पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ याज्ञवल्क्यस्मृतिः । । [ प्रायश्चित्ताध्याय चतुर्विशतेिमते उक्तम्*गायत्र्यास्तु जपन्कोटिं ब्रह्महत्यां व्यपोहति । लक्षा शीतिं जपेद्यस्तु सुरापानाद्विमुच्यते ॥ पुनाति हेमहर्तारं गायत्र्या लक्षसप्ततिः । गायत्र्या . लक्षषष्टया तु मुच्यते गुरुतल्पग ।i' इति, तदुरुत्वात्प्रकाशविषयम् । तथा रुद्वैकादशिनी एकादशानां रुद्रानुवाकानां समाहारो रुद्वैकादशिनी । सा च विशेषतो जप्ता सर्वपापहरा । “एकादशगुणान्वापि रुद्रानाचलर्य धर्मवित् महन्द्यः स तु पापेभ्यो मुच्यते नात्र संशयः ॥’ इति महापातकेष्वेकादशगुणा वृत्तिदर्शनात् अतिपातकादिषु चतुर्थचतुर्थाशहासो योजनीयः । चशब्दोऽघमर्ष णादिसमुच्चयार्थः । यथाह वलेिष्ठः–‘संर्ववेदपवित्राणि वक्ष्याम्यहमतः परम् । येषां जपैश्च होमैश्च पूयन्ते नात्र संशय ॥ अर्धमर्षणं देवैकृतं शुद्धेवत्यस्तैरत्समा । कूष्माण्ड्यः पावमान्यैश्च दुर्गा सावित्र्यथैव च ॥ अभीषङ्गः पदस्तोमाः सौमानि व्यातीस्तथा । भरदण्डानि सामानि गैयत्रं तथैः पुरुषत्रतं भासं रवत्त ॥ा च च तथा देवव्रतैनि च । ऑत्विगं बैर्हस्पत्यं च वाक्सूक्तं मध्वृचस्तैथा ॥ ३त रुद्वियर्थिर्वशिराख्रिसुपर्ण महात्रेतैम् । गोसूत्तं चाश्वसूक्तं च इन्द्र शुद्धे च सामनी ॥ त्रीण्याज्यदोहानि रैथैन्तरं च अॅझेत्रतं वैमदेव्यं च । एतानि गीतानि पुनन्ति जन्तूञ्जातिस्मरत्वं लभते यदीच्छेत् ॥’ इति ॥ ३०८ ॥ तत्रं तत्र तिलैहॉमो गायत्र्या वाचनं तथा ॥ ३०९ ।। किंच । यत्र यत्र च ब्रह्मवधाद तज्जनितैकल्मषजातेनात्मानं संकीर्णमभिभूतं द्विजो मन्यते तत्र तत्र गायत्र्या तिलैहॉमः कार्यः । तत्र महापातकेषु लक्षं संख्यया होमः कार्यः । ‘गायत्र्या लक्षहोमेन मुच्यते सर्वपातकैः’ इति यमस्मर णात् । अतिपातकादिषु पादपादहासः कल्पनीयः । तथा तिलैर्वाचनं दानं कार्यम् । १ सर्वदेवपवित्राणीति पाठः. २ अघमर्षणमृतं च सत्यमित्यादि . ३ देवकृतं देवकृतंसैयैनस इत्याद्युक्.४शुद्धवत्यः एतोन्विन्द्रं स्तवामेत्याद्या ऋचः. ५ तरत्समास्तरत्समन्दीत्याद्या ऋच ६ कूष्माण्ड्यः यद्देवादेवहेडनमित्याद्या . ७ पावमान्यः स्वादिष्ठया मदिष्ठयेत्याद्याश्चत्वारो ऽध्यायाः. ८ दुर्गा जातवेदसे सुनवामेत्यादिसूक्तम्. ९ सावित्रीर्देवस्यत्वेत्याद्यवः. १० अ भीषङ्गास्तदाख्यामत्रविशेषा . ११ पदस्तोमाः उत्सोदेवाहिरण्यया इत्यादय . १२ सामानि साधारणानि. १३ व्याहृतीः भूरझये च पृथिव्यै चेत्यादिकाः. १४ भारदण्डानि सामानि अग्रआयाहीत्यादीनि. १५ गायत्रं सामविशेष:. १६ रैवतै रेवतीर्न: सधमाद इत्यादि। १७ पुरुषव्रतं वैश्वानरमित्यादि. १८भासं अग्रेत्रतपत इत्यादि. १९देवव्रतं अनृतात्सत्यमुपै मीत्यादि. २० आविर्ग ऋत्विग्भ्रष्मत्रा बौधायनीया . २१ बार्हस्पत्यं बृहस्पते प्रथमं वाचो इत्यादि. २२वाक्सूत्तं ओष्ठापिधानेत्यादि. २३भध्वृचः:मधुवाताइत्यादय २४ शतरुद्रियं नमस्ते रुद्र मन्यव इत्यादि. २५ अथर्वशिरः देवा ह वै स्वर्गमित्यादि. २६ त्रिसुपर्ण ब्रह्ममे-- तुमामित्यादि. २७ महाव्रतं अथ महाव्रतमित्यादि. २८ गोसूक्तं आगावो अग्मन्नित्यादि २९ अश्वसूत्तं अयं ते अस्तु हर्यत इत्यादि. ३० इन्द्राय सामगायतेत्याचे इन्द्रशुद्धसामनी आज्यदोहमित्यादीनि त्रीण्याज्यदोहानि. ३२ रंथन्तरं सामविशेषः. ३३ असेतम्, ३४ वामदेव्यं कयानंश्चित्र इत्यादि ३५ बृहत्साम “सामविशेषः ३६ दोषंजातेन ख . ३७ गायत्र्या लक्षहोमेः ख. .३८ काचनं दानं तिलैरित्यत्रापि संबध्यते तिलदानमित्यथै