पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्महा द्वादशाब्दानि ब्रह्महा मद्यपः स्तेन ब्राह्मणः काममश्रीयात् ब्राह्मणक्षत्रियविश ब्राह्मणक्षत्रियविशांभार्या ब्राह्मणक्षत्रियविशांभैक्ष ब्राह्मणः पात्रतां याति ब्राह्मणप्रातिवेश्यानाम् ब्राह्मणस्तु परिक्षीण ब्राह्मणस्य परित्राणातू ब्राह्मणखर्णहारी तु राज्ञे ब्राह्मणस्खर्णहारी तु रुद्र ब्राह्मणान्भोजयेद्दद्यात् ब्राह्मणेनानुगन्तव्यो ब्राह्मणेषु क्षमी न्निधे ब्राह्मणेषु चरेद्वैक्षं यात्सूत ब्राहो मुहूर्ते चोत्थाय ब्राह्मो विवाह आहूय बूयुरतु खधेत्युक्त भक्षयित्वोपविष्टानां •. भक्ष्याः पञ्चनखाः सेधा भगं ते वरुणो राजा ... भगमिन्द्रश्च वायुश्च भगास्थ्येकं तथा पृष्ठ भगिन्यश्च निजादंशातू भद्रासनोपविष्टस्य भयं हित्वा च भूतानां भर्तृभ्रातृपितृज्ञाति भवो जातिसहृखेषु भस्माद्भिः कांस्यलोहानां भार्याया विक्रयचैषां भार्यारतिः शुचिर्भूत्यः या० ४६ पद्याना वणानुक्रमः । श्लोका ३८४ | भावाभावा च जगतः ३७६ | भावैरनिष्टैः संयुक्त ९ | भासं च हृत्वा दद्याद्भां . ११ | भास्करालोकनाश्लील १६|भिन्न दग्धेऽथवा छिन्ने... ९ | भिन्न पणे च पञ्चाशत् ४९१ | भिषझियथ्याचरन्दण्ड्यः २७४ | भुक्त्वाद्रपाणरम्भांऽन्तः १४९ | भूतपित्रमरब्रह्म ३८९ | भूतमप्यनुपन्यस्तं ... ४०२ | भूतात्मनस्तपोविद्ये ९३ | भूमेर्गन्धं तथा घ्राणं ३१८ | भूर्या पितामहोपात्ता १०४ | भूशुद्धिर्मार्जनाद्दाहात् ३५ | भृतिमधेपथे सवाँ १७ | भृत्यांश्च तर्पयेच्छ्म श्रु ७६ | भृत्यैः परिवृतो भुक्त्वा २८१ | भेदं चैषां नृपो रक्षेत २३८ | भेषजलेहलवण ५३ | भैक्षामिकायें त्यक्त्वा तु ... ९१ | भोगांश्च दद्याद्विप्रेभ्यो ९१ | भोजयेचागतान्काले ३४५ | भोज्यान्ना नापितश्चैव २०८ | भ्रातृणामथ दम्पत्यो ९० | श्रेषञ्चन्मार्गितेऽदत्त ३३८ | जुहुयाद्वापि मज्जान्तां २४ | मण्डल तस्य मध्यस्थ मतं मेऽमुकपुत्रस्य २६१ | म त्तोन्मत्तार्तव्यसनि ५९ | मत्स्यान्पवास्तथवामान् ... ३८१ | मत्स्यांश्च कामतो जग्ध्वा ३७ | मधु दंशः पलं गृध्रो ३५५ ४३५ १७६ २६८ ४५ ३२५ ३८१ ३३१ ३५ २६९ ... ४४२ ३४ ४९ १५४ १६३ ३९१ ४९ १७४ १४३ ३७०