पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ विना धारणकाद्वापि विनापि साक्षिभिलेख्यं विनायकः कर्मवेिन विनायकस्य जननी विनीतः सत्त्वसंपन्नाः विनीतस्त्वथ वार्तायां विपाकः कर्मणां प्रेत्य विपाकात्रिप्रकाराणां विपाके गोवृषाणां तु विप्रत्वेन च शूद्रस्य वेिप्रदुष्टां स्रियं चैव विप्रर्पीडाकरं छेद्यम् विप्रान्मूर्धावसिक्तो हि विप्रा हि क्षत्रियात्मानो विप्रेभ्यो दीयते द्रव्यं विलुतः सिद्धमात्मानं विभत्क्तषु सुतो जात विभजेरन्सुताः पित्रो विभागं चेत्पिता कुर्यात विभागनिह्नवे ज्ञाति विभागभावना ज्ञेया विभावयेन्न चेलिङ्गे विमना विफलारम्भः विराजः सोऽन्नरूपेण विरुद्धं वर्जयेत्कर्म विवादयेत्सद्य एव विवादं वर्जयित्वा तु विवादाद्विगुणं दण्डं विीतभर्तुस्तु पथि विश्वदेवाश्च प्रीयन्ताँ विषयेन्द्रियसंरोध विषामिदां पतिगुरु टष्ठम् १६१ | विहितस्याननुष्ठानातू १७५ | वीणावादनतत्त्वज्ञ ८८ | वृक्षगुल्मलतावीरुतू ९२ | वृथाकृसरसंयाव वृथादानं तथैवेद्द ९७ | ऋद्धबालातुराचाये ३५४ | वृद्धभारिनृपस्रात ४४३ | वृष्टयायुःपुष्टिकामो वा २९१ | चेति सर्वगतां कस्मातू ४६३ | वेद एव द्विजातीनां २८१ | वेदछावी यवाश्यब्दं २६२ | येदमध्यापयेदेनं २८ | वेदं व्रतानि वा पारं टप् ६ १ | वेदानुवचनं यज्ञो १० १ | वेदाभ्यासरतं क्षान्तं ३५७ | वेदार्थविज्येष्ठसामा २०७ | वेदार्थानधिगच्छेच २०२ | वेदाः स्थानानि विद्यानां २०० | वेदैः शात्रैः सविज्ञानै २३१ | वैणाभिशस्तवाधुष्य २३१ | चैतानोपासनाः कायाः १४४ | वैरूप्यं मरणं वापि ८९ |वैश्यवृत्त्यापि जीवनी ४३ | वैश्यहाब्दं चरेदेतत् १२७ | वैश्यातु करणः शूद्यां ४७ | वैश्या प्रतोदमादद्यातू १७१ | वैश्याशूद्रद्योस्तु राजन्यातू २७८ | व्यतीपातो गजच्छाया ४६८ | व्यत्यये कर्मणां साम्यं ७६ | यभिचारादृतौ शुद्धि ३५८ | व्यवहारानृपः पश्येत् २८२ | व्यवहारान्खयं पश्येत् ३७२ ३५ ४३७ ४७ ३६ २६७ ११ ४४७ १३ ४७७ ६८ ३१ ३६१ ४८ ०४ ३२७ ४९१ ४३१ २९ १७ २९ ६७ १९ ११३ १०९