पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहेिता ३८१ कम् ॥' इति । तथा चाङ्गिराः –‘पातकेषु सहस्त्रं स्यान्महत्सु द्विगुणं तथा । उपपापे तुरीयं स्यान्नरकं र्वर्षसंख्यया ॥’ इति ॥ २३२ ॥ २३३ ॥ एवं महापातकानि तत्समानि च परिगण पातकानि पिरगणय्योपपातकानि यितुमाह गोवधेो व्रात्यता स्तेयमृणानां चनपक्रिया । अनातिातिा पण्यविक्रयः परिवेदनम् ।। २३४ ॥ भृतादध्ययनादानं भृतकाध्यापनं तथा । पारदार्य पारिवित्यं वाधुष्यं लवणक्रिया ।। २३५ ।। स्त्रीशूद्रविट्रक्षत्रवधो निन्दितार्थोपजीवनम् । नास्तिक्यं त्रतलोपश्च सुतानां चैव विक्रयः ।। २३६ ।। धान्यकुप्यपशुस्तेयमयाज्यानां च याजनम् । पितृमातृसुतत्यागस्तडागारामविक्रयः ।। २३७ ।। कन्यासंदूषणं चैव पैरिविन्दकयाजनम् । कन्याप्रदानं तखैव कौटिल्यं व्रतलोपनम् ।। २३८ ।। आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् । स्वाध्यायाग्सुितत्यागो बान्धवत्याग एव च । ।। २३९ ।। इन्धनार्थ दुमच्छेदः स्त्रीहिंसौषधजीवनम् । हिंस्रयन्त्रविधानं च व्यसनान्यात्मविक्रयः ।। २४० ।। शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् । तथैवानाश्रमे वासः परान्नपरिपुष्टता ।। २४१ ।। असच्छास्राधिगमनमाकरेष्वधिकारिता । भार्याया विक्रयचैषामेकैकमुपपातकम् ।। २४२ ।। गोवधो गोपिण्डव्यापादनम् । कालेऽनुपनीतत्वं वात्यता । ब्राह्मणसुवर्ण तत्समव्यतिरिक्तपरद्रव्यापहरणं स्तेयम् । गृहीतस्य सुवर्णादेरप्रदानम् । ऋत्णानाम नपाकरणम् । तथा देवर्षिपितृणां संबंन्ध्यूणस्यानपाकरणं च । सत्यधिकारेऽना हिताझिल्वम् । ननु ज्योतिष्टोमादिकामश्रुतयः स्वाङ्गभूताझिनिष्पत्त्यर्थमाधानं प्रयुञ्जत इति मीमांसकप्रसिद्धिरतश्च यस्यान्निभिः प्रयोजनं तस्य तदुपाय भूताधाने प्रवृत्तिवींह्याद्यार्थिन इव धनार्जने । यस्य पुनरझिभिः प्रयोजनं नास्ति तस्याप्रवृत्तिरिति कथमनाहिताग्नितादोषः । उच्यते । अस्मादेवाधानस्य १ वष्र्मसंक्षयात् ङ . २ चानपाक्रिया ख. ३ परिवेदक ड . ४ संबन्ध्यर्णस्या ख.