पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृत्वेदंविष्णुरित्यन्ने कृमिकीटपतङ्गत्वं कृषिः शिल्पं भृतिर्विद्या कृष्णलः पश्च ते माष कृष्णा गौरायसं छाग केचिदैवात्खभावाद्वा केशभस्मतुषाङ्गार कोऽन्यथैकेन नेत्रेण कोयष्टिवचक्राह्य कोले घृतघटो देय कौशेयनीललवण क्रमशो मण्डलं चिन्त्यै क्रमात्ते संभवन्तीह क्रमात्त सैभवन्त्यर्चि क्रमेण अक्रयो वा निःस्रवस्तस्मातू क्रव्यादपक्षिदात्यूह क्रियमाणोपकारे तु क्रीडाँ शरीरसंस्कारं क्रीतलब्धाशना भूमौ क्रीतश्च ताभ्यां विक्रीतः क्रीत्वा नानुशयः कायें क्रूरोप्रपतितत्रालय क्रेता मूल्यमवाप्नोति छीबोऽथ पतितस्तज्ज क्षत्रस्य द्वादशाहानि क्षत्रिया मागधं वैश्यात् क्षयं वृद्धिं च वणिजा क्षात्रेण कर्मणा जीवेतू क्षुद्रमध्यमद्दाद्रव्य श्रुद्रात्रं वृककौ बस्ति क्षेत्रजः क्षेत्रजातस्तु क्षेत्रज्ञस्येश्वरज्ञानातू याज्ञवल्क्यस्मृतिः । पृष्ठम् श्लोका क्षेत्रवेश्मवनग्राम ३६८ | क्षेत्रस्य हरणे दण्डा ३२९ | क्षेपं करोति चेद्दण्ड्य ११० | खङ्गामिषं महाशल्कं ७४ १०७ | खरपुल्कसवेणानां ४३ | खराजमेषेषु वृषो ३५७ | खरोष्ट्रयानहस्त्यश्व ५२ | गजे नीलवृषा: पञ्च ४३५ | गणद्रव्यं हरेद्यस्तु ३२७ | गणानामाधिपत्ये च १०६ | गते तस्मिन्निमग्राङ्गं ३६६ | गन्त्री वसुमती नाशम् २७० | गन्धोदकतिलैर्युक्तं ... ५२ | गम्यं त्वभावे दातृणां ४४३ | गम्याखपि पुमान्दाप्यः ३०२ | गर्भभर्तृवधादौ च २१४ | गर्भस्य वैकृतं दृष्टम् २७३ | गर्भस्रावे मासतुल्या गर्भहा च यथावर्ण २४२ | गर्भाधानमृतौ पुंसः ४८ २१० | गायत्रीजप्यनिरतः ३१४ | गायत्रीं शिरसा सार्ध २९. | गीतज्ञो यदि योगेन २७३ | गीतनृलैश्च भुञ्जीत ३२६ | गुडादन पायस च २७९ | गुणिद्वैधे तु वचनं ३४६ | गुरवे तु वरं दत्त्वा २१३| गुरुं चैवाप्युपासीत ... ३२५ । गुरु हुकृत्य त्वंकृत्य . २८२ ८५ ३६८ ४३४ २५१ ८८ १९ ३०१ ३४६ २८६ ४३९ १९ ३५९. ३९५ ४५१ ३५१ १०३ १६८ १३ ४६२