पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नादण्ड्यो नाम राज्ञोऽस्ति नानारूपाणि कुर्वाण नान्वये सति सर्वखं नापात्रे विदुषा किंचित् नाभिदन्नोदकस्थस्य नाभिरोजो गुदं शुक्रे नामभिर्बलिमन्त्रैश्च नाश्रमः कारण धम नासहस्राद्धरेत्फालं नासिका लोचने जिह्वा नास्तिक्यं व्रतलोपश्ध नाहितं नानृतं चैव निक्षेपस्य च सर्व हि निजधर्माविरोधेन निर्ज श मृत्र निमन्त्रयेत पूर्वेद्यु निमित्तमक्षरः कर्ता निमित्तशाकुनज्ञान निमीलिताक्षः सत्त्वस्थो निमेषश्चतना यत्र नियमा गुरुशुश्रूषा निराया व्यवन्तश्च निर्वपेतु पुरोडाशं निर्वास्या व्यभिचारिण्यः निवासराजनि प्रेते निवेद्य दद्याद्विप्रेभ्य निशायां वा दिवा वापि निषिद्धभक्षणं जैह्वयं निषेकाद्याः श्मशानान्ता निष्कं सुवर्णाश्चत्वार निःसरन्ति यथा लोह निःसार्यते बाण इव निस्तीर्यतामथात्मानं श्लोका ... १०९| निहवे भावितो दद्यात् ३५९| निहुते लिखितं नैकं । २४५| नीचाभिगमनं गर्भ ६३| नीरजस्तमसा सत्त्व १९०| नीवीस्तनप्रावरण ३४६|नृपार्थेष्वभिशापे च ९१| नृपेणाधिकृताः पूगा १८२|नेक्षेतार्क न नझां त्रीं ३४६| नतन्मम मत यस्मात् ३८१|नैवेशिकं खर्णधुर्य ४१|नैवेशिकानि च ततः ३७९|नैष्ठिको ब्रह्मचारी तु ३५६| न्यूनाधिकविभक्तानां ३६७| पक्षे गते वाप्यश्रीयात् ३५५| पञ्चकं च. शतं ७० | पञ्चगव्यं पिबेद्रोनो पञ्चग्रामी बहिः कोशातू ३६१| पञ्चदश्यां चतुर्दश्यां ३६६| पञ्चधातून्खयं षष्टः ३६२|पञ्चधा संभृतः कायो ४७८| पञ्च पिण्डाननुद्धृत्य २७७ | पञ्चबन्धो दमस्तस्य ३४०| २२८| पञ्चाशत्पणिको दण्ड ३१८| पटे वा ताम्रपट्टे वा २९३ | पणानेकशफे दद्यात् ४७५| पणान्दापयः पञ्चदश ३७८| पण्यस्योपरि संस्थाप्य ४| पण्येषु प्रक्षिपन्हीनं १११| पतनीयकृते क्षेपे ३३९| पतितस्य बहिः कुर्यु ३४४| पतितानामेष एव ३२६| पतिताप्तार्थसंबन्धि पृष्ठम् १३० ४६८ ३५८ २८३ १८३ १४२९ ४२ १०३ १२ ३६७ २०२ ४१७ २७८ ३४१. ४८ २४२ २६६ २६४ २७१ २६९ २६० ४६६ ४६८ १६६