पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्रपनं तस्य कर्तव्यं स्फीतादपि न संचारि स्फ्यशूर्पजिनधान्यानां स्मृत्याचारव्यपेतेन स्मृत्योर्विरोधे न्यायस्तु स्यादोषधिवृथाच्छेदे स्याद्राजा मृत्यत्रगघु खकर्म ख्यापयंस्तेन खै कुटुम्बाविरोधेन खच्छन्दं विधवागामी खदारनिरतश्चैव खदेशपण्ये तु शतं खधर्माचलितां राजा खप्पाद्भमौ शुची रात्रौ खयं कृतं वा यदृष्णं खरन्ध्रगोप्ताऽन्वीक्षिक्यां खर्ग ह्यपत्यमोजश्ध खं लभेतान्यविक्रीतं खसीन्नि दद्याद्भामस्तु खस्तिवाच्यं ततः कुयोत् खाध्यायवान्दानशील खाध्यायं सततं कुर्यात् खाध्यायाग्निसुतल्यागो खामिने योऽनिवेयैव खामिप्राणप्रदो भक्त पद्यान्ना वणोनुक्रम श्ॐोका ९० | खाम्यमाल्या जनो दर्ग ४८ | खैरिणी या पतिं हित्वा १५ | हतानां नृपगोविप्रैः ५६ | हृत्वा त्र्यहं पिबेत्क्षीरं ११६ | हविष्यान्नेन वै मासं १३१ | हंमश्येनकपिक्रव्यात् ४३७ | हस्तेनौषधिभावे वा १०४ | हस्ता पायुरुपस्थ च ४०२ | हानिर्विकेतुरेवासौ २४४ | हानिश्धत्केतृदोषेण २६ ७ | हास्य परगृहे यानं २७० | हिताहिता नाम नाड्य ११० | हिताहितेषु भावेषु ८९ हिरण्यभूमिलाभेभ्यो ३३३ || ९ १२८ | हिंसकश्चाविधानेन ... १५१ | हिंस्रयन्त्रविधानं च हीनकल्पं न कुवत ३६२ | हीनजातिं परिक्षीणम् ८७ | हीनजातौ प्रजायेत १६ | हीनाद्रहो हीनमूल्ये २४१ | हीना न स्याद्विना भत्र ९४ |हीनेष्वर्धदमो मोहं २७८ | प्रदद्यातु हुतशेषं हुत्वान्नीन्सूर्यदैवत्यान् ६८ | हेममात्रमुपादाय हेम श्रृङ्गीशफै रूप्यै ३३२ | हेमहारी तु कुनखी ३३ | होतव्या मधुसर्पिभ्र्या ३८१ | हृतं प्रनष्टं यो द्रव्यं २३७ | हृताधिकारां मलिनां २४९ | हृत्कण्ठतालुगाभिस्तु १० ० इति याज्ञवल्क्यस्मृतिपद्यानां चणर्णानुक्रमणी । २९ १० ८ १८ ३ १२ ४३ ४ ८५ ४३५ ४४ ३४६ २७२ २७२ २४ ३४९ ३५८ १० ८ १० २ ३५४ ३८ १ २४१ २५ ७३ ३१ ३५६ ६४ ३६८ ९५९ २४३