पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्चत्तप्रकरणम् ५1 मिताक्षरासहिता । तथ ४२५ दण्डविधानाच । एतच्च क्षत्रियादिद्रव्यापहारे द्रष्टव्यम् । (ब्राह्मसंबन्धिद्रव्याप हारे तु (मनुः ११॥५७) -‘निक्षेपस्यापहरणे नराश्वरजतस्य च । भूमिवज्रमणीनां च रुक्मस्तयसमं स्मृतम् ॥' इति द्रष्टव्यम्) । तथा (मनुः ११।१६४ द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः । चरेत्सान्तपनं कृच्छद्रं तन्नियत्यात्म शुद्धये ॥’ इत्यनेनाल्पप्रयोजनत्रपुसीसादिद्रव्यापहारविशेषेण तेयसामान्योप पातकप्रायश्चित्तापवादः । इदं च चान्द्रायणनिमित्तभूतार्धतृतीयशतमूल्यस्य पञ्च दुशशार्धत्रपुसीसाद्यपहारे प्रायश्चित्तम् । चान्द्रायणपञ्चदशांशत्वात्तस्य विशेषेणाप्युपपातकसामान्यप्राप्तत्रतापवादः (मनुः ११।१६५)-“भक्ष्य भोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् इति । एकवारभोजनपर्याप्तसभक्षभोज्यापहार इदम् । द्वित्रिवारभोजनपर्याप्ताहारे त्रिरात्रम् । यथाह पैठीनसिः ोज्यान्नस्योदरपूरणमात्रहरणे त्रिरात्र मेकरात्रं वा पञ्चगव्याहारश्च' इति । यानादीनामप्येतत्साहचर्यादेतावन्मूल्याः नामेवापहरणे एतत्प्रायश्चित्तम् । सर्वत्रापि ह्रियमाणद्रव्यन्यूनाधिकभावेन प्राय ईश्चत्तस्यापि लघुगुरुभावः कल्पनीय । तथा (मनुः ११।१६६)-‘तृणकाष्ठ दुमाणां च शुष्कान्नस्य गुडस्य च । तेलचमर्मामेिषाणां च त्रिरात्रं स्यादभोजनम् ॥ इति । एषां च तृणादीनां भक्ष्यादित्रिगुणत्रिरात्रप्रायश्चित्तस्य दर्शनात् तत्रिगुण मूल्यार्धाणेमेतत्प्रायश्चित्तम् । तथा (मनुः ११।१६७)-मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयस्कांस्योपलानां च द्वादशाहं कैदन्नता ॥’ इति ! अत्रापि भक्ष्यादिवत् द्वादशगुणप्रायश्चित्तदर्शनात् तन्मूल्यद्वादशगुणमूल्यमणिमुक्ताद्यपहासः एतत्प्रायश्चित्तं द्रष्टव्यम् । तथा (मनुः ११।१६८)–‘कापसकीटजीर्णानः द्विखुरैकखुरस्य च । पक्षिगन्धौषधीनां च रज्ज्वाश्चैवं त्र्यहं पयः ॥’ इति । अत्रापि भक्ष्याद्वित्रिगुणप्रायश्चित्तदर्शनात्तत्रिगुणमूल्यानामपहार एवैतत्प्रायश्चित्तं ज्ञेयम् । हियमाणद्रव्यन्यूनाधिकभावेन प्रायश्चित्ताल्पत्वमहत्त्वं कल्प्यमेव । इदं च तय प्रायश्चित्तमपहृतद्रव्यदानोत्तरकालमेव द्रष्टव्यम् । यथाह विष्णुः–“दत्वैवापहृतं द्रव्यं स्वामेिने व्रतमाचरेत्’ इति । इति स्तेयम् ॥ ऋणापाकरणे च ‘पुत्रपौत्रैर्वरणं देयम्’ इति विहितं तस्यानपाकरणे, तथा वैदिकस्य च ‘जायमानो वै ब्राह्मण इत्येतद्वाक्येनर्णसंस्तुतयज्ञादिकरणे च ‘उपपातकशुद्धिः स्यादेवम्’ इत्यादिनोप पातकसामान्यविहितं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम् । प्रायश्चित्तान्तरमप्यत्र मनुनोक्तम् (११॥२७)-‘इटिं वैश्वानरीं चैव निर्वपेदब्दपर्यये । लुसानां पशुसोमानां निष्कृत्यर्थमसंभवे ॥' इति । अब्दपर्यये संवत्सरान्ते । इति ऋत्णान प्राकरणम् धिकृतस्यानाहिताग्नित्वेऽप्येतदेव व्रतचतुष्टयं वत्सरादूध्र्वमापदि शक्तयः पेक्षया योज्यम् । अनापदि तु मानवं त्रैमासिकम् । अर्वाक्पुनर्वत्सरात् काष्ण जिनिर्विशेषमाह—‘काले त्वाधाय कर्माणि कुर्याद्विप्रो विधानतः । तदकुर्वखि रात्रेण मासि मासि विशुद्धयति । अनाहितामैौ पित्रादा यक्ष्यमाणः सुतो १ धनुश्चिह्मान्तर्गतो भागो ड. पुस्तके नास्ति. २घणामेव ङ. ३ कणान्नता ङ.४ कृप्तानांड