पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः.। इदं च स्वाध्यायविषये सद्यःशौचविधानं बहुवेदस्य ब्रह्मोज्झत्वकृतायामातौं द्रष्टव्यम् । इतरस्य तु—‘दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते’ इति प्रतिं षेध एव । एवं ब्राह्मणादिमध्ये यस्य यावत्कालमाशौचमुत्तं स तस्यानन्तरं स्नात्वा शुङ्कयत् न तत्कालातक्रममात्रात् । यथाह मनुः (५॥९९)–‘विप्रः शुद्धयत्यपः स्पृष्टा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्र कृतक्रियः ॥' इति । अयमर्थः-कृतक्रिय इति प्रत्येकमभिसंबध्यते । विोऽनु भूताशौचवकालः कृतक्रियः कृतस्रानो हस्तेनापः स्पृष्टा शुद्धयति । स्छेति स्पर्शन क्रियैवोच्यते न स्रानमाचमनं वा । वाहनादषु तस्यवानुषङ्गात् । अथवा कृत क्रियो यावदाशौचं कृतोदकादिक्रियः तदनन्तरं विप्रादिरुदकादि स्पृष्टा शुद्धयतीत्या शौचकालानन्तरभावेिस्रानप्रतिनिधित्वेनोच्यत इति । क्षत्रियादिर्वाहनादिकं स्पृष्ट्टा शुद्धयेदिति ॥ २८ ॥ २९ ॥ कुलव्यापेिनीं शुद्धिमभिधायेदानीं प्रसङ्गात्प्रतिपुरुषव्यापिनीं शुद्धिमाह उदक्याशुचिभिः स्रायात्संस्पृष्टस्तैरुपस्पृशेत् । अब्लिङ्गानि जपेचैव गायत्रीं मनसा सकृत् ॥ ३० ॥ उद्दक्या रजस्वला अशुचयः शवचण्डालपतितसूतिकाद्याः शावाशौचिन एतैः संस्पृष्टः स्रायात् । तैः पुनरुदक्याशुचिसंस्पृष्टादिभिः संस्पृष्ट उपस्पृशेत् आचामेत् । आचम्याब्लिङ्गानि आपोहिष्ठेत्येवमादीनि त्रीणि मन्त्रवाक्यानि जपेत् । त्रिष्वेव बहुवचनस्य चरितार्थत्वात् । तथा गायत्रीं च सकृन्मनसा जपेत् । ननु उदक्या संस्पृष्टः तायादित्येकवचननिर्दिष्टस्य कथं तैरिति बहुवैचनपरामर्शः। सत्यमेवम् । किंत्वत्र उदक्यादिसंस्पृष्टव्यतिरिक्तस्रानार्हमात्रस्पशेष्वाचमनविधा नार्थं तैरिति बहुवचननिर्देश इत्यविरोधः । ते च स्रानाहः स्मृत्यन्तरेवगन्त व्याः । यथाह पराशरः–‘दुःस्वझे मैथुने वान्ते विरिक्त क्षुरकर्मणि । चितिपूर्यश्मशानास्वां स्पर्शने स्रानमाचरेत्’ इति । तथाच मनुः (५॥१४४ ) वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् । आचामेदेव भुक्त्वान्न खानं मैथुनिनः स्मृतम् ॥’ इति । मैथुनिनः स्रा नमृतुकालविषयम् ।–‘अनृतौ तु यदा गच्छेच्छौचं मूत्रपुरीषवत्’ इति बृहस्पतिस्मरणात् । अनृतावपि काल विशेषे स्मृत्यन्तरे खानमुक्तम्-*अष्टम्यां च चतुर्दश्यां दिवा पर्वणि मैथुनम् । कृत्वा सचेलं स्रात्वा च वारुणीभिश्च मार्जयेत् ॥’ इति । तथाच यमः-- अजीर्णेऽभ्युदिते वान्ते तथाप्यस्तमिते रवौ । दुःस्वझे. दुर्जनस्प खानमात्रं विधीयते ।' इति । तथाच बृहस्पतिः-'मैथुने कटधूमे चव सद्यःस्रानं विधी यते' इत्यतदसचेलस्पर्शविषयम् । सचेलेन तु चेित्यादिस्पर्श सचेलमेव स्नानम् । यथाहंच्यवन -श्वार्न श्वपाकं प्रेतधूमं देवद्रव्योपजीविनम् । ग्रामयाजकं सोमविक्रयिणं पूयं चितिं चितिकाष्ठं च मद्य मद्यभाण्डं समेहं मानुषास्थिशैव १ ब्रह्मानध्ययनकृतायां ग. “-२ शुद्धेयेदिति । इत्या ख. ३ बहुवचनादरः. ४ अस्पृश्यवर्ग पूयमित्यत्र यूपमित्येव बहुत्र पुस्तकेघूपलभ्यते. ५ शवस्पृशं घ