पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोका पतिप्रियहिते युक्ता प्रतिलोकं न सा यातेि पत्नी दुहितरश्चैव पत्रशाकं शिखी हृत्वा पदानि क्रतुल्यानि पथेि ग्रामविीतान्ते पन्था देयो नृपस्तषां पन्थानश्च विशुद्धयन्ति. प्रयसा बापि मासेन पयो दधि च मद्य च परद्रव्यगृहाणां च परद्रव्याण्याभध्यायन् परपूर्वापतिः स्तेन पस्भूमेिं हरन्कूप प्ररश्च हीन आत्मा च परस्परं तु सर्वेषां परस्य योषितं हृत्वा पराशरव्यासशख परिभूतामधःशय्यां परिशुष्यत्स्खलद्वाक्यो परिस्तृते शुचौ देशे परेण भुज्यमानाया पणेदुम्बरराजीव पलं सुवर्णाश्चत्वार पलाण्डं विङ्कराहं च पवित्रपाणिराचान्त पवित्राणि जपेत्पिण्डान् पशुमण्डूकनकुल पशल्गच्छञ्शतं दाप्यो पश्चाचैवापसरता पश्चात्तापो निराहार पश्यतोऽबुवतो भूमे पश्येचारांस्ततो दूतान् याज्ञवल्क्यस्मृत २६ | पाखण्ड्यनाश्रिताः तेना ४०२ | पाणिपादशलाकाश्ध २१ ६ | पाणिप्रक्षालनं दत्त्वा ३६९ | पाणिग्रह्यः सवर्णासु .. १०२ | पात्राणां चमसानां च २३९ | पात्रे धनं वा पयाँ ३६ | पादकेशांशुककरो . ६ १ | पादशौचं द्विजोच्छिष्टं ४२३ । पादौ प्रतापयेन्नाग्री ३२८ | पारदारिकचौरं वा . .. २७७ | पारदायें पारिवित्यं ३५४ ; पार्धकाः स्थालकैः सार्ध ३५| पालदोषविनाशे तु ६९ ; पालितं वर्धयेन्नीत्या .. १०७ ! पांसुप्रवर्षे दिपदाहे २६२ | पिण्डदोंऽशहरश्चैषां ... .. ३६९ ; पिण्डयज्ञावृता देयं ३ | पिण्डांस्तु गोऽजविप्रेभ्यो १९ | पिण्याकं वा कणान्वापि १२८ | पिण्याकाचामतक्राम्बु . ७० | पितरि प्रोषिते प्रेते १३५ | पिता पितामहो भ्राता ४७९ | पितापुत्रविरोधे तु ११० | पितुरूध्व विभजतां ५३ | पितुः खसारं मातुश्च ७० | पितृद्रव्याविरोधन ४. ४८५ | पितृपात्रं तदुक्तानं २८६ | पितृभ्यः स्थानमसीति २९० | पितृभ्यां यस्य यद्दत्तं २४| पितृमातृपतिभ्रातृ १३५| पितृमातृपराश्चैव १०२ ! पितृमातृसुतत्याग . ३४५ ७१ १७ ६५ २८९ ३८१ ३४५ २४० २.१४ ८५ ४८३ १८ २६८ २००८ ३८० २०४ १७७ २६७ २००८ २२८ ३८१