पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ याज्ञवल्क्य स्मृतः ॥ [प्रायश्चित्ताध्याय नेिणोदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ॥' इत्यनेन । “घृतं यवा मधुयवा पवित्रममृतं यवाः । सर्व पुनन्तु मे पापं वाङ्मनःकायसंभवम् ॥’ इत्यनेन वा । ‘अद्धिकार्य तु कुर्वीत तेन भूतबलिं तथा । नाग्रं न भिक्षां नातिथ्यं न चोच्छिष्ट परित्यजेत् ॥’ ‘ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा' इत्यात्मनि जुहुयात्रिरात्रं मेधाभिवृद्धये पापक्ष याय त्रिरात्रं ब्रह्महत्यादिपु द्वादशरात्र पतितोत्पन्नश्चत्येतद्दिगवलम्बनेनान्यान्यपि स्मृतिवचनानि विवेचनीयानि ॥ ३११ ॥ इति रहस्यप्रायश्चित्तप्रकरणम् । विनियुक्तत्रतत्रातरूपभेदे बुभुत्सिते । कीदृक्षमिति संक्षेपालक्षणं वक्ष्यतेऽधुना ॥ ब्रह्मचर्यं दया क्षान्तिदनं सत्यमकल्कता अहिंसा स्तेयमाधुर्ये दमश्चेति यमाः स्मृताः ।। ३१२ ॥ स्रानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः । नियमा गुरुशुश्रूषा ब्रह्मचर्य सकलेन्द्रियसंयमः । उपस्थानेिग्रहो लिङ्गनिग्रहः गोबलीवर्दन्यायेन निर्दिष्टः । अकल्कता अकुटिलता । शेषं प्रसिद्धम् । यत्पुनर्मनुनोक्तम्--'अहिंसा सत्यमक्रोधमार्जवं च समाचरेत्’ इति तदप्येतेषामुपलक्षणं न परिगणनाय । अत्र च दयाक्षान्त्यादीनां पुरुषार्थतया प्राप्तानामपि पुनर्विधानं प्रायश्चित्ताङ्गत्वा र्थम् । कचिद्विशेषोऽप्यस्ति । यथा विवाहादिष्वभ्यनुज्ञातस्याप्यनृतवचनस्य निवृत्त्यर्थ सत्यत्वविधानम् । पुत्रशिष्यादिकमपि न ताडनीयमित्येवमर्थमहिंसा विधानमित्येवमादि ॥ ३ १ २ ॥ ३१३ ॥ तत्र सान्तपन्नाख्य ब्रत तावदाहः गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । जग्ध्वा परेह्वयुपवसेत्कृच्छू सान्तपनं चरन् ।। ३१४ ।। पूर्वेद्युराहारान्तरपरित्यागेन गोमूत्रादीनि पञ्चगव्यानि पञ्चद्रव्याणि कुशोदक सहितानि संयुज्य पीत्वा अपरेद्युरुपवसेदिति द्वैरात्रिकः सान्तपनः कृच्छूः । संयोजैनं चोत्तरश्लोके पृथग्विधानादवगम्यते । कृच्छू इति चान्वर्थसंज्ञेयम् । तपोरूपत्वेन केशसाध्यत्वात् । गोमूत्रादीनां परिमाणं वक्ष्यते । यदा पुनः पूर्वे द्युरुपोष्यापरेद्युः समञ्चकं संयुज्य समन्त्रकमेव पञ्चगव्य पीयते तदा ब्रह्मकूर्च इत्याख्यायते । यथाह पाराशर –“गोमूत्रं गोमयं क्षीरै दधि सर्पिः कुशोद कम् । निर्दिष्ट पञ्चगव्यं तु प्रत्येकं कायशोधनम् ॥ गोमूत्रं ताम्रवर्णायाः धताया

  • परम् ख. २ द्वैररात्रः ख. ३ सांतपनं . ४ पवित्रं कायशोधनमिति पाठः ङ .