥' इति ॥ १९८ ॥ इति वेतनादानप्रकरणम् अथ घृतसमाह्वयप्रकरणम् १७ अधुना यूतसमाह्वयाख्यं विवैौदपदमधिक्रियते । तत्स्वरूपं च नारदेनाभि हितम्–‘अक्षवधशलाकाचैर्देवनं जिह्मकारितम् । पणक्रीडावयोभिश्च पदं यूत समाह्वयम् ॥’ इति । अक्षाः पाशकाः । वधश्चर्मपट्टिका । शलाका दन्तादिमय्यो दीर्घचतुरस्राः । आद्यग्रहणाच्च तुरङ्गादिक्रीडासाधनं करितुरङ्गरथादिकं गृह्यते तैरप्राणिभिर्यद्देवनं क्रीडा पणपूर्विका क्रियते । तथा वयोभिः पक्षभिः कुकुट पारावतादिभिः चशब्दान्मलुमेषमहिषादिभिश्च प्राणिभिर्या पणपूर्विका क्रीडा क्रियते तदुभयं यथाक्रमेण यूतसमाह्वयाख्यं विवादपदम् । यूतं च समाह्वयश्च यूतसमाह्वयम् । तदुक्तं मनुना (९॥२२३) -‘अप्राणिभिर्यत्क्रियते तलोके चूतमुच्यते । प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः ॥' इति ॥ तत्र यूतसभाधिकारिणो वृत्तिमाह ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् । गृह्णीयादूर्तकेितवादितराद्दशकं शतम् ॥ १९ ॥ १ वाध्याद्यपगमे ग. २ व्यवहारपदमंधि घ . ३ अक्षबन्ध ख २५६ याज्ञवल्क्यस्मृतः।। [ व्यवहाराध्यायः परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्युच्यते । तत्र ग्लः तदाश्रया शतिका शतपरिमिता तदधिकपरिमाणा वा वृद्धिर्यस्यासैौ शतिकवृद्धि । स्तस्मादूर्तकितवात्पञ्चकं शतमात्मवृत्यर्थ सभिको गृह्णीयात् । पञ्चपणा आयो यस्मिन् शते तत्पञ्चकं शतम् । ‘तदस्मिन्वृद्धयायलाभ-' इत्यादिना कन् । जित ग्लहस्य विंशतितमं भागं गृह्णीयादित्यर्थ । सभा कितवनिवासार्था यस्यास्त्यौ सभिकः । कल्पिताक्षादिनिखिलक्रीडोपकरणस्तदुपचितद्रव्योपजीवी सभापतिरु च्यते । इतरस्मात्पुनरपि पूर्णशतिकवृद्धेः कितवादशकं शतं जितद्रव्यस्य दशमं भागं गृह्णीयादिति यावत् । १९९ ॥ एवं कृत्सवृत्तिना सभिकेन किं कर्तव्यमित्याह स सम्यक्पालेितो दद्याद्राज्ञे भागं यथाकृतम् । जितमुद्वाहयजेत्रे दद्यात्सत्यं वचः क्षमी ॥ २०० ।। य एवं कृप्तवृत्तिर्दूताधिकारी स राज्ञा धूर्तकितवेभ्यो रक्षितस्तस्मै राज्ञे यथा संप्रतिपन्नमंशं दद्यात् । तथा जितं यद्रव्यं तदुद्राहयेत् बन्धकग्रहणेनासेधादिना च पराजितसकाशादुद्धरेत् । उद्धृत्य च तद्धनं जेत्रे जयिने सभिको दद्यात् । तथा क्षमी भूत्वा सत्यं वचो विश्वासार्थ यूतकारिणां दद्यात् । तदुक्तं नारदेन ‘सभिकः कारयेद्दयूतं देयं दद्याच्च तत्कृतम्’ इति ॥ २० ॥ यदा पुनः सभिको दापयितुं न शक्रोति तदा राजा दापयेदित्याह प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले । जितं ससभिके स्थाने दापयेदन्यथा न तु ॥ २०११ ॥ प्रसिद्धे अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते केितवसमाजे सभिकेन च राजभागे दत्ते राजा धूर्तकितवमविप्रतिपन्न जितं पर्ण दापयेत् । अन्यथा प्रच्छन्ने सभिकरहिते अद्त्तराजभागे चूंते जितपणं जेत्रे न दापयेत् ॥ २०१ ॥ जयपराजयविप्रतिपत्तौ निर्णयोपायमाह द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । चूतव्यवहाराणां द्रष्टारः सभ्यांस्त एव कितवा एव राज्ञा नियोक्तव्याः । न तत्र श्रुताध्ययनसंपन्ना इत्यादिर्नियमोऽस्ति । साक्षिणश्च यूते यूतकारा एवं कार्याः । न तत्र स्त्रीबालवृद्धकितवेत्यादिनिषेधोऽस्ति । कचेिद्दयूतं निषेद्धं दण्डमाह राज्ञा सचिहं निर्वास्याः कूटाक्षोपधिदेविनः ॥ २०२ ।। कूटैरक्षादिभिरुपधिना च मतिवञ्चनहेतुना ये दीव्यन्ति मणिमम्रौषधादिना तान् श्वपदादिनाङ्कयित्वा राजा स्वराष्ट्रान्निर्वासयेत् । नारदेन तु निर्वासने विशेष उक्तः-*कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत् । कण्ठेऽक्षमाला १ जितं द्रव्यमुद्वाहयेत् ख. २ यूते पणं जेत्रे ख. वाक्पारुष्यप्रकरणम् १८ 1 मिताक्षरासहिता । २५७ मासज्य स ह्येषां विनयः स्मृतः ।।' इति । यानि च मनुवचनानि यूतनिषेध पराणि (मनुः ९॥२२४)–‘यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा । ता न्सर्वान्घातयेद्राजा शूद्रांश्च द्विजलिङ्गितः ॥' इत्यादीनि तान्यपि कूटाक्षदेवन विषयतया राजाध्यक्षसभिकरहितयूतविषयतया योज्यानि ॥ २०२ ॥ द्युतमेकमुखं कार्यं तस्करज्ञानकारणात् । किंच । यत्पूर्वोक्तं यूतं तदेकमुखं एकं मुखं प्रधानं यस्य यूतस्य तत्तथोक्तं कार्यम्.। राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः । तस्करज्ञानकारणात् । तस्करज्ञानरूपं प्रयोजनं पयलिोच्य प्रायशश्चौर्यार्जितधना एव कितवा भवन्त्य तश्चौरविज्ञानार्थमेकमुखं कार्यम् ॥ यूतधर्म समाह्वयेऽतिदिशन्नाह एष एव विधिज्ञेयः प्राणिष्यूते समाह्वये ।। २०३ ।। ग्लहे शतिकवृद्धेरित्यादिना यो यूतधर्म उक्तः स एव प्राणियूते मलमेषमहिषा दिनिर्वत्र्ये समाह्वयसंज्ञके ज्ञातव्य २०३ ॥ इतेि छूतसमाह्वयाख्यं प्रकरणम् । अथ वाचक्पारुष्यप्रकरणम् १८ इदानीं वाक्पारुष्यं प्रस्तूयते । तल्लक्षणं चोक्त नारदेन–‘देवजातिकुला दीनामाक्रोशं न्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थ वाक्पारुष्यं तदुच्यते ॥’ इति । देशादीनामाक्रोशं न्यङ्गसंयुतम् । उचैभौषणमाक्रोशः, न्यङ्गमवद्ययं तदुभययुक्त यत्प्रतिकूलार्थमुद्वेगजननाथै वाक्य तद्वाक्पारुष्य कथ्यते । तत्र कलहप्रियाः खलु गौडा इति देशाक्रोशः । नितान्तं लोलुपाः खलु विप्रा इति जात्याक्रोशः । क्रूर चरिता ननु वैश्वामित्रा इति कुलाक्षेप । आदिग्रहणात्स्वविद्याशिल्पादिनिन्द्या विद्वच्छिल्पादिपरुषाक्षेपो गृह्यते । तस्य च दण्डतारतम्यार्थ नेिछुरादिभेदेन त्रैविध्यमभिधाय तलक्षणं तेनैवोक्तम्-‘निष्ठुराश्लीलतीवत्वादपि तत्रिविध स्मृतम् । गौरवानुक्रमात्तस्य दण्डोऽपि स्यात्क्रमादुरुः ॥ साक्षेपं निष्ठुरं ज्ञेयमश्झीलं यङ्गसंयुतम् । पतनीयैरुपाक्रोशैस्तीव्रमाहुर्मनीषिण ॥' इति । तत्र धिङखें जाल्ममित्यादि साक्षेपम् । अत्र न्यङ्गमित्यसभ्यम् । अवद्य भगिन्यादिगमर्न तद्युक्तमश्रीलम् । सुरापोऽसीत्यादिमहापातकाद्याक्रोशैर्युक्त वचस्तीत्रम् ॥ तत्र निष्ठुराक्रोशे सवर्णविषये दण्डमाह सत्यासत्यान्यथास्तोत्रैन्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदशान् ॥ २०४ ॥ १ खलु लोलुपाः ख . २ ख. . शिल्पादि घ ३ धिड्यूर्ख जाल्मस्त्वमित्यादि ग. २५८ याज्ञवल्क्यस्मृतः । [व्यवहाराध्यायः न्यूनाङ्गाः करचरणादिविकला न्यूनेन्द्रिया नेत्रश्रोत्रादिरहिताः । रोगिणी दुश्चर्मप्रभृतय । तेषां सत्येनासत्येनान्यथास्तोत्रेण च निन्दार्थया स्तुत्या । यत्र नेत्रयुगलहीन एषोऽन्ध इत्युच्यते तत्सत्यम् । यत्र पुनश्चक्षुष्मानेवान्ध इत्यु च्यते तदसत्यम् । यत्र विकृताकृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदन्यथास्तो त्रम् । एवंविधैर्यः क्षेपं निर्भत्सैनं करोत्यसौ अर्धाधिकत्रयोदशपणान्दण्डनीयः । (मनुः ८॥२७४)-‘काणं वाऽप्यथवा खञ्जनभन्यं वाऽपि तथाविधम् । तथ्येनापि बुवन्दाप्यो दण्ड काषापणावरम् ॥ इति यन्मनुवचनं तदतिदुत्तवर्णवि षयम् । यदा पुनः पुत्रादयो मात्रादीन् शपन्ति तदा शतं दण्डनीया इति तेनै वोक्तम् । (मनुः ८॥२७५)-‘मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् । आक्षारयब्शतं दाप्यः पन्थानं चाद्ददुरोः ॥' इति । एतच सापराधेषु मात्रादिषु गुरुषु निरपराधायां च जायायां द्रष्टव्यम् ॥ २०४ ॥ अश्लीलाक्षेपे दण्डमाह अभिगन्तास्मि भगिनीं मातरं वा तवेति ह । शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् ।। २०५ ।। त्वदीयां भगिनीं मातरं वा अभिगन्तास्मीति शपन्तं अन्यां वा त्वज्जाया मभिगन्तेत्येवं शपन्तं राजा पञ्चविंशतिकं पणानां पञ्चाधिका विंशतिर्यमिन्दण्डे स तथोक्तस्तं दमं दापयेत् ॥ २०५ ॥ एवं समानगुणेषु वर्णेिषु दण्डमभिधाय विषमगुणेषु दण्डं प्रतिपादयि अधेऽधमेषु द्विगुणः परस्त्रीषुत्तमेषु च । अधमेष्वाक्षेप्त्रापेक्षया न्यूनवृत्तादिगुणेष्वधं दण्डः । पूर्ववाक्ये पञ्चविंशते प्रकृतत्वात्तदपेक्षयार्धः सार्धद्वादशपणात्मको द्रष्टव्य । परभार्यासु पुनरविशेषेण द्विगुणः पञ्चविंशत्यपेक्षयैव पञ्चाशत्पणात्मको वेदितैव्यः । तथोत्तमेषु च स्वापे क्षयाधिकश्रुतवृत्तषु दण्डः पञ्चाशत्पणात्मक एव ॥ वर्णानां मूर्धावसिक्तादीनां च परस्पराक्षेपे दण्डकल्पनामाह-- दण्डप्रणयनं कार्यं कर्णजात्युत्तराधरैः ।। २०६ ।। वर्णा ब्राह्मणादयः । जातयो मूर्धावसिक्ताद्या । वर्णाश्च जातयश्च वर्णजातयः । उत्तराश्च अधराश्च उत्तराधराः वर्णजातयश्च ते उत्तराधराश्च वर्णजात्युत्तराधरा तैः वर्णजात्युत्तराधरैः परस्परमाक्षेपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयन मूहनं वेदितव्यम् । तच्च दण्डकल्पनमुत्तराधरैरिति विशेषेणोपादानादुत्तराध रभावापेक्षयैव कर्तव्यमित्यवगम्यते । यथा मूर्धावसितं ब्राह्मणाद्धीनं क्षत्रिया दुत्कृष्ट चाकुश्य ब्राह्मणाः क्षत्रियाक्षेपनिमित्तात्प्रञ्चाशत्पणदण्डात्किंचिदधिकं पञ्च ससत्यात्मकं दण्डमर्हति क्षत्रियोऽपि तमाऋश्य ब्राह्मणाक्षेपनिमित्ताच्छतदण्डै १ नेषोऽन्ध इति ख. २ द्रष्टव्यः घ. ३ विशेषोपादानात् ख. ४ दण्डादूनं ख वाक्पारुष्यप्रकरणम् १८ ] मिताक्षरासहिता । २५९ द्धीनं पञ्चसप्ततिमेव दण्डमर्हति । मूर्धवसिक्तोऽपि तावाकुश्य तमेव दण्डम र्हति । मूर्धावसिक्ताम्बष्ठयोः परस्परराक्षेपे ब्राह्मणक्षत्रिययोः परस्पराक्रोशनिमि त्तकौ यथाक्रमेण दण्डौ वेदितव्यौ । एवमन्यत्राप्यूहनीयम् ॥ २०६ ॥ एवं सैवर्णविषये दण्डमभिधाय वर्णानामेव प्रतिलोमानुलोमाक्षेपे दण्डमाह प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः । वर्णानामानुलोम्येन तस्मादर्धार्धहानितः ।। २०७ ।। अपवादा अधिक्षेपाः । प्रातिलोम्येनापवादाः प्रातिलोम्यापवादास्तेषु ब्राह्मणा क्रोशकारिणोः क्षत्रियवैश्ययोर्यथाक्रमेण पूर्ववाक्याद्विगुणपदोपात्तपञ्चाशत्पणा पेक्षया द्विगुणाः शतपणाः, त्रिगुणाः सार्धशतपणा दण्डा वेदितव्याः । शूद्रस्य ब्राह्मणाक्रोशे ताडनं जिह्वाच्छेदनं वा भवति । यथाह मनुः (८॥२६७)-

  • शतं ब्राह्मणमाकुश्य क्षत्रियो दण्डमर्हति । वैश्योऽध्यर्धशतं द्वे वा शूद्रस्तु वध

मर्हति ॥' इति । विट्शूद्वयोरपि क्षत्रियादनन्तरैकान्तरयोस्तुल्यन्यायतया शत मध्यर्धशतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यम् । शूद्रस्य च वैश्याक्रोशे शतम् । आनुलोम्येन तु वर्णानां क्षत्रियविट्शूद्राणां ब्राह्मणेनाक्रोशे कृते तस्मा ब्राह्मणाक्रोशनिमित्ताच्छतपरिमितात्क्षत्रियदण्डास्प्रतिवर्णमर्धस्यार्धस्य हानिं कृत्वा वशिष्टं पञ्चाशत्पञ्चविंशतिसार्धद्वादशपणात्मकं यथाक्रमं ब्राह्मणो दण्डनीयः । तदुक्तं मनुना (८॥२६८)–“पञ्चाशङ्कराह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दम ॥’ इति ॥ क्षत्रियेण वैश्ये शूद्रे वाकुटे यथाक्रमै पञ्चाशत्पञ्चविंशतिकौ दमौ । वैश्यस्य च शूद्राक्रोशे पञ्चाशदित्यूहनी यम् ।–‘ब्राह्मणराजन्यवत्क्षत्रियवैश्ययोः' इति गौतमस्मरणात् ।–“विट्शूद्र योरेवमेव स्वजातिं प्रति तत्त्वतः’ इति (८॥२७७) मनुस्मरणाञ्च ॥ २०७ ।। पुनर्नेिछुराक्षेपमधिकृत्याह बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः । शत्यस्तदर्धिकः पादनासाकर्णकरादिषु ।। २०८ ॥ बाह्वादीनां प्रत्येकं वेिनाशे वाचिके वाचा प्रतिपादिते तव बाहू छिनझीत्ये वंरूपे शत्यः शतपरिमितो दण्डो वेदितव्यः । पादनासाकर्णकरादिषु आदिप्रह णात्स्फिगादिषु वाचिके विनाशे तदर्धिकः तस्य शतस्यार्ध तदर्ध तद्यस्यास्त्यसै तदर्धिकः पञ्चाशत्पणिको दण्डो वेदितव्यः ॥ २०८ । अशक्तस्तु वदनेवं दण्डनीयः पणान्दश । तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ।। २०९ ।। किंच । य पुनज्र्वरादिना क्षीणशक्तिस्त्वद्वाह्वाद्यङ्गभङ्गं करोमीत्येवं शपत्यसै १ सर्ववर्ण ग. २ पञ्चविंशत्यर्धद्वादश घ. ३ वैश्यस्य चार्धपञ्चाशत् घ २६० याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः दश पणान्दण्डनीयः । यः पुनः समर्थः क्षीणशतिं पूर्ववदाक्षिपत्यसैौ पूर्वोक्त शतादिदण्डोत्तरकालं तस्याशक्तस्य क्षेर्मार्थ प्रतिभुवं दापनीयः ॥ २००९ ॥ तीव्राक्रोशे दण्डमाह पतनीयकृते क्षेपे दण्डो मध्यमसाहसः । उपपातकयुक्ते तु दाप्यः ग्रंथमसाहसम् ।। २१० ।। पातित्यहेतुभिर्बह्महत्यादिभिर्वणेिनैमाक्षेपे कृते मध्यमसाहसं दण्डः । उपपातः संयुक्त पुनर्गेश्वस्त्वमसीत्येवमादिरूपे क्षेपे प्रथमसाहसं दण्डनीयः ॥ २१० ॥ त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः । मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ।। २११ ।। किंच । त्रैविद्याः वेदत्रयसंपन्नास्तेषां राज्ञां देवानां च क्षेपे उत्तमसाहसो दण्डः । ये पुनब्रह्मणमूर्धावसिक्ताद्विजातीनां पूगा संघास्तेषामाक्षेपे मध्यमसा हसो दण्डः । ग्रामदेशयोः प्रत्येकमाक्षेपे प्रथमसाहसो दण्डो वेदितव्य ॥ २१ १ ॥ इति वाक्पारुष्यं नाम विवादपदप्रकरणम् । अथ दण्डपारुष्यप्रकरणम् १९ संप्रति दण्डपारुष्यं प्रस्तूयते । तत्स्वरूपं च नारदेनोक्तम्---परगात्रेष्वभि द्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥' इति । परगात्रेषु स्थावरजङ्गमात्मकद्रव्येषु हस्तपादायुधैरादिग्रहणाङ्कावादिभिर्योऽभि द्रोहो हिँसनं दुःखोत्पादनं तथा भस्मना आदिग्रहणाद्रजःपङ्कपुरीषाचैश्च य उप घातः संस्पर्शनरूपं मनोदुःखोत्पादनं तदुभय दण्डपारुष्यम् । दण्डयतेऽ नेनेति दण्डो देयस्तेन यत्पारुष्यं विरुद्धाचरणं जङ्गमादेव्यस्य तद्दण्डपारु व्यम् । तस्य चावगोरणादिकारणैभेदेन त्रैविध्यमभिधाय हीनमध्यमोत्तमद्रव्य रूपकर्मत्रैविध्यात्पुनखैविध्यं तेनैवोक्तम्—‘तैस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तम क्रमात् । अवगोरणनिःसँङ्गपातनक्षतदर्शनैः ॥ हीनमध्योत्तमानां च द्रव्याणां सम तिक्रमात् । त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् ॥’ इति । निःसैङ्गपातनं निःशङ्कप्रहरणम् । त्रीण्येव साहसानि त्रिप्रकाराण्येव । सहसा कृतानि दण्ड पारुष्याणीत्यर्थः । तथा वाग्दण्डपारुष्ययोरुभयोरपि द्वयोः प्रवृत्तकलहयोर्मध्ये यः क्षमते तस्य न केवलं दण्डाभावः किंतु पूज्य एव । तथा पूर्व कलहे प्रवृत्तस्य दण्डगुरुत्वम् । कलहे च बद्धवैरानुसन्धातुरेव. दण्डभाक्त्वम् । तथा तयोर्द्धयो रपराधविशेषापरिज्ञाने दण्ड समः । तथा श्वपचादिभिरायणंामपराधे कृते सज्जना एव दण्डदापनेऽधिकारिणस्तेषामशक्यत्वे तानू राजा’ घातयेदेव नार्थ १ क्षेमाय घ. २ प्रथमसाहसः घ. ३. वर्णानामाक्षेपे ग.४ संबन्धे तु ध. ५ करणभेदेन ख ६ तस्योपदृष्टं ख . :७ निःशङ्कपातन , ण्डपारुष्यप्रकरणम् १९] मिताक्षरासहिता । गृह्णीयादित्येवं पञ्च प्रकारा विधयस्तेनैवोक्ता *विधिः पञ्चविधस्तूक्त एतयोः रुभयोरपि पारुष्ये सति संरम्भादुत्पन्ने कुद्धयोद्वयो स मन्यते यः क्षमते दण्डभाग्योऽति वर्तते । पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् सोऽप्यसत्कारी पूर्वे तु विनयो गुरु द्वयोरपन्नयोस्तुल्यमनुबश्नाति य स तयोर्दण्डमाझोति पूर्वो वा यदि वेतरः । पारुष्यदोषावृतयोर्युगपत्संप्र वृत्तयोः ॥ विशेषश्चेन्न लक्ष्येत विनयः स्यात्समस्तयोः । श्वपाकषण्डचण्डालव्यङ्गेषु वधवृत्तिषु ॥ हस्तिपत्रात्यदासेषु गुर्वाचार्यनृपेषु च मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥ यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु । स एव विनयं कुंयचूर्न विनयभाङ्नृपः ॥ मला हेयते मनुष्याणां धनमेषां मलात्मकम् येद्राजा नार्थदण्डेन दुण्डयेत् ॥’ इति ॥ एवंभूतदण्डपारुष्यनिर्णयपूर्वकत्वाद्दण्डप्रणयनस्य तत्स्वरूपसंदेहे निर्णयहेतु माह असाक्षिकहते चिद्वैर्युक्तिभिश्चागमेन च द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयात् ॥ २१२ ॥ यदा कश्चिद्रहस्यहमनेन हत इति राज्ञे निवेदयति तदा चिखैर्वणदिस्वरूपग तैर्लिङ्गेर्युक्तया कारणप्रयोजनपर्यालोचनात्मिकया आगमेन जनप्रवादेन चशब्दा द्दिव्येन वा कूटचिह्नकृतसंभावनाभयात्परीक्षा कार्या २ १२ एवं निश्चिते साधनविशेषेण दण्डविशेषमाह भसपङ्करजःस्पर्श दण्डो दशपणः स्मृतः । अमेध्यपाष्णिनिष्ठयूतस्पर्शने द्विगुणस्ततः ।। २१३ ।। समेष्वेव परत्रीषु द्विगुणस्तूत्तमेषु च । हीनेष्वर्धदमो मोहमदादिभिरदण्डनम् ।। २१४ ।। २६१ भस्मना पङ्केन रेणुना वा यः परं स्पर्शयत्यसौ दशपणं दण्डं दाप्यः । अमेध्य मिति अश्रुश्रेष्मनखकेशकर्णविट्दूषिकाभुक्तोच्छिष्टादिकं च गृह्यते पादस्य पश्चिमो भाग निष्ठयूतं मुखनिःसारितं जलम् । तैः स्पर्शने ततः पूर्वा द्दशपणाद्विगुणो विंशतिपणो दण्डो वेदितव्य पुरीषादिस्पर्शने पुनः कात्या यनेन विशेष उक्त छर्दिमूत्रपुरीषाद्येरपाद्यः स चतुर्गुणः । षहुणः काय मध्ये स्यान्मूक्षेि त्वष्टगुणः स्मृत इति । आद्यग्रहणाद्वसाशुक्रासृङमज्जानो गृह्यन्ते । एवंभूतः पूर्वोक्तो दण्डः सवर्णविषये द्रष्टव्य परभार्यासु चाविशेषेण । तथोत्तमेषु स्वापेक्षयाऽधिकश्रुतवृत्तषु पूर्वोक्ताद्दशपणाद्विंशतिपणाच दण्डाद्वि गुणो दण्डो वेदितव्य हीनेषु स्वापेक्षया न्यूनवृत्तश्रुतादिषु पूर्वोक्तस्यार्धदम १ कुर्यान्न तद्विनयभाक् ख. २ चिद्वैत्रेणादि ख. ३ द्विगुणः स्मृतः ख.४ न्यूनश्रुतादिषु ख याज्ञवल्क्यस्मृतः । [व्यवहाराध्यायः पञ्चपणो दशपणश्च वेदितव्यः । मोहश्चित्तवैकल्यम् । मदो मद्यपानजन्योऽवस्था विशेषः । आदिग्रहणाद्रहावेशादिकम् । एतैर्युक्तेन भस्मादिस्पर्शने कृतेऽपि दण्डो न कर्तव्य ।। २१३ ॥ २१४ ॥ प्रातिलोम्यापराधे दण्डमाह विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य तु । उदणे प्रथमो दण्डः संस्पर्श तु तदर्धिकः ।। २१५ ।। ब्राह्मणानां पीडाकरमब्राह्मणस्य क्षत्रियादेर्यदङ्गं करचरणादिकं तच्छेत्तव्यम् । क्षत्रियवैश्ययोरपि पीडां कुर्वतः शूद्रस्याङ्गच्छेदनमेव । (मनुः ८॥२७९) - येन केनचिदङ्गेन हिंस्याच्छेयांसमन्त्यजः । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशास नम् ॥’ इति । द्विजातिमात्रस्यापराधे शूद्रस्याङ्गच्छेदविधानाद्वैश्यस्यापि क्षत्रियाप कारिणोऽयमेव दण्डस्तुल्यन्यायत्वात् । उद्भणें वधार्थमुद्यते शस्रादिके प्रथम साहसो दण्डो वेदितव्यः । शूद्रस्य पुनरुदूर्णेऽपेि हस्तादिच्छेदनमेव (८॥२८०)- पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति' इति मनुस्मरणात् ॥ उदूरणार्थ शस्रादिस्पर्शने तु तदधिकः प्रथमसाहसादर्धदण्डो वेदितव्य ॥ भस्मादिसंस्पर्श पुनः क्षत्रियवैश्ययोः प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमा इति वाक्पारुष्यो क्तन्यायेन कल्प्यम् । शूद्रस्य तत्रापि हस्तच्छेद् एव । (८॥२८२)-“अवनि ष्टीवतो दपद्वावोष्ठौ छेदयेकृपः । अवमूत्रयतो मेढूमवशर्धयतो गुदम् ॥’ इति मनुस्मरणात् ॥ २१५ः एवं प्रातिलोम्यापराधे दण्डमभिधाय पुनः सजातिमधिकृत्याह उदूर्णे हस्तपादे तु दशविंशतिकौ दमौ । परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ।। २१६ ।। हस्ते पादे वा ताडनार्थमुद्भर्णे यथाक्रमं दशपणो विंशतिपणश्च दण्डो वेदि तव्यः । परस्परवधार्थ शखे उदुणे सर्वेषां वैर्णिनां मध्यमसाहसो दण्ड ॥ २१६ ॥ पादकेशांशुककरोछुश्वनेषु पणान्दश पीडाकर्षाशुकावेष्टपादाध्यासे शतं दमः ।। २१७ ।। किंच । पाद्केशवस्रकराणामन्यतमं गृहीत्वा य उलुञ्चति झटित्याकर्षयतेि असौ दशपणान्दण्ड्यः । पीडा च कर्षश्चांशुकावेष्टश्च पादाध्यासश्च पीडाकर्षा शुकावेष्टपादाध्यासं तस्मिन्समुचिते शतं दण्ड्यः । एतदुक्तं भवति । अंशुकेनाः वेष्टय गाढमापीडयाकृष्य च यः पादेन घट्टयति तं शर्त पणान्दैापयेदिति ॥ २१७ ।। शोणितेन विना दुःखं कुर्वन्काष्ठादिभिर्नरः । द्वात्रिंशतं पणान्दण्डयो द्विगुणं दर्शनेऽसृजः ।। २१८ ।। किंच । यः पुनः शोणितं यथा न दृश्यते तथा मृदुताडनं काष्ठलोष्टादिभिः १ चच्छेष्ठ इति मनुसंमतः पाठ . २ वर्णानां घ. ३ दमयेति ग ६४ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्याय परगात्राभिद्रोहे दण्डमुक्त्वानन्तरं बहिरङ्गगर्थनाशे दण्डमाह -- अभिघाते तथा छेदे भेदे कुड्यावपातने । पणान्दाप्यः पञ्चदश विंशतिं तद्ययं तथा ।। २२३ ।। मुद्भरादिना कुड्यस्याभिघाते विदारणे द्विधाकरणे च यथाक्रमं पञ्चपणो दश यणो विंशतिपणश्च दण्डो वेदितव्य । अवपातने पुनः कुङयस्यैते त्रयो दण्डा सैमुचिता ग्राह्याः । पुनः कुड्यसंपादनार्थं च धनं स्वामिने दद्यात् ॥ २३ ॥ दुःखोत्पादि गृहे द्रव्यं क्षिपन्प्राणहरं तथा । षोडशाद्यः पणान्दाप्यो द्वितीयो मध्यमं दमम् ।। २२४ ।। अपिच ! परगृहे दुःखजनकं कण्टकादि द्रव्यं प्रक्षिपन्षोडशपणान्दण्डयः । प्राणहरं पुनर्वेिषभुजङ्गादिकं प्रक्षिपन्मध्यमसाहसं दण्डय ॥ २२४ ॥ पश्चभिद्रोहे दण्डमाह दुःखे च शोणितोत्पादे शाखाङ्गच्छेद्ने तथा । दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः ऋक्रमात ।। २२५ ।। क्षुद्राणां पशूनां औजाविकहरिणप्रायाणां ताडनेन दुःखोत्पादने असृक्खावणे शाखाङ्गच्छेदने । शाखाशब्देन चात्र प्राणसंचाररहितं शङ्गादिकं लक्ष्यते । अङ्गानि करचरणप्रभृतीनि । शाखा चाङ्गं च शाखाङ्गं तस्य छेदने द्विपणप्रभृति र्दण्डः । द्वौ पणैौ यस्य दण्डस्य स द्विपणः । द्विपणः प्रभृतिरादिर्यस्य दण्डगण स्यासैौ द्विपणप्रभृतिः । स च दण्डगणो द्विपणश्चतुःपणः षट्पणोऽष्टपण इत्येवं रूपो न पुनर्द्धिपणस्त्रिपणश्चतुष्पणः पञ्चपण इति । कथमिति चेदुच्यते । अपराध गुरुत्वात्तावत्प्रथमदण्डादुरुतरमुपरितनं दण्डत्रितयमवगम्यते । तत्र चाश्रुत त्रित्वादिसंख्याश्रयणाद्वरं श्रुतिद्विसंख्याया एवाभ्यासाश्रयणेन गुरुत्वसंपादनमेिति निरवद्यम् ॥ २२५ ॥ लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यमेव च । महापशूनामेतेषु स्थानेषु द्विगुणो दमः ।। २२६ ।। किंच तेषां क्षुद्रपशशूनां लिङ्गन्छेदने मरणे च मध्यमसाहसो दण्डः । स्वामिने च मूल्यं दद्यात् । महापशूनां पुनगगजवाजिप्रभृतीनामेतेषु स्थानेषु ताडनलो हितखेंावणादिषु निमित्तेषु पूर्वोक्ताद्दण्डाद्विगुणो दण्डो वेदितव्यः ॥ २६ ॥ स्थावराभिद्रोहे दण्डमाह प्ररोहेिशाखिनां शाखास्कन्धसर्वविदारणे । उपजीव्यदुमाणां च विंशतेद्विगुणो दमः ।। २२७ ।। १ द्वैधीकरणे घ . २ समन्विताः घ. ३ अजाविहरिणानां घ. ४ ख्रिश्चतुःप ख. ५ स्रावणादिनिमितषु ख साहसप्रकरणम्.२० ] मिताक्षरासहिता । प्ररोहा अङ्करास्तद्वन्यः शाखाः प्ररोहिण्य याश्छिन्नाः पुनरुसाः प्रतिकाण्डं : प्ररोहन्ति ताः शाखा येषां वटादीनां ते प्ररोहिशाखेिनस्तेषां शाखाच्छेदने । यतो मूलशाखा निर्गच्छन्ति स स्कन्धस्तस्य छेदने समूलवृक्षच्छेदने च यथा क्रमं विंशतिर्पणदण्डादारभ्य पूर्वस्मात्पूर्वस्मादत्तरोत्तरो दण्डो द्विगुण । एतदुक्तं भवति । विंशतिर्पणश्चत्वारिंशत्पणोऽशीतिपण इत्येवं त्रयो दण्डा यथाक्रमं शाखाच्छेदनादिष्वपराधेषु भवन्तीति । अप्ररोहिशाखिनामप्युपजीव्यवृक्षाणामा ब्रादीनां पूर्वोत्क्तषु स्थानेषु पूर्वोक्ता एच दण्डाः अनुपजीव्याप्ररोहिशाखिषु पुनर्तृक्षेषु कल्प्या ॥ २२७ ॥ वृक्षविशेषं प्रत्याह चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । जातदुमाणां द्विगुणो दमो क्षे च विश्रुते ।। २२८ ।। चैत्यादिषु जातानां वृक्षाणां शाखाच्छेदनादिषु पूर्वोक्ताद्दण्डाद्विगुणः । विश्रुते च पिप्पलपलाशादिके द्विगुणो दण्डः ॥ २८ ॥ गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम् । पूर्वस्मृतादर्धदण्डः स्थानेषुत्क्तषु कर्तने ।। २२९ ।। गुल्मा अनतिदीर्घनिबिडलता मालत्यादयः । गुच्छा अवीरूपाः असरल प्रायाः कुरण्टकाद्यः । क्षुपाः करवीरादयः सरलप्राया । लता दीर्घयायेिन्यो द्राक्षातिमुक्ताप्रभृतयः । प्रतानाः काण्डप्ररोहरहिताः सैरलयायेिन्यः सारिवा प्रभृतयः । ओोषध्यः फलपाकावसानाः शालेिप्रभृतयः । वीरुधः छिन्ना अपि या विविधं प्ररोहन्ति ताः गुडूचीप्रभृतयः । एतेषां पूर्वोक्तेषु स्थानेषु विकर्तने छेदने पूर्वोक्ताद्दण्डादर्धदण्डो वेदितव्यः ॥ २२९ ॥ इति दण्डपारुष्यप्रकरणम् । अथ साहसप्रकरणम् २० संप्रति साहसं नाम विवादपदं व्याविख्यासुस्तलक्षणं तावदाह सामान्यद्रव्यप्रसभहरणात्साहसं स्मृतम् । सामान्यस्य साधारणस्य यथेष्टं विनियोगानर्हत्वाविशेषेण . परकीयस्य वा द्रव्यस्यापहरणं साहसम् । कुतः । प्रसभहरणात् प्रसह्य हरणात् । बलावष्टम्भेन हरणादिति यावत् ॥ एतदुक्तं भवति । राजदण्डं जनक्रोशं चोलङ्घय राजपुरुषे तरजनसमक्षं यत्किचिन्मारणहरणपरदारप्रधर्षणादिकं क्रियते तत्सर्वं साहस १ पणाद्दण्डादारभ्य घ. २ वृक्षेऽथ विश्रुते ख. ३ शिखायायिन्यः इति पाठः. ४ यथेष्ट विनियोग ग-घ. ५ त्वाद्विशेषेण ग २६८ याज्ञवल्क्य स्मृतः । [ व्यवहाराध्याय (८॥३९६)-‘शाल्मलीफलके श्लक्ष्णे निज्याद्वासांसेि नेजकः । नच वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥' इति मनुस्मरणात् ॥ यदा पुनः प्रमादात्तानि नाशयति तदा नारदेनोक्तं द्रष्टव्यम्–“मूल्याष्टभागो हीयेत सकृद्वैतस्य वाससः । द्विःपादस्विस्तृतीयांशश्चतुर्धतेऽर्धमेव च। ॥ अर्धक्षयात्तु परतः पादांशा पचयः क्रमात् । यावत्क्षीणदशं जीर्ण जीर्णस्यानियमः क्षय ॥' इति । अष्टपण क्रीतस्य सकृद्धौतस्य वस्रस्थ नाशितस्याष्टमभागपणोनं मूल्यं देयम् । द्विधौतस्य तु पादोनं पणद्वयोनं त्रिधौतस्य पुनस्तृतीयांशन्यूनम् । चतुधैौतस्यार्ध पणचतु ष्टयं देयम् । ततः परं प्रतिनिणेजनमवशिष्टं मूल्यं पैदपादापचयेन देयम् । यावजीर्णस्य पुनर्नाशितस्येच्छातो मूल्यदानकल्पनम् ॥ २३८ ॥ पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः । अन्तरे च तयोर्यः स्यात्तस्याप्यष्टगुणो दमः ।। २३९ ।। । पितापुत्रयोः कलहे यः साक्ष्यमङ्गीकरोति कलहं । न पुनः निवारयात असा पणत्रयं दण्ड्यः । यश्च तयोः सपणे विवादे पणदाने प्रतिभूर्भवत्यसैौ चकारात्त योर्यः कलहं वर्धयति सोऽपि त्रिपणादष्टगुणं चतुर्विंशतिपणान्दण्डनीयः । दम्प लयांदिष्वयमेव दण्डोऽनुसरणीय ॥ २३९ ॥ तुलाशासनमानानां कूटकृन्नाणकस्य च । एभिश्च व्यवहर्ता यः स दाप्यो दममुत्तमम् ।। २४० ।। तुला तोलनदण्डः । शासनं पुर्वोक्तम् । मानं प्रस्थद्रोणादि । नाणकं मुद्रादि चिह्नितं द्रम्मनिष्कादि । एतेषां यः कूटकृत् देशप्रसिद्धपरिमाणादन्यथा न्यून त्वमाधिक्यं वा द्रम्मादेरव्यवैहारिकमुद्रात्वं ताम्रादिगर्भत्वं वा करोति यश्च तैः कूटैजानन्नपि व्यवहरति तावुभौ प्रलेयकमुत्तमसाहसं दण्डनीयौ ॥ २४० ॥ नाणकपरीक्षिणे प्रत्याह अकूटं कूटकं बूते कूटं यश्चाप्यकूटकम् । स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ।। २४१ ।। यः पुनर्नाणकपरीक्षी ताम्रादिगर्भमेव द्रम्मादिकं सम्यगेिति बूते सम्यकू वा कूटकमिति असावुत्तमसाहसं दण्डय ॥ २४ १ ॥ विकित्सकं प्रत्याह भिषङ्थ्यिाचरन्र्देण्ड्यस्तिर्यक्षु प्रथमं दमम् । मानुषे मध्यमं राजपुरुषेषुत्तमं दमम् ।। २४२ ।। यः पुनर्भिषक् मिथ्या आयुर्वेदानभिज्ञ एव जीवनार्थ चिकित्सितज्ञोऽहमिति तिर्यङानुष्यराजपुरुषेषु चिकित्सामाचरत्यसौ यथाक्रमेण प्रथममध्यमोत्तमसाह १ अष्टमभागोनं पर्ण मूल्यं ख-घ . २ पादाद्यपचयेन ख. ३ व्यावहारिकमुद्रितत्वं घ ४ चरन्दाप्यः घ. ५ राजमानुषे तूत्तमं घ साहसप्रकरणम् २० ] मिताक्षरासहिता । २६९ सान्दण्डनीयः । तत्रापि तिर्यगादिषु मूल्यविशेषेण वर्णविशेषेण राजप्रत्यासक्ति विशेषेण दैण्डानां लघुगुरुभावः कल्पनीयः ॥ २४२ ॥ अबध्यं यश्च बभूवातेि बद्धं यश्च प्रमुञ्चति । अप्राप्तव्यवहारं च स दाप्यो दममुत्तमम् ।। २४३ ।। यः पुनर्बन्धनानर्हमनपराधिनं राजाज्ञया विना बझाति । यश्च बद्धं व्यवहा रार्थमाहूतं अनिवृत्तव्यवहारं चोत्सृजत्यसौ उत्तमसाहसं दाप्यः ॥ २४३ ॥ मानेन तुलया वापि योंऽशमष्टमकं हरेत् । दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥२४४॥ यः पुनर्वणिकू व्रीहिकापसादेः पण्यस्यामष्टममंशं कूटमानेन कूटतुलया वा अन्यथाऽपहरति असौ पणानां द्विशतं दण्डनीयः । अपहृतस्य द्रव्यस्य पुनर्तृद्धौ हानौ च दण्डस्यापि वृद्धिहानी कल्पये ॥ २४ ॥ भेषजखेहलवणगन्धधान्यगुडादिषु पण्येषु प्रक्षिपन्हीनं पणान्दाप्यस्तु षोडश ।। २४५ ।। भेषजमैौषधद्रव्यम् । स्त्रेहो घृतादिः । लवणं प्रसिद्धम् । गन्धद्रव्यमुशी रादि । धान्यगुडौ प्रसिद्वैौ । आदिशब्दाद्धिङ्खमरीचादि । एतेष्वसारद्रव्यं विक्र यार्थ मिश्रयतः षोडशपणो दण्डः ॥ २४५ ॥ मृचर्ममणिसूत्रायःकाष्ठवल्कलवाससम् । अजातैौ जातिकरणे विक्रेयाष्टगुणो दमः ।। २४६ ।। किंच । न विद्यते बहुमूल्या जातिर्यस्मिन्स्टचर्मादिके तदजाति तस्मिन् जाति करणे विक्रयार्थ गन्धवर्णरसान्तरसंचारणेन बहूमूल्यजातीयसादृश्यसंपादनेन । यथा मलिकामोदसंचारेण मृत्तिकायां सुगन्धामलकमिति । माजरचर्मणि वणेत्कर्षांपादनेन व्याघ्रचर्मेति स्फटिकमणेौ वर्णान्तरकरणेन पद्मराग इति । कार्पसिके सूत्रे गुणोत्कर्षाधानेन पट्टसूत्रमिति । कालायसे वर्णोत्कर्षाधानेन रजतमिति । बिल्वकाष्ठ चन्दनामोदसंचारेण चन्दनमिति । कङ्गोले त्वगाख्यं लवङ्गमिति । कार्पासिके वाससि गुणोत्कर्षाधानेन कौशेयमिति । विक्रेयस्यापा द्वितसादृश्यमृचर्मादेः पण्यस्याष्टगुणो दण्डो वेदितव्यः ॥ २४६ ॥ सैमुद्भपरिवर्त च सारभाण्डं च कृत्रिमम् । आधानं विक्रयं वापि नयतो दण्डकल्पना ।। २४७ ।। भिन्ने पणे च पञ्चाशत्पणे तु शतमुच्यते । द्विपणे द्विशतो. दण्डो मूल्यवृद्धौ च वृद्धिमान् ।। २४८ ।। मुंद्धं पिधानं मुद्रेन सह वर्तत , इति संमुद्रं करण्डकं परिवर्तनं व्यत्यासः । "१ दण्डस्य. .२ काष्णयसे चव घ. ३ समुद्रशब्दः ख. पुस्तके सर्वत्र २७० याज्ञवल्क्यस्मृतः । [ व्यवहाराध्याय योऽन्यदेवमुक्तानां पूर्ण करण्डकं दर्शयित्वा हस्तलाघवेनान्यदेव स्फटिकानां ऋरण्डकं समर्पयति यश्च सारभाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयमाधिं वा नयति तस्य दण्डकल्पना वक्ष्यमाणा वेदितव्या । कृत्रिमकस्तूरिकादेर्मुल्य भूते पणे र्भिन्ने न्यूने । न्यूनपणमूल्य इति यावत् । तस्मिन् कृत्रिमे विक्रीते पञ्चाशत्पणो दण्डः । पणमूल्ये पुनः शतम् । द्विपणमूल्ये द्विशतो दण्ड इत्येवं मूल्यवृद्धौ दण्डवृद्धिरुज्ञेया ॥ २४७ ॥ २४८ ॥ वणिजः प्रत्याह संभूय कुर्वतामर्घ सबाधं कारुशिल्पिनाम् । अर्धस्य हासं वृद्धिं वा जानतो दम उत्तमः ।। २४९ ।। राजनिरूपितार्धस्य हासं वृद्धिं वा जानन्तोऽपि वणिजः संभूय मिलित्वा कारूणां रजकादीनां शिल्पिनां चित्रकारादीनां सबाधं पीडाकरमर्धान्तरै लाभ लोभात्कुर्वन्तः पणसहस्त्रं दण्डनीयाः ॥ २४९ ॥ संभूय वणिजां पण्यमनर्वेणोपरुन्धताम् । विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ।। २५० ।। किंच । ये पुनर्वणिजो मिलित्वा देशान्तरादागतं पण्यमनघेण हीनमूल्येन प्रार्थयमाना उपरुन्धन्ति महार्वेण वा विक्रीणते तेषामुत्तमसाहसो दण्डो विहितो मन्वादिभिः ॥ २५० ॥ केन पुनरर्षेण पणितव्यमित्यत आह राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः । क्रयो वा निःस्रावस्तस्माद्वणिजां लाभकृत्स्मृतः ।। २५१ ।। राजनि संनिहिते सति यस्तेनार्घः स्थाप्यते निरूप्यते तेनाधेण प्रतिदिनं क्रयो विक्रयो वा कार्यः । निर्गतः स्रवो निःस्रवो विशेषैस्तस्माद्राजनिरूपिताघद्यो निःस्रवः स एव वणिजां लाभकारी न पुनः स्वच्छन्दपरिकल्पितात् । मनुना चार्धकरणे विशेषो दर्शितः (८॥४०२)–“पञ्चरात्रे पञ्चरात्रे पक्षे मासे तथा गते । कुर्वीत चैवैषां प्रत्यक्षमर्धसंस्थापनं नृपः ॥’ इति ॥ २५१ ॥ खदेशपण्ये तु शतं वणिग्गृहीत पञ्चकम् । दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ।। २५२ ।। किंच खदेशप्रासं पण्यं गृहीत्वा यो विक्रीणीते असौ पञ्चकं शतं पणशते पणपञ्चकं लाभं सृह्णीयात् । परदेशात्प्रासे पुनः पण्ये शतपणमूल्ये दशपणॉलाभं गृह्णीयात् । यस्य पणस्य ग्रहणदिवस एव विक्रयः संपद्यते । यः पुनः काला न्तरे विक्रीणीते तस्य कालोत्कर्षवशार्लभोत्कर्षः कल्प्यः । एवं च यथार्धे निरू १ भिन्ने भिन्नमूल्ये घ. २ जानतां घ. ३ अवंशेषः घ. ४ वशालाभः कल्प्य ग

२७२

याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः निवासादिरूपो विक्रेतुस्तत्सहितं पण्यमसौ दाप्यः । यथाह नारदः–‘विक्रीय पण्यं मूल्येन यः क्रेतुर्न प्रयच्छति । स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रिया फलम् ॥” इति । विक्रेतुरुपभोगः क्षय उच्यते । क्रेतृसंबन्धित्वेन क्षीयमाण त्वात् । न पुनः कुड्यपंतसस्यघातादिरूपः । तस्य तु–“उपहन्येत वा पण्यं दद्येतापहियेत वा । विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ॥' इत्यत्रोक्तत्वात् ॥ यदा त्वसौ क्रेता देशान्तरात्पण्यग्रहणार्थमागतस्तदा । तत्पण्यमादाय देशान्तरे विक्रीणानस्य यो लाभस्तेन सहितं पण्यं विक्रेता क्रेत्रे दापयितव्यः । अयं च क्रीतपण्यसमर्पणनियमोऽनुशयाभावे द्रष्टव्यः ॥ सति त्वनुशये ‘क्रीत्वा विक्रीय वा किंचिदि'त्यादि (८॥२२२) मनूक्तं वेदितव्यम् ॥ २५४ ॥ विक्रीतमपि विक्रेयं पूर्वक्रेतर्यगृहति । हानिश्चेत्क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ।। २५५ ।। किंच । यदा पुनर्जातानुशयः क्रेता पण्यं न जिघृक्षति तदा विक्रीतमपि पण्यमन्यत्र विक्रेयम् । यदा पुनर्विक्रेत्रा दीयमानं क्रता न गृह्णाति तच पण्यं राजदैविकेनोपहतं तदा क्रेतुरेवासौ हानिर्भवेत् । पण्याग्रहणरूपेण केतृदोषेण नाशितत्वात् ॥ २५ ॥ राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ।। २५६ ।। अपिच । यदा पुनः क्रेत्रा प्राथ्र्यमानमपि पण्यं विक्रेता न समर्पयत्यजाता जुशयोऽपि तच्च राजदैविकेनोपहतं भवति तदासै हानिर्विक्रेतुरेव । अतोऽन्यद् दुष्टं पण्यं विनष्टसदृशं क्रेत्रे देयम् ॥ २५६ ॥ अन्यहस्ते च विक्रीय दुष्टं वाऽदुष्टवद्यदि । विक्रीणीते दमस्तत्र मूल्यातु द्विगुणो भवेत् ।। २५७ ।। किंच । यः पुनर्वेिनैवानुशयमेकस्य हस्ते विक्रीतं पुनरन्यस्य हस्ते विक्रीणीते सदोषं वा पण्यं प्रच्छादितदोषं विक्रीणीते तदा तत्पण्यमूल्याद्विगुणो दमो वेदि तव्यः । नारदेनाप्यत्र विशेषो दर्शितः–‘अन्यहस्ते च विक्रीय योऽन्यसै तत्प्रयच्छति । द्रव्यं तद्विगुणं दाप्यो विनयस्तावदेव तु ॥ निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति । स मूल्याद्विगुणं दाप्यो विनयं तावदेव तु ॥' इति ॥ सर्वश्चायं विधिर्दत्तमूल्ये पण्ये द्रष्टव्य । अदत्तमूल्ये पुनः पण्ये वाङमात्रक्रये क्रेतृविक्रेत्रोर्नियमकारिणः समयादृते प्रवृत्तौ निवृत्तौ वा न कश्चिद्दोषः । यथाह नारदः–‘दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः । अद्त्तऽन्यत्र समयान्न विक्रेतुरविक्रयः ॥’ इति ॥ २५७ ॥ १ कुड्यपास्यघातादि ख. २ सदृक्षं घ. संभूयसमुत्थानप्र० २२] मिताक्षरासहिता । वेिक्रयानुशयोऽभिहितः । क्रीतानुशयस्वरूपं तु प्राक् प्रपञ्चितम् । अधुना तदुभयसाधारणं धर्ममाह क्षयं वृद्धिं च वणिजा पण्यानामविजानता । क्रीत्वा नानुशयः कार्यः कुर्वन्षङ्गागदण्डभाक् ।। २५८ ।। परीक्षितक्रीतपण्यानां ऋयोत्तरकालं क्रयकालपरिमाणतोऽर्घकृतां वृद्धिमप श्यता क्रेत्रा अनुशयो न कार्यः । विक्रेत्रा च महार्धनिबन्धनं पण्यक्षयमपश्यता नानुशयितव्यम् । वृद्धिक्षयपरिज्ञाने पुनः क्रेतृविक्रेत्रोरनुशयो भवतीति व्यतिरे कादुक्तं भवति । अनुशयकालावधिस्तु नारदेनोक्तः–‘क्रीत्वा मूल्येन यैः पण्यं दु:क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्वयविक्षतम् । द्वितीयेऽह्नि ददत्क्रेता मूल्यात्रिंशांशमावहेत् । द्विगुणं तु तृतीयेऽह्नि परतः क्रेतुरेव तत् इति । अपरीक्षितक्रयविक्रये पुनः पण्यवैगुण्यनिबन्धनानुशयावधिदैशैकपञ्चस साहे'त्यादिना दर्शित एव । तदनया वाचोयुक्तया वृद्धिक्षयपरिज्ञानस्यानुशयका रणत्वमवगम्यते । यथा गाण्यपरीक्षाविधिबलात्पण्यदोषाणामनुशयकारणत्वं अत पण्यदोषतदृद्धिक्षयकारणत्रितयाभावेऽनुशयकालाभ्यन्तरेऽपि यद्यनुशयं करोति तदा पण्यषङ्कागं दण्डनीयः । अनुशयकारणसद्भावेऽप्यनुशयकालातिक्रमेणानुशयं कुर्वतोऽप्ययमेव दण्डः । उपभोगेनावेिनश्वरेषु स्थराधेष्वनुशयकालातिक्रमेणानुशयं कुर्वतो मनूक्तो दण्डो द्रष्टव्यः (८॥२२३)–“परेण तु दशाहस्य न दद्यान्नापेि दापयेत् । आददानो ददचैव राज्ञा दण्ड्यः शतानि षट् ॥’ इति ॥ २५८ ॥ इति विक्रीयासंप्रदानं नाम प्रकरणम् । २७३ अथ संभूयसमुत्थानप्रकरणम् २२ संभूयसमुत्थानं नाम विवादेपदमिदानीमभिधीयते समवायेन वणिजां लाभार्थ कर्म कुर्वताम् । लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ।। २५९ ।। सर्वे वयमिदं कर्म मिलिताः कुर्म इत्येवंरूपा संप्रतिपत्तिः समवायः तेन ये वणिङ्गटनर्तकप्रभृतयो लाभलिप्सवः प्रातिस्विकं कर्म कुर्वते तेषां लाभालाभावु पचयापचयौ यथाद्रव्यं येन यावद्धनं पण्यग्रहणाद्यर्थ दत्तं तदनुसारेणावसेयौ । यद्वा प्रधानगुणभावपर्यालोचनयास्य भागद्वयमयैको भाग इत्येवंरूपया संविदा समयेन यथा संप्रतिपन्नौ तथा वेदितव्यौ ॥ २५९ ॥ प्रतिषिद्धमनादिष्टं प्रमादाद्यच नाशितम् । स तद्दद्याद्विप्युवाच रक्षिताद्दशमांशभाक् ।। २६० ।। किंच । तेषां संभूय प्रचरतां मध्ये पण्यमिदमित्थं न व्यवहर्तव्यमिति १ यत्पण्यं दुष्क्रीतं ख . २ पदमधुना समभिदधाति घ याज्ञवल्क्यस्मृतः । [व्यवहाराध्यायः प्रतिषिद्धमाचरता यन्नाशितमनादिष्टमननुज्ञातं वा कुर्वाणेन तथा प्रमादात्प्रज्ञा हीनतया वा येन यन्नाशितं स तत्पण्यं वणिग्भ्यो दद्यात् । यः पुनस्तेषां मध्ये चौरराजादिजनिताब्द्यसनात्पण्यं पालयति स तस्माद्भक्षितात्पण्याद्दशममंशं लभते ॥ २६० अर्धप्रक्षेपणाद्विंशं भागं शुल्कं नृपो हरेत् । व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ।। २६१ ।। इयतः पण्यस्येयन्मूल्यमेित्यर्धस्तस्य प्रक्षेपणात् राजतो निरूपणाद्धेतोरसौ मूल्याद्विंशतितममंशं शुल्कार्थ गृह्णीयात् । यत्पुनव्र्यासिद्धमन्यत्र न विक्रेयमिति राज्ञा प्रतिषिद्धं यर्च राजयोग्यं मणिमाणिक्याद्यप्रतिषिद्धमपि तद्राज्ञेऽनिवेद्य लाभलोभेन विक्रीतं चेद्राजगामि मूल्यदाननिरपेक्ष तत्सर्वं पण्यं राजापहरे मेिथ्यावदन्परीमाणं शुल्कस्थानादपासरन् । दाप्यस्त्वष्टगुणं यश्च स व्याजक्रयविक्रयी ।। २६२ ।। यः पुनर्वणिक् शुल्कवञ्चनार्थं पण्यपरिमाणं निहुते शुल्कग्रहणस्थानाद्वापसरति यश्चास्येदमस्येदं वेत्येवं विवादास्पदीभूतं पण्यं क्रीणाति विक्रीणीते वा ते सर्वे पण्यादृष्टगुणं दण्डनीयाः ॥ २६२ ॥ तरिकः स्थलजं शुल्कं गृह्णन्दाप्यः पणान्दश । ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ।। २६३ ।। अपेिच । शुल्कं हि द्विविधं स्थलजं जलजं च । तत्र स्थलजमर्धप्रक्षेप हरेदित्यत्रोक्तम् । जलजं तु मानवेऽभिहितम् (८॥४०४॥५॥७ ॥)–‘पणं यानं तरे दाप्यं पुरुषोऽर्धपणं तरे । पादं पशुश्च योषिञ्च पादार्ध रिक्तकः पुमान् ॥ भाण्डपूर्णानि यानानि तीर्य दाप्यानि सारतः । रिक्तभाण्डानि यत्किंचित्पुमांसश्चापरिच्छदा ॥ गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः । ब्राह्मणा लिङ्गिनचैव न दाप्यास्तारिकं नैरा ॥’ इति ॥ शुल्क द्वयेऽप्ययमपरो विशेष –‘न भिन्नकार्षापणमस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते । न भैक्षलब्धे न हृतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञे ॥’ इति ॥ तीर्यतेऽनेनेति तैरिः नावादिः तज्जन्यशुल्केऽधिकृतस्तरिकः । स यदा स्थलोद्भवं शुल्कं गृह्णाति दशपणान्दण्डनीयः । वेशो वेश्म । प्रतिवेश तदा इतिं स्खवेश्माभिमुखं स्ववेश्मपार्श्वस्थं चोच्यते । तत्र भवाः प्रातिवेश्याः ब्राह्मणाश्च ते प्रातिवेश्याश्च ब्राह्मणप्रतिवेश्याः तेषां श्रुतवृत्तसंपन्नानां श्राद्धादिषु विभवे सत्यनिमञ्ध्रणे एतदेव दशपणात्मकं दण्डनं वेदितव्यम् ॥ २६३ ॥ १ यद्राजयोग्यं ख. २तरे मनुस्मृतौ तरो नावादिः संपूर्णानां इति पाठः. ३ घ. ४ संभूयसमुत्थानप्र० २२] मिताक्षरासहिता । देशान्तरमृतवणिग्रेिक्थं प्रत्याह देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः । ज्ञातयो वा हरेयुस्तदागतास्तैर्विना नृपः ।। २६४ ॥ यदा संभूयकारिणां मध्ये यः कश्चिद्देशान्तरगतो मृतस्तदा तदीयममंशं दायादा पुत्राद्यपत्यवगों बान्धवाः मातृपक्षा मातुलाद्याः ज्ञातयोऽपत्यवर्गव्यतिरिक्ता सपिण्डा वा आगताः संभूय व्यवहारिणो ये देशान्तरादागतास्ते वा गृह्णीयु । तर्विना दायादाद्यभावे राजा गृह्णीयात् । वाशब्देन च दायादादीनां वैकल्पिक मधिकारं दर्शयति । पौर्वापर्यनियमश्च ‘पत्री दुहितर’ इत्यादिना प्रतिपादित एवात्रापि वेदितव्यः । शिष्यसब्रह्मचारिब्राह्मणनिषेधो वणिक्प्राप्तिश्च वचनप्रयोज नम् । वणिजामपि मध्ये यः पिण्डदानर्णदानादिसमर्थः स गृह्णीयात् । सामथ्र्या विशेषे पुनः सर्वे वणिजः संसृष्टिनो विभज्य गृह्णीयुः । तेषामप्यभावे दशवर्ष दायादाद्यागमनं प्रतीक्ष्यानागतेषु स्वयमेव राजा गृह्णीयात् । तदिदं नारदेन स्पष्टीकृतम्—‘एकस्य चेत्स्यान्मरणं दायादोऽस्य तदामुयात् । अन्यो वाऽसति दायादे शक्ताश्चेत्सर्व एव ते ॥ तदभावे तु गुसं तैत्कारयेद्दशवत्सरान् । अस्वामेिक मदायादं दशवर्षस्थितं तत ॥ राजा तदात्मसात्कुर्यादेवं धर्मो न हीयते । इति ॥ २६४ जिह्म त्यजेयुर्निलभमशक्तोऽन्येन कारयेत्। किंच । जिह्मो वञ्चकः तं निलौभं निर्गतलाभं लाभमाच्छिद्य त्यजेयुर्बहि कुर्युः । यश्च संभूयकारिणां मध्ये भाण्डप्रत्यवेक्षणादिकं कर्तुमसमर्थोऽसावन्येन स्वं कर्म भाण्डभारवाहनं तदायव्ययपरीक्षणादिकं कारयेत् ॥ प्रागुपदिष्टं वणिग्धर्ममृत्विगादिष्वतिदिशति अनेन विधिाराख्यात ऋत्विकर्षककर्मिणाम् ।। २६५ ।। अनेन लाभालाभौ यथाद्वव्यमित्यादिवणिग्धर्मकथनेन ऋत्विजां होत्रादीनां कृषीवलानां नटनर्तककक्षादीनां च शिल्पकर्मोपजीविनां विधिर्वर्तनप्रकार आख्यातः । तत्र ऋत्विजां धनविभागे विशेषो मनुना दर्शितः (८॥२१०) चव

  • सर्वेषामर्धिनो मुख्यास्तद्धेनार्धिनोऽपरे । तृतीयिनस्तृतीयांशाश्चतुर्थाशाश्च

पादिनः ॥’ इति । अस्यायमर्थः– ‘ज्योतिष्टोमेन शतेन दीक्षयन्ती'ति वैचनेन गवां शतमृत्विगानतिरूपे दक्षिणाकार्ये विनियुक्तम् । ऋत्विजश्च होत्राद्य षोडश । तत्र कस्य कियानंश इत्यपेक्षायामिदमुच्यते । सर्वेषां होत्रादीनां षोडशविजां मध्ये ये मुख्याश्चत्वारो होत्रध्वर्युब्रह्मोद्भातारः ते गोशतस्या ििर्धनः सर्वेषां भागपूरणोपपत्तिवशादष्टाचत्वारिंशद्भपार्धनार्धभाजः । अपरे मैत्रा वरुणप्रतिप्रस्थातृब्राह्मणाच्छंसिप्रस्तोतारस्तदर्धन तस्य मुख्यांशस्यार्धेन चतुर्विशति १ विज्ञेयः घ. २ तद्धारयेत घ. २७५ ३ वचने गवा घ २७६ याज्ञवल्क्यस्मृतिः । रूपेणार्धभाजः । ये पुनस्तृतीयिन अच्छावाकनेष्ट्राझीध्रप्रतिहर्तारस्ते तृतीयिनो मुख्यस्यांशस्य षोडशगोरूपेण तृतीयांशेन तृतीयांशभाजः । ये तु पादुिनः ग्राव दुन्नेतृपोतृसुब्रह्मण्याखेते मुख्यभागस्य यश्चतुर्थाशो द्वादशगोरूपस्तद्भाजः ॥ ननु कथमयमंशनियमो घटते, न तावदत्र समयो नापेि द्रव्यसमवायो नापि वचनं यद्वशादीदृग्भागनियमः स्यादतः ‘समं स्याद्दश्रुतत्वादिति न्यायेन सर्वेषां समांशः भाक्त्वं कर्मानुरूपेण चांशभाक्त्वमिति युक्तम् । अत्रोच्यते । ज्योतिष्टोमप्रकृतिके द्वादशाहेऽर्धिनस्तृतीयिनः पादिनः इति सिद्धवदनुवादो न घटते, यदि तत्प्रकृति भूते ज्योतिष्टोमे अर्धतृतीयचतुर्थाशभाक्त्वं मैत्रावरुणादीनां न स्यात्, अतो वैदि कार्द्धिप्रभृतिसमाख्याबलात्प्रागुक्तोंऽशनियमोऽवकल्प्यत इति निरवद्यम् ॥ २६५ ॥ इति संभूयसमुत्थानप्रकरणम् । [ व्यवहाराध्यायः अथ स्तेयप्रकरणम् २३ इदानीं स्तेयं प्रस्तूयते । तलक्षणं च मनुनाभिहितम् (८॥३३२)–- स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् । निरन्वयं भवेत्स्तेयं कृत्वापहुवते च यत्’ इति । अन्वयवत् द्रव्यरक्षिराजाध्यक्षादिसमक्षम् । प्रसभं बलावष्टम्भेन यत्परधनहरणादिकं क्रियते तत्साहसम् । तेयं तु तद्विलक्षणं निरन्वयं द्रव्य स्वाम्याद्यसमक्षं वञ्चयित्वा यत्परधनैहरणं तदुच्यते । यच्च सान्वयमपि कृत्वा न मयेदं कृतमिति भयान्निडुते तदपि स्तेयम् ॥ नारदेनाप्युक्तम्—‘उपायैर्विविधै रेषां छलयित्वापकर्षणम् । सुसमत्तप्रमत्तेभ्यः स्तेयमाहुर्मनीषिणः ॥’ इति ॥ तत्र तस्करग्रहणपूर्वकत्वाद्दण्डस्य ग्रहणस्य ज्ञानपूर्वकत्वातू ज्ञानोपायं तावदाह ग्राहकैगृह्यते चौरो लोप्त्रेणाथ पदेन वा । पूर्वकर्मापराधी च तथा चाशुद्धवासकः ।। २६६ ।। यश्चौरोऽयमिति जनैर्विख्याप्यते असौ ग्राहकै राजपुरुषैः स्थानपालप्रभृति भिर्महीतव्यः । लोप्त्रेणापहृतभाजनादिना वा चौर्यविहेन नाशदिवसादारभ्य चौर्यपदानुसारेण यश्च पूर्वकर्मापराधी प्राक् प्रख्यातचौर्यः । अशुद्धोऽ वा प्राह्यः । प्रज्ञातो वासः स्थानं यस्यासावशुद्धवासकः सोऽपि ग्राह्य ॥ २६६ ॥ अन्येऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः । छूतस्रीपानसक्ताश्च शुष्कभिन्नमुखस्वराः ।। २६७ ।। १ नियमो घ. २ पडूयतेच यत् घ. हृत्वापव्ययते इति मनुस्मृतौ पाठः. ३ ग्रहणं घ. स्तेयप्रकरणम् २३ ] मिताक्षरासहिता । परद्रव्यगृहाणां च प्रच्छका गूढचारिणः । निराया व्यवन्तश्च विनष्टद्रव्यविक्रयाः ।। २६८ ।। २७७ किंच । न केवलं पूर्वोक्ता ग्राह्याः किंत्वन्येऽपि वक्ष्यमाणैर्लिङ्गेः शङ्कया ग्राह्याः । जातिनिह्नवेन नाहं शूद्र इत्येवंरूपेण, नामनिह्नवेन नाहं लेपित्थ इत्ये वंरूपेण, आदिग्रहणात्स्वदेशग्रामकुलाद्यपलापेन च लक्षिता ग्राह्याः । यूतपण्या ङ्गनामद्यपानादिव्यसनेष्वतिप्रसक्तास्तथा कुतस्त्योऽसि त्वमिति चौरग्राहिभि पृष्टो यदि शुष्कमुखो ि भिन्नस्वरो वा भवति तहसावपि ग्राह्य त्स्विन्नललाटादीनां ग्रहणम् । तथा ये निष्कारणं कियदस्य धनं किं वास्य गृह मिति पृच्छन्ति ये च वेषान्तरधारणेनात्मानं गृह्णयित्वा चरन्ति ये चायाभावेऽपि बहुव्ययकारिणः ये वा विनष्टद्रव्याणां जीर्णवस्त्रभिन्नभाजनादीनामविज्ञातस्वा मिकानाँ विक्रायकास्ते सर्वे चौरसंभावनया ग्राह्याः । एवं नानाविधचौर्यलिङ्गा न्पुरुषान्गृहीत्वा एते चौराः किंवा साधव इति सम्यक्परीक्षेत न पुनर्लिङ्गदर्शन मात्रेण चौर्यनिर्णयं कुर्यात् । अचौरस्यापि लोप्त्रादिचौर्यलिङ्गसंबन्धसंभवात् । यथाह नारदः–“अन्यहस्तात्परिभ्रष्टमकामादुत्थितं भुवि । चौरेण वा परिक्षिसं लोप्त्रं यतात्परीक्षयेत् ॥' तथा—‘असत्याः सत्यसंकाशाः सत्याश्चासत्यसंनिभा । दृश्यन्ते विविधा भावास्तस्मादुक्तं परीक्षणम् ॥’ इति ॥ २६७ ॥ २६८ ॥ एवं चौर्यशङ्कया गृहीतेनात्मा संशोधनीय इत्याह गृहीतः शङ्कया चौर्ये नात्मानं चेद्विशोधयेत् । दापयित्वा गतं द्रव्यं चौरदण्डेन दण्डयेत् ।। २६९ ।। यदि चौर्यशङ्कया गृहीतस्तन्निस्तरणार्थमात्मानं न शोधयति तर्हि वक्ष्यमाण धनदापनवधादिदण्डभाग्भवेत् । अतो मानुषेण तदभावे दिव्येन वा आत्मा शोधनीयः । ननु नाहं चौर इति मिथ्योत्तरे कथं प्रमाणं संभवति । तस्याभाव रूपत्वात् । उच्यते । दिव्यस्य तावद्भावाभावगोचरत्वं ‘रुच्याऽवान्यतरः कुर्यादि’- त्यत्र प्रतिपादितम् । मानुषं पुनर्यद्यपि साक्षाच्छुद्धमिथ्योत्तरे न संभवति तथापि कारणेन संस्पृष्टभावरूपमिथ्याकारणसाधनमुखेनाभावमपि गोचरयत्येव । यथा नाशापहारकाले अहं देशान्तरस्थ इत्यभियुतैर्भाविते चौर्याभावस्याप्यर्थात्सिद्धे शुद्धिर्भवत्येव ॥ २६९ ॥ चौरं प्रदाप्यापहृतं घातयेद्विविधैर्वधैः । यस्तु प्रागुक्तपरीक्षया तन्निरपेक्ष वा निश्चितचौर्यस्तं स्वामिने अपह्मतं धनं स्वरूपेण मूल्यकल्पनया वा दापयित्वा विविधैर्वधैधौतैघातयेत् । एतचोत्तमसाह १ गूढवासिन ध. २ डित्थ इत्येवं घ. ३ गृहमित्येवंविधं पृच्छन्ति घ. ४ प्रतिक्षिप्त घ २७०८ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः सदण्डप्रासियोग्योत्तमद्भव्यविषयम् । पुनः पुष्पवस्रादिक्षुद्रमध्यमद्रव्यापहार विषयम् । ‘साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः । स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥' इति नारदवचनेन धरूपस्योत्तमसाहसस्योत्तमद्र विषये व्यवस्थापेितत्वात् यत्पुनर्तृद्धमनुवचनम्-‘अन्यायोपात्तवेित्तत्वा द्धनमेषां मलात्मकम् । अर्तस्तान्घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥' इति तदपि महापराधविषयम् ॥ चौरविशेषेऽपवादमाह सचिह्न ब्राह्मणं कृत्वा खराष्ट्राद्विप्रवासयेत् ।। २७० ।। ब्राह्मणं पुनश्चौरं महत्यप्यपराधे न घातयेदपि तु ललाटेऽङ्कयित्वा स्वदेशा न्निष्कासयेत् । अङ्कनं च श्वपदाकारं कार्यम् । तथाच मनुः (९॥२३७)- गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्य ब्रह्महण्यशिरा पुमान् ॥' इति । एतच्च दण्डोत्तरकालं प्रायश्चित्तमचिकीर्षतो द्रष्टव्यम् ॥ यथाह मनुः (९॥२४०)-‘प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् । नाङ्कया राज्ञा ललाटे तु दाप्यास्तूत्तमसाहसम् ॥’ इति ॥ २७० ॥ चौरादर्शने अपहृतद्रव्यप्राप्युपायमाह धातितेऽपहृते दोषो ग्रामभर्तुरनिर्गते । विवीतंभर्तुस्तु पथि चौरोद्धर्तुरवीतके ।। २७१ ।। यदि ग्राममध्ये मनुष्यादिप्राणिवधो धनापहरणं वा जायते तदा ग्रामपतेरेव चौरोपेक्षादोषस्तत्परिहारार्थ स एव चैौरं गृहीत्वा राज्ञेऽर्पयेत् । तदशक्तौ हृतं धनं धनिने दद्याद्यदि चौरैस्य पदं स्वग्रामान्निर्गतं न दर्शयति । दर्शिते पुनस्तत्पदं यत्र प्रविशति तद्विषयाधिपतिरेव चौरं धनं चार्पयेत् । तथाच नारदः–‘गोचरे यस्य लुप्येत तेन चौरः प्रयलत । . ग्राह्यो दाप्योऽथवा शेषं पदं यदि न निर्गतम् ॥ निर्गते पुनरेतस्मान्न चेदन्यत्र पातितम् । सामन्तान्मा र्गपालांश्च दिक्पालांश्चैव दापयेत् ॥' इति ॥ विवीते त्वपहारे विवीतस्वामिन एव दोषः । यदा त्वध्वन्येव तङ्कतं भवत्यवीतके वा विवीतादन्यत्र क्षेत्रे तदा चौरोद्धर्तुमर्गपालस्य दिक्पालस्य वै दोषः ॥ २७१ ॥ खसीम् िदद्याद्भामस्तु पदं वा यत्र गच्छति । पञ्चग्रामी बहिः क्रोशाद्दशग्राम्यथवा पुनः ।। २७२ ॥ किंच यदा पुनप्रमाद्वहिः सीमापर्यन्ते क्षेत्रे मोषादिकं भवति तदा तङ्गाम वासिन एव दद्युः, यदि सीन्नो बहिश्चौरपदं न निर्गतम् । निर्गते पुनर्यत्र --९-स्ता वर्तयेत् घ. २ विवीतः प्रचुरतृणकाष्ठो रक्ष्यमाणत्वेन परिगृहीतो भूप्रदेश इति पूर्व १६० पद्ये विवृतमेव . ३. चैौरपदंख. ४.मुष्येत ख, मुच्येत ग. ५ वापराधः घ . स्तेयप्रकरणम् २३ ] मिताक्षरासहिता। २७९ ग्रामादिके चौरपदं प्रविशति स एव चैौरार्पणादेकं कुर्यात् । यदा त्वनेकग्राम मध्ये क्रोशमात्राद्वहिः प्रदेशे घातितो मुषितो वा चौरपदं च जनसंमर्दादिना भद्रं तदा पञ्चानां प्रामाणां समाहारः पञ्चग्रामी दशग्रामसमाहारो वा दद्यात् । विकल्पवचनं तु यथा तत्प्रत्यासत्यपहृतधनप्रत्यर्पणादिकं कुर्यादित्येवमर्थम् । यदा त्वन्यतोऽपहृतं द्रव्यं दापयितुं न शक्रोति तदा स्वकोशादेव राजा दद्यातू । “चौरह्मतमवजित्य यथास्थानं गमयेत्स्वकोशाद्वा दद्यात्’ इति गौतमस्मरणात् ॥ मुषितामुषितसन्देहे मानुषेण दिव्येन वा निर्णयः कार्य । ‘यदि तस्मिन्दाप्य माने भवेन्मोषे तु संशयः । मुषितः शपथं दाप्यो बन्धुभिर्वापि साधयेत् ।।' इति वृद्धमनुस्मरणात् ॥ २७२ ॥ अपराधविशेषेण दुण्डविशेषमाह बन्दिग्राहांस्तथा वाजिकुञ्जराणां च हारिणः । प्रसह्य घातिनचैव शूलानारोपयेन्नरान् ।। २७३ ।। बन्द्ग्रिाहादीन्बलावष्टम्भेन धातकांश्च नरान्शूलानारोपयेत । अयं च वध प्रकारविशेषोपदेश । (९॥२८० )–‘ष्ठागारायुधागारदवतापारभदकान् । हस्त्यश्वरथहर्तृश्च हन्यादेवाविचारयन् ।।' इति मनुस्मरणात् ॥ २७३ ॥ उत्क्षेपकग्रन्थिभेदो करसन्दंशहीनकौ । कायौ द्वितीयापराधे करपादैकहीनकौ ।। २७४ ।। किंच । वस्राद्युत्क्षिपत्यपंहरतीत्युत्क्षेपकः । वस्रादिबद्धं स्वर्णादिकं विखस्यो त्कृत्य वा योऽपहरत्यसौ ग्रन्थिभेदः । तैौ यथाक्रमं करेण सन्दंशसदृशेन तर्जन्या डुठेन च हीनौ कायौ । द्वितीयापराधे पुनः करश्च पादश्च करपादं तच्च तदेकं च करपादैकं तद्धीनं ययोस्तैौ करपादैकहीनकौ कायै । उत्क्षेपकग्रन्थिभेदकयोरे कमेकं करं पादं च छिन्द्यादित्यर्थः । एतदप्युत्तमसाहसप्रासियोग्यद्रव्यविषयम् ।

  • तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः' इति नारद्वचनात् ॥ तृतीयापराधे.

तु वध एव । तथाच मनुः (९॥२७७)–“अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे । द्वितीये हस्तंचरणौ तृतीये वधमर्हति ॥’ इति । जातिद्रव्यपरिमाणतो मूल्याद्यनुसारतो दण्डः कल्पनीय इति ॥ २७४ ।। जातिद्रव्यपरिमाणपरिग्रहविनियोगवयः:शक्तिगुणदेशकालादीनां दण्डगुरुलघु भावकारणानामानन्त्यात्प्रतिद्रव्यं वतुकुमशाक्तः सामान्येन दण्डकल्पनोपायमाह क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः देशकालवयः:शक्ति संचिन्त्यं दण्डकर्मणि ।। २७५ ॥ क्षुद्राणां मध्यमानामुत्तमानां च द्रव्याणां हरणे सारतो मूल्याद्यनुसारतो १ चैौर्यार्पणादिकं ध. २ समाहारो दशग्रामी वा घ. ३ अग्यागारा ग. ४ हस्तपादौ तुधः २८० याज्ञवल्क्यस्मृतेः [ व्यवहाराध्याय दण्डः कल्पनीयः । क्षुद्रादिद्रव्यस्वरूपं चव नारदेनोक्तम् । ‘मृद्भाण्डासनखङ्का थिदारुचर्मतृणादि यत् । शमीधान्यं कृतान्न च क्षुद्र द्रव्यमुदाहृतम् ॥ वास कौशेयवज्र्य च गोवज्र्य पशवस्तथा । हिरण्यवज्र्य लोहं च मध्यं ब्रीहियवा अपि ॥ हिरण्यरत्रकौशेयस्त्रीपुङ्गोगाजवाजिनः । देवब्राह्मणराज्ञां च द्रव्यं विज्ञेय मुत्तमम् ॥' त्रिप्रकारेष्वपि द्रव्येष्वौत्सर्गिकः प्रथममध्यमोत्तमसाहसरूपो दण्ड नियमस्तेनैव दर्शितः-‘साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः । स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥' इति ॥ मृन्मयेषु मणिकमलिकादिषु गोवाजिव्यतिरिक्तषु च महिषमेषादिपशुषु ब्राह्मणसंबन्धिषु च कनकधान्यादिषु तैरतमभावोऽस्तीति उच्चावचदण्डविशेषाकाङ्कायां मूल्याद्यनुसारेण दण्डः कल्प नीयः । तत्र च दण्डकर्मणि दण्डकल्पनायां तद्धेतुभूतं देशकालवयःशक्तीति सम्यक् चिन्तनीयम् । एतच्च जातिद्रव्यपरिमाणपरिग्रहादीनामुपलक्षणम् । तथाहि । ‘अष्टपाद्य स्तेयकिल्बिषं शूद्रस्य द्विगुणोत्तराणीतरेषां प्रतिवर्ण विदुषोऽ तिक्रमे दण्डभूयस्त्वम्’ इति । अयमर्थः-किल्बिषशाब्देनात्र दण्डो लक्ष्यते । यस्मिन्नपहारे यो दण्ड उक्तः स विद्वच्छूद्रकर्तृकेऽपहारेऽष्टगुण आपादनीयः । इत रेषां पुनर्विट्क्षत्रब्राह्मणादीनां विदुषां स्तेये द्विगुणोत्तराणि किल्बिषाणि षोडश द्वात्रिंशच्चतुःषष्टिगुणा दण्डा आपादनीयाः । यस्माद्विच्छूद्रादिककर्तृकेष्वपहारेषु दण्डभूयस्त्वम् । मनुनाप्ययमेवार्थो दर्शितः( ८॥३३७॥३३८)-‘अष्टापाद्य तु शूद्रस्य स्तेये भवति किल्बिषम् । षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य तु ॥ ब्राह्मणस्य चतुःषष्टिः पूर्ण वापि शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तद्दोषगुण वेदिनः ॥’ इति ॥ तथा परिमाणकृतमपि दण्डगुरुत्वं दृश्यते । यथाह मनु (८॥३२० )–‘धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः । शेषेष्वेका दशगुणं दाप्यस्तस्य च तद्धनम् ॥’ इति । विंशतिद्रोणकः कुम्भः । हर्तुर्हियमाण स्वामिगुणापेक्षया सुभिक्षदुर्भिक्षकालाद्यपेक्षया ताडनाङ्गच्छेदनवधरूपा दण्डा योज्याः ॥ तथा संख्याविशेषादपि दण्डविशेषो रखादिषु । (मनुः ८॥३२१।३२२) सुवर्णरजतादीनामुत्तमानां च वाससाम् । रखानां चैव सर्वेषां शताद्भ्य धिके वधः ॥ पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषेष्वेकादशगुणं मूल्या इण्डं प्रकल्पयेत् ॥’ इति ॥ तथा द्रव्यविशेषादपि (८॥३२३)-“पुरुषाणां कुलीनानां नारीणां वा विशेषतः । रखानां चैव सर्वेषां हरणे वधमर्हति ॥ अकुलीनानां तु दण्डान्तरम्–“पुरुषं हरतो दण्डः प्रोक्त उत्तमसाहसः । ख्यपराधे तु सर्वस्वं कन्यां तु हरतो वधः ॥' इति ॥ क्षुद्रद्रव्याणां तु माषतो न्यूनमूल्यानां मूल्यात्पञ्चगुणो दम ।–‘काष्ठभाण्डतृणादीनां मृण्मयानां तथैव च ॥ वेणुवैणवभाण्डानां तथा स्रायवस्थिचर्मणाम् ॥ शाकानामामूलान हरणे फलमूलयोः । गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥ पक्रान्नानां कृतान्नानां मैत्स्यानामामिषस्य च । सर्वेषां मूल्यभूतानां मूल्यात्पञ्चगुणो दम ।।' इति १ गोव्यतिरिक्तषु घ . २ तारतम्यभावोऽस्तीति घ. ३ मत्स्याना सवषा स्तंयप्रकरणम् २३ ] मेिताक्षरासहिता । १ गृहीतव्या मुष्टिरेका घ. नारदस्मरणात् ॥ यः पुनः प्रथमसाहसः क्षुद्रद्रव्येषु शतावरः पञ्चशतपर्यन्तोऽसौ माषमूल्ये तदधिकमूल्ये वा यथायोग्यं व्यवस्थापनीय ॥ यत् पुनर्मानवं क्षुद्र द्रव्यगोचरवचनं तन्मूल्याद्विगुणो दम इति तदल्पप्रयोजनशरावादिविषयम् । तथापराधगुरुत्वादपि दण्डगुरुत्वम् । यथा—‘संधिं भित्त्वा तु ये चौर्य रात्रैौ कुर्वति तस्कराः । तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् ॥’ इत्येवं सर्वेषामानन्यात्प्रतिद्रव्यं वकुमशक्तजतिपरिमाणादिभिः कारणैर्दण्डगुरुलघुभाव कल्पनीयः । पथिकादीनां पुनरल्पापराधे न दण्डः । यथाह मनुः (८॥३४१) –‘द्विजोऽध्वगः क्षीणवृत्तिद्वौचिक्ष द्वे च मूलके । आद्ददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥’ तथा–“चणकत्रीहिगोधूमयवानां मुद्भमाषयो । अनिषिद्वैगृही तव्यो मुष्टिरेकः पथि स्थितैः ॥ तथैव ससमे भक्तं भक्तानि षडनश्ता । अश्वस्तना विधानेन हर्तव्यं हीनकर्मण ॥’ इति ॥ २७५ ॥ अचौरस्यापि चैौरोपकारिणो दण्डमाह भक्तावकाशाग्युदकमत्रोपकरणव्ययान् । दत्त्वा चौरस्य वा हन्तुजनतो दम उत्तमः ॥ २७६ ।। भक्तमशनम् । अवकाशो निवासस्थानम् । अद्भिश्चौरस्य शीतापनोदाद्यर्थः । उदकं तृषितस्य । मत्रश्चौर्यप्रकारोपदेश । उपकरणं चौर्थसाधनम् । व्ययः अपहारार्थ देशान्तरं गच्छतः पाथेयम् । एतानि चौरस्य हन्तुर्वा दुष्टत्वं जानन्नपियः प्रयच्छति तस्योत्तमसाहसो दण्ड । चौरोपेक्षिणामपि दोषः–“शक्ताश्च यं उपेक्षन्ते तेऽपि तद्दोषभागिनः ।' इति नारदस्मरणात् ॥ २७६ ॥ शस्रावपाते गर्भस्य पातने चोत्तमो दमः । उत्तमो वाधमो वापि पुरुषस्रीप्रमापणे ।। २७७ ।। किंच । परगात्रेषु शस्रस्यावपातने दासीब्राह्मणगर्भव्यतिरेकेण गर्भस्य पातने चोत्तमो दमो दण्ड । दासीगर्भनिपातने तु दासीगर्भविनाशकृदित्यादिना शत दण्डोऽभिहितः । ब्राह्मणगर्भवेिनाशे तु ‘हत्वा गर्भमविज्ञातम्’ इत्यत्र ब्रह्म हल्यातिदेशं वेक्ष्यते । पुरुषस्य स्त्रियाश्च प्रमापणे शीलवृत्ताद्यपेक्षयोत्तमो वाधमो वा दण्डो व्यवस्थितो वेदितव्यः ॥ २७७ ॥ विप्रदुष्टां स्त्रियं चैव पुरुषझीमगर्भिणीम् । सेतुभेदकरीं चाप्सु शिलां बद्धा प्रवेशयेत् ।। २७८ ।। अपिच । विशेषेण प्रदुष्टा विप्रदुष्टा भ्रूणघ्री स्वगर्भपातिनी च । या च पुरुषस्य हत्री सेतूनां भेत्री च एता गर्भरहिताः खीर्गले शिलाँ बङ्का अप्सु प्रवेशयेत यथा न वन्ति ॥ २७८ ॥ २८१ २ वक्ष्यति ख-घ . २८२ याज्ञवल्क्यस्मृतःि । १ अविज्ञातपुरुषेण ख. विषाशिदां पतिगुरुनिजापत्यप्रमापणीम् । विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ।। २७९ ।। किंच । अगर्भिणीमित्यनुवर्तते । या च परवधार्थमन्नपानादिषु विषं ददाति क्षिपति । या च दाहार्थ ग्रामादिष्वभिं ददाति तथा या च निजपतिगुर्वपत्यानि मारयति तां विच्छिन्नकर्णकरनासौष्ठीं कृत्वा अदान्तैर्तुष्टबलीवर्दैः प्रवाह्य मारयेत् । स्तेयप्रकरणे यदेतत्साहसिकस्य दण्डविधानं तत्प्रासङ्गिकमिति मन्तव्यम् ॥२७९॥ अविज्ञातकर्तृके हनने हन्तृज्ञानोपायमाह -- अविज्ञातहतस्याशु कलहं सुतबान्धवाः । प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ।। २८० ।। अविज्ञातहतस्याविज्ञातपुरुषेण घातितस्य संबन्धिनः सुताः प्रत्यासन्नबान्ध वाश्च केनास्य कलहो जात इति कलहमाशु प्रष्टव्या । तथा मृतस्य संबन्धिन्यो। योषितो याश्च परपुंसेि रता व्यभिचारिण्यस्ता अपि प्रष्टव्याः ॥ २८० ॥ कथ प्रष्टव्या इत्यत आह स्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह । मृत्युदेशसमासन्नं पृच्छेद्वापि जनं शनैः ।। २८१ ॥ किमयं स्रीकामो द्रव्यकामो वृत्तिकामो चा तथा कस्यां किंसंबन्धिन्यां वा स्त्रियामस्य रतिरासीत्, कस्मिन् वा द्रव्ये प्रीतिः, कुतो वा वृत्तिकामः, केन वा सह देशान्तरं गत इति नानाप्रकारं व्यभिचारिण्यो योषितः पृथक्पृथक् विश्वास्य प्रष्टव्या । तथा मरणदेशनिकटवर्तिनो गोपाऽटविकाद्या ये जनास्तेऽपि विश्वासपूर्वकं प्रष्टव्याः । एवं नानाकारैः प्रश्चैर्हन्तारं निश्चित्य तदुचितो दण्डो विधातव्यः ॥ २८१ क्षेत्रवेश्मवनग्रामविवीतखलदाहका राजपत्यभिगामी च दग्धव्यास्तु कटामिना ।। २८२ ॥ किंच । क्षेत्रं पकफलसस्योपेतम् । वेश्म गृहम् । वनमटवीं क्रीडावनं वा । ग्रामम् । विवीतमुक्तलक्षणम् खलं वा ये दहन्ति ये च राजपत्रीमभिगच्छन्ति तान्सर्वान्कटैवरणमयैर्वेष्टयित्वा दहेत् । क्षेत्रादेर्दाहकानां मारणदण्डप्रसङ्गाद्दण्ड विधानम् ॥ २८२ ॥ इति स्तयप्रकरणम् । [ व्यवहाराध्यायः रुस्त्रीसंग्रहणप्रकरणम् २४] मिताक्षरासहिता । २८३ अथ स्त्रीसंग्रहणप्रकरणम् २४ स्रीसंग्रहणाख्यं विवादपदं व्याख्यायते । प्रथमसाहसादिदण्डप्राप्यर्थ त्रेधा तत्स्वरूपं व्यासेन विवृतम्-“त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् । अदेशकालभाषाभिर्निर्जने च परस्रिया ॥ कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम् ॥ प्रेषणं गान्धमाल्यानां धूपभूषणवाससाम् ॥ प्रलोभनं चान्नपानैर्मध्यमं सैाहसं स्मृतम् ॥ सहासनं विविक्तषु परस्परैमुपाश्रयः ॥ केशाकेशिग्रहचैव सम्यकू संग्रहणं स्मृतम् ॥' स्रीपुंसयोर्मिथुनीभावः संग्रहणम् ॥ संग्रहणज्ञानपूर्वकत्वात्तत्कर्तुर्दण्डविधानं तज्ज्ञानोपायं तावदाह पुमान्संग्रहणे ग्राह्यः केशाकेशि परस्त्रियाः । सद्यो वा कामजैश्चिद्वैः प्रतिपत्तौ द्वयोस्तथा ।। २८३ ।। संग्रहणे प्रवृत्तः पुमान् केशाकेश्यादिभिर्लिङ्गज्ञत्वा ग्रहीतव्यः । परस्परं केश ग्रहणपूर्विका क्रीडा केशाकेशि । ‘तत्र तेनेदमिति सरूपे’ इति बहुव्रीहौ सति इच कर्मव्यतिहारे’ इति समासान्त इचप्रत्यय । अव्ययत्वाच्च लुसतृतीया विभक्तिः । ततश्रायमर्थ । परभार्यया सह केशाकेशिक्रीडनेनाभिनवैः कररुहदशा नादिकृतबणैः रागकृतैर्लिङ्गेर्द्धयोः संप्रतिपत्त्या वा ज्ञात्वा संग्रहणे प्रवृत्तो ग्रही तव्यः । परस्रीग्रहणं नियुक्तावरुद्धादिव्युदासार्थम् ॥ २८३ ॥ नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् । अदेशकालसंभाषं सहँकासनमेव च ।। २८४ ॥ किंच । यः पुनः परदारपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनमूर्धरुहादिस्पर्शनं साभिलाष इवाचरति । तथा अदेशे निर्जने जनताकीर्णे वान्धकाराकुले अकाले संलापनं करोति । परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्ठते यः सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः । एतञ्चाशङ्कयमानदोषपुरुषविषयम् । इतरस्य तु न दोषः । यथाऽऽहमनुः (८॥३५५)-‘यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् । न दोषं प्रामुयात्किचिन्नहितस्य व्यतिक्रमः ॥’ इति । यः परस्त्रिया स्पृष्टः क्षमते ऽसावपि ग्राह्य इति तेनैवोक्तम् (८॥३५८)–“स्रियं स्पृशेद्देशे यः स्पृष्टो वा मर्षयेत्तथा । परस्परस्यानुमते सर्व संग्रहणं स्मृतम् ॥’ इति । यश्च मयेयं विदग्धाऽसकृद्रमितेति श्लाघया भुजंगजनसमक्ष ख्यापयत्यसावपि ग्राह्य इति तेनैवोक्तम् । ‘दपद्वा यदि वा मोहाच्छाघया वा स्वयं वदेत् । पूर्व मयेयं भुक्तति तच्च संग्रहणं स्मृतम् ॥' इति ॥ २८४ ॥ प्रतिषिद्धयोर्द्धयोः स्त्रीपुंसयोः पुनः संलापादिकरणे दण्डमाह स्त्री निषेधे शतै दद्याद्विशतं तु दमं पुमान् । प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ।। २८५ ।। १ संभाषा निर्जने घ. २ समुदाहृतम् घ. ३ मपाश्रयः घ.. ४ 'खी निषेधे शतं दण्डया द्विशतं तु दमः पुमान्’ इति व्य. मयूखे या० २७ २८४ याज्ञवल्क्यस्मृतिः । अगुसैकाङ्गसर्वखैः घ [ व्यवहाराध्यायः प्रतिषिध्यत इति प्रतिषेधः पतिपित्रादिभिर्येन सह संभाषणादिकं निषिद्धं तत्र प्रवर्तमाना स्री शतपणं दण्डं दद्यात् । पुरुषः पुनरेवं निषिद्धे प्रवर्तमानो द्वशतं दद्यात् । द्वयोस्तु स्त्रीपुंसयोः प्रतिषिद्धे प्रवर्तमानयोः संग्रहणे संभोगे वर्णानुसारेण यो दण्डो वक्ष्यते स एव विज्ञेयः । एतच चारणादिभार्याव्यतेि रेकेण । ( ८॥३६२ )–‘नैष चारणदारेषु विधिनर्मात्मोपजीविषु । सज्जयन्ति हि ते नारीं निगूढाश्चारयन्ति च ॥' ॥ इतेि मनुस्मरणात् ॥ २८५ तदिदानीं संग्रहणे दण्डमाह सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः । प्रातिलोम्ये पुंसो नार्याः कर्णादिकर्तनम् वधः ।। २८६ ॥ चतुर्णामपि वर्णानां बलात्कारेण सजातीयगुप्तसपरदाराभिगमने साशीतिपण सहस्त्रं दण्डनीयः । यदा स्वानुलोम्येन हीनवण स्त्रियमगुप्तसामभिगच्छति तदा मध्यमसाहसं दण्डनीयः । यदा पुनः सवर्णामगुप्सामानुलोम्येन गुप्सां वा व्रजति तदा मानवे विशेष उक्तः (८॥३७८-३८३)–‘सहस्त्रं ब्राह्मणो दण्डयो गुप्तां विप्रां बलाङ्जन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः ॥ तथा-‘सहस्त्रं ब्राह्मणो दण्डं दाप्यो गुसे तु ते ब्रजन् । शूद्रायां क्षत्रियवेिशोः सहस्त्रं तु भवेद्दमः ॥' इति । एतच गुरुसखिभार्यादिव्यतिरेकेण द्रष्टव्यम् । ‘माता मातृष्वसा श्वश्रूमर्मातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी खुषा ॥ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वणोत्तमा च या ॥ आसामन्यतमां गाच्छन्गुरुतल्पग उच्यते । शिक्षस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥’ इति नारदस्मरणात् । प्राति लोम्ये.उत्कृष्टवर्णस्रीगमने क्षत्रियादेः पुरुषस्य वधः । एतच्च गुप्ताविषयम् । अन्यत्र तु धनदण्डः । (८॥३७७॥३७६)-“उभावपि हि तावेव ब्राह्मण्या गुस्सया सह । विलुतैौ शूद्भवद्दण्डयौ दग्धव्यौ वा कटाग्निना ॥ ब्राह्मणीं यद्यगुप्तसां तु सेवेतां त्रैश्यपार्थिवौ । वैश्यै पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥’ इति मनुस्मर णात् । शूद्रस्य पुनरगुप्तामुत्कृष्टवर्णा स्त्रियं ब्रजतो लिङ्गच्छेदनसर्वस्वापहारौ । गुप्तां तु, ब्रजतस्तस्य वधसर्वस्वापहाराविति तेनैवोक्तम् । (मनुः ८॥३७४ )

  • श्शूद्रो गुप्तसमगुसं वा द्वैजातं वर्णमावसन् । अगुप्समङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते ॥

इति । नार्याः पुनहनवर्ण व्रजन्त्याः कर्णयोरदिग्रहणान्नासादेश्च कर्तनम् । आनु लोम्येन वा सवर्ण वा त्रजन्त्या दुण्डः कल्प्यः । अयं च वधाद्युपदेशो राज्ञ एव तयैव पालनाधिकारान्न द्विजातिमात्रस्य । तस्य ‘ब्राह्मणः परीक्षार्थमपि शस्त्र नाददीत’ इति शस्रग्रहणनिषेधांतू । यदा तु राज्ञो निवेदनेन कालविलम्बनेन कार्यातिपाताशङ्का“तदा स्वयमेव जारादीन्हन्यात् । (मनुः ८॥३४८)-'शस्त्र स्रीसंग्रहणप्रकरणम् २४] मिताक्षरासहिता । २८५ द्विजातिभिग्रह्य धर्मो. यत्रोपरुध्यते' । तथा (मनुः ८॥३५१ )–‘नाततायि वधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ इति शस्त्रग्रहणाभ्यनुज्ञानाच्च । तथा क्षत्रियवैश्ययोरन्योन्यस्यभिगमने यथाक्रम सहस्र-पञ्चशतपणात्मकौ दण्डौ वेदितव्यौ । तदाह मनुः (८॥३८२) -

  • वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो ब्रजेत् । यो ब्राह्मण्यामगुप्सायाँ

तावुभौ दण्डमर्हत ॥' इति ॥ २८६ ॥ पारदार्यप्रसङ्गात्कन्यायामपि दण्डमाह अलंकृतां हँरन्कन्यामुत्तमं ह्यन्यथाधमम् । दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः ।। २८७ ।। विवाहाभिमुखीभूतामलंकृतां सचर्णा कन्यामपहरनुत्तमसाहसं दण्डनीयः । तद्नभिमुखीं सवर्णा हरन्प्रथमं साहसम् । उत्कृष्टवर्णजां कन्यामपहरतः पुनः क्षत्रियादेर्वध एव । दण्डविधानाचापहर्तृसकाशादाच्छिद्यान्यसै देयेति गम्यते ॥ २८७ ॥ आनुलोम्यापहरणे दण्डमाह सकामाखनुलोमासु न दोषस्त्वन्यथा दमः । यदि सानुरागां हीनवण् कन्यामपहरति तदा दोषाभावान्न दण्डः । अन्यथा त्वनिच्छन्तीमपहरतः प्रथमसाहसो दण्डः ॥ कन्यादूषणे दण्डमाह दूषणे तु करच्छेद उत्तमायां वधस्तथा ।। २८८ ।। अनुलोमास्वित्यनुवर्तते । यद्यकामाँ कन्यां बलात्कारेण नखक्षतादिना दूषयति तदा तस्य करश्छेत्तव्य । यदा पुनस्तामेवाङ्गुलिप्रक्षेपेण योनिक्षतं कुर्वन्दूष यति तदा मनूक्तषट्शतसहितोऽङ्गुलिच्छेदः । (मनुः ८॥३६७ )–“अभिषह्य तु यः कन्यां कुर्याद्दपेण मानव । तस्याशु कत्यें अङ्गुलया दण्डं चार्हति षट्श तम् ॥’ इति । यदा पुनः सानुरागां पूर्ववदूषयति तदाऽपि तेनैव विशेष उक्त ( मनुः ८॥३६८)-‘सकामां दूषयन्कन्यां नाडुलेिच्छेद्दुमर्हति द्विशतं तु दर्म दाप्यः प्रसङ्गविनिवृत्तये ।' इति । यदा तु कन्यैव कन्यां दूषयति विदग्धा वा तत्रापि विशेषस्तेनैवो क्तः । (मनुः ८॥३६९ )–‘कन्यैव कन्यां या कुर्यात् स्यास्तु द्विशतो दमः । या तु कन्यां प्रकुर्यात्खी सा सद्यो मौण्ड्यमर्हति । अङ्गुल्योरेव वा च्छेदं खरेणोद्वहनं तथा ।।' इति । कन्यां कुर्यादिति कन्यां योनिक्षतवतीं कुर्यादित्यर्थः । यदा पुनरुत्कृष्टजातीयाँ कन्यामविशेषात्सकामाम कामां वाऽभिगच्छति तदा हीनस्य क्षत्रियादेर्वध एव । (८॥३६६)-“उत्तम सेवमानस्तु जघन्यो वधमर्हति' इति मनुस्मरणात् ॥ यदा सवर्णा सकामाम १ हरेत्कन्याम् घ. २ दूषयंस्तुल्यो ख. ३ विशेषात्सानुरागामकामां ख २८६ [ व्यवहाराध्याय भिगच्छति तदा गोमिथुनं शुल्कं तत्पित्रे दद्यात् यदिच्छति । पितरि तु शुल्क मनिच्छति दण्डरूपेण तदेव राज्ञे दद्यात् । सवर्णामकामां तु गच्छतो वध एव । यथाह मनुः (८॥३६६)-‘शुल्कं दद्यात्सेवमानः समामिच्छेत्पिता यदि' । (८॥३६४ )-‘योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति । सकाम न वध प्रामुयान्नरः ॥ ’ इति ॥ २८८ ॥ शतं स्त्रीदूषणे दद्याद्वे तु मिथ्याभिशंसने । पशून्गच्छन्शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥२८९॥ किंच । स्रीशब्देनात्र प्रकृतत्वात्कन्याऽवमृश्यते । तस्या यदि कश्चिद्विद्यमाना नेवापस्मारराजयक्ष्मादिदीर्घकुत्सितरोगसंस्पृष्टमैथुनत्वादिदोषान्प्रकाश्येयमकन्येति दूषयत्यसौ शतं दाप्यः । मिथ्याऽभिशंसने तु पुनरविद्यमानदोषाविष्कारेण दूषणे द्वे शते दापनीयः । गोव्यतिरिक्तपशुगमने तु शतं दाप्य । यः पुनहींनां ख्रियमन्त्यावसायिनीमविशेषात्सकामामकामां वा गां चाभिगच्छत्यसैौ मध्यम साहसं दण्डनीयः ॥ २८९ ॥ साधारणस्रीगमने दण्डमाह अवरुद्धासु दासीषु भुजिष्यासु तथैव च । गम्याखपि पुमान्दाप्यः पञ्चाशत्पणिकं दमम् ।। २९० ॥ गच्छन्नित्यनुवर्तते । उक्तलक्षणा वर्णस्त्रियो दास्यस्ता एव स्वामिना शुश्रूषा हानेिव्युदासार्थ गृह एव स्थातव्यमित्येव्वं पुरुषान्तरोपभोगतो निरुद्धा अव रुद्धाः । पुरुषनियतपरिग्रहा भुजिष्याः । यदा दास्योऽवरुद्धा भुजिष्या वा भवे युस्तदा तासु तथा । चशब्दाद्वेश्यास्वरिणीनामपि साधारणस्रीणां भुजिष्याणां च ग्रहणम् । तासु च सर्वपुरुषसाधारणतया गम्यास्वपि गच्छन् पञ्चाशत्पणान्दण्ड नीयः । परपरिगृहीतत्वेन तासां परदारतुल्यत्वात् । एतच्च स्पष्टमुक्तं नारदेन ‘खैरिण्यब्राह्मणी वेश्या दासी निष्कासनी च या । -गम्याः स्युरानुलोम्येन खियो न प्रतिलोमतः ॥ आस्वेव तु भुजिष्यासु दोषः स्यात्परदारवत् । गम्या स्वपि हि नोपेयोद्यत्ताः परपरिग्रहा ॥’ इत ॥ निष्कासिनी स्वाम्यनवरुद्ध दासी । ननु च स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधानमुक्तम् । नहि जातितः शास्रतो वा काश्चन लोके साधारणाः स्त्रिय उपलभ्यन्ते । तथाहि । खैरिण्यो दास्यश्च तावद्वर्णस्त्रिय एव ।–‘स्वैरिणी या पतिं हित्वा सवर्ण कामत श्रयेत् । वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ।।' इति मनुस्मरणात् । नच वर्णस्त्रीणां पत्यौ जीवति मृते वा पुरुषान्तरोपभोगो घटते । (मनुः ५॥ १५४-१५७)-‘दुःशीलः कामवृत्तो वा गुणैर्वा प्ररिवर्जितः । परिचार्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥ कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः । नतु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥' इति निषेधस्मरणात् ॥ नापि कन्याव १ मिथ्याभिशंसिते घ. २ सपरिग्रहाः घ. यतस्ताः स्त्रीसंग्रहणप्रकरणम् २४ ] मिताक्षरासहिता । २८७ स्थायाः साधारणत्वम् । पित्रादिपरिरक्षितायाः कन्याया एव दानोपदेशात् । दात्रभावेऽपि तथाविधाया एव स्वयंवरोपदेशात् । नच दासीभावात्स्वधर्माधि कारच्युतिः । पारतन्यं हि दास्यं न स्वधर्मपरित्याग । नापि वेश्या साधारणी वर्णानुलोमजव्यतिरेकेण गम्यजात्यन्तरासंभवात् । तदन्तःपातित्वे च पूर्ववदे वागम्यत्वम् । प्रतिलोमजत्वे तु तासां नितरामगम्यत्वम् । अतः पुरुषान्तरोप भोगे तासां निन्दितकर्माभ्यासेन पातित्यात् । पतितसंसर्गस्य निषिद्धत्वाच्च न सकलपुरुषोपभोगयोग्यत्वम् । सत्यमेवम् । किं त्वत्र स्वैरिण्याद्युपभोगे पित्रा देरक्षकराजदण्डभयादिदृष्टदोषाभावाद्भम्यत्ववाचोयु । दण्डाभावश्वावरुद्धासु दासीष्विति नियतपुरुषपरिग्रहोपाधितो दण्डविधानात्तदुपाधिरहितास्वर्थादव गम्यते । खैरिण्यादीनां पुनर्दण्डाभावो विधानाभावात् ॥ ‘कन्यां भजन्तीमुत्कृष्टाँ न किंचिदपि दापयेत् ॥' इति लिङ्गनिदर्शनाचावगम्यते । प्रायश्चित्तं तु स्वधर्म स्खलननिमित्तं गम्यानां गन्तृणां चाविशेषाद्भवत्येव । यत्पुनर्वेश्यानां जात्य न्तरासंभवेन वर्णान्तःपातित्वमनुमानादुक्तम्-“वेश्या वर्णानुलोमाद्यन्तःपा तिन्यो मनुष्यजात्याश्रयत्वात् ब्राह्मणादिवत्’ इति । तन्न । तत्र कुण्डगोलकादि भिरनैकान्तिकत्वात् । अतो वेश्याख्या काचिजातिरनादिर्वेश्यायामुकृष्टजाते समालजातेव पुरुषादुत्पन्ना पुरुषसंभोगवृत्तिर्वेश्येति ब्राह्मण्यादिवलोकप्रसिद्धिः बलाद्भ्युपगैमनीयम् । नच निर्ममूलेयं प्रसिद्धिः । स्मर्यते हि स्कन्दपुराणे

  • पञ्चचूडा नाम काश्चनाप्सरसस्तत्सन्ततिर्वेश्याख्या पञ्चमी जातिः’ इति । अतस्तासां

नियतपुरुषपरिणयनविधिविधुरतया समानोत्कृष्टजातिपुरुषाभिगमने नादृष्टदोषो नापि दण्ड । तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्यपि न दण्डस्तथाऽप्यदृष्ट दोषोऽस्त्येव । (३॥४५) ‘स्वदारनिरतः सदा' इति नियमात् ।–“पशुवेश्याभि गमने प्राजापत्यं विधीयते'इति प्रायश्चित्तस्मरणाचेति निरवद्यम् ॥ २९० ॥ अवरुद्धासु दासीषु' इत्यनेन दासीखैरिण्यादिभुजिष्याभिगमने दण्डं वेिद धतस्तास्वभुजिष्यासु दण्डो नास्तीत्यर्थादुक्तं तदपवादमाह प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः । बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक् ।। २९१ ।। पुरुषसंभोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्कदानविरहेण प्रसह्य बला त्कारेणाभिगच्छतो दशपणो दण्डः । यदि बहव एकॅामनिच्छन्तीमपि बलात्कारे णाभिगच्छन्ति तर्हि प्रत्येकं चतुर्विशतिपणपरिमितं दण्डं दण्डनीयाः । यदा पुनस्तदिच्छया भाटिं दत्त्वा पश्चादनिच्छन्तीमपि बलाद्भजन्ति तदा तेषामदोषः । यदि व्याध्याद्यभिभवस्तस्या न स्यात् ।–‘व्याधिता सश्रमा व्यग्रा राजकर्मप रायणा । आमत्रिता चेन्नागच्छेददण्ड्या वडवा स्मृता ॥' इति नारद्वचनात् ॥ १ स्वर्थाद्भम्यते घ. २ मुत्कृष्टं घ. ३ उपगमनीया घ. ४ मनभिलषन्तीं घ २८८ याज्ञवल्क्य स्मृतः । [व्यवहाराध्यायः गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । अगृहीते समं दाप्यः पुमानप्येवमेव हि ।। २९२ ।। यदा तु शुल्कं गृहीत्वा स्वस्थापि अर्थपतिं नेच्छति तदा द्विगुणं शुल्कं द्वद्यात् । तथा शुल्कं दत्वा स्वयमनेिच्छतः स्वस्थस्य पुंसः शुल्कहानिरेव ।-- 'शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् । अनिच्छन्दत्तशुल्कोऽपि शुल्क हानिमवामुयात् । ॥' इति तेनैवोक्तम् । तथान्योऽपि विशेषस्तेनैव दर्शित ‘अप्रयच्छंस्तथा शुल्कमनुभूय पुमान्स्त्रियम् । आक्रमेण च संगच्छन् पाददन्त नखादिभिः ॥ अयोनौ वाऽभिगच्छेद्यो बहुभिर्वाऽपि वासयेत् । शुल्कमष्टगुणं दाप्यो विनयं तावदेव तु ॥ वेश्याप्रधाना यास्तत्र कामुकास्तद्वहोषिता तत्समुत्थेषु कार्येषु निर्णयं संशये विदु ॥’ इति ॥ २९२ ॥ अयोनौ गच्छतो योषां पुरुषं वाऽपि मेहतः । चतुर्विंशतिको दण्डस्तथा प्रब्रजितागमे ।। २९३ ।। किंच । यैस्तु स्वयोषां मुखादावभिगच्छति पुरुषं वाऽभिमुखो मेहति तथा प्रव्रजितां वा गच्छल्यसौ चतुर्विशतिपणान्दण्डनीयः ॥ २९३ ॥ अन्त्याभिगमने त्वङ्कयः कुबन्धेन प्रवासयेत् । शूद्रस्तथाऽन्त्य एव स्यादन्त्यस्यार्यागमे वधः ।। २९४ ॥ किंच अन्त्या चाण्डाली तद्वमने त्रैवर्णिकान्प्रायश्चित्तानभिमुखान् ‘सहस्त्रं त्वन्त्यजस्त्रियम्' इति मनुवचनात्पणसहस्त्रं दण्डयित्वा कुबन्धेन कुत्सितबन्धेन भगाकारेणाङ्कयित्वा स्वराष्ट्रान्निर्वासयेत् । प्रायश्चित्ताभिमुखस्य पुनर्दण्डनमेव । शूद्भः पुनश्चाण्डाल्यभिगमेऽन्त्य एव चाण्डाल एव भवति । अन्त्यजस्य पुनश्चा ण्डालादेरुत्कृष्टजातिख्यभिगमे वध एव ॥ २९४ ॥ इति स्त्रीसंग्रहणप्रकरणम् । अथ प्रकीर्णकप्रकरणम् २६ व्यवहारप्रकरणमध्ये स्त्रीपुंसयोगाख्यमप्यपरं विवादपदं मनुनारदाभ्यां त्रिवृतम् । तत्र नारदः-'विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्यते । स्त्रीपुंसयोगसंज्ञ तद्विवादपदमुच्यते ॥’ इति ॥ मनुरप्याह (९॥२)–“अस्वतत्राः स्त्रियः कार्याः पुरुषैः खैर्दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्या ह्यात्मनो वशे ॥’ इत्यादि ॥ यद्यपि खीपुंसयोः परस्परमर्थिप्रत्यर्थितया नृपैसमक्ष व्यव हारो निषिद्धस्तथापि प्रत्यक्षेण कर्णपरम्परया वा विदिते तयोः परस्परातिचारे दुण्डादिना दम्पती निजधर्ममार्गे राज्ञा स्थापनीयौ । इतरथा दोषभाग्भवति च्यवहारप्रकरणे राजधर्ममध्येऽस्य स्त्रीपुंसधर्मजातस्योपदेशः । एतच विवाह प्रकरण एव सप्रपञ्चं प्रतिपादितमिति योगीश्वरेण न पुनरत्रोक्तम् ॥ २ स्वच्छया योषां घ ३ नृपसमीपं घ प्रकीर्णकप्रकरणम्,२५]: मिताक्षरासहिता । सांप्रतं प्रकीर्णकाख्यं व्यवहारपदं प्रस्तूयते । तलक्षणं च कथितं नारदेन

  • कीर्णकेषु विज्ञेया व्यवहारा नृपाश्रयाः । राज्ञामाज्ञाप्रतीघातस्तत्कर्मकरणं

तथा ॥ पुरःप्रदानं संभेदैः प्रकृतीनां तथैव च । पाखण्डिनैगम श्रेणीगणधर्म विपर्ययाः ॥ पित्रापुत्रविवादश्च प्रायश्चित्तव्यसंक्रमः । प्रतिग्रहविलोपश्च कोपश्चा श्रमिणामपि । वर्णसंकरदोषश्च तदृत्तिनियमस्तथा । न दृष्टं यञ्च पूर्वेषु सर्व तत्स्या त्प्रकीर्णकम् ।।' इंति ॥ प्रकीर्णके विवादपदे ये विवादा राजाज्ञोलङ्कनतदा ज्ञाकरणादिविषयास्ते नृपसमवायिनः । नृप एव तत्र स्मृत्याचार वर्तमानानां प्रतिकूलतामास्थाय व्यवहारनिर्णयं कुर्यात् । एवं च वदता यो नृपाश्रयो व्यवहारस्तत्प्रकीर्णकमित्यर्थालुक्षितं भवति ॥ तत्रापराधविशेषेण दुण्डविशेषमाह ऊँनं वाऽभ्यधिकं वाऽपि लिखेद्यो राजशासनम् । पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ।। २९५ ।। राजदत्तभूमेर्निबन्धस्य वा परिमाणान्यूनत्वमाधिक्यं वा प्रकाशयन् राजशा सनं योऽभिलिखति थश्च पारदारिकं चौरं वा गृहीत्वा राज्ञेऽनर्पयित्वा मुञ्चति तावुभावुत्तमसाहसं दण्डनीयौ ॥ २९५ ॥ प्रसङ्गगपाश्रयव्यतिरिक्तव्यवहारविषयमपि दण्डमाह अभक्ष्येण द्विजं दूष्यो दण्ड उत्तमसाहसम् । मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रमर्धिकम् ।। २९६ ।। मूत्रपुरीषादिना अभक्ष्येण भक्ष्यानर्हण ब्राह्मणं दूष्यान्नपानादिमिश्रणेन स्वरूपेण वा दूषयित्वा खादयित्वोत्तमसाहसं दण्ड्यो भवति । क्षत्रियं पुनरेवं दूषयित्वा मध्यमम् । वैश्यं दूषयित्वा प्रथमम् । शूद्रं दूषयित्वा प्रथमसाहसस्यार्ध दण्डयो भवतीति संबन्ध । लशुनाद्यभक्ष्यदूषणे तु दोषतारतम्याद्दण्डतारतम्यमूह नीयम् ॥ २९६ ॥ कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी । त्र्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ।। २९७ ।। किंच । रसवेधाद्यापादितवर्णोत्कर्षेः कूटैः स्वणैव्यैवहारशीलो यः स्वर्णका रादिः । यश्च विमाँसस्य कुत्सितमाँसस्य श्चादिसंबद्धस्य विक्रयशीलः सौनि कादिः । चशब्दात्कूटरजतादेव्यवहारी च ते सर्वे प्रत्येकै नासाकर्णकरैस्त्रिभि रङ्गहींनाः कार्याः । चशब्दाञ्यङ्गच्छेदेन समुचितमुत्तमसाहसं दण्डं दाप्याः । यत्पुनर्मनुनोक्तम् (९-२९२)–“सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । प्रवर्त मानमन्याये छेदयेलवशः क्षुरैः ॥’ इति तदेतद्देवब्राह्मणराजस्वर्णविषयम् ॥२९७॥ १ णैके पुनर्शया ख. २भेदश्च घ. ३ न्यूनं वा घ. ४ द्रव्यरूपेण घ.५ शब्दादङ्गच्छेदेन ख २९० याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्याय विषयविशेषे दण्डाभावमाह चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः । काष्ठलोष्टषुपाषाणबाहुयुग्यकृतस्तथा ॥ २९८ ।। चतुष्पादैगगजादिभिः कृतो यो दोषो मनुष्यमारणादिरूपोऽसौ गावाद्दुस्वा मिनो न भवत्यपसरेति प्रकर्षेणोचैभषमाणस्य । तथा लकुटलोष्ठसायकपाषाणो त्क्षेपणेन बाहुना युग्येन च युगं वहताश्चादिना कृतो यः पूर्वोक्तो दोषः सोऽपि काष्ठादीन्पास्यतो न भवत्यप्रसरेति प्रजल्पतः । काष्ठाद्युत्क्षेपणेन हिंसायां दोषा भावकथनं दण्डाभावप्रतिपादनार्थम् । प्रायश्चित्तं पुनरबुद्धिपूर्वकरणनिमित्तम स्त्येव । काष्ठादिग्रहणं च शक्तितोमरादेरुपलक्षणार्थम् ॥ २९८ ॥ छिन्ननखेन यानेन तथा भग्रयुगादिना । पश्चाचैवापसरता हिंसने स्वाम्यदोषभाक् ॥ २९ ॥ किंच । नसि भवा रजुर्नस्या छिन्ना शकटादियुक्तबलीवर्दनस्या रजुर्यस्मिन्याने तत् छिन्ननस्यं शकटादि तेन । तथा भझयुगेन आदिग्रहणाद्भझाक्षचक्रादिना च यानेन पश्चात्पृष्ठतोऽपसरता चशब्दात्तिर्यगपगच्छता प्रतिमुखं चागच्छता च मनुष्यादिहिंसने स्वामी प्राजको वा दोषभाङ् न भवति । अतत्प्रयत्रजनित त्वाद्धिंसनस्य । तथाच मनुः (८॥२९१।२९२)–‘छिन्ननास्ये भझयुगे तिर्यकू प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च। ॥ छेदने चैव यत्राणां ोक्तरश्म्योस्तथैव च । अॅआक्रन्दे सत्यपैहीति न दण्डं मनुरब्रवीत् ॥’ इति । उपेक्षायां स्वामिनो दण्डमाह शक्तोऽप्यमोक्षयन्खामी दंष्ट्रिणां शृङ्गिणां तथा । प्रथमं साहसं दद्याद्वित्रुकुटे द्विगुणं तथा ।। ३०० ।। अप्रवीणप्राजकप्रेरितैर्दष्टिभिर्गजादिभिः शङ्गिभिर्गवादिभिर्वध्यमानं समर्थ ऽपि तत्स्वामी यद्यमोक्षयछुपेक्षते तदा अकुशलप्राजकनियोजननिमित्तं प्रथम साहसं दण्डं दद्यात् । यदा तु मारितोऽहमिति वेित्रुकुटेऽपि न मोक्षयति तदा द्विगुणम् । यदा पुनः प्रवीणमेव प्राजक प्रेरयति तदा प्राजक एव दण्डयो न स्वामी । यथाह मनुः (८॥२९४)–‘प्राजकश्चेद्भवेदासः प्राजको दण्डमर्हति इति ॥ प्राजको यन्ता । आप्तोऽभियुक्तः । प्राणिविशेषाञ्च दण्डविशेषः कल्प नीयः । यथाह मनुः (८॥२९६-९८)–“मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषी भवेत् । प्राणभृत्सु महत्स्वर्ध गोगजोष्ट्रहयादिषु ॥ क्षुद्राणां च पशूनां तु हिंसायां द्विशतो दमः । पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ गर्दभाजावेि कात्वा तु दण्डः स्यात्पञ्चमाषकः । माषकस्तु भवेद्दण्ड श्वशूकरनिपातने ॥' इति ॥ १ तिर्यगपसरता घ.२ प्राजकः सारथिः. ३ आक्रन्दनेप्यपैहीति घ.४क्षुद्रकाणांपशूनांदुध प्रकीर्णकप्रकरणम् २५] मिताक्षरासहिता । २९१ जारं चौरेत्यभिवदन्दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुश्र्वस्तदेवाष्टगुणीकृतम् ।। ३०१ ॥ किंच । स्ववंशकलङ्कभयाजारं पारदारिकं चौरं निर्गच्छेत्यभिवदन् पञ्चशतं पणानां पञ्च शतानि यस्मिन्दमे स तथोक्तस्तं दमं दाप्य । यः पुनर्जारहस्ताद्धन मुपजीव्य उत्कोचरूपेण गृहीत्वा जारं भुञ्चत्यसौ यावदृहीतं तावदृष्टगुणीकृतं राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत ।। ३०२ ।। किंच । राज्ञोऽनिष्टस्यानभिमतस्यामित्रैस्तोत्रादेः प्रकर्षेण भूयोभूयो वक्तारै तस्यैव राज्ञ आक्रोशकारिणं निन्दाकरणशीलं तदीथस्य च मत्रस्य स्वराष्ट्रविवृद्धि हेतोः परराष्ट्रापक्षयकरस्य वा भेत्तारै अमित्रकणेषु जपन्तं तस्य जिह्वामुत्कृत्य स्वराष्ट्रान्निष्कासयेत् । कोशापहरणादौ पुनर्वध एव । (मनुः ९॥२७५)- राज्ञः कोशापहर्तुश्च प्रतिकूलेषु च स्थितान् । घातयेद्विविधैर्दण्डैररीणां चोपै कारकान् ॥' इति मनुस्मरणात् । विविधैः सर्वस्वापहाराङ्गच्छेदवधरूपेरि त्यर्थः । सर्वस्वापहारेऽपि यद्यस्य जीवनोपकरणं तन्नापहर्तव्यम् चौर्योपकरणं विना । यथाह नारद् -‘आयुधान्यायुधीयानां बाह्यादीन्बाह्यजीविनाम् । वेश्याखीणामलंकारान्वाद्यतोद्यादि तद्विदाम् ॥ यच्च यस्योपकरणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतन्न राजा हर्तुमर्हति ॥' इति । ब्राह्मणस्य पुनः ‘न शैरीरो ब्राह्मणे दण्डः’ इति निषेधाद्वधस्थाने शिरोमुण्डनादिकं कर्तव्यम्-‘ब्राह्म णस्य वधो मौण्ड्यं पुरान्निर्वासनाङ्कने । ललाटे चाभिशस्ताङ्कः प्रयाणे गर्दभेन तु ॥' इति मनुस्मरणात् ॥ ३०२ ॥ मृताङ्गलग्रविक्रेतुर्गुरोस्ताडयितुस्तथा । राजयानासनौरोढुर्दण्ड उत्तमसाहसः ।। ३०३ ।। किंच । मृतशरीरसंबन्धिनो वस्त्रपुष्पादेर्विक्रेतुः गुरोः पित्राचार्यादेस्ताडयितु तथा राजानुमतिं विना तद्यानं गजाश्वादि आसनं सिंहासनादि आरोहतश्चोत्तम साहसो दुण्ड ॥ ३०३ ॥ द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा । विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ।। ३०४ ।। किंच । यः पुनः क्रोधादिना परस्य नेत्रद्वयं भिनति । यश्च ज्योतिःशास्त्रवित् गुर्वादिहितेच्छुव्यतिरिक्तो राज्ञो द्विष्टमनिष्टं संवत्सरान्ते तव राज्यच्युतिर्भवि ष्यतीलेयवमादिरूपमादेशं करोति । तथा यः शूद्रो भोजनार्थ यज्ञोपवीतादीनि १ मित्रस्तवादेः ध. २ चोपजापकान् घ. ३ न शारीरो दण्डः ख . ४ हितेप्सु ख २९२ याज्ञवल्क्यस्मृतेिः । . [ व्यवहाराध्यायः ब्राह्मणलिङ्गानि दर्शयति तेषामष्टशतो दमः । अष्टौ पणशतानि यस्मिन्दमे स तथोक्तः । ‘श्राद्धभोजनार्थ पुनः शूद्रस्य विप्रवेषधारिणस्तसशलाकया यज्ञोपवीत. वद्वपुष्यालिखेत्’ इति स्मृत्यन्तरोत्तं द्रष्टव्यम् । वृत्त्यर्थ तु यज्ञोपवीतादिब्राह्मण लिङ्गधारिणो वध एव ।–‘द्विजातिलिङ्गिनः शूद्रान्धातयेत्’ इति स्मरणात् ३०४ रसगलोभादिनाऽन्यथा व्यवहारदर्शने दण्डमाह दुर्दष्टांस्तु पुनर्दष्टा व्यवहारान्नृपेण तु । सभ्याः सजयिनो दण्ड्या विवादाद्विगुणं दमम् ।। ३०५ ।। दुष्टान्स्मृत्याचारप्राप्तधर्मोलङ्कनेन रागलोभादिभिरसम्यग्विचारितत्वेनाशङ्कय मानान्व्यवहारान्पुनः स्वयं राजा सम्यग्विचार्य निश्चितदोषाः पूर्वसभ्याः संज यिनः प्रत्येकं विवादपदे यो दमः पराजितस्य तद्विगुणं दाप्याः । अप्रासजेतृ दृण्डविधिपरत्वाद्वचनस्य रागालोभादित्यादिना श्लोकेनापौनरुक्त्यम् । यदा पुन साक्षिदोषेण व्यवहारस्य दुर्दष्टत्वं ज्ञातं तदा साक्षिण एव दण्ड्या न जयी नापि सभ्याः । यदा तु राजानुमत्या व्यवहारस्य दुदृष्टत्वं ज्ञातं तदा सर्व एव राजसहित सभ्यादयो दण्डनीयाः ।–“पादो गच्छति कर्तारं पादः साक्षिणमृच्छति । पाद सभासदः सर्वान्पादो राजानमृच्छति ॥’ इति वचनात् । एतच्च प्रत्येक राजा दीनां दोषप्रतिपादनपरं न पुनरेकस्यैव पापापूर्वस्य विभागाय । यथोक्तम् कर्तृसमवायिफलजननस्वभावत्वादपूर्वस्य’ इति ॥ ३०५ ॥ न्यायतो निर्णतव्यवहारस्य प्रत्यावर्तयितुर्दण्डमाह-- यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं पुनर्जित्वा दापयेद्विगुणं दमम् ।। ३०६ ।। यः पुनन्ययमार्गेण पराजितोऽपि औद्धत्यान्नाहं पराजितोऽस्मीति मन्यते तमायान्तं कूटलेख्याद्युपन्यासेल पुनर्धमर्माधिकारिणमधितिष्ठन्तं धर्मेण पुनः परा जयं नीत्वा द्विगुणं दण्डं दापयेत् ॥ नारदेनाप्युक्तम्-“तीरितं चानुशिष्टं वा यो मन्येत विधर्मतः । द्विगुणं दण्डमास्थाय तत्कार्य पुनरुद्धरेत् ।।' इति । तीरितं साक्षिलेख्यादिनिर्णीतमनुद्भुतदण्डम् । अनुशिष्टमुद्धृतदण्डम् । दण्डपर्यन्तं नीतमिति यावत् । यत्पुनर्मनुर्वचनम् ( ९॥२३३)–‘तीरितं चानुशिष्टं च यत्र कचन विद्यते । कृतं तद्धर्मतो ज्ञेयं न तत्प्राज्ञो निवर्तयेत् ॥' इति । तदर्थिप्रत्यार्थनोरन्यतरवचनाद्धद्यवहारस्याधर्मतो वृत्तत्वाशङ्कायां पुनद्विगुणदण्ड प्रतिज्ञापूर्वकं व्यवहारं प्रवर्तयेत् न पुनर्धर्मतो वृत्तत्वनिश्चयेऽपि राज्ञा लोभा दिना प्रवर्तयितव्य इत्येवंपरम् । यत्पुनर्तृपान्तरेणापि न्यायापेतं कार्य निचर्ति तदपि सम्यक्परीक्षणेन धम्यें पथि स्थापनीयम् । ‘न्यायापेतं यद्न्येन राज्ञा ज्ञान कृतं भवेत् । तदप्यन्यायविहितं पुनन्यये निवेशयेत् ॥' इति स्मरणात् ॥३०६॥ १ जयिसहिताः घ. २ दुष्टता तदा ख. ३ रेकैकस्यैव ख पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३२१ अथाशोचवप्रकरणम् १ गहस्थाश्रमिणां नित्यनैमित्तिका धर्मा उक्ताः । अभिषेकादिगुणयुक्तस्य गृहस्थ विशेषस्य गुणधर्माश्च प्रदर्शिताः । अधुना तदधिकारसंकोचंहेतुभूताशौचप्रति पादनमुखेन तेषामपवादः प्रतिपाद्यते । आशौचशब्देन च कालस्रानाद्यपनोद्य पिण्डोदकदानादिविधेः अध्ययनादिपर्युदासस्य निमित्तभूतः पुरुषगत श्रवनातिशयः कथ्यते न पुनः कर्मानधिकारमात्रम् । “अशुद्धा बान्धवाः सर्वे इत्यादावशुद्धत्वाभिधानात् । अशुद्धशब्दस्य च वृद्धव्यवहारेऽनाहितान्निदीक्षिता दावनधिकारिमात्रे प्रयोगाभावात् वृद्धव्यवहारव्युत्पत्तिनिबन्धनत्वाच शब्दार्था वगतेः । किंच यद्याशौचिनां दानादिनिषेधदर्शनात्तदयोग्यत्वमशीचशब्दाभिधेयं कल्प्यते तर्हि उदकदानादिविधिदर्शनात् तद्योग्यत्वमप्याशैौचशब्दाभिधेयं स्यात् तत्रानेकार्थकल्पनादोषप्रसङ्ग इत्युपेक्षणीयोऽयं पक्षः ॥ तत्राशौचिभिः सपिण्डाधैर्यत्कर्तव्यं तत्तावदाह ऊनद्विवर्ष निखनेन्न कुर्यादुदकं ततः । आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्तृतः ।। १ ।। यमसूत्तं तथा गाथा जपद्विलौकिकाग्निा । स दग्धव्य उपेतवेदाहिताश्यावृतार्थवत् ।। २ ।। ऊने अपरिपूर्णे द्वे वर्षे यस्यासावूनद्विवर्षस्तं प्रेतं निखनेत् भूमाववटं कृत्वा निदध्यान्न पुनर्दहेदित्यर्थः । नच सकृत्प्रसिंचन्त्युदकमित्यादिभिः प्रेतोद्देशेन विहि तमुदकदानाद्यौध्र्वदेहिकं कुर्यात् । अयं च गन्धमाल्यानुपलेपनादिभिरलंकृत्य शुचौ भूमौ श्मशानादन्यत्रास्थिनिचयरहितायां बहिग्रमान्निखननीय । यथाऽऽह मनुः (५॥६८-६९)-‘ऊनद्विवार्षिकं प्रेतं निदध्युबन्धवा बहिः । अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ॥ नास्य कार्योऽन्निसंस्कारो नेपि कार्योदकक्रिया । अरण्ये काष्ठवत्यक्त्वा क्षिपेयुख्यहमेव तु ॥’ इति । अरण्ये काष्ठवत्यक्त्वेत्यस्यायमर्थः । यथारण्ये काष्ठं त्यक्त्वोदासीनास्तद्विषये भवन्ति तथोनद्विवार्षिकमपि खातायां भूमौ परित्यज्य तद्विषये श्राद्धाद्यौध्र्वदेहिकेषु उदासीनैर्भवितव्यमित्याचारादि प्रासश्राद्धाद्यभावोऽनेन दृष्टान्तेन सूच्यते । स च घृतेनाभ्यज्य यमगाथाः पैठद्भि र्निधातव्यः । ‘ऊनद्विवार्षिकं प्रेतं घृतात्तं निखनेदुवि । यमगाथा गायमानो यमसूक्तमनुस्मरन् ॥' इति यमस्मरणात् ॥ ततस्तस्मादूनद्विवार्षिकादितर पूर्णद्विवर्षे यो मृतोऽसौ श्मशानपर्यन्तं ज्ञातिभिः सपिण्डैः समानोदकैश्च ज्येष्ठ १ अत्राशुद्धशब्दस्य च व्यवहारेणाहितानि ख. २ नास्य ङ. ३ शवश्च ङ. ४ गायद्भिः कः आशौचप्रकरणम् १ ] मिताक्षरासहिता । २९५ पुरःसरनुत्रज्योऽनुगन्तव्यः । अस्मादेव वचनादूनद्विवर्षस्यानुगमनमनियतमिति गम्यते ॥ अनुगम्य च ‘परेयिवांसम्’ इत्यादि यमसूक्तं यमदैवत्या गाथाश्च जपट्टिलैौकिकेनासंस्कृतेनान्निना दग्धव्यो यदि जातारणिनर्नास्ति । तत्सद्भावे तु तन्मथितेन दग्धव्यो न लौकिकेन । तस्याप्तिसंपाद्यकार्यमात्रार्थत्वेनोत्पत्तेः । लौकिकाग्निश्च चण्डालादिव्यतिरिक्तो ग्राह्य ।–“चण्डालाग्रिमेध्यान्निः सूति काग्निश्च कर्हिचित् । पतिताग्निश्चिताप्तिश्च न शिष्टग्रहणोचिता ।।' इति देवल स्मरणात् ॥ लौगाक्षिणा चात्र विशेष उक्तः–‘तूष्णीमेवोदकं कुर्यात्तूष्णीं संस्कारमेव च । सर्वेषां कृतचूडानामन्यत्रापीच्छया द्वयम् ॥’ इति । अयमर्थ –“चौलकर्मानन्तरकाले नियमेनाश्युदैकदानं कार्यम् । अन्यत्रापि मकरणादूध्र्व अकृतचूडेऽपीच्छया प्रेताभ्युदयकामनया द्वयं अश्युदकदाना त्मकं तूष्णीं कार्यं न नियमेनेति विकल्पः । मनुनाप्यत्र विशेषो दर्शित (५॥७०)–“नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । जातदन्तस्य वा कुर्यान्नान्नि वाऽपि कृते सति ।।' इति । उदकग्रहणं साहचर्यादग्निसंस्कारस्याप्युपलक्षणार्थम् । नात्रिवर्षस्य’ इति वचनातू । कुलधर्मापेक्षया चूडोत्कर्षेऽपि वर्षत्रयादूध्र्व मन्युदकदानादिनियमोऽवगम्यते । लौगाक्षिवचनाद्वर्षत्रयात्प्रागपि कृतचूडस्य तयोर्नियम इति विवेचनीयम् । उपेतश्चेद्यद्युपनीतस्तर्हि आहिताग्यैावृता आहिता झेर्दाहप्रक्रियया स्वगृह्यादिप्रसिद्धया लौकिकाझिनैव दग्धव्यः । अर्थवत्प्रयोजनवत् । अयमर्थः--यद्यस्य कृतं दाहद्वारं कार्यरूपं प्रयोजनं संभवति भूमिजोषण ओोक्षणादि तदुपादेयम् । यत्पुनर्लसप्रयोजनं पात्रयोजनादि तन्निवर्तते । तथा लौकिकाग्निविधानेनोपनीतस्य अनाहितान्नेर्गुह्यान्निना दाहविधानेन च अपहृत प्रयोजनत्वादाहवनीयादेरपि निवृत्तिरिति । अझ्यन्तरविधानं च वृद्धयाज्ञव ल्क्येनोक्तम्-*आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः । अनाहिताझिरेकेन लौकिकेनापरो जन ।॥’ इति । नच शूद्रेण श्मशानंप्रति अग्निकाष्ठादिनयनं कार्यम् यस्यानयति शूद्रोऽझिं तृणं काष्ठं हवींषि च । प्रेतत्वं हि सदा तस्य स चाध मेण लिप्यते ॥'इति यमस्मरणात् ॥ तथा दाहश्च स्नपनानन्तरै कार्च प्रेतं दहेच्छुभैर्गन्धैः खापितं स्रग्विभूषितम्’ इति स्मरणात् । प्रचेतसा ऽप्युक्तम् ।-स्नानं प्रेतस्य पुत्रायैर्वस्राचैः पूजनं तथा । नवदेहं दहेत्रैव किंचिः द्वेयं परित्यजेत् ॥’ इति । किंचिद्देयमिति शववत्रैकदेशं श्मशानवास्यर्थ देयं परित्यजेदित्यर्थः । तथा प्रेतनिर्हरणेऽपि मनुना विशेषो दर्शितः (५॥१०४)

  • न विअं खेषु तिष्ठत्सु मृतं शूद्रेण हारयेत् । अस्वग्र्या ह्याहुतिः सा स्याच्छूद्रः

संपर्कदूषिता ॥’ अत्र चव स्वेषु तिष्ठत्सु इत्यविवक्षितम् । अस्वग्र्यत्वादिदोष श्रवणात् ॥–‘दक्षिणेन मृतं शूदं परद्वारेण निर्हरेत् । पश्चिमोत्तरपूर्वेस्तु यथा संख्यं द्विजातय ॥’ तथा हारीतोऽपि –“न प्रामाभिमुखं प्रेतं हरेयुः' इति । यदा तु प्रोषितमरणे शरीरं न लभ्यते तदास्थिभिः प्रतिकृतिं कृत्वा तेषामप्यः १ उदकदानात्मकं क. २ आहिताझेदनप्रक्रिया ड. ३ आहितान्नेः स्वगृह्यान्निनाङ या० २८ २९६ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः लाभे पर्णशरैः शौनकादिगृह्योक्तमार्गेण प्रतिकृतिं कृत्वा संस्कारः कार्यः । आशौचं चात्र दशाहादिकमेव । ‘आहितान्निश्चेत्प्रवसन्म्रियेत पुन:संस्कारं कृत्वा शव वदाशौचम्’ इति वलेिष्ठस्मरणात् ॥ अनाहिताग्निस्तु त्रिरात्रम्–“सुपिष्टैर्जल संमित्रैर्दग्धव्यश्च तथान्निना । असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा स बान्धवैः ॥ एवं पर्णशरं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ॥’ इति वचनातू ॥ ततश्चायमर्थः--- 'नामकरणादर्वाङ्गिखननमेव न चोदकदानादि । तत ऊध्र्व यावत्रिवर्ष वैकल्पि कमश्युदकदानम् । ततः परं यावदुपनयनं तूष्णीमेवाश्युदकदानं नियतम् । वर्षत्रयात्प्रागपि कृतचूडस्य । उपनयनादूध्र्व पुनराहिताश्यावृता दाहं कृत्वा सर्वभौध्र्वदेहिकं कार्यम् । अयं तु विशेषः । उपनीतस्य लौकिकान्निना दाहः कार्यः । अनाहिताझेर्गुह्याग्निा दाहो यथासंभवं पात्रयोजनं च कार्यम् ॥ १ ॥ २ ॥ संस्कारानन्तरं किं कर्तव्यमित्यत आह सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः । अपनः शोशुचद्घमनेन पितृदिघुखाः ।। ३ ।। ससमाद्दिवसादर्वाग्दृशमदिवसाद्वा ज्ञातयः समानगोत्राः सपिण्डाः समानो दकाश्च “अपनः शोशुचवदधम्’ इत्यनेन मत्रेण दक्षिणामुखाः अपः अभ्युपनयन्ति । अभ्युपगमनेन तत्प्रयोजनभूतोदकदानविशिष्टमभ्युपगमनं लक्ष्यते । “एवं माताम हाचार्येष्वि'त्यनन्तरमुदकदानस्यातिदेशदर्शनात् । एतञ्चायुग्मासु तिथिषु कार्यम् ।

  • प्रथमतृतीयपञ्चमसप्तसमनवमेघूदकक्रिया' इति गौतमस्मरणात् ॥ एतच्च स्नाना

नन्तरं कार्यम् । ‘शरीरमौ संयोज्यानवेक्षमाणा अपेोऽभ्युपयन्ति’ इति शाता तपस्मरणात् ॥ तथा प्रचेतसाप्यत्र विशेषो दर्शितः-प्रेतस्य बान्धवा यथावृद्धमुदकमवतीर्य नोद्धर्षयेयुरुदकान् ते प्रसिञ्चेयुरपसव्ययज्ञोपवीतवाससो दक्षिणाभिमुखा ब्राह्मणस्योदडूझुखाः प्रत्यङ्झुखाश्च राजन्यवैश्ययोः' इति स्मृत्यन्तरे तु यावन्त्याशौचदिनानि तावदुदकदानस्यावृत्तिरुक्ता । यथाह विष्णुः-'याव दाशौचं तावत्प्रेतस्योदकं पिण्डं च दद्युः' इति ॥ तथा च प्रचेतसाप्युक्तम् ‘दिने दिनेऽञ्जलीन्पूर्णान्प्रदद्यात्प्रेतकारणात् । तावदृद्धिः प्रकर्तव्या यावत्पिण्डः समाप्यते ।।' इति । प्रतिदिनमञ्जलीनाँ वृद्धिः काय यावद्दशमः पिण्डः समाप्यत इत्यर्थः । यद्यप्यनयोर्गुरुलघुकल्पयोरन्यतरानुष्ठानेनापि शाखार्थः सिद्धस्तथापि बहुलेशावहत्वेन गुरुतरकल्पे प्रवृत्त्यनुपपत्तेः प्रेतस्योपकारातिशयो भविष्यतीति कल्पनीयम् । अन्यथा गुरुतरकल्पायस्यानर्थक्यप्रसङ्गात् ॥ वसिष्ठनापि विशेषोऽभिहितः–‘सव्योत्तराभ्यां पाणिभ्यामुदकक्रियाँ कुर्वीरन्’ इति ॥ ३ ॥ वक्ष्यमाणसकृत्प्रसेकस्य नामगोत्रादिभिर्गुणैर्विशिष्टस्योदकदानस्याँसमानगोत्रेषु मातामहादिष्वतिदेशमाह एवं मातामहाचार्यप्रेतानामुदकक्रिया । कामोदकं सखेिंप्रत्ताखस्रीयश्वशुरत्विजाम् ।। ४ ।। १ प्राडुखाश्च ख. २ कल्पनीयस्याः क. ३ स्य समान ङ. ४ प्रत्तस्वस्रीय ङ आशौचप्रकरणम् १] मिताक्षरासहिता । १ प्रलेयकं कुर्युः ख. यथा सगोत्रसपिण्डानां प्रेतानामुदकं दीयते तथा मातामहानामाचार्याणां च प्रेतानां नित्यमुदकक्रिया कार्या । सखा मित्रं, प्रत्ताः परिणीता दुहितृभगिन्याद्य स्वस्त्रीयो भागिनेयः, श्वशुरः प्रसिद्धः, ऋत्विजो याजकाः एषां सख्यादिनां प्रेतानां कामोद्दुकं कार्यम् । काम इच्छा । कामेनोइकदानं कामोदकं प्रेताभ्युद्यकामनायां सत्यामुदकं देयमसल्याँ न देयमिति अकरणे प्रत्यवायो नास्तीत्यर्थः ॥ ४ ॥ उदकदाने गुणविधिमाह सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः । तच्चोदकदानमित्थं कर्तव्यम् । सपिण्डाः समानोदकाश्च मौनिनो भूत्वा प्रेतस्य नामगोत्रे उच्चार्य अमुकनामा प्रेतोऽमुकगोत्रस्तृप्यत्विति सकृदेवोदकं प्रसिञ्चयुः त्रिर्वा । ‘त्रिः सेकं कुर्युः प्रेतस्तृप्यत्विति’ इति प्रचेतसः स्मरणात् ॥ प्रतिदिनमञ्जलिवृद्धिस्तु प्रतिपादितैव । तथा अयमपि विशेषस्तेनैवोक्तः–“नदीकूलं ततो गत्वा शौचवं कृत्वा यथार्थवत् । वस्त्रं संशोधयेदादौ ततः स्नानं समाचरेत् । सचैलस्तु ततः खात्वा शुचिः प्रयतमानसः । पाषाणं तत आदाय विप्रे दद्याद्द शाञ्जलीन् ॥ द्वादश क्षत्रिये दद्याद्वैश्ये पञ्चदश स्मृताः । त्रिंशच्छूद्राय दातव्या स्ततः संप्रविशेऽहम् । ततः स्नानं पुनः कार्य गृहशौचं च कारयेत् ॥’ इति । सपिण्डानां मध्ये केषांचिदुदकदानप्रतिषेधमाह न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा ।। ५ ।। ज्ञातित्वे सत्यपि ब्रह्मचारिणः समावर्तनपर्यन्तं पतिताश्च प्रच्युतद्विजाति कर्माधिकारा उदकादिदानं न कुर्युः ॥ ब्रह्मचर्योत्तरकालं पूर्वमृतानां सपिण्डा दीनां उदकदानमाशौचं च कुर्यादेव । यथाह मनुः ( ५॥८८)–“आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समासे तूदकं कृत्वा त्रिरात्रमशुचिर्भवेत् ॥ इति । आदिष्टी ‘कस्य ब्रह्मचार्यसि अपोशान कर्म कुरु दिवा मा स्वाप्सीः' इत्यादि बतादेशयोगाब्रह्मचार्युच्यते । एतच पित्रादिव्यतिरेकेणेति वक्ष्यति । आचार्यपित्रु पाध्यायानिति । आत्राचार्यः पुनरेवं मन्यते-आदिष्टीति प्रक्रान्तप्रायश्चित्तः कथ्यते तस्यैवायमुदकदानादिनिषेधः प्रायश्चित्तरूपवतस्य समास्युत्तरकालमुदकदानाशौ चविधिरिति । तथा कुीबादीनां चोदकदायित्वं निषिद्धम्–‘झीबाद्या नोदकं कुर्युः स्तेना ब्रात्या विधर्मिणः । गर्भभर्तृदुहृचैव सुराप्यश्चैव योषितः ॥’ इति वृद्धमनुस्मरणात् ॥ ५ ॥ एवमुदकदाने कर्तृविशेषप्रतिषेधमुक्त्वा संप्रदानविशेषेण प्रतिषेधमाह पाखण्डयनाश्रिताः तेना भर्तृश्यः कामगादिकाः । सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ।। ६ ।। २९७ २ त्रिरात्रेणैव शुद्यति इति पाठ . याज्ञवल्क्यस्मृतःि । [ प्रायश्चित्ताध्यायः नरशिरःकपालादि श्रुतिबाह्यलिङ्गधारणं पाखण्डं तद्विद्यते येषाँ ते पाखण्डिनः। अनाश्रिताः अधिकारे सत्यप्यकृताश्रमविशेषपरिग्रहाः । स्तेनाः सुवर्णाद्युत्तमद्भ व्यहारिणः । भर्तृश्यः प्रतिघातिन्यः । कामगाः कुलटा । आदिग्रहणात्स्वगर्भ ब्राह्मणघातिन्यो गृह्यन्ते । सुराप्यो यासां या सुरा प्रतिषिद्धा तत्पानरताः । आत्मत्यागिन्यः विषाझ्युदकोद्वन्धनाचैरात्मानं यास्त्यजन्ति । एते पाखण्ड्यादयः त्रिरात्रं दशरात्रं वा’ इति वक्ष्यमाणस्याशौचस्योदकदानाद्यौध्र्वदेहेिकस्य च भाज ना न भवन्ति । भाजयन्तीति भाजनाः सपिण्डादीनामाशौचादिनिमित्तभूता न भवन्ति । अतस्तन्मरणे सपिण्डैरुदकदानादि न कार्यमित्येतत्प्रतिपादनपरं वचनम्। अत्र च सुराप्य इत्यादिषु लिङ्गविवक्षितम् ।-लिङ्ग च वचनं देशः कालोऽयं कर्मष्णः फलम् । मीमांसाकुशलाः प्राहुरनुपादेयपञ्चकम् ।।' इत्यनुपादेयगतत्वात् । एतच बुद्धिपूर्वत्रिषयम् । यथाह गौतमः–“प्रायोऽनाशकशस्राग्निविषोदको द्वन्धनप्रपतनैश्चेच्छताम्' इति । प्रायो महाप्रस्थानम् । अनाशकमनशनम् । ि गिरि शिखराद्वपातः प्रपतनम् । अत्र चेच्छतामिति विशेषणोपादानात्प्रमादकृत्ये दोषो नास्तीत्यवगन्तव्यम् ।–“अथ कश्चित्प्रमादेन म्रियेतायुदकादिभिः । तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया' इति अङ्गिरःस्मरणात ! तथा मृत्युविशेषादपि आशौचादिनिषेधः–“चाण्डालादुदकात्सपब्राह्मणाद्वैद्युता दपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् ॥ उदकं पिण्डदानं च प्रेतेभ्यो यत्प्रदीयते । नोपतिष्टति तत्सर्वमन्तरिक्षे विनश्यति ।।' इति । एतदपीच्छापूर्व मात्महननविषयम् । गौतमवचनेनेच्छापूर्वकमेवोदकेन हतस्याशौचादिनिषेध स्योक्तत्वात् । अत्रापि ‘चण्डालादुदकात्सपदि'ति तत्साहचर्यदर्शनाडुद्धिपूर्व षयत्वनिश्चयः । अतो दृपदिना चण्डालादीन्हन्तुं गतो यस्तैर्मारितस्तस्यायं सर्वत एवात्मानं गोपायेदिति विध्यतिक्रमनिमित्तः पिण्डदानादिनिषेधः एवं दुष्ट दंष्ट्रयादिग्रहणार्थमाभिमुख्येन दपद्भच्छतो मरणेऽप्ययं निपेध इत्यनुसंधेयम् । अयं चाशौचप्रतिषेधो दशाहादिकालावच्छिन्नस्य । “हतानां नृपगोविप्रैरन्वक्ष चात्मघातिनाम्’ इति सद्य:शौचस्य वक्ष्यमाणत्वात् । लथा दाहादिकमप्येषां न कार्यम्–“नाशौचं नोदकं नाश्रु न दाहाद्यन्त्यकर्म च । ब्रह्मदण्डहतानां च न कुर्यात्कटधारणम् ॥' इति यमस्मरणात् । ब्रह्मदण्डहता ब्राह्मणदण्डहताः । प्रेतवहनसाधनं खट्रादि कटशब्देनोच्यते । न चाहिताग्निमन्निभिर्दहन्ति यज्ञपा त्रैश्चेत्येतत् श्रुतिविहिताग्यिज्ञपात्रादिप्रतिपत्तिलोपप्रसङ्गात् अयं समात दाहादि निषेधो विप्रादिहताहिताग्निविषयं नास्कन्दतीत्याशङ्कनीयम् । यतश्चण्डालादिह ताहिताझिसंबन्धिनामझियज्ञपात्राणां स्मृत्यन्तरे प्रतिपत्त्यन्तरं विधीयते । “वैतानं प्रक्षिपेदप्सु आवसथ्यं चतुष्पथे । पात्राणि तु दहेदौ यजमाने वृथा मृते ।।' इति । तथा तच्छरीरस्यापि प्रतिपत्त्यन्तरमुक्तम्--‘आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया । तेषामपि तथा गङ्गातोये संस्थापनं हितम् ॥' इति स्मरणात् । तस्मादविशेषेण सर्वेषां दहनादिनिषेध । अतः खेहादिना निषेधातिक्रमे प्राय १ इदं पद्य क. ग. पुस्तकयोनस्ति आशौचप्रकरणम् १ ] मिताक्षरासहिता । श्चित्तं कर्मव्यम् । ‘कृत्वानिमुदकं खानं स्पर्शनं वहनं कथाम् । रजुच्छेदाश्रुपातं च तसकृच्छेण शुद्धयति ।' इति स्मरणात् । एतच्च प्रत्येकं बुद्धिपूर्वके वेदितव्यम् । अबुद्धिपूर्वकरणे तु “एषामन्यतमं प्रेतं यो वहेत दहेत वा । कटोदकक्रियाँ कृत्वा कृच्छू सान्तपनं चरेत्। ॥’ इति संवतत्तं द्रष्टव्यम् । यः पुनः ‘तच्छवं केवलं स्पृष्टमश्रु वा पातितं यदि । पूर्वोक्तानामकारी चेवदेकरात्रमभोजनम् ।।' इति स्पशश्रुपातयोरुपवास उक्तः । असौ कृच्छेष्वशक्तस्य तथा “बन्धनच्छेदने दहने वा मासं भेक्षाहारस्त्रिषवणं च' इति सुमन्तुना भैक्षाशित्वमुत्तं तदप्यशक्तस्येव । एवमन्यान्यपि तद्विषयाणि स्मृतिवाक्यानि व्यवस्थापनीयानि । अयं च दाहादि प्रतिषेधो नित्यकर्मानुष्ठानासमर्थजीर्णवानप्रस्थादिव्यतिरिक्तविषयः तेषामभ्यनुज्ञा दर्शनात् । “वृद्धः शौचवस्मृतेर्लप्तः प्रत्याख्यातभिषविक्रयः । आत्मानं घातयेद्यस्तु भृग्वयनशनाम्बुभिः ॥ तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसंचयः । तृतीये तूदकं २९९ १ पूर्वेव वेदितव्यम् ख एवं येन येनोपाधेिना आत्महननं शास्रतोऽभ्यनुज्ञायते तत्तद्यतिरिक्तमार्गेणा त्महनने श्राद्धाद्यौध्र्वदेहिकेषु निषिद्धेषु किं पुनस्तेषां कार्यमित्यपेक्षायां वृद्धया ज्ञवल्क्यछागलेयाभ्यामुक्तम्—‘नारायणबलिः काय लोकगहभयान्नरैः । तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः । तस्मात्तभ्योऽपि दातव्यमन्नमेव सदक्षिणम् ॥’ इति । व्यासेनाप्युक्तम्--“नारायणं समुद्दिश्य शिवं वा यत्प्रदीयते । तस्य शुद्धिकरं कर्म तद्भवेत्रैतदन्यथा ।।' इति । एवं नारायणबलेि प्रेतस्य शुद्धयापादनद्वारेण श्राद्धादिसंप्रदानत्वे योग्यतां जनयतीति औध्र्वदेहिकमपि सर्व कार्यमेव । अतएव षटत्रिंशान्मतेऽपि औध्र्वदेहिकस्याभ्यनुज्ञा दृश्यते गोब्राह्मणहतानां च पतितानां तथैव च । ऊध्र्व संवत्सरात्कुर्यात्सर्वमेवौध्र्वदेहि कम् ।।' इति । एवं संवत्सरादूध्र्वमेव नारायणबलिं कृत्वौध्र्वदेहिकं कार्यम् । नारायणबलिश्चत्थं कार्यः । कस्याँचिच्छुझैकादश्यां विष्णु चैवस्वतं यमं च यथावदभ्यच्र्य तत्समीपे मधुघृतपुतांतिलमिश्रान्दश पिण्डान्विष्णुरूपिणं प्रेत मनुस्मरन् प्रेतनामगोत्रे-उचायै दक्षिणाग्रेषु दभेषु दक्षिणाभिमुखो दत्त्वा गन्धा दिभिरभ्यच्र्य पिण्डप्रवाहणान्तं कृत्वा नद्यां क्षिपेत् न पत्यादिभ्यो दद्यात् । ततस्तस्यामेव रात्र्यामयुग्मान्ब्राह्मणानामन्योपोषितः श्वोभूते मध्याहे विष्ण्वारा धनं कृत्वा एकोद्दिष्टविधिना ब्राह्मणपादप्रक्षालनादितृसिप्रश्वान्तं कृत्वा पिण्डपितृ यज्ञावृतोछेखनाद्यवनेजनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय यमाय च परिवारसहिताय चतुरः पिण्डान्दृत्वा नामगोत्रसहितं प्रेतं संस्मृत्य विष्णोनर्नाम संकीर्य पञ्चमं पिण्डं दद्यात् । ततो विप्रानाचान्तान्दक्षिणाभिस्तोषयित्वा तन्मध्ये चैकं गुणवत्तमं प्रेतबुद्धया संस्मरन् गोभूहिरण्यादिभिरतिशयेन संतोष्य तत पवित्रपाणिभिर्विप्रैः प्रेताय तिलादिसहितमुदकं दापयित्वा स्वजनैः सार्ध भुञ्जीत । सर्पहृते त्वयं विशेषः । संवत्सरं यावत्पुराणोक्तविधिना पञ्चम्यां नागपूजाँ ३० ० याज्ञवल्क्यस्मृतः । १ अर्चयेद्देवदेवेशं क विधाय पूर्णे संवत्सरे नारायणबलिं कृत्वा सौवर्ण नागं दद्यात् गां च प्रत्यक्षाम् ततः सर्वमौध्र्वदेहेिकं कुर्यात् नारायणबलिस्वरूपं च वैष्णवेऽभिहितं एकादशीं समासाद्य शुङ्कपक्षस्य वै तिथिम् । विष्णु समर्चयेद्देवं यमं वैवस्वतं तथा ।। दश पिण्डान्धृ ताभ्यक्तान्दभेषु मनुसंयुतान् । तिलमिश्रान्प्रदद्याद्वै संयतो दक्षिणामुखः ॥ विष्णं बुद्धौ समासाद्य नद्यम्भसि ततः क्षिपेत् । नामगोत्रग्रहं तत्र पुष्पैरभ्यर्चनं तथा धूपदीपप्रदानं च भक्ष्यं भोज्यं तथा परम् । निमम्रयेत विप्रान्वै पञ्च सप्त नवापि वा ॥ विद्यातपःसमृद्धान्वै कुलोत्पन्नान्समाहितान् । अपरेऽहनि संप्राप्त मध्याखे समुपोषितः ॥ विष्णोरभ्यर्चनं कृत्वा विप्रांस्तानुपवेशयेत् । उदङ्खान्यथा ज्येष्ठं पितृरूपमनुस्मरन् मनो निवेश्य विष्णैौ वै सर्व कुर्यादतन्द्रित आवाहनादि यत्प्रोक्तं देवपूर्वं तदाचरेत् तृप्तान्ज्ञात्वा ततो विप्रांस्तृतिं पृष्टा यथाविधि । हविष्यव्यञ्जनेनैव तिलादिसहितेन च पञ्च पिण्डान्प्रदद्याच्च प्रथमं विष्णवे दद्याद्रह्मणे च शिवाय च सैानुचराय चतुर्थ पिण्डमुत्सृजेत् मृतं संकीलयै मनसा गोत्रपूर्वमतः परम् विष्णोर्नाम गृहित्वैवं पञ्चमं पूर्ववक्षिपेतू । विनाचम्य विधिवद्दक्षिणाभि समर्चयेत् ॥ एकं वृद्धतमं विप्र हिरण्येन समर्चयेत् । गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरन् ॥ ततस्तिलाम्भो विप्रास्तु हतैर्दर्भसमन्वितैः । क्षिपेयुगोंत्रपूर्व तु नाम बुद्धौ निवेश्य व ॥ हवेिर्गन्धतिलाम्भस्तु तस्मै दद्युः समाहिताः । मित्रभृत्य जनैः सार्ध पश्चादुञ्जीत वाग्यत एवं विष्णुमते स्थित्वा यो दद्यादात्मघातिने । समुद्धरति तं क्षिप्र नात्र कार्या विचारणा ॥’ सर्पदंशनिमित्तं सौवर्णनागदानं प्रतिकृतिरूपेण भविष्यत्पुराणे सुमन्तुनाभिहितम्-‘सुवर्णभारनिष्पन्द्रं नागं कृत्वा तथैव गाम् । व्यासाय दत्त्वा विधि धेधवत्पितुरानृण्यमामुयात् ॥’ इति एवमुदकदानं सापवाद्मभिधायानन्तरं किं कार्यमित्यत आह कृतोदकान्समुत्तीर्णान्मृदुशाद्वलसंस्थितान् । रुवातानपवदेयुस्तानितिहासैः पुरातनैः ।। ७ ।। तमुदकदानं यैस्तान्कृतोदकानू स्रातान्सम्यगुदकादुत्तीणन्मृदुशाद्वले नवो द्वततृणचयावृतभूभागे सम्यक्स्थितान्पुत्रादीन्कुलवृद्धाः पुरातनैरितिहासैर्वक्ष्यमा णैरपवदेयुः शोकनिरसनसमथैर्वचोभिबंधयेयु शोकनिरसनसमथैतिहासस्वरूपमाह मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । करोति यः स संमूढो जलबुदुदसंनिभे ।। ८ ।। मनुष्यशब्देन जरायुजाण्डजादिचतुर्विधभूतजातं लक्ष्यते तस्य भावो मानुष्यं २ दैवं रूपं ख. ३ [ प्रायश्चित्ताध्यायः ७ ।। आशौचप्रकरणम् १ ] मिताक्षरासहिता। तत्र संसरणधर्मित्वेन कदलीस्तम्भवदन्तःसाररहिते जलबुडुदवदचेिरविनश्वरे संसारे सारस्य स्थिरस्य मार्गणमन्वेषणं यः करोति स संमूढः अत्यन्तवेिनष्टचित्त तस्मात्संसारस्वरूपवेदिभिर्भवद्भिरित्थं न कार्यम् ॥ ८ ॥ पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः । कर्मभिः खशरीरोत्थैस्तत्र का परिदेवना ।। ९ ।। किंच । जन्मान्तरात्मीयशरीरजनितैः कर्मबीजैः स्वपफलोपभोगार्थ पञ्चधा पृथिव्यादिपञ्चभूतात्मकतया पञ्चप्रकारं संभृतो निर्मितः कायः स यदि फलोप भोगनिवृत्तौ पञ्चत्वमागतः पुनः पृथिव्यादिरूपतां प्राप्सस्तत्र भवतां किमर्था परिदेवना । निष्प्रयोजनत्वान्नानुशोचनं कर्तव्यम् । वस्तुस्थितेस्तथात्वात् । नहि केनचिद्वस्तुस्थितिरतिक्रमितुं ॥ ९ ॥ शक्यते गत्री वसुमती नाशमुदधिदैवतानि च । फेनप्रख्यः कथं नाशं मत्यलोको न यास्यति ।। १० ।। अपि च । नेदमाश्चर्य मरणं नाम । यतः पृथिव्यादीनि महान्त्यपि भूतानि नाशं गच्छन्ति । तथा समुद्रा अपि जरामरणविरहिणः, अमरा अपि प्रलयसमये अवसानं गच्छन्ति, कथमिवास्थिरतया फेनसंनिभो मरणधर्मा भूतसंधो विनाशं न यास्यति । उचितमेव हि मरणधर्मिणः प्रयाणम् । अतो निष्प्रयोजन शोकसमावेश ॥ १० ॥ अनिष्टापादकत्वादप्यनुशोचनं न कार्यमित्याह श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्गे यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ।। ११॥ यस्मादनुशोचद्विबन्धवैर्वदननयननिर्गमितं श्लेष्माश्रु वा यस्माद्वशोऽका मोऽपि प्रेतो भुङ्गे तस्मान्न रोदितव्यं किंतु प्रेतहितेप्सुभिः स्वशक्त्यनुसारेण श्राद्धादिक्रियाः कायः ॥ ११ ॥ इति संश्रुत्य गच्छेयुर्गुहं बालपुरःसराः । विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ।। १२ ।। आचम्याश्यादि सलिलं गोमयं गौरसर्षपान् । प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ १३ ॥ एवं कुलवृद्धवचाँसेि सम्यगाकण्यै त्यक्तशोकाः सन्तो बालानग्रतः कृत्वा गृहं गच्छेयुः । गत्वा च वेश्मनो द्वारि स्थित्वा नियताः संयतमनस्काः निम्बपत्राणि विदश्य दशनैः खण्डयित्वा खादित्वा आचमनं च कृत्वाझ्युदकगोमयगौरसर्षपा नालभ्य आदिग्रहणादूर्वाप्रवालमझिवृषभौ वेति शङ्खोक्तौ दूर्वाङ्करवृषभावपि स्पृष्टा अश्मनि च पदं निधाय शनैरस्खलितं वेश्म प्रविशेयुः ॥ १२ ॥ १३ ॥ ३०२ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः अतिदेशमाह प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनामपि । इच्छतां तत्क्षणाच्छुद्धिः परेषां रुानसंयमात् ।। १४ ।। यदेतत्पूर्वोक्तं निम्बपत्रदशनादि वेश्मप्रवेशनान्तं कर्म तन्न केवलं ज्ञातीनामपि तु परेषामपि धर्मार्थ प्रेतालंकारनिर्हरणादिकं कुर्वतां भवति । प्रवेशनादिकमित्यत्र आदिशब्दोऽमाङ्गलिकत्वात्प्रतिलोमक्रमाभिप्रायः । तेषां च धमर्थ निर्हरणादौ प्रवृत्तानां तत्क्षणाच्छुद्धिमिच्छतां असपिण्डानां स्रानप्राणायामाभ्यामेव शुद्धिः । यथाह पराशरः–अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः । पदेपदे यज्ञ फलमनुपूर्वं लभन्ति ते ॥ न तेषामशुभं किंचित्पापं वा शुभकर्मणाम् । जलाव गाहनात्तेषां सद्यःशौचं विधीयते ॥’ इति । खेहादिना निर्हरणे तु मनूक्तो विशेषः (५॥१०१।१०२ )–“असपिण्डं द्विज प्रेतं विप्रो निर्हत्य बन्धुवत् । विशुद्धयति त्रिरात्रेण मातुरासांश्च बान्धवान् । यद्यन्नमत्ति तेषां तु दशाहेनैव शुद्धयति । अनदन्नान्नमडैव न चेत्तस्मिन्गृहे वसेतू ॥’ इति । अत्रयं व्यवस्था—यः स्नेहादिना शश्वनिर्हरणं कृत्वा तदीयमेवान्नमश्चाति तदृहे च वस ति तस्य दशाहेनैव शुद्धि । यस्तु केवलं तद्भहे वसति न पुनस्तदन्नमश्नाति तस्य त्रिरात्रम् । यः पुनर्निर्हरणमात्रं करोति न तदृहे वसति न चव तदन्नमश्चाति तयैकाह इति । एतत्सजातीयविषयम् । विजातीयविषये पुनर्यजातीयं प्रेतं निर्हरति तज्जातिप्रयुक्तमाशौचं कार्यम् । यथाह गौतम –‘अवरश्चद्वर्णः पूर्व वर्णमुपस्पृशेत्पूर्वो वाऽवरं तत्र तच्छवोक्तमाशौचम्’ इति । उपस्पर्शनं निर्हरणम् । विप्रस्य शूद्रनिर्हरणे मासमाशौचम् । शूद्रस्य तु विप्रनिर्हरणे दशरात्रमित्येवं शचवदाशौचं कर्तव्यमित्यर्थ ॥ १४ ।। ब्रह्मचारिणं प्रत्याह आचार्यपिचुपाध्यायान्निर्हत्यापि ब्रतीव्रती । सकटानं च नाक्षीयान्न च तैः सह वसेत् ।। १५ ।। आचार्य उक्तलक्षणः, माता च पिता च पितरौ, उपाध्यायश्च पूर्वोक्तः, एता न्निर्हत्यापि व्रती ब्रह्मचारी ब्रत्येव न पुनरस्य व्रतभ्रंशः । कटशब्देनाशौचं लक्ष्यते तत्सहचरितमझं सकटाझं तद्रह्मचारी नाश्रीयात् । न चाशैौचिभिः सह संवसेत् । एवं वदता आचार्यादिव्यतिरिक्तप्रतनिर्हरणे तु ब्रह्मचारिणो बतलोप इत्यर्था दुक्तं भवति । अतएव वसिष्ठनोक्तम्--'ब्रह्मचारिणः शवकर्मिणो ब्रतान्नि वृत्तिरन्यत्र मातापित्रोः' इति ॥ १५ ॥ आशीविनाँ नियमविशेषमाह -- क्रीतलब्धाशना भूमौ खपेयुस्ते पृथक् क्षितैौ । पिण्डयज्ञावृता देयं प्रेतायात्रं दिनत्रयम् ॥ १६ ॥ ३ तत्क्षणाच्छुद्धिं ड . २. पृथक्पृथक्. ख आशौचप्रकरणम् १ ] मिताक्षरासहेिता १ रिण: सर्व इति क ३०३ क्रीतमयाचितलब्धं वा अशनं येषां ते क्रीतलब्धाशनाः । भवेयुरिति शेषः । क्रीतलब्धाशाननियमात्तदलाभेऽनशनमर्थात्सिद्धं भवति । अतएव वसिष्ठः ‘गृहान्त्रजित्वा अधःप्रस्तरे व्यहमनश्चन्त आसीरन् क्रीतोत्पन्नेन वर्तेरन्’ इति । अधःप्रस्तर आशौचिनां शयनासनार्थस्तृणमयः प्रस्तरः । ते च सपिण्डा भूमावेव पृथक्पृथक् शयीरन् न खट्टादौ ॥ मनुनाऽप्यत्र विशेषो दर्शितः (५॥७३) अक्षारलवणाञ्चाः स्युर्निमजेयुश्च ते त्र्यहम् । । मांसाशनं च नाश्रीयुः शयीरैश्च पृथक् क्षितौ ।।' इति । तथा गौतमेनापि विशेष उक्त –“अधःशय्या शायिनो ब्रह्मचारिणैः शवकर्मिणः’ इति । तथा पिण्डपितृयज्ञप्रक्रियया प्राचीनावी तित्वादिरूपया प्रेताय दिनत्रयं पिण्डरूपमछं तूष्णीं क्षितौ देयम् । यथाह मरीचिः–‘प्रेतपिण्डं बहिर्दद्याद्दर्भमत्रविवर्जितम् । प्रागुदीच्यां चरुं कृत्वा स्नात प्रयतमानसः ।।' इति । दर्भमब्रविवर्जितत्वमनुपनीतविषयम् । “असंस्कृतान भूमौ पिण्डं दद्यात्संस्कृतानां कुशेषु' इति प्रचेतःस्मरणात् । तथा कर्तनिय मश्च गृह्यपरिशिष्टाद्विज्ञेयः-“असगोत्रः सगोत्रो वा यदि स्री यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥’ इति । तथा द्रव्यविनियमञ्ध शुनःपुच्छेन दर्शितः–‘शालिना सत्कुभिर्वाऽपि शाकैर्वाऽप्यथ निर्वपेत् । प्रथमे ऽहनि यद्रव्यं तदेव स्याद्दशाहिकम् ॥ तूष्णीं प्रसेवकं पुष्पं च दीपं धूपं तथैव च ॥’ इति । पिण्डश्च पाषाणे देयः । ‘भूमौ माल्यं पिण्डं पानीयमुपले वा दद्युः' इति शङ्खस्मरणात् । नच दद्युरिति बहुवचनेनोद्दुकदानवत्सर्वेः पिण्डदानं कार्यमित्याशङ्कनीयं । किंतु पुत्रेणैव कार्यम् । तदभावे प्रत्यासन्नेन सपिण्डा नामन्यतमेन तदभावे मातृसपिण्डादिना कार्यम् । ‘पुत्राभावे सपिण्डा मातृ सपिण्डाः शिष्याश्च दद्युस्तदभावे ऋत्विगाचार्थौं’ इति गौतमस्मरणात् । पुत्र बहुत्वे पुनज्येष्ठनैव कार्यम् । ‘सवैरनुमतिं कृत्वा ज्येष्ठेनैव तु यत्कृतम् । द्रव्येण चाविभत्तेन सवैरेव कृतं भवेत् ॥’ इति मरीचिस्मरणात् । पिण्डसंख्यानि यमश्व-ब्राह्मणस्य दश पिण्डाः क्षत्रियस्य द्वादशैवेति । एवमाशौचदिवससंख्या विष्णुनाऽभिहितम्--'यावदाशौचं प्रेतस्योदकं पिण्डमेकं च दद्युः' इति । तथा स्मृत्यन्तरेऽपि–“नवभिर्देिवसैर्दद्यान्नव पिण्डान्समाहितः । दशमं पिण्डमु त्रमृज्य रात्रिशेषे शुचिर्भवेत् ॥” इति शुचित्ववचनमपरेद्युः क्रियमाणश्राद्धार्थब्रा ह्मणनिमन्त्रणाभिप्रायेण । योगीश्वरेण तु पिण्डत्रयदानमभिहितं अनयोश्च गुरु लघुकंल्पयोरुदकदानविषयोक्ता यवस्था विज्ञेया । अत्रापरः शातातपीयो । विशेषः–‘आशौचस्य तु हासेऽपि पिण्डान्दद्याद्दशैव तु’ इति ॥ त्रिरात्राशैौ विनां पुनः पारस्करेण विशेषो दर्शित –“प्रथमे दिवसे देयाखयः पिण्डा समाहितैः । द्वितीये चतुरो दद्यादस्थिसंचयनं तथा ॥ त्रींस्तु दद्यात्तृतीयेऽह्नि वस्त्रादि क्षालयेत्तथा ॥’ इति ॥ १६ ॥ ३० ४ याज्ञवल्क्यस्मृतेिः । [ प्रायश्चित्ताध्यायः जलमेकाहृमाकाशे स्थाप्यं क्षीरं च मृन्मये । किंच । जलं क्षीरं च मृन्मये पात्रद्वये पृथक् पृथगाकाशे शेिक्यादावेकाहं स्थापनीयम् । अत्र विशेषानुपादानात्प्रथमेऽहनि कार्यम् । तथा पारस्करवच नात् । ‘प्रेतात्र स्राहीत्युदकं स्थाप्यं पिब चेदमिति क्षीरम् ’ ॥ तथास्थिसंचयनं च प्रथमाद्विदिनेषु कार्यम् । तथाह संवर्तः–‘प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा । अस्थिसंचयनं कार्य दिने तद्भोत्रजैः सह ॥’ इति । कचिद्वितीये त्वस्थिसंचय इत्युक्तम् । वैष्णवे तु चतुर्थे दिवसेऽस्थिसंचयनं कुर्यात् तेषां च गङ्गाम्भसि प्रक्षेप इति । अतोऽन्यतमसिन्दिने स्वगृह्योक्तविधिनास्थिसंचयनं कार्यम् । अङ्गिरसा चात्र विशेषो दर्शित –“अस्थिसंचयने यागो देवानां परि कीर्तितः । प्रेतीभूतं तमुद्दिश्य थः शुचिर्न करोति चेत् ।। देवतानां तु यजनं तं शपन्यथ देवताः ॥? देवताश्चात्र श्मशानवासिन्थः तत्र पूर्वदग्धाः ‘श्मशानवा सिनो देवाः शवानां परिकीर्तिताः' इति तेनैवोक्तम् । अतस्तान्देवानचिरमृतं च प्रेतमुद्दिश्य धूपदीपादिभिः पिण्डरूपेण चान्नेन तत्र पूजा कार्येत्युक्तं भवति ॥ तथा वपनं च दशमेऽहनि कार्यम् –“दशमेऽहनि संप्रासे स्नानं ग्रामाद्वहिर्भवेत् । तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च ॥' इति देवलस्मरणात् ॥ तथा स्मृत्यन्तरेऽपेि–“द्वितीयेऽहनि कर्तव्यं श्रुरकर्म प्रयखतः । तृतीये पञ्चमे वाऽपि ससमे वा प्रदानत ॥’ इति श्राद्धप्रदानाद्वौगनियम इति यावत् । वपनं च केषामित्याकाङ्कयामापस्तम्बेनोक्तम्--'अनुभाविनां च परिवापनम्’ इति। अयमर्थः-शावं दुःखमनुभवन्तीत्यनुभाविनः सपिण्डास्तेषां चाविशेषेण वपनमुताल्पवयसामेित्यपेक्षायामिदमेवोपतिष्ठते अनुभाविनां च परिवापनमिति । अनु पश्चाद्भवन्तीत्यनुभाविनोऽल्पवयसस्तेषां वपनमिति । अनुभाविनः पुत्रा इति केचिन्मन्यन्ते । 'गङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरोर्मतौ । आधानकाले सोमे च वपनं सप्तसु स्मृतम् ॥' इति नियमदर्शनात् ॥ अशुचित्वेन सकलश्रौतस्मार्तकर्माधिकारनिवृत्तौ प्रसक्ताथाँ केपुििवद्भ्यनुज्ञा नार्थमाह वैतानौपासनाः कार्याः क्रियाश्च श्रुतिचोदनात् ।। १७ ।। तानोऽझीनां विस्तारस्तत्र भवा वैतानाः त्रेतान्निसाध्या अग्निहोत्रदर्शपूर्ण मासाद्याः क्रिया उच्यन्ते । प्रतिदिनमुपास्यत इत्युपासनो गृह्याग्निस्तत्र भवा ओौपा सनाः सायंप्रातहमक्रिया उच्यन्ते । ता वैतानौपासना वैदिक्यः क्रियाः कार्याः । कथं वैदिकत्वमिति चेत् श्रुतिचोदनात् । तथाहि-‘यावज्जीवमन्निहोत्रं जुहुयात्। इत्यादिश्रुतिभिरग्निहोत्रादीनां चोदना स्पष्टैव । तथा ‘अहरहः स्वाहा कुर्याद् न्नाभावे केनचिदाकाष्ठात्’ इति श्रुत्यौपासनहोमोऽपि चोद्येते । अत्र च श्रौतत्व विशेषणोपादानात्सार्तक्रियाणां दानादीनामननुष्ठानं गम्यते । अतएव वैयाघ्र १ भूतपूर्वदग्धाः ङ. २ गुरौ मृते क. ३ बध्यते कः आशौचप्रकरणम् १] मिताक्षरासहिता । ३० ५ पादेनोक्तम्—‘स्मार्तकर्म परित्यागो राहोरन्यत्र सूतके । श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवामुयात् ॥’ इति श्रौतानां च कार्यत्वाभिधानं नित्यनैमित्तिकाभिः प्रायेण । यथाह पैठीनसि :-‘नित्यानि विनिवर्तरन्वैतानवर्ज शालाझौ चैके इति । नित्यानि विनिवर्तेरन्नित्यविशेषेण आवश्यकानां नित्यनैमित्तिकानां निवृत्त प्रसक्तायां वैतानवर्जमित्यन्नित्रयसाध्यावश्यकानां पर्युदासः । ‘शालादो चेक’ इति गृह्याद्वैौ भवानामप्यावश्यकानां पाक्षिकः पर्युदास उक्तः । अतस्तेष्वाशौचं नास्त्येव । काम्यानां पुनः शौचाभावाद्ननुष्ठानम् । मनुनाप्यनेनैवाभिप्रायेणोक्तम् (५॥८४ ) ‘प्रत्यूहेन्नाग्निषु क्रिया' इति । अग्निषु क्रिया न प्रत्यूहेदिति अनग्निसाध्यानां पञ्चमहायज्ञादीनां निवृत्ति । अतएव संवर्तः–“होमं तत्र प्रकुर्वीत शुष्कान्नेन फलेन वा । पञ्चयज्ञविधानं तु न कुर्यान्मृत्युजन्मनो ।।' इति । वैश्वदेवस्यान्निसाध्यत्वेऽपि वचनान्निवृत्तिः । ‘विप्रो दृशाहमासीत वैश्वदेव विवर्जितः’ इति तेनैवोक्तत्वात् । ‘सूतके कर्मणां त्यागः संध्यादीनां विधीयते इति यद्यपि संध्याया विनिवृत्तिः श्रूयते तथाप्यञ्जलिप्रक्षेपाद्विर्वकं कुर्यात् । सूतके सावित्र्या वाञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्य ध्यायन्नमस्कुर्यात्' इति पैठीनसिस्मरणात् । यद्यपि ‘वैतानौपासनाः कार्या' इति सामान्येनोक्तं तथाप्य येन कारयितव्यम् । ‘अन्य एतानि कुर्युः’ इति पैठीनसिस्मरणात् । बृहस्पति नाप्युक्तम्—‘सूतके मृतके चैव अशक्तौ श्राद्धभोजने । प्रवासादिनिमित्तेषु हावयेन्न तु हापयेत् ।।' इति । तथा स्मार्तत्वेऽपि पिण्डपितृयज्ञश्रवणाकभश्वयु ज्यादिकश्च नित्यहोमः कार्य एव । ‘सूतके तु समुत्पन्ने स्मार्त कर्म कथं भवेत् । पिण्डयज्ञ चरुहोममसगोत्रेण कारयेत् ॥’ इति जातूकण्यैस्मरणात् । यद्यपि साङ्गे कर्मण्यन्यकर्तृत्वं तथापि स्वद्रव्यत्यागात्मकं प्रधानं स्वयं कुर्यात् । तस्यान यनिष्पाद्यत्वात् । अतएवोक्तम् --'श्रौते कर्मणि तत्कालं खातः शुद्धिमवापुयात्। इति यत्पुनः ‘दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते’ इति होमप्रतिषेध स काम्याभिप्रायो वैश्वदेवाभिप्रायो वा व्यवस्थापनीयः । तथा सूतकान्नभोजन मपि न कार्यम् । ‘उभयत्र दशाहानि कुलस्यान्न न भुज्यते’ इति यमस्मरणात उभयत्र जननमरणयोः । दशाहानित्याशौचवकालोपलक्षणम् । कुलस्य सूतक युक्तस्य संबन्ध्यन्न असकुख्यैर्न भोक्तव्यं । सकुल्यानां पुनर्न दोषः । ‘सूतके तु कुलस्यान्नमदोषं मनुरब्रवीत्’ इति तैनेवोक्तत्वात् । अयं च निषेधेो दातृभोक्त्रोर न्यतरेण जनने मरणे वा ज्ञाते सति वेदितव्य । ‘उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् । एकेनापि परिज्ञाते भोक्कुदोषमुपावहेत् ॥ इति षट्त्रंशन्मत दर्शनात् । तथा विवाहादिषु सूतकोत्पत्तेः प्राकू ब्राह्मणार्थ पृथकृतमन्न भोक्तव्य मेव । ‘विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । पूर्वसंकल्पितार्थेषु न दोषः परि कीर्तितः ॥’ इति बृहस्पतिस्मरणात् । तथापरोऽपि विशेषः षटूत्रिंशन्मते दार्शितः–“विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । परैरलं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः ॥ भुञ्जानेषु तु विप्रेषु त्वन्तरा मृतसूतके । अन्यगेहोदकाचान्ता ३०६ याज्ञवल्क्यस्मृति [ श्चित्ताध्यायः सर्वे ते शुचथः स्मृताः ॥' इति । तथाशौचपरिग्रहत्वेऽपि केषुचेि भावः । यथाह मरीचिव –“लवणे मधुमांसे च पुष्पमूलफलेषु काष्ठतृणेष्वप्सु दधिसर्पिःपयस्सु च ॥ तिलौषधाजिने चैव पछापके दावे. अपकं तण्डुलादि । स्वयंग्रह इति स्वयमेव स्वाम्यनुज्ञातो गृह्णीया। :चयः पछापकाभ्यनुज्ञानमझसत्रप्रवृत्तविषयम् । ‘अन्नसत्रप्रवृत्तानामाममन्नमग.ि भुक्त्वा पञ्चान्नमेतेषां त्रिरात्रं तु पयः पिबेत् ॥’ इत्यङ्गिरःस्मरणात् । पकशब्दो भक्ष्यव्यतिरिक्तौदनादिविषयः ॥ शवसंसर्गनिमित्ताशौचे त्वङ्गिरस् विशेष उक्तः–‘आशौचं यस्य संसर्गादापतेदृहमेधिनः । क्रियास्तस्य न लुप्यू गृह्याणां च न तद्भवेत् ॥' इति । तदाशौचं केवलं गृहमेधिन एव न पुनस्त भवानां भार्यादिनां तद्रव्यणां च भवेदित्यर्थः । अतिक्रान्ताशौचेऽप्ययमेवार्थे. स्मृत्यन्तरे दर्शित –‘अतिक्रान्ते दशाहे तु पश्चाज्जानाति चेद्वही । त्रिरात्रं सूतकं तस्य न तद्रव्यस्य कर्हिचित् ॥' इति ॥ १७ ॥ एवमाशौचिनो विधिप्रतिषेधरूपान्धर्मानभिधायाधुना आशौचनिमित्तं काल नियमं चाह त्रिरात्रं दशरात्रं वा शावमाशौचमिष्यते । ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ १८ ॥ शवनिमित्तं शावम् । सूतकशब्देन च जननवाचिना तन्निमित्तमाशौचं लक्ष्यते । एवं च वदता जननमरणयोराशौचनिमित्तत्वमुक्तं भवति । तच्च जनन मरणमुत्पन्नज्ञातमेव निमित्तम् । “निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च' इत्यादिलिङ्गदर्शनात् । तथा-‘विगतं तु विदेशस्थं शणुयाद्यो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ।।' इत्यादिवाक्यारम्भसामथ्यच । उत्पत्ति मात्रापेक्षत्वे ह्याशौचस्य दशाहाद्याशौचवकालनियमास्तत्तत्प्रभृतिका एवेति अनिर्द शज्ञातिमरणश्रवणे दशरात्रशेषमेवाशौचमर्थात्सिद्धयतीति ‘यच्छेषं दशरात्रस्य इत्यनारम्भणीयं स्यात् । तस्माज्ज्ञातमेव जननं मरणं च निमित्तम् । तचोभय निमित्तमप्याशौचं त्रिरात्रं दशरात्रं चेष्यते मन्वादिभिः ॥ अत्राशौचप्रकरणे अहम्हणं रात्रिग्रहणं चाहोरात्रेोपलक्षणार्थम् । मन्वादिभिरिष्यत इति वचनं तदुक्तसपिण्डसमानोदकरूपविषयभेदप्रदर्शनार्थम् ॥ तथाहि-‘दशाहं शावभा द्रौचं सपिण्डेषु विधीयते । जननेऽप्येवमेव स्यान्निपुणां शुद्धिमिच्छताम् ॥ जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते । शवस्पृशो विशुद्धयन्ति व्यहातूदक दायिनः ॥' इत्येतैर्वाक्यैस्त्रिरात्रदशरात्रयोः समानोदकसपिण्डविषयत्वेन व्यवस्था कृता । अतः सपिण्डानां सप्तमपुरुषावधिकानामविशेषेण दशरात्रम् । समानोदकानां त्रिरात्रमिति ॥ यत्पुनः स्मृत्यन्तरवचनम्--'चतुर्थे दशरात्रं १ अनुशातमन्त्रं ख. आशौचप्रकरणम् १ ] मिताक्षरासहिता । स्यात्षण्निशाः पुंसेि पञ्चमे । षष्ठे चतुरहाच्छुद्धिः ससमे त्वहरेव तु ॥' इति तद्विगीतत्वान्नादरणीयम् । यद्यप्यवेिगीतं तथापि मधुपकौङ्गपश्धालम्भनवलोक विद्विष्टत्वान्नानुष्ठेयम् । ‘अस्वग्र्यं लोकविद्विष्टं धम्र्यमप्याचरेन्न तु’ इति मनुस्मर णात् । नच सप्तमे प्रत्यासन्ने सपिण्ड एकाहो विप्रकृष्टाष्टमादिषु समानोदकेषु यहमिति युक्तम् । एवमविशेषेण सपिण्डानामाशौचे प्राशे कविन्नियमार्थमाह । ऊनद्विवर्षे संस्थिते उभयोरेव मातापित्रोर्दशरात्रमाशौचं न सर्वेषां सपिण्डा नाम् । तेषां तु वक्ष्यति ‘आदन्तजन्मनः सद्यः' इति । तथाच पैङ्गयः–‘गर्भस्थे प्रेते मातुर्दशाहं, जात उभयोः, कृते नान्नि सोदराणां च' इति । अथवा अर मर्थः-ऊनद्विवर्षे संस्थिते उभयोर्मातापित्रोरेव अस्पृश्यत्वलक्षणमाशौचं न सपि ण्डानाम् । तथा स्मृत्यन्तरे–‘ऊनद्विवर्षे प्रेते मातापित्रोरेव नेतरेषाम्’ इति अस्पृश्यत्वलक्षणमभिप्रेतम् । इतरस्य पुनः कर्मण्यनधिकारलक्षणस्य सपिण्डेष्वपि आदन्तजन्मनः सद्यः' इत्यादिभिर्विहितत्वात् । अत्र दृष्टान्तः-सूतकं मातुरेव हीति । यथा सूतकं जनननिमित्तमस्पृश्यत्वलक्षणमाशौर्च मातुरेव केवलं तथो नद्विवषपरमे मातापित्रोरेवास्पृश्यत्वमिति । ऊनद्विवर्षे सपिण्डानामस्पृश्यत्वं प्रतिषेधताऽन्यत्रास्पृश्यत्वमभ्यनुज्ञातं भवति । तथा च देवलः–‘स्वाशौचवका लाद्विज्ञेयं स्पर्शनं च त्रिभागतः । शूद्रविट्क्षत्रविप्राणां यथाशास्त्रं प्रचोदितम् ॥ इति । एतच्चानुपनीतप्रयाणनिमित्ते अतिक्रान्ताशौचे च त्रिरात्रादौ वेदितव्यम् । उपनीतविषयेऽपि तेनैवोक्तम्-‘दशाहादित्रिभागेन कृते संचयने क्रमात् । अङ्गस्पर्शनमिच्छन्ति वर्णानां तत्त्वदर्शिनः ॥ त्रिचतुःपञ्चदशभिः स्पृश्याः वर्णाः क्रमेण तु । भोज्यान्नो दशभिर्विप्रः शेषा द्वित्रिषडुत्तैर ॥’ इति । इद्यत्तैरर्दशभि व्युत्तरैद्वदशभिः षडुत्तरैः पञ्चदशभिरिति द्रष्टव्यम् ॥ १८ ॥ जनननिमित्तमस्पृश्यत्वलक्षणमाशौचमाह पित्रोस्तु सूतकं मातुस्तदसृग्दर्शनाद्भवम् । तदहर्न प्रदुष्येत पूर्वेषां जन्मकारणात् ।। १९ ।। रतकं जनननिमित्तमस्पृश्यत्वलक्षणमाशौचवं पित्रोर्मातापित्रोरेव न सर्वेषां "ानाम् । तच्चास्पृश्यत्वं मातुर्युवं दशाहपर्यन्तं स्थिरमित्यर्थः । कुतः । तद् त् । तस्याः संबन्धित्वेनासृजो दर्शनात् । अतएव वसिष्ठः–‘नाशौचं संसर्ग चेन्न गच्छति । रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यते ॥ लक्पतुस्तु धुवं न भवति खानमात्रेणास्पृश्यत्वं निवर्तते । यथाऽऽह संवर्तः–‘जाते पुत्रे पितुः स्रानं सचैलं तु विधीयते । माता शुद्येद्दशाहेन स्रानात्तु स्पर्शनं पितुः ॥’ इति । माता शुद्येद्दशाहेनेत्येतच संव्यवहारयोग्यता मात्रम् । अदृष्टार्थेषु पुनः कर्मसु पैठीनसेिना विशेष उक्तः–*सूतिकाँ पुत्रवतीं विंशतिरात्रेण कर्माणि कारयेत् । मासेन स्त्रीजननीम्’ इति । अङ्गिरसा च सपिण्डानामस्पृश्यत्वाभावः स्पष्टीकृत सूतके सूतिकावज्र्य संस्पशों न १ इदं वचनं पूर्वमाचाराध्याये आलोचनीयम् या० २९ ३० ८ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः निषिद्धयते । संस्पर्श सूतिकायास्तु स्नानमेव विधीयते ॥' इति । यस्मिन्दिवसे कुमारजननं तदहर्न प्रदुष्येत । तन्निमित्तदानाद्यधिकारापहारकृन्न भवतीत्यर्थः । यस्मात्तस्मिन्नहनि पूर्वेषां पित्रादीनां पुत्ररूपेण जन्म उत्पत्तिस्तस्मात्तदहर्न प्रदुष्येत । तथा च वृद्धयाज्ञवल्क्ये नोक्तम्—‘कुमारजन्मदिवसे विप्रैः कार्य प्रतिग्रहः । हिरण्यभूगवाश्चाजवासःशय्यासनादिषु ॥ तत्र सर्व प्रतिग्राह्य कृताङ्गं नतु भक्षयेत् । भक्षयित्वा तु तन्मोहाद्विजश्चान्द्रायणं चरेत् ॥' इति ॥ व्यासे नापयत्र विशेष उक्त –“सूतिकावासनिलया जन्मदा नाम देवता । तासां यागनिमित्तं तु शुचिवर्जन्मनि कीर्तिता । प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा । त्रिष्वेतेषु न कुर्वीत सूतकं पुत्रजन्मानि ॥' मार्कण्डेयेनाप्युक्तम्—‘रक्षणीया तथा षष्ठी निशा तत्र विशेषतः । रात्रैौ जागरणं कार्य जन्मदानां तथा बलिः ॥ पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः । रात्रौ जागरणं कुर्युर्दशम्यां चैव सूतके ॥' इति ॥ १९ ॥ आशौचमध्ये पुनर्जनने मरणे वा जाते ‘प्रतिनिमित्तं नैमित्तिकमावर्तते’ इति न्यायेन पुनर्दशाहाद्याशौचप्राप्तौ तदपवादमाह अन्तरा जन्ममरणे शेषाहोभिर्विशुद्धयति । वर्णापेक्षया वयोवस्थापेक्षया वा यस्य यावानाशौचकालस्तदन्तरा तत्समस्य ततो न्यूनस्य वाऽऽशैौचस्य निमित्तभूते जनने मरणे वा जाते पूर्वाशौचावशिष्टरे वाहोभिर्विशुद्धयति । न पुनः पश्चादुत्पन्नजननादिनिमित्तं पृथक्पृथगाशौचं कार्यम् । श्रदा पुनरल्पाद्वर्तमानाशौचाद्दीर्घकालमाशैौचमन्तरा पतति तदा न पूर्वशे षेण शुद्धिः । यथाऽऽहोशनाः–‘स्वल्पाशौचस्य मध्ये तु दीर्धाशौचं भवेद्यदि । न पूर्वेण विशुद्धिः स्यात्स्वकालेनैव शुद्धयति ॥' इति । यभोऽप्याह-'अर्ध वृद्धिमदाशौचं पश्चिमेन समापयेत्’ इति । अत्र चान्तरा जन्ममरणे इति यद्य प्यविशेषेणाभिहितं तथापि न सूतकान्तर्वर्तिनः शावस्य पूर्वाशौचशेषेण शुद्धिः । यथाहाङ्गिराः–‘सूतके मृतकं चेत्स्यान्मृतके त्वथ सूतकम् । तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकम् ॥’ इति । तथा षट्त्रंशन्मतेऽपि –‘शावाशैौचे समुत्पन्ने सूतकं तु यदा भवेत् । शावेन शुद्धयते सूतिर्न सूतिः शावशोधिनी ॥ इति । तस्मान्न सूतकान्तःपातिन शेवाशौचस्य पूर्वशेषेण शुद्धिः किंतुं शाचा न्तःपातिन एव सूतकस्य । तथा सजातीयान्तःपातित्वेऽपि शावस्य छवित्पूर्व शेषेण शुद्धेरपवादः स्मृत्यन्तरे दर्शितः–“मातर्यग्रे प्रमीतायामशुद्धौ त्रियते पिता । पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम् ॥' इति । अयमर्थः मातरि पूर्व मृतायां तन्निमित्ताशौचमध्ये यदि पितुरुपरमः स्यात्तदान पूर्व शेषेण शुद्धिः किंतु पितुः प्रयाणनिमित्ताशौचकालेनैव शुद्धिः कार्या । तथा पितु प्रयाणनिमित्ताशौचमध्ये मातरि स्वयतायामपि न पूर्वशेषमात्राच्छुद्धिः किंतु पूर्वाशौचं समाप्योपरि पक्षिणीं क्षिपेत् इति ॥ तथाऽऽशौचसन्निपातकालविशेष १ अहोवृद्धिमत ख. २ शावस्य ख आशौचप्रकरणम् १ ] मिताक्षरासहेिता कृतोऽप्यपवादो गौतमेनोक्त –“रात्रिशेषे सति द्वाभ्यां प्रभाते सति तिसृभि ’ इति । अयमर्थः-रात्रिमात्रावशिष्ट पूर्वाशौचे यद्याशौचान्तरं सन्निपतेत्तर्हि पूवाशाच समाप्यानन्तरं द्वाभ्यां रात्रिभ्यां शुद्धि । प्रभाते पुनस्तस्या रात्रे पश्चिमे यामे जननाद्याशौचवान्तरसन्निपाते सति तिसृभी रात्रिभिः शुद्धिः न पुन । शातातपेनाप्युक्तम्--'रात्रिशेषे यहाच्छुद्धिर्यामशेषे शुचि खयहात्’ इति । प्रेतक्रिया पुनः सूतकसन्निपातेऽपि न निवर्तत इति तेनैवोक्तम् अन्तर्दशाहे जननात्पश्चात्स्यान्मरणं यदि । प्रेतमुद्दिश्य कर्तव्यं पिण्डदानं स्वबन्धुभिः ॥ प्रारब्धे प्रेतपिण्डे तु मध्ये चेजननं भवेत् । तथैवाशौचपिण्डांस्तु शेषान्दद्याद्यथाविधि ॥” इति । तथा शावाशौचवयोः सन्निपातेऽपि प्रेतकृत्यं कार्यम् । तुल्यन्यायत्वात् । तथा जातकर्मादिकमपि पुत्रजन्मनिमित्तकमाशौचा न्तरसन्निपातेऽपि कार्यमेव । तथाह प्रजापतिः–‘आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन शुद्धयति ॥’ इति ॥ पूर्णप्रसवकालजननाशौचवमभिधायाधुना अप्राप्तकालगर्भनिःसरणनिमित्तमा १ पर्यंतं ड. ३० ९ गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् ।। २० ।। स्रवतिर्यद्यपि लोके द्रवद्भव्यकर्तृके परिस्यन्दे प्रयुज्यते तथाऽप्यत्र द्रवाद्रवद्रव्य साधारणरूपेऽधःपतने वर्तते । कुतः, द्रवत्वस्य प्रथममास एव संभवात्तत्र च मासतुल्या निशा इति बहुवचनानुपपत्तेः । गर्भस्रावे यावन्तो गर्भग्रहणमासा स्तत्समसंख्याका निशाः शुद्धेः कारणम् । एतच्च स्त्रिया एव ।–“गर्भस्रावे मास तुल्या रात्रयः स्त्रीणां, स्रानमात्रमेव पुरुषस्य’ इति वृद्धवसिष्ठस्मरणात् । यत्पुनगौतमेन त्र्यहं चेति त्रिरात्रमुक्तं तन्मासत्रयाद्वर्वाग्वेदितव्यम् । –‘गर्भ खुल्यां यथामासमचिरे तूत्तमे त्रय । राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव तु ॥ अष्टाहेन तु शूद्रस्य शुद्धिरेषा प्रकीर्तिता ॥’ इति मरीचिवस्मरणात् । अचिरे मासत्रयादर्वाक् गर्भस्रावे उत्तमे ब्राह्मणजातौ त्रिरात्रमित्यर्थ । एतच षण्मासै पर्यन्ते द्रष्टव्यम् । सप्तसमादिषु पुनः परिपूर्णमेव प्रसवाशौचं कार्यम् । तत्र परि पूर्णाङ्गगर्भस्य जीवतो निर्गमदर्शनात् । तत्र च लोके प्रसवशब्दप्रयोगात्

  • षण्मासाभ्यन्तरे यावद्भर्भस्त्रावो भवेद्यदा । तदा माससमैस्तासां द्विसैः शुद्धि

रिष्यते ॥ अत ऊध्र्व स्वजात्युक्तं तासामाशौचमिष्यते । सद्यःशौचं सपिण्डानां गर्भस्य पतने सति ॥’ इति स्मरणात् ॥ एतच सपिण्डानां सद्यःशौचविधानं द्रवभूतगर्भपतने वेदितव्यम् । यत्पुनर्वसिष्ठवचनम्–‘ऊनद्विवार्षिके प्रेते गर्भस्य पतने च सपिण्डानां त्रिरात्रम्’ इति तत्पञ्चमषष्ठयोः कठिनगर्भपतन विषयम् ।–“आचतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्टयोः । अत ऊँध्वं प्रसूतिः स्याद्द शाहं सूतकं भवेत् ॥ स्राचे मातुस्त्रिरात्रं स्यात्सपिण्डाशौचवर्जनम् । पाते मातु र्यथामासं पित्रादीनां दिनत्रयम् ॥' इति मरीचिवस्मरणात् ॥ ससममासप्रभृति २ अत ऊध्र्व प्रसवो दशाहं घ ३१ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः मृतजनने जातमृते वा सपिण्डानां जनननिमित्तं परिपूर्णमाशौचम् ।–‘जात मृते मृतजाते वा सपिण्डानां दशाहम्’ इति हारीतस्मरणात् ।–“अतः सूतके चेदोत्थानाशौचं सूतकवत्' इति पारस्करवचनाच । आ उत्थानादा सूतिकाया उत्थानाद्दशाहमिति यावत् । सूतकवदिति शिशूपरमनिमित्तोदकदा नरहितमित्यर्थः । बृहन्मनुरपि—‘दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवै । शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते ॥' इति । तथा च स्मृत्यन्तरमपि अन्तर्दशाहोपरतस्य सूतिकाहोभिरेवाशौचम्’ इति । एवमादिवचननिचयपर्या लोचनया सपिण्डानां जनननिमित्ताशौचसंकोचो नास्तीति गम्यते । यत्पुन ईहद्विष्णुवचनम्–“जाते मृते मृतजाते वा कुलस्य सद्यःशौचम्’ इति तच्छि शूपरमनिमित्तस्याशौचवस्य स्रानाच्छुद्धिप्रतिपादनपरं न प्रसवनिमित्तस्य । तथा च पारस्करः–‘गर्भ यदि विपत्तिः स्याद्दशाहं सूतकं भवेत् ।' सपिण्डानां प्रस वनिमित्तस्य विद्यमानत्वात् ।–‘जीवअक्षातो यदि प्रेयात्सद्य एव विशुद्धयति ’ इति प्रेताशौचाभिप्रायम् । तथाच शङ्गेनोक्तम्—‘प्राङ्गामकरणात्सद्यःशौचम् इति । यत्पुनः कात्यायनवचनम्–“अनिवृत्ते दशाहे तु पञ्चत्वं यदि गच्छति । सद्य एव विशुद्धिः स्यान्न प्रेतं नोदकक्रिया ॥” इति, तदपि वैष्णवेन समानार्थम् । यदा तु न प्रेतं नैवसूलकमिति पाठस्तदा सूतकमस्पृश्यत्वं नैव पित्रादीनां भवतीत्यर्थः । अथवाऽयमर्थः-अन्तर्दशाहे यदि शिशूपरमस्तदा न प्रेताशौचवम् । यदि तत्र सपिण्डजननं तदा सूतकमपि नैव कार्य किंतु पूर्वाशौ चेनैव शुद्धिरिति । यत्तु बृहन्मनुवचनम्–‘जीवञ्जातो यदि ततो मृत सूतक एव तु । सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ॥' इति । यच्च बृह प्रचेतोवचनमू–‘मुहूर्त जीवतो बालः पञ्चत्वं यदि गच्छति । मातुः शुद्धि र्दशाहेन सैद्यः शुद्धास्तु गोत्रिणः ॥” इति, तत्रेयं व्यवस्था—जननानन्तरं नाभिवर्धनात्प्राङ् मृतैौ पित्रादीनां जनननिमित्तमाशौचं दिनत्रयम् । सद्यःशौचं स्वग्निहोत्राद्यर्थम् ।–‘अग्निहोत्रार्थे स्रानोपस्पर्शनात्तत्कालं शौचम्’ इति शङ्क स्मरणात् । नाभिवर्धनोत्तरकालं तु शिशुप्रयाणेऽपि जनननिमित्तं संपूर्णमाशौचं यावन्न छिद्यते नालं तावन्नामोति सूतकम् । छिन्ने नाले तत पश्चात्सूतकं तु विधीयते ॥’ इति जैमेिनिस्मरणात् । मनुनाप्ययमर्थो दर्शितः (५॥६६)-‘रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशु द्धयति । रजस्युपरते साध्वी खानेन स्री रजस्वला ॥' इति । पूर्वभागस्याधे दर्शितः । उत्तरस्य त्वयमर्थः । रजसेि निःसरणादुपरते निवृत्ते रजस्वला स्त्री खानेन साध्वी देवादिकर्मयोग्या भवति । स्पर्शनादिविषये पुनरनुपरतेऽपि रजसेि चतुर्थेऽहनेि खानाच्छुद्धा भवति । तदुक्तं वृद्धमनुना–‘चतुर्थेऽहनि संशुद्धा भवति व्यावहारिकी' इति । तथा स्मृत्यन्तरम्--'शुद्धा भर्तुश्चतुर्थेऽह्नि खानेन स्री रजस्वला । दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्धयति ॥ पञ्चमेऽह यदा रजोद्र्शनादारभ्य पुनः सप्तदश १ सूतकाहोभिः ख. २ सद्यः शौचास्तु घ आशौचप्रकरणम् १ ] मिताक्षरासहिता देनाभ्यन्तरे रजोदर्शनं तदा अशुचित्वं नास्त्येव । अष्टादशे त्वेकाहाच्छुद्धिः । एकोनविंशे चहात् । तत उत्तरेषु ञ्यहाच्छुद्धि यथाहात्र रजस्वला अष्टादशदिनाद्वगशुचित्वं न विद्यते नविंशतेरर्वागेकाहं स्यात्ततो द्यहम् । विंशत्प्रभृत्युत्तरेषु त्रिरात्रमशुचिर्भवेत् चतुर्दशदिनादर्वागशुचेित्वं न विद्यते' इति स्मृत्यन्तरं तत्र स्नानप्रभृति त्वमभिप्रेतमतो न विरोध अयं चाशुवित्वप्रतिषेधो यस्या कालमेव प्रायशो रजोदर्शनं तद्विषय यस्याः पुनरारूढयौवनायाः प्रागेवाष्टा दशदिनात्प्राचुर्येण रजोनिर्गमस्तस्यास्त्रिरात्रमेवाशौचवम् । तया च यावत्रिरात्रं खजानादिरहितया स्थातव्यम् रजस्वला त्रिरात्रमशुचिर्भवति सा च नाञ्जीत नाभ्यञ्जीत नाप्सु स्रनाथाद्धः शयीत न दिवा स्वप्यात् न ग्रहान्वीक्षेत नाि स्पृशेत् नाश्रीयान्न रर्जु सृजेत् नच दन्तान्धावयेत् न हसेन्नच किंचिदाचरेत् अखर्वेण पात्रेण पिवेदञ्जलिना वा पात्रेण लोहितायसेन वेति विज्ञायते’ इति वसिष्ठस्मरणात् आङ्गिरसेऽपि विशेष हस्तेऽश्रीयान्मृन्मये वा हविर्भुक् क्षितिशायिनी । रजस्वला चतुर्थेऽह्नि स्नात्वा शु ॥' इति । पाराशरेऽपि विशेष स्राने नैमित्तिके प्रासे नारी यदि रजस्वला त्रान्तरितोयेन स्नानं कृत्वा ब्रतं चरेत् ॥ सिक्तगात्रा भवेदद्भिः साङ्गोपाङ्गा कथंचन । न वस्रपीडर्न कुयों न्नान्यद्वासश्च धारयेत् ॥’ इति । उशनसाप्यत्र विशेषो दर्शित भूता या नारी रजसा च परिष्टुता । कथं तस्या भवेच्छौचं शुद्धिः स्यात्केन कर्मणा ॥ चतुर्थेऽहनि संप्रासे स्पृशेदन्या तु तां स्त्रियम् । सा सचेवेलावगाह्याष स्रात्वा स्नात्वा पुनः स्पृशेत् । दशद्वादशकृत्वो वा आचमेच पुनः पुनः ॥ अन्ते च वाससां त्यागस्ततः शुद्धा भवेच सा । दद्याच्छक्त्या ततो दानै पुण्याहेन विशुद्धयति ॥’ इति अयं चातुरमात्रे स्रानप्रकारोऽनुसरणीय ‘आतुरे स्नान उत्पन्ने दशकृत्वो ह्यन्नातुर यदा तु रजस्वलायाः सूतिकाया वा मृतिर्भवति “सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः । कुम्भे सलिलमादाय पञ्चगव्यं तथैव च पुण्यग्भिरभिमञ्यापो वाचा शुद्धिं लभेत्ततः तेनैव स्रापयित्वा तु दाहं कुर्याद्यथाविधि। लायास्तु-‘पञ्चभिः स्रापयित्वा तु गव्यैः प्रेतां रजस्वलाम् । वस्रान्तरावृतां कृत्वा दाहयेद्विधिपूर्वकम् ॥’ इति । एतच्च रजोदर्शनपुत्रजन्मादि यद्युद्योत्तर कालमुत्पन्न तदा तद्दिवसप्रभृत्याशैौचाहोरात्रगणना कार्या । यदा तु रजन्यां रजोदर्शनपुत्रजन्मादि जातं तदार्धरात्रात्प्राक् जननाद्युत्पत्तैौ पूर्वदिवसैकदेश व्यापित्वेऽपि आशौचवस्य तत्पूर्वदिवसप्रभृत्येव गणना कार्येत्येकः कल्प त्रेधा विभज्याद्ये भागद्वये जननादौ जाते पूर्वदिनं ग्राह्यमिति द्वितीयः । प्रागु ३१२ याज्ञवल्क्य स्मृतः । [प्रायश्चित्ताध्याय दयादित्यपरः । यथाह कश्यपः—‘उदिते तु यदा सूर्ये नारीणां दृश्यते रजः । जननं वा विपत्तिर्वा यस्याहस्तस्य शर्वरी ॥ अर्धरात्रावधिः कालः सूतकादौ विधी यते । रात्रिं कुर्याधिभागां तु द्वौ भागौ पूर्व एव तु ॥ उत्तरांशः प्रभातेन युज्यते ऋतुसूतके । रात्रावेव समुत्पन्ने मृते रजसि सूतके ॥ पूर्वमेव दिनं ग्राह्य यावन्नो द्यते रविः ॥’ इति । एतेषां च कल्पानां देशाचवारतो व्यवस्था विज्ञेया । इदं चाशौचमाहिताझेरुपरमे संस्कारदिवसप्रभृति कर्तव्यम् । अनाहितान्नेस्तु मरणदिवसप्रभृति संचयनं तूभयोरिति संस्कारदिवसप्रभृतीति विवेचनीयम् । यथाहाङ्गिराः–“अनग्मित उत्क्रान्तेः साझेः संस्कारकर्मणः । शुद्धिः संचयनं दाहान्मृताहस्तु यथाविधि ॥’ इति । साझेः संस्कारकर्मण इति श्रवणादाहिताद्वैौ। पितरि देशान्तरमृते तत्पुत्रादीनामासंस्कारात्संध्यादिकर्मलोपो नास्तीत्यनुसंधे यम् । तथाच पैठीनसि:-‘अनग्मित उत्क्रान्तेराशौचं हेि द्विजातिषु । दाहादप्तिमतो विद्याद्विदेशस्थे मृते सति ॥' इति ॥ २० ॥ सपिण्डत्वादिना दशाहादिप्रासौ काचिन्मृत्युविशेषेणापवादमाह हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् । नृपोऽभिषिक्तः क्षत्रियादिः । गोग्रहणं शृङ्गिदंष्ट्रयादितिरश्चामुपलक्षणार्थम् । विप्रग्रहणमैन्यजोपलक्षणम् । एतैर्हतानां संबन्धिनो ये सपिण्डास्तषाम् । विषोद्वन्धनादिभिः बुद्धिपूर्वमात्मानं ये व्यापादयन्ति ते आत्मघातिनः । आत्म घातिग्रहणं पाखण्डयनाश्रिता इत्येकयोगोपात्तपतितपात्रोपलक्षणार्थम् । तत्संब न्धिनां वान्वक्षमनुगतमक्षमन्वक्षं सद्यः शौचमित्यर्थः । तत्संबन्धिनां च सान्वक्ष यावद्दर्शनमाशौचं न पुनर्दशाहादिकम् । तथाच गौतम –‘गोब्राह्मणहताना मन्वक्षं राजक्रोधाचायुद्धे प्रायोऽनाशकशखाझिविषोदकोद्वन्धनप्रपतनैश्चेच्छताम् इति । क्रोधग्रहणं प्रमादव्यापादितनिरासार्थम् । अयुद्धग्रहणं युद्धहतस्यैकाह माशौचमस्तीति ज्ञापनार्थम् ।–‘ब्राह्मणार्थ विपन्नानां योषितां गोग्रहेऽपि च । आहवेऽपि हतानां च एकरात्रमशौचकम् ॥’ इति स्मरणात् । एतच युद्धकाल क्षतेनैव कालान्तरविपन्नस्य । समरमूर्धनेि हृतस्य पुनः सद्यः शौचम् । यथाह मनुः (५॥९८)–‘उद्यतैराहवे शखैः क्षत्रधर्महतस्य च । सद्यः संतिष्ठते । यज्ञस्तथाऽऽशौचमिति.स्थितिः ॥’ इति ॥ ज्ञातयैव जननादेराशौचनिमित्तत्वाज्जन्मदिनादुत्तरकालेऽपि ज्ञाते दशाहादि प्रासावपवादमाह-- प्रोषिते कालशेषः स्यात्पूर्ण दत्त्वोदकं शुचिः ।। २१ ।। प्रोषिते देशान्तरस्थे यत्रस्थेन प्रथमदिवस एव सपिण्डजननादिकं न ज्ञायते तस्मिन्सपिण्डे कालस्य दशाहाद्यवच्छिन्नस्य यः शेषोऽवशिष्टकालः स एव शुद्धिः हेतुर्भवति । पूर्णे पुनराशौचकाले दशाहादिके प्रेतायोदकं दत्त्वा शुद्धिर्भवति । १ यावन्नाभ्युदितो रविः घ. २ यथातिथीति ख. ३ अन्त्यजेति-अन्त्यजादेरप्युपलक्षण मित्यर्थः । अत एवाभ्यर्हितत्वापसैयैव पूर्वनिपातः । ४ शौचमित्यर्थः न पुनः ख आशौचप्रकरणम् १] मिताक्षरासहिता । उदकदानस्य स्नानपूर्वकत्वात्स्रात्वोदकं दत्त्वा शुचिर्भवति । तदुक्तं मनुना (५॥७७)–“निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमाऽश्रुत्य शुद्धो भवति मानवः ॥’ इति । “पूर्णे दत्त्वोदकं शुचिः' इति प्रेतोदकदानसह चरितस्याशौचकालस्य शुद्धिहेतुत्वविधानात् । जन्मन्यतिक्रान्ताशौचं सपिण्डानां नास्तीति गम्यते । पितुस्तु निर्दशेऽपि जनने स्नानमस्येव । ‘श्रुत्वा पुत्रस्य जन्म च' इति वचनात् । एतच्च पुत्रग्रहणं जन्मनि सपिण्डानामतिक्रान्ताशौचं नास्तीति ज्ञापकम् । अन्यथा ‘निर्दशं ज्ञातिमरणं श्रुत्वा जन्म च निर्देशम्’ इत्येवा वक्ष्यत् । न चोक्तम् । तथाच देवलः–“नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिने ष्वपि’ इति । तस्माद्विपत्तावेवातिक्रान्ताशौचमिति स्थैितम् ॥ केचिदन्यथेमं श्लोकं पठन्ति–‘प्रोषिते कालशेषः स्यादशेषे त्र्यहमेव तु । सर्वेषां वत्सरे पूर्णे प्रेते दत्वोदकं शुचिः ॥’ इति । प्रोषिते प्रेते सर्वेषां ब्राह्मणक्षत्रियादीनामविशेषेण कालशेषः शुद्धिहेतुः । अशेषे पुनरतिक्रान्ते दशाहादौ सर्वेषां ञ्यहमेवाशौचम् । संवत्सरे पूर्णे यदि प्रोषितप्रयाणमवगतं स्यात्तदा सर्वो ब्राह्मणादिः स्नात्वोदकं दत्वा शुचिः स्यात् । तथाच मनुः (५॥७६)–‘संवत्सरे व्यतीते तु स्पृधै वापो विशुद्धयतेि’ इति । अयं च ञ्यहो दशाहादूध्र्व मासत्रयादर्वाग्द्रष्टव्यः । पूर्वोक्तं तु सद्यःशौचं नवममासादूध्र्वमर्वाक्संवत्सराद्रष्टव्यम् । यत्पुनर्वासिष्ठं वचनम्–‘ऊध्वं दशाहाच्छुत्वैकरात्रम्’ इति, तदूध्वे षण्मासेभ्यो यावन्नव मम् । यदपि गौतमवचनम्-‘श्रुत्वा चोध्र्व दशम्याः पक्षिणी' इति, तन्मा सत्रयादूध्र्वमर्वाक्षष्ठात् । तथाच वृद्धवसिष्ठः–‘मासत्रये त्रिरात्रं स्यात्षण्मासे पक्षिणी तथा । अहस्तु नवमाद्र्वागूध्र्व लानेन शुद्धयति ॥' इति । एतच्च मातापितृव्यतिरिक्तविषयम् । ‘पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तद्दिनमारभ्य दशाहं सूतकी भवेत् ॥’ इति पैठीनसिस्मरणात् । तथाच स्मृत्यन्तरेऽपि–‘महागुरुनिपाते तु आवखोपवासिना । अतीतेऽब्देपि कर्तव्यं प्रेतकार्य यथाविधि ॥’ इति । संवत्सरादूध्र्वमपि प्रेतकार्यमाशौचोदकदानादिर्क काय न पुनः स्नानम त्राच्छुद्धिरित्यर्थः । पितृपल्यामपि मातृव्यतिरिक्तायां स्मृत्य न्तरे विशेषो दर्शितः–*पितृपढ्यामपेतायां मातृवर्ज द्विजोत्तम । संवत्सरे व्यतीतेऽपि त्रिरात्रमशुचिर्भवेत् ॥' इति । यस्तु नद्यादिव्यवहिते देशान्तरे मृत स्तत्सपिण्डानां दशाहादूध्र्व मासत्रयाद्वर्वागपि सद्यःशौचम् ।–“देशान्तरमृतं श्रुत्वा झीबे वैखानसे यतौ । मृते स्नानेन शुद्धयन्ति गर्भस्रावे च गोत्रिणः ॥ इति । देशान्तरलक्षणं च बृहस्पतेिनोक्तम् -'महानद्यन्तरं यत्र गिरिर्वा व्यवधायकः । वाचो यत्र विभिद्यन्ते तद्देशान्तरमुच्यते ॥ देशान्तरं वदन्त्येके षष्टियोजनमायतम् । चत्वारिंशद्वदन्त्यन्ये त्रिंशद्न्ये तथैव च । ॥’ इति । इदं चातिक्रान्ताशौचमुपनीतोपरमविषयम् । न पुनर्वयोवस्थाविशेषाशैौचविषयमपि । तथाचोक्तं व्याघ्रपादेन–“तुल्यं वयसि सर्वेषामतिक्रान्ते तथैव च । उपनीते तु ३.१३ १ मिति स्थितिः ख. २ प्रोषिते सर्वेषां ख. ३ वैखानसो वानप्रस्थः याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः विषमं तस्मिन्नेवातिकालजम् ॥' इति । अयमर्थः-वयसि त्रिवर्षादिरूपे यदा शौचं ‘आदन्तजन्मनः सद्यः' इत्यादिवाक्यविहितं तत्सर्वेषां ब्राह्मणादिवर्णानां तुल्यमविशिष्टम् । अतिक्रान्ते च दृशाहादिके त्र्यहाद् ियदाशौचं तदपि सर्वेषाम विशिष्टम् । उपनीते पुनरुपरते दशद्वादशपञ्चदशत्रिंशद्दिनानीत्येवं विषममाशौचं ब्राह्मणादीनाम् । तस्मिन्नेवोपनीतोपरम एव अतिकालजमतिक्रान्ताशौचं भवति न वयोवस्थाशौचातिक्रम इति ॥ २१ ॥ क्षत्रियादिषु दशरात्रस्य सपिण्डाशौचवस्यापवादमाह क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु । त्रिंशदिनानि शूद्रस्य तदर्ध न्यायवर्तिनः ॥ २२ ॥ क्षत्रियवैश्यशूद्राणां सपिण्डजनने तदुपरमे च यथाक्रमेण द्वादशपञ्चदशत्रिं शद्दिनान्याशौचं भवति । न्यायवर्तिनः पुनः शूद्रस्य पाकयज्ञद्विजशुश्रूषादिरतस्य तद्धं तस्य मासस्यार्ध पञ्चदशरात्रमाशौचम् । एवं च त्रिरैशत्रं दशरात्रं वेत्येतद्दश रात्रमाशौचं पारिशेष्याब्राह्मणविषये व्यवतिष्ठते । स्मृत्यन्तरेषु तु क्षत्रियादीनां दृशाहाद्योऽप्याशैौचकल्पा दर्शिताः । यथाह पराशरः–“क्षत्रियस्तु दशा हेन स्वकर्मनिरतः शुचिः । तथैव द्वादशाहेन वैश्यः शुद्धिमवासुयात् ॥' तथाच शातातपः–‘एकादशाहाद्राजन्यो वैश्यो द्वादशभिस्तथा । इन्द्रो विंशतिरा त्रेण शुद्धलेखेत मृतसूतके ॥' वसिष्ठस्तु—‘पञ्चदशरात्रेण राजन्यो विंशतिरात्रेण वैश्य' इति । अङ्गिरास्त्वाह–‘सर्वेषामेव वर्णानां सूतके मृतके तथा । दशाहाच्छुद्धिरेतेषामिति शातातपोऽब्रवीत् । ॥' इत्येवमनेकोच्चावचाशौचवकल्पा दर्शिताः तेषां लोके समाचाराभावान्नातीव व्यवस्थाप्रदर्शनमुपयोगीति नात्र व्यवस्था प्रदृश्यैते । यदा पुनब्रह्मणादीनां क्षत्रियाद्यः सपिण्डा भवन्ति तदा हारीताद्युक्ताशौचकल्पोऽनुसरणीयः ।–‘दशाहाच्छुद्धयते विप्रो जन्महानौ स्वयोनिषु । षङ्गिखिभिरथैकेन क्षत्रविट्शूद्योनिषु ।' इति । विष्णुरप्याह

  • क्षत्रियस्य विट्शूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्राभ्यां वैश्यस्य शूद्रे सपिण्डे षडू

त्रेण शुद्धिहनवर्णानां तूत्कृष्टेषु सपिण्डेषु जातेषु मृतेषु वा तदाऽऽशौचव्यप गामे शुद्धिः’ इति । बौधायनेन त्वविशेषेण दृशाह इत्युक्तम्—‘क्षत्रविट्शूद्ध जातीया ये स्युवप्रस्य बान्धवाः । तेषामाशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥' इति । अनयोश्च पक्षयोरपदनापद्विषयत्वेन व्यवस्था । दास्यादीनां तु स्वामि शौचेन स्पृश्यत्वं, कर्मानधिकारत्वं तु मासावधिरेव । तदाहाङ्गिराः-‘दासी दासश्च सर्वो वै यस्य वर्णस्य यो भवेत् । तद्वर्णस्य भवेच्छौचं दास्या मासस्तु सूतकम् ॥’ इति । प्रतिलोमानां त्वाशौचाभाव एव-प्रतिलोमा धर्महीना इति मनुस्मरणात् । केवलं मृतौ प्रसवे च मलापकर्षणार्थ मूत्रपुरीषोत्सर्गवत् शैौचं भवत्येव ॥ २२ ॥ १ पुनरुपरमे ख . २ त्रिरात्रं वेति ख. ३ स्वाम्याशौचेन ख. ४ ऽनधिकारस्तु क्र. ङ आशौचप्रकरणम् १ ] मिताक्षरासहिता ३१५ वयोवस्थाविशेषादपि दशाहाद्याशौचस्यापवादमाह अादन्तजन्मनः सद्य आचूडात्रैशिकी स्मृता । त्रिरात्रमात्रतादेशाद्दशरात्रमतः परम् ।। २३ ।। यावता कालेन दन्तानामुत्पत्तिस्तस्मिन्काले अतीतस्य बालस्य तत्संबन्धिनां सद्यः शौचं चूडाकरणादर्वाङ्धृतस्य संबन्धिनां नैशिकी निशायां भवा अहोरात्र व्यापेिन्यशुद्धिः । व्रतादेश उपनयनं ततोऽर्वाकू चूडायाश्चोध्र्वमतीतस्य त्र्यहम शुद्धिः । अत्र चादन्तजन्मनः सद्य इति यद्यप्यविशेषेणाभिधानं तथाप्यद्भिसंस्का राभावे द्रष्टव्यम् ।–अदन्तजाते बाले प्रेते सद्य एव शुद्धिनस्याझिसंस्कारो नोदनक्रिया' इति वैष्णवे अन्निसंस्काररहितस्य सद्यः शौचविधानात् । सति

  • त्वनिसंस्कारे अहस्त्वदत्तकन्यासु बालेषु च' इति वक्ष्यमाण एकाहः । तथाच

यमः–‘अदन्तजाते तनये शिशौ गर्भच्युते तथा । सपिण्डानां तु सर्वेषामहो रात्रमशौचकम् ॥’ इति । नामकरणात्प्राक्सद्यःशौचमेव नियतम् । ‘प्राङ्गाम करणात्सद्यः शुद्धिः’ इति शङ्कस्सरणात् । चूडाँकर्म च प्रथमे तृतीये वा वर्षे स्मर्यते–“चूडाकर्म द्विजातीनां सर्वेषामेव धर्मत । प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनातू ॥’ इति स्मरणात् । ततश्च दन्तजननादूध्र्व प्रथमवार्षिक चूडापर्यन्तमेकाहः । तत्र त्वकृतचूडस्य दन्तजनने सत्यपि त्रिवर्ष यावदेकाह एव । तथाच विष्णुः-‘दन्तजातेऽप्यकृतचूडेऽहोरात्रेण शुद्धिः’ इति । तत ऊध्र्व प्रागुपनयात् त्र्यहः । यत्तु मनुवचनम् (५॥६७)-‘नृणामकृतचूडानाम शुद्धिनैशिकी स्मृता । निर्तृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते ।।' इति । तस्या प्ययमेव विषयः । यत्तूनद्विवर्षमधिकृत्य तेनैवोक्तम् (५॥६९)–“अरण्ये काष्ठ वत्यक्त्वा क्षेिपेयुख्यहमेव तु’ इति । यच्च वसिष्ठवचनम्–“ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रम्’ इति, तत्संवत्सरचूडाभिप्रायेण । यत्तु अङ्गि रोवचनम्–‘यद्यप्यकृतचूडो वै जातदन्तश्च संस्थितः । तथापि दाहयित्वैन माशौचं त्र्यहमाचरेत् ॥r” इति, तद्वर्षत्रयादूध्र्व कुंलधर्मापेक्षया चूडोत्कर्षे वेदितव्यम् । “विप्रे न्यूनत्रिवर्षे तु मृते शुद्धिस्तु नैशिकी' इति तेनैवाभिहित त्वात् । नचवायमेकाहो दन्तजननाभाव इति शङ्कनीयम् । नहि न्यूनत्रिवर्षस्य दन्तानुत्पत्तिः संभवति । तथा सत्यपि दन्तजनने अकृतचूडस्यैकाहं विदधता विष्णुवचनेन विरोधश्च दुष्परिहरः स्यात् । तस्मात्प्राचीनैव व्याख्या ज्यायसी । यतु कश्यपवचनम्-‘बालानामदन्तजातानां त्रिरात्रेण शुद्धिः’ इति तन्मा तापितृविषयम् । “निरस्य तु पुमाञ्शुक्रमुपैस्पर्शौद्विशुद्धयति । बैजिकादभिसंब रुन्ध्याद्धं व्यूहम् ।' इति जन्यजनकसंबन्धोपाधिकतया त्रिरात्रस्मर णात् । ततश्चायमर्थः–‘प्राङ्गमकरणात्सद्यःशौचं तदूध्र्व दन्तजननाद्दुर्वागन्नि संस्कारक्रियायाँ एकाहः । इतरथा सद्यःशौचम् । जातदन्तस्य च प्रथमवार्षि १ कर्म द्वितीये ख. २ क्षिपेत्तत्रयहमेव क. ३ कुलवर्णधर्मापेक्षया घ. ४ मुपस्पृश्य इति ग याज्ञवल्क्यस्मृतिः। काचौलाद्र्वागेकाहः । प्रथमवर्षादूध्र्व त्रिवर्षपर्यन्तं कृतचूडस्य त्र्यहम् । इतरस्य त्वेकाहः । वर्षत्रयादूध्र्वमकृतचूडस्यापि त्र्यहम् । उपनयनादूर्दू सर्वेषां ब्राह्मणा दीनां दशरात्रादिकमिति ॥ २३ ॥ इदानीं स्त्रीषु च वयोवस्थाविशेषेणापवादमाह अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । अदत्ता अपरिणीता याः कन्यास्तासु कृतचूडासु वाग्दानात्प्रागहोरात्रं विशे षेण शुद्धिकारणम् । सपिण्डानां सापिण्डयं च कन्यानां त्रिपुरुषपर्यन्तमेव ।

  • अप्रत्तानां तु स्त्रीणां त्रिपुरुषी विज्ञायते’ इति वसिष्ठस्मरणात् । बालेषु चानुत्प

न्नदन्तेषु अग्निसंस्कारे सत्येकाहो विशोधनम् । अकृतचूडायां तु कन्यायां सद्यः शौचम् । ‘अचूडायां तु कन्यायां सद्यः शौचं विधीयते’ इत्यापस्तम्बस्मरणात् । वाग्दानादूध्वं तु संस्कारात्प्राक्पतिपक्षे पितृपक्षे च ज्यहमेव । यथाऽऽह मनुः (५॥७२ ) स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुद्धयन्ति बान्धवाः । यथोक्तनैव कल्पेन शुद्धयन्ति तु सनाभयः ॥’ इति । बान्धवाः पतिपक्ष्यात्रिरात्रेण शुद्धयन्ति । सनाभयस्तु पितृपक्ष्याः सपिण्डा यथोत्तेनैव कल्पेन निर्तृत्तचूडकानामित्यादिनो तेन त्रिरात्ररूपेण न पुनर्दशरात्ररूपेण । विवाहात्प्राक् तस्यायुक्तत्वात् । अतएव मरीचिः–“वारिपूर्व प्रदत्ता तु या नैव प्रतिपादिता । असंस्कृता तु सा ज्ञेया त्रिरात्रमुभयोः स्मृतम् ॥’ इति । उभयोः पतिपितृपक्षयोः । विवाहादूध्र्वे तु विष्णुना विशेषो दर्शितः-“संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे, तत्प्रसवमरणे चेत्पितृगृहे स्यातां तदैकरात्रं त्रिरात्रं वा’ इति । तत्र प्रसवे एकाहः प्रयाणे त्रिरा ऋमिति व्यवस्था । इदं च वयोवस्थाशौचं सर्ववर्णसाधरणम् । क्षत्रस्य द्वाद् शाहानीति तद्वर्णविशेषोपादानेनाभिधानात् । अतएव मनुना अनुपात्तवर्ण विशेषाशौचविधेः साधारण्यप्रतिपादनार्थ चातुर्वेण्यधिकारे सत्यपि पुनः ‘चतुर्णा मपि वर्णानां यथावदनुपूर्वशः’ इत्युक्तम् । तथाङ्गिरसाप्युक्तम्-अविशेषेण वर्णानामर्वाक्संस्कारकर्मणः । त्रिरात्रातु भवेच्छुद्धिः “कन्यास्वह्वा विधीयते ॥’ इति व्याघ्रपादवचनं च तुल्यं वयसेि सर्वेषामिति प्राकूप्रदर्शितम् । अतो यथा

  • पिण्डयज्ञावृता देय'मित्यादिः पिण्डोदकदानविधिः सर्ववर्णसाधारणः । यथा वा

समानोदकाशौचविधिः “अन्तरा जन्ममरणे’ इति संनिपाताशौचविधिश्च येद्वच

  • गर्भस्रावे मासतुल्या निशा’ इति स्रावाशौचविधिः, ‘प्रोषिते कालशेषः स्यादृशेषे

त्र्यहमेव तु' इति विदेशस्थाशौचविधिश्च, यथा गुर्वाद्याशौचविधिः सर्ववर्ण साधारणः तथा वयोवस्थानिमित्तमप्याशौचं सर्ववर्णसाधारणमेव भवितुमर्हति । अतएव ‘क्षत्रे षङ्गिः कृते चौले वैश्ये नवभिरुच्यते । ऊध्र्व त्रिवर्षाच्छूद्रे तु द्वाद् शाहो विधीयते ॥’ तथा ‘यत्र त्रिरात्रं विप्राणामाशौचं संप्रदृश्यते । तत्र शूद्रे द्वादशाहः षण्नव क्षत्रवैश्ययोः । ’ इत्यादीनि ऋष्यश्श्रृङ्गादिवचनानि विगीतत्व [प्रायश्चित्ताध्यायः १ अकृतचूडायां. २ इति वसिष्ठस्मरणात् घ. ३ यदूध्र्व ख पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४५ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४६ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४७ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४८ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४९ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५० पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५१ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५२ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५३ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५४ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५५ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५६ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५७ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५८ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५९ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६० पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६१ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६२ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६३ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६४ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६५ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६६ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६७ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६८ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६९ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७० पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७१ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७२ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७३ पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५४५