पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् ४] मिताक्षरासहिता । १ अतीतार्थस्मृतिः ड. कारणान्येवमादाय तासु ताखिह योनिषु । सृजत्यात्मानमात्मा च संभूय करणानि च ॥ १४८ ।। यथा हि कुलालो मृचक्रचीवरादिकं कारणजातमुपादाय करकशरावादिकं नानाविधकार्यजातं रचयति । यथा वा वर्धकिस्तृणमृत्काष्ठः परस्परसापेक्षेः एकं गृहाख्यं कार्य करोति । यथा वा हेमकारकः केवलं हेमोपादाय हेमानुगतमेव कटकमुकुटकुण्डलादिकार्यमुत्पादयति । यथा वा कोशकारकः कीटविशेषो निज लालयारब्धमात्मबन्धनं कोशाख्यमारभते, तथात्मापि पृथिव्यादीनि साधनानि परस्परसापेक्षाणि तथा करणान्यपि श्रोत्रादीन्युपादाय अस्मिन्संसारे तासु तासु सुरादियोनिषु स्वयमेवात्मानं निजकर्मबन्धबद्धं शरीरितया सृजति ॥ १ ४६-१४८॥ किं पुनर्वेषयिकज्ञानेन्द्रियव्यतिरिक्तात्मसद्भावे प्रमाणमित्याशङ्कयाह महाभूतानि सत्यानि यथात्मापि तथैव हि । कोऽन्यथैकेन नेत्रेण दृष्टमन्येन पश्यति ।। १४९ ।। वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम्। यथा हि पृथिव्यादिमहाभूतानि सत्यानि प्रमाणागम्यत्वात् तथात्मापि सत्यः । अन्यथा यदि बुद्धीन्द्रियव्यतिरिक्तो ज्ञाता ध्रुवो न स्यात्ताहिँ एकेन चक्षुरिन्द्रियेण इटं वस्तु अन्येन स्पर्शनेन्द्रियेण को विजानाति यमहमद्राक्षं तमहं स्पृशा मीति ॥ १४९ ॥ तथा कस्यचित्पुरुषस्य वाचं पूर्वं श्रुत्वा पुनः श्रूयमाणां वाचं तस्य वागिय मिति कः प्रत्यभिजानाति । तस्मात् ज्ञानेन्द्रियातिरिक्तो ज्ञाता ध्रुव इति सिद्धम् । अंतीताथ स्मृतिः कस्य को वा खमस्य कारकः ॥ १५० ।। जातिरूपवयोवृत्तविद्यादिभिरहंकृतः । शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ।। १५१ ।। किंच । यद्यात्मा धुवो न स्यात् तर्हनुभूतार्थगोचरा स्मृतिः पूर्वानुभवभावित संस्कारोद्धोधनिबन्धना कस्य भवेत् । नह्यन्येन दृष्टे वस्तुन्यन्यस्य स्मृतिरुप पद्यते । तथा कः स्वमज्ञानस्य कारकः । नहीन्द्रियाणामुपरतव्यापाराणां तत्का रकत्वम् । तथाहमेवाभिजनत्वादिसंपन्न इत्येवंविधोऽनुसंधानप्रत्ययः कस्य भवति स्थिरात्मव्यतिरिक्तस्य । तथा शब्दस्पशौदिविषयोपभोगसिद्धयर्थमुद्योग मनो वाकायैः कः कुर्यात्। तस्मादपि बुद्धीन्द्रियव्यतिरिक्त आत्मा स्थितः ॥ १५०॥१५१॥ उपासनाविशेषविध्यैथै संसारस्य रूपं विवृण्वन्नाह स संदिग्धमतिः कर्मफलमस्ति न वेति वा । विद्युतः सिद्धमात्मानमसिद्धोऽपि हि मन्यते ॥ १५२ ।। ३५७ २ सिद्धयथै ङ