पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् ४ ] मिताक्षरासहेिता । स्व ३४३ दाढ्र्यम् । आदिग्रहणात्सुषिरत्वं विवेिक्ततां च ।–“आकाशाच्छब्दं श्रोत्रं विवेि क्ततां सर्वच्छिद्रसमूहांश्च' इति गर्भपनिषद्दर्शनात् । पवनात्स्पर्शन्द्रियम् । चेष्टां गमनागमनादिकाम् । व्यूहनमङ्गानां विविधं प्रसारणम् । रौक्ष्यं कर्कशत्वं चशब्दा त्स्पर्श च । पित्तात्तेजसो दर्शनं चक्षुरिन्द्रियम् । पतिं भुक्तस्यान्नस्य पचनम् । औष्ण्यमुष्णस्पर्शत्वमङ्गानाम् । रूपं श्यामिकादि । प्रकाशितां भ्राजिष्णुताम् तथा संतापामर्षादि च ।–“शौर्यामर्षतैक्ष्ण्यपत्यौष्ण्यभ्राजिष्णुतासंतापवर्णरूपे न्द्रियाणि तैजसानि' इति गर्भपनिषद्दर्शनात् । एवं रसादुदकाद्रसनेन्द्रियम् । शैल्यमङ्गानां स्रिग्धताम् । मृदुत्वसहितं छेदमाताम् । तथा भूमेर्गन्धं घ्राणे न्द्रियं गरिमाणं मूर्ति च । सर्वमेतत्परमार्थतो जन्मरहितोऽप्यात्मा तृतीये मासि गृह्णाति । ततश्चतुर्थे मासि स्पन्दते चवलति । तथा शारीरके–“तस्माच्चतुर्थे मासि चलनादावभिप्रायं करोति’ इति ॥ ७६ ॥ ७७ ॥ ७८ ॥ द्वौहँदस्याप्रदानेन गभ दोषमवाप्नुयात् । वैरूप्यं मरणं वापि तस्मात्कार्य प्रियं त्रियाः ॥ ७९ ॥ किंच । गर्भस्यैकं हृदयं गर्भिण्याश्चापरमित्येवं द्विहृदया तस्याः स्त्रिया यदभि लषितं तत्तू द्वैौहृदं तस्याप्रदानेन गर्भ विरूपतां मरणरूपं वा दोषं प्रामोति । तस्मात्तद्दोषपरिहारार्थ गर्भपुष्टयर्थे चव गर्भिण्याः स्त्रियाः यप्रियमभिलषितं तत्सं पादनीयम्। तथाच सुश्रुते—‘द्विहृदयां नारी दौह्मदिनीमाचक्षते तदभिलषितं दद्यात् वीर्यवन्तं चिरायुषं पुत्रं जनयति’ इति । तथाच व्यायामादिकमपि गर्भ ग्रहणप्रभृति तया परिहरणीयम् । ‘ततःप्रभृति व्यायामव्यवायातितर्पणदिवास्वश् रात्रिजागरणशोकभययानारोहणवेगधारणकुकुटासनशोणितमोक्षणानि परिहरेत्’ इति तत्रैवाभिधानात् । गर्भग्रहणं च श्रमादिभिर्लिङ्गेभ्रवगन्तव्यम् । ‘सद्यो गृहीतगभर्भायाः श्रमो ग्लानिः पिपासा सक्थिंसीदनं शुक्रशोणितयोरैवबन्धः स्फुरणं च योनेः’ इत्यादि तत्रैवोक्तम् ॥ ७९ ॥ स्थैर्य चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः । षष्ठ बलस्य वर्णस्य नखरोम्णां च संभवः ॥ ८० ॥ किंच । तृतीये मासि प्रादुर्भूतस्याङ्गसङ्कस्य चतुर्थे मासि स्थैर्ये स्थेमा भवति । पञ्चमे लोहितस्योद्भव उत्पत्तिः । तथा षष्ठ बलस्य वर्णस्य कररुहरोम्णां च मनचैतन्ययुक्तोऽसौ नाडीस्रायुशिरायुतः । सप्तमे चाष्टमे चैव त्वङ्झांसस्मृतिमानपि ।। ८१ ।। किंच । असौ पूर्वोक्तो गर्भः सप्तसमे मासि मनसा चेतसा चेतनया च युक्तो १ दोहदस्याप्रदानेन ड. २ द्विहृदयायाः स्त्रिया. ड. ३ दोहदम् ङ. ४ सक्थिसादनं ङ रनुबन्धः ड या० ३२