पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथाऽविपककरणः तथा शक्तः प्रतिभुवं तथाश्वमेधावभृथ तथैव परिपाल्योऽसौ तथैवानाश्रमे वासः तथोपनिधिराजस्री तद्ददत्समवाप्तोति तदन्तं रसरूपेण तदन्ने विकिरेद्भदूमौ तदभावेऽस्य तनये तदर्ध मध्यमः प्रोक्त तदवाप्य नृपो दण्डं तदहने प्रदुष्येत तन्निमित्तं क्षतः शत्रै तन्मन्त्रस्य च भेत्तारं तन्मात्रादीन्यहंकारातू द्वे ललाटाक्षि तन्मूल्याद्विगुणो दण्डो तपसा ब्रह्मचयण तपस्तस्वास्सृजद्रह्मा •• . तपखिनो दानशीला तपो वेदविदां क्षान्तिः तप्तक्षीरघृताम्बूनाम् तप्तऽय:शयने सार्ध तमायान्तं पुनर्जित्वा तमेव कृत्स्रमाप्नोति तरिकः स्थलजं शुल्कं • तवाहंवादिनं कृीबं तस्मातु नृपतेरर्ध तस्मात्तनेह कर्तव्यं तस्मादात्पुनयज्ञ तस्मादति परो देहातू तस्य वृत्तं कुलं शीलं तस्य षोढा शरीराणि •. टष्ठम् ३५५ | तस्याप्यत्रं सोदकुम्भं २५९ | तस्यत्युक्तवतो लौहं ३८९ | तस्येतदात्मजं सर्वम् ... १०५ | ताम्रकात्स्फटिकाद्रक्त ३८१ तामिस्त्रं लोहशहूं च १३७ | तारानक्षत्रसंचारै ६६ | तालज्ञश्चाप्रयासेन ३४१ | तालुस्थाचलजिह्वश्च ... ७५ | तालूदरं बस्तिशीर्ष 1२ | तावन्त एव मुनय १११ | तावद्वैौः पृथिवी ज्ञेया १०८ तित्तिरौ तु तिलद्रोणं तिथिवृद्धया चरेत्पिण्डान् ३९१ तिलौदनरसक्षारान् २.९१ | ४० ३४५ | तुलाझ्यापो विर्ष कोशो. तुलाधारणविद्वद्भि २६६ तुलापुरुष इत्येष ३६४ | तुलाशासनमानाना .. ६२ | तुला स्त्रीबालवृद्धान्ध १६४ | तूष्णीमेताः क्रियाः स्त्रीणां ३२५| तृणगुल्मलतात्वं च तृप्यर्थ पितृदेवानां ते तृप्तास्तर्पयन्त्येनं २९२ | तेन त्वामभिषिञ्चामि १०५| तेन देवशरीराणि २७४ | तेनान्निहोत्रिणो यान्ति तेनोपस्पृष्टो यस्तस्य १०२ १०४ | तेनोपसृष्टो लभते ३७२ | तेऽपि तेनैव मार्गेण ३५२ | तेभ्यः क्रियापराः श्रेष्ठा .. ३६२ | तेऽष्टौ लिक्षा तु तास्तिस्रो ३२९ | तैलहृत्तैलपायी स्यात् ३४४ ! तैश्चापि संयतैर्भाव्यं .. ८२९ १८८ ३४२ ३७४ ३६१ ३५ ३६६ ३४७ ३६४ ४३५ ४८३ ३२७ १७८ ४८३ २६८ १८१ १२. ३६ ८९ ८९ ३६४ ... ११