पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ याज्ञवल्क्यस्मृतःि । ु लेशयः’ इत्येकवस्रताया अपि शङ्गेन पाक्षिकत्वेनाभिधानात् । स्राने च हारी तेन विशेष उक्त त्र्यवरं शुद्धवतीभिः स्रात्वाघमर्षणमन्तर्जले जपित्वा धौत महतं वासः परिधाय साम्रा सौम्येनादित्यमुपतिष्ठत’ इति । पवित्राणि जपेत् पवित्राणि च ‘अधमर्पणं देवकृतः शुद्धवत्यस्तरत्समा इत्यादीनि वसिष्ठादिप्रतिपादितानामन्यतमान्यर्थाविरुद्धेषु कालेषु अन्तर्जले जपेत् सावित्रीं वा । ( ११ २२५ )–“सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः' इति मनुस्मरणात् । यत्तु गौतमेनोक्तम्--'रौरवयोधां जपे नित्यं प्रयुञ्जीत’ इति तदपि पवित्रत्वादेवोक्तं न पुनर्नियमाय । तथा सति श्रुत्यन्तर मूलत्वकल्पनाप्रसङ्गात् । अतोऽनधीतसामवेदेन गायत्र्यादिकमेव जसव्यम् यदपि ‘नमो हमाय मोहमाय इत्यादि पठित्वा एता एवाज्याह तयः' इत्युक्त तदपि न नैयमिकं किंतु ( १ १॥२२२ )–‘महाव्याहृतिभिहमः कर्तव्यः स्वयः मन्वहम्’ इति मनुना महाव्याहृतिभिहॉमविधानात् ॥ तथा षट्त्रिंशन्मतेऽ पहोमादि यत्किंचित्कृच्छूोत्तं संभवेन्न चेत् । सर्व व्याहृतिभिः कुर्या द्रायञ्या प्रणवेन च आदिग्रहणादुदकतर्पणादित्योपस्थानादेहणम् अतएव वशम्पायन स्रात्वोपतिष्ठदादित्यं सौरीभिस्तु कृताञ्जलिः’ इति । समुच्चयः । [ प्रायिश्चत्ताध्यायः षस्तेनैव दर्शितः–“ऋषभं चिरज चैव तथा चैवाघमर्षणम् । गायत्रीं वा जपे द्देवीं पवित्रां वेदमातरम् ॥ शतमष्टशतं चापि सहस्रमथवा परम् । उपांशु मनसा वापि तर्पयेत्पितृदेवताः ॥ मनुष्यांश्चैव भूतानि प्रणम्य शिरसा तत इति । तथा पिण्डाश्च प्रत्येकं गायत्र्या चाभिमम्रयेत् । तथा यमेनापि विशेष उक्त हुल्यग्रस्थितं पिण्डं गायत्र्या चाभिमत्रितम् । प्राश्याचम्य कुर्यादन्यस्याप्यभिमत्रणम् ॥’ इति । अतश्च ॐ भूर्भवःस्वरित्यादिभिगत मोत्तैरभिमम्रणमत्रैः सहास्य विकल्प उक्तः । यत्पुनराप्यायस्व संतेपयांसीत्या दिभिः पिण्डकरणात्पूर्वं हविषोऽभिमम्रणमुक्तं तद्भिन्नकायत्वात्समुचीयते एतानि च कृच्छूादिवतानि यदा प्रायश्चित्तार्थमनुष्टीयन्ते तदा केशादिवपनपूर्व परिगृहीतव्यानि वपनं वतं चरेत्’ इति गौतमस्मरणात् । अभ्युद्यार्थे तु नैव वपनम् । वसिष्ठनाप्यत्र विशेषः उक्त कृच्छाणां धतरूपाणां श्मश्रुके शादि वापयेत् । कुक्षिरोमशिखावर्जम्’ इति । कृच्छूाणां व्रतरूपाणां । ब्रतरूपाणि वपनादीन्यङ्गानि वक्ष्यन्त इति शेषः । पर्षदुपदिष्टवतग्रहणं च व्रतानुष्ठानदिव सात्पूर्वेद्युः सायाहे कार्यम् । यथाह वसिष्ठ सर्वपापेषु सर्वेषां व्रतानां विधिपूर्वकम् । अहणं संप्रवक्ष्यामि प्रायश्चित्ते चिकीर्षिते ॥ दिनान्ते नखरोमादी न्प्रवाप्य स्रानमाचरेत् । भस्मगोमयमृद्धारिपञ्चगव्यादिकल्पितैः ॥ मलापकर्षणं कार्य बाह्यशौचोपसिद्धये । दन्तधावनपूर्वेण पञ्चगव्येन संयुतम् ॥ व्रतं निशा मुखे.ग्राह्य बहिस्तारकदर्शने । आचम्यातः परं मौनी ध्यायन्दुष्कृतमात्मन १ आज्येन वेति पाठान्तरम्