पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः नश्चीयादथापरै ज्यहं नक्तं भुञ्जीताथापरै ज्यहं न कंचन याचेताथापरं त्र्यहमुप वरसंस्तिष्ठेदहनि रात्रावासीत क्षिप्रकामः सत्यं वदेदनायैः सह न भाषेत रौरव योधां जपे नित्यं प्रयुजीतानुसवनमुदकोपस्पर्शनमापोहिष्टति तिसृभिः पवित्रवती भिर्मार्जयीत हिरण्यवर्णाः शुचयः पावका इत्यष्टाभिरथोदकतर्पणम् । नमोह माय मोहमाय महमाय धन्वने तापसाय पुनर्वसवे नमः भौञ्जयाय अॅम्यय वसुविन्दाय सर्ववेिदाय नम । पाराय सुपाराय महापाराय पारदाय परपाराय पारयिष्णवे नमः । रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वायाघनाशनायोग्राय वज्रिणे घृणिने कपर्दिने नमः सूर्यायादित्याय नमः । नीलग्रीवाय शितिकण्ठाय नमः । कृष्णाय पिङ्गलाय नमः । ज्येष्ठाय श्रेष्ठाय वृद्धा येन्द्राय हरिकेशायोध्र्वरेतसे नम सत्याय पावकाय पावकवणॉयेकवर्णाय कामाय कामरूपिणे नमः । दोसाय दीप्तरूपिणे नमः । तीक्ष्णाय तीक्ष्णरूपिणे नमः । साम्याय सुपुरुषाय महापुरुपाय मध्यमपुरुषाय उत्तमपुरुषाय ब्रह्म चारिणे नम । चन्द्रललाटाय कृत्तिवाससे नम इति । एतदेवादित्योपस्था नमेता एवाज्याहुतयो द्वादशरात्रस्यान्ते चवरूं श्रपयित्वा एताभ्यो देवताभ्यो जुहुयादशमये स्वाहा सोमाय स्वाहाद्भीषोमाभ्यामिन्द्राग्भ्यिामिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतयेऽग्नये स्विष्टकृते इति अन्ते ब्राह्मणभोजनम्’ इति । तत्र तिष्ठेदहनेि रात्रावासीत क्षिप्रकॉर्म इत्यस्याथः" यस्तु महतोऽप्येनसः क्षिप्रमेके. नैव कृच्छेण क्षिप्रै मुच्येयमित्येवं कामयते असावहनि कर्माविरुद्धेषु कालेषु तिष्ठ द्रात्रावासीत । एवं रौरवयोधाख्यसामजपो नमोहमायेत्यादिभिस्तर्पणमादित्यो पस्थानादिकं चरुश्रपणादिकं च योगीश्वराद्यनुत्तं क्षिप्रकामः कुर्वीत । अतश्च योगीश्वराद्युक्तप्राजापत्यद्वयस्थाने गौतमीयमनेकेतिकर्तव्यतासहितं द्रष्टव्यम् । एवमन्यान्यपि स्मृत्यन्तरोक्तानि विशेषेणान्वेषणीयानि ॥ अयमेवातिकृच्छूः स्यात्पाणिपूरान्नभोजनः ।। ३१९ ।। एतद्धर्मेक एव एकभक्तादिप्राजापत्यधर्मयुक्तोऽतिकृच्छूः स्यात् । इयांस्तु विशेषः । आद्ये त्र्यहत्रये पाणिपूरणमात्रमत्रं भुञ्जीत न पुनद्वविंशत्यादिग्रासान् । अत्र च प्रासभोजनानुवादेन पाणिपूरान्नविधानादन्त्यत्र्यहेऽतिदेशप्राप्त उपवासोऽ प्रतिपक्ष एव । अत्रापि पादशो व्यवस्था पूर्ववदेव द्रष्टव्या । यत्तु मनुनोक्तम् (१ १॥२१३)-‘एकैकं ग्रासमश्रीयात्र्यहाणि त्रीणि पूर्ववत्। यहं चोपवसेदन्त्यम तिकृच्छ्च रन् द्विजः।।' इति तत्पाणिपूरान्नपरिमेितादल्पत्वाच्छक्तविषयम् ॥ ३१९ ॥ कृच्छातिकृच्छूः पयसा दिवसानेकविंशतिम् । एकविंशतिरात्रं पयसा वर्तनं कृच्छातिकृच्छूाख्यं व्रतं विज्ञेयम् । गौतमेन तु द्वादशरात्रमुदकेन वर्तनं कृच्छूतिकृॐछू उक्तः ‘अब्भक्षस्तृतीयः स कृच्छूति कृष्ठूः' इति । अतश्च शक्यपेक्षयाऽनयोव्र्यवस्था ॥

  • परिमितत्वात् ख. ३ तिकृच्छमित्युक्तः

१. विशेषेणान्तराण्यन्वेषणीयानि ङ. २