पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् १] मिताक्षराससहिता । ३१७ बुद्धयाऽनाद्रियमाणैर्धारेश्वरविश्वरूपमेधातिथेिप्रभृतिभिराचायैरयमेव साधा रणः पक्षोऽङ्गीकृत । अविगीतानि चार्तानार्तक्षत्रियादिविषयतया व्याख्येयानि ॥ गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ॥ २४ ॥ गुरुरुपाध्यायः, अन्तेवासी शिष्यः, अनूचानोऽङ्गानां प्रवक्ता, मातुलग्रहणे नात्मबन्धवो मातृबन्धवः पितृबन्धवश्च योनिसंबद्धा उपलक्ष्यन्ते । ते च “पली दुहितरः’ इत्यत्र दर्शिताः । श्रोत्रिय एकशाखाध्यायी ।–“एकां शाखामधीत्य श्रोत्रियः’ इति बौधायनस्मरणात् । एषुपरतेष्वहोरात्रमाशैौचम् । यस्तु मुख्यो गुरुः पिता तदुपरमे सपिण्डत्वाद्दशाहमेव । यस्तु पिता पुत्रानुत्पाद्य संस्कृत्य वेदानध्याप्य वेदार्थ ग्राहयित्वा वृतिं च विदधाति तस्य महागुरुत्वात्तदुपरमे द्वादशरात्र वा । ‘महागुरुषु दानाध्ययने वर्जयेरन्’ इति आश्वलायनेनोक्तं द्रष्टव्यम् । आचायपरमे तु त्रिरात्रमेव । यथाह मनुः (५॥८०)–“त्रिरात्रमाडु राशौचमाचार्ये संस्थिते सति । तस्य पुत्रे च पल्ल्यां च दिवारात्रमिति स्थितिः ॥ इति । यदा त्वाचार्यादेरन्त्येटिं करोति तदा दशरात्रमाशैौचम् (५॥६५) गुरोः प्रेतस्य शिष्यस्तु पितृमेधं सैमारभेत् । प्रेताहारः समं तत्र दशाहेन विशुद्धयति ॥’ इति तेनैवोक्तत्वात् । श्रोत्रियस्य तु समानग्रामीणयैतदाशौचम् । एकाहं सब्रह्मचारिणि समानग्रामीणे च श्रोत्रिये' इत्याश्वलायनस्मरणात् । एकाचार्योपनीतः सब्रह्मचारी । एतच्चासंनिधाने द्रष्टव्यम् । संनिहिते तु शिष्यादौ त्रिरात्रादि । यथाह मनुः (५॥८१)–‘श्रोत्रिये तूपसंपन्ने त्रिरात्रमशुचिर्भवेत् । मातुले पक्षिणीं रात्रिं शिष्यत्विग्बान्धवेषु च ॥' इति । उपसंपन्ने मैत्रीप्राति वेश्यत्वादिनै संबद्धे शीलयुक्त वा । मातुलग्रहणं मातृष्वस्त्रादेरुपलक्षणार्थम् । बान्धवा इत्यात्मबन्धवो मातृबन्धवः पितृबन्धवश्चोच्यन्ते । तथाच बृह स्पतेिः–‘यहं मातामहाचार्यश्रोत्रियेष्वशुचिर्भवेत्’ इति । तथा प्रचेता

  • मृते चत्विजि याज्ये च त्रिरात्रेण विशुद्यति' इति । तथाच वृद्धवसिष्ठ

संस्थिते पक्षिणीं रात्रिं दैौहित्रे भगिनीसुते । संस्कृते तु त्रिरात्रं स्यादिति धर्मो यवस्थितः । पित्रोरुपरमे स्त्रीणामूढानां तु कथं भवेत् । त्रिरात्रेणैव शुद्धि स्यादित्याह भगवान्यम ॥ श्वशुरयोर्भगिन्यां च मातुलान्यां च मातुले । पित्रो स्वसरि तद्वच पक्षिणीं क्षपयेन्निशाम् ॥' तथा-‘मातुले श्वशुरे मित्रे गुरौ गुर्वङ्गः नासु च । आशौचं पक्षिणीं रात्रिं मृता मातामही यदि ॥' तथाच गौतम ‘पक्षिणीमसपिण्डे योनिसंबद्धे सहाध्यायिनि च' इति । योनिसंबद्धा मातुल मातृष्वस्रीयपितृष्वस्रीयादयः । तथ जाबालः-“एकोदकानां तु त्र्यहो गोत्रजानामहः स्मृतम् । मातृबन्धैौ गुरौ मित्रे मण्डलाधिपतौ तथा ।।' इति । विष्णुः-“असपिण्डे खवेश्मनि मृत एकरात्रम्’ इति । तथा वृद्ध १ संबन्धा उप. ख . २ समाचरन् घ. ३ त्मादिसंबन्धे ग