पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् १ ] मिताक्षरासहिता स्पृष्टं रजस्वलां महापातकिनं शवं स्पृष्टा सचेलमम्भोऽवगाह्योत्तीर्यान्निमुपस्पृश्य र्गायत्रीमष्ठशतं जपेत् । धृतं प्राश्य पुनः स्नात्वा त्रिराचामेत्’ इति । एतच बुद्धिः पूर्वविषयम् । अन्यत्र स्नानमात्रम् शैवस्पृष्टं दिवाकीर्ति चितिं पूँयं रजस्व लाम् । स्पृष्ट्रा त्वकामतो विप्रः स्नानं कृत्वा विशुद्धयति ॥’ इति बृहस्पतिम एवमन्यत्रापि वक्ष्यमाणेषु विषयसमीकरणमूहनीयम् । यथाह कश्यप दयास्तमययोः स्कन्दयित्वा अक्षिस्पन्दने कर्णाक्रोशने चित्यारोहणे पूँयसंस्पर्शने च सचैलं स्नानं पुनर्मन इति जपेन्महाव्याहृतिभिः ससाज्याहुती र्जुहुयात्' इति । तथाच स्मृत्यन्तरे–“स्पृष्टा देवलकं चैव सवासा जलमा विशेत् । देवार्चनपरो विप्रो वेित्तार्थी वत्सरत्रयम् ॥ असौ देवलको नाम हव्यकव्येषु गर्हित तथा ब्रह्माण्डपुराणे–“शैवान्पाशुपतान्स्पृष्टा लोका यतिकनास्तिकान् । विकर्मस्थान्द्विजान्शूद्रान्सवासा जलमाविशेत्। इत यथा—‘अस्वग्र्या ह्याहुतिः सा स्याच्छूद्रसंपर्कदूषिता' इति लिङ्गाच्च शूद्रस्पर्शने तथाङ्गराः *यस्तु छायां श्वपाकस्य ब्राह्मणो ह्यधिरोहति । तत्र स्रानं प्रकुर्वीत घृतं प्राश्य विशुद्धयति ॥ चैव दूरतः परिवर्जयेत् । गोवालव्यजनादर्वाक्सवासा जलमाविशेत् ॥' इति । एतदतिसंकटस्थलविषयम् । अन्यत्र तु बृहस्पतिनोक्तम्—‘युगं च द्वियुगं चैत्र त्रियुगं च चतुर्युगम् चण्डालसूतिकोदक्यापतितानामधः क्रमात् इत तथा पैठीनसिः काकोलकस्पर्शने सचेलस्नानमनुदकमूत्रपुरीषकरणे सचेल स्नानं महाव्याहृतिहोमश्च अनुदकमूत्रपुरीषकरणे इत्येतचिरकालमूत्रपुरीषाशैौ तथाङ्गरा भासवायसमाजरखरोष्ट्र च श्वशूकरान् । अमे ध्यानि च संस्पृश्य सचेलो जलमाविशेत् ॥’ इति । माजीरस्पर्शनिमित्तं स्रान मुच्छिष्टसमयेऽनुष्टानसमये च वेदितव्यं समाचारात् । अन्यदा तु चैव दर्वी च मारुतश्च सदा शुचिः’ इति स्नानाभाव श्धस्पर्श तु स्नानं नाभे रूध्र्व वेदितव्यम् । अधस्तातु क्षालनमेव । नाभेरूध्र्वे करो मुक्त्वा शुनां यद्युपहन्यते । तत्र स्रानमधस्ताचेत्प्रक्षाल्याचम्य शुद्धयति ॥’ इति तेनैवोक्तत्वात् ॥ तथा पक्षिस्पर्श विशेषो जातूकण्र्येनोक्त ऊध्र्व नाभेः करें मुक्त्वा यदङ्गं संस्पृशेत्ख स्नानं तत्र प्रकुर्वीत शेषं प्रक्षाल्य शुद्धयति इति । अमेध्यस्पर्शऽपि विष्णुना विशेषो दर्शित हुषु च कायि कैर्मलैः सुराभिर्मचैर्वोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्याचान्तः शुद्धयेत् । अन्यत्राप हतो मृत्तोयैस्तदङ्गं प्रक्षाल्य स्रायात् । तैरिन्द्रियेषुपहतस्तूपोष्य खात्वा पञ्चगव्येन दशनच्छदोपहतश्च' इति । एतच्च परकीयामेध्यस्पर्शविषयम् । आत्मीयमलस्पर्श तु ऊध्र्वमपि नाभेः क्षालनमेव । यथाह देवलः-'मानुषाथि वसां विष्ठा मार्तवं मूत्ररतसी मज्जानं शोणितं वापि परस्य यदि संस्पृशेत् ॥ स्नात्वा प्रमृज्य लेपादीनाचम्य स शुचिर्भवेत् । तान्येव खानि संस्पृश्य पूतः स्यात्परि गायत्रीमष्टवारं जपेत् ख. २.शवस्पृशं ग. ३ यूपं इति पाठ ३२३ "