वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता)

विकिस्रोतः तः
वेदान्तपंचदशी
विद्यारण्यः
१८६४

श्रीविद्यारण्यकृत

वेदान्तपंचदशी

कल्याणपीयूषव्याख्यासमेत





व्याख्याता

रायप्रोलु लिङ्गनसोमयाजी, बि. ए.बि. एल्.,

न्यायवादी - गुटूरु





श्रीचित्रभानु

आश्वयुज सित ९ भानुवासरे

शालि १८६४ - ख्रिस्त १९४२

सर्वाधिकारा व्याख्यातुः

स्वायत्तीकृताः



प्रधमावृत्तिः १०००
मूल्यं ४–०-०



मुद्रकः
प्रिल्ललमरूरि लक्ष्मीनारायणः
लक्ष्मी पवर् मुद्राक्षरशाला
तेनालि







मामकमातृश्रीपितृपाद
पूज्यचरणकमलेभ्यः
उपहरामि

उपोद्घातः।

*

विदितचरमेवैतत्सर्वेषामिह खलु भारते वर्षे सर्वेजना धर्मार्थकाममोक्षाख्याश्चत्वारः पुरुषार्थाः; तेषु चार्थकामयोरैहिकसुखसाधनत्वम् धर्मस्यामुष्मिकसुखसाधनत्वम्, मोक्षस्य निरतिशयनिरवधिकसुखसाधनत्वम् तद्रूपत्वं चेति व्यवस्थाप्य ऐहिकसुखस्य “यस्तु चिरं जीवति स वर्षशतं जीवती"ति पतंजल्युक्तदिशा वर्षशतकालमात्रानुभूयमानत्वेन वर्षशतात्मककालस्य पुनर्जन्मपरंपरामभ्युपगच्छताम् नयेऽत्यल्पतया तत्कालानुभवयोग्यस्य बहुतरदुःखसंभिन्नस्य तस्य साधनभूतयोरर्थकामयोरधमकक्ष्यायां, आमुष्मिकस्य सुखस्य बहुजन्मपरंपरास्वनुभूयमानस्य दीर्घकालव्यापितयैहिकसुखादधिकतया दुःखसंभिन्नतया क्षयिष्णुतया च नित्यनिरवधिकाखंडानंदरूपान्मोक्षसुखादत्यल्पतया च तत्साधनभूतस्य धर्मस्य मध्यमकक्ष्यायाम्, नित्यनिरवधिकाखंडानंदरूपस्य लेशतोऽपि दुःखस्पर्शशून्यस्य सुखस्य साधनतया मोक्षस्योत्तमकक्ष्यायाम् च निवेशमभ्युपयन्तो मोक्षः प्रधानपुरुषार्थ इति प्रायो मन्यन्त इति ।

 एवं विधस्य प्रधानभूतस्य मोक्षस्य प्राप्तये विप्रतिपन्नाः पूर्वे आचार्यास्तत्वनिर्णयविषये विवदमानास्तत्तत्तत्त्वनिर्णयानुसारेण विभिन्नान्मार्गान्प्रादर्शयन् ।

 तेषु च चार्वाका:। प्रत्यक्षातिरिक्तं नास्ति प्रमाणम् । प्रत्यक्षगोचराणि पृथिव्यप्तेजोवायुरूपाणि चत्वार्येव भूतानि । तानि तत्त्वानि । नान्यत्किंचिदस्ति । तेषां भूतानां स्वभावबलेन संयोगविशेषात् स्थूलदेहो जायते । तत्र च किण्वादिभ्यो मदशक्तिवच्चैतन्यमुपजायते । चैतन्यविशिष्टदेह एवात्मा, तद्देहविलय एव मोक्षः । नास्ति पुनर्जन्म । नापि परलोकः । तदभावादेव पारलौकिकर्मफलदानानुरोधेनेश्वरोऽपि नांगीकरणीयः । पारलौकिककर्मप्रणाली च बुद्धिपौरुषहीनैर्डांभिकैस्स्वजीविकायै परिकल्पिता । ऐहिककर्मानुसारिफलदाता लोकसिद्धो राजैव परमेश्वर इति वदन्ति ।

 अन्ये च तदनुयायिन इंद्रियविनिर्मुक्त्ते मृतदेहे चैतन्यादर्शनादिंंद्रियैरेव सर्वज्ञानानामुदयदर्शनादिंद्रियाण्येव चैतन्यवन्त्यात्मभूतानि। सर्वमन्यत्पूर्ववदित्याहुः।

 बौद्धास्तु। "इंद्रियाणां चैतन्ये इंद्रियैरनुभूयमानस्येंद्रियोपघाते स्मरणाॊ

संभवात्तानि नात्मीभवितुमर्हन्ति । चार्वाकानामप्यनुमानप्रमाणानुरोधि-व्यवहारदर्शनेनानुप्रामाण्यापलपनं परिहासास्पदमित्यभिप्रेत्यानुमान-प्रामाण्यमभ्युपगच्छन्ति ।

 तेषु माध्यमिका:। “शून्यमेव तत्त्वम् । सर्वोऽपि लोकव्यवहार आरोपमूलक एव । नेदं रजतमिति बाधानुरोधेन रजतांशस्यारोपितत्वेनासत्यत्ववदिदमंशस्या- प्यारोपितत्वेनासत्यत्वमेवास्तु । विशिष्टनिषेधेन तत्रापि बाधसंभवात् । लोकव्यवहारस्यारोपमूलकत्वमभ्युपगच्छन्ति वेदान्तिनोऽपि । परं तु निरधिष्ठानारोपस्यासंभवादधिष्ठानस्य सत्यत्वमभ्युपगच्छन्ति ते । तत्तु न युज्यते । “न मया दृष्टमिदं रजतमि"ति स्वप्ने जागरणे च विशिष्टनिषेधस्यानुभूयमानत्वात् । यदि दृष्टं सद्द्रूपं तदा तद्विशिष्टस्य दर्शनस्येदंताया अधिष्ठानस्य तस्मिन्नध्यस्तस्य रजतादेस्तत्संबद्धस्य समवायादेश्च सत्त्वं प्रसज्येत । अध्यस्तरजतादेस्सत्त्वं न तैरप्यभ्युपेयते । तस्यास- त्त्वांगीकारेऽर्थजरतीयस्यानौचित्येन शून्यवाद एव पर्यवसानं स्यात् । ततश्व सदस- दुभयानुभयात्मककोटिचतुष्टयविनिर्मुक्तं शून्यमेव तत्वम् । यदि घटादेस्सत्त्वमसत्वं वा स्वभावस्तदा कारकव्यापारवैयर्थ्यम् । लोकव्यवहारस्तु स्वप्नव्यवहारवदविद्ययोप पादनीयः । अत एव शून्य्म् शून्यमित्युपदिष्टमाचार्येण बुद्धेन । एवं तत्त्वे विविक्ते न किंचिदवशिष्यत इति स एव मोक्ष इति वर्णयन्ति ।

 योगाचारास्तु । बुद्धोपदिष्टं शून्यत्वं बाह्यार्थस्यैव न तु विज्ञानस्य । लोकेऽपि निरधिष्ठानारोपस्यादृष्टचरत्वात् । अतो विज्ञानमेवात्मा। तच्चाल्यविज्ञानम् प्रवृत्तिविज्ञानं चेति द्विविधम् । तत्रालयविज्ञानम् अहमित्याकारकम् । तच्चानादि वासनावशादनेकाकारमवभासते । तत्तदाकारेणावभासमानं विज्ञानमेव प्रवृत्तिविज्ञानमित्युच्यते । लोकानां तत एव प्रवृत्तेः । तच्च विज्ञानं क्षणिकम् । सर्वं सत् क्षणिकम् । जलधरपटलवत् । इत्यनुमानात् । तस्य चार्थक्रियाकारित्वात्सत्वं । अत एवोपदिष्टम् । "क्षणिकं क्षणिक"मिति । सर्वं क्षणिकमित्यादिभावनोत्कर्षेण निखिलवासनाविलये सति विगलितविषयाकारं क्षणिकं शुद्धविज्ञानम् धारारूपेणावतिष्ठते । स एव मोक्ष इत्युच्यते । एवं च क्षणिकविज्ञानमेवात्मा । मृगमदवासनाया वसन इव पूर्वपूर्वविज्ञानगतवासनाया उत्तरोत्तरविज्ञाने संक्रमणेन न

स्मरणानुपपत्तिरित्यादि वदन्ति ।

 सौत्रान्तिकास्तु। विज्ञानातिरिक्तबाह्यशून्यत्ववादो न युक्तः । प्रमाणाभावात् । ग्राह्यग्राहकयोर्भेदस्य लोके प्रसिद्धत्वात् । ज्ञानस्यांतर्मुखतया ज्ञेयस्य बहिर्मुखतया च भेदेन प्रतिभासमानत्वात् । नीलाद्यर्थस्य ज्ञानरूपत्वे तु तस्यापि ज्ञानवदहमिति प्रतिभासस्स्यात् । अतो बाह्यार्थस्य क्षणिकत्वेनाप्रत्यक्षत्वेऽपि तदाकारसमर्पकत्वेनानुमेयत्वं सिद्धम् । एवं बाह्यघटादिवदान्तरसुखादयोऽपि ज्ञानाद्भिन्नतया विषया भवन्ति । एवं चैषां मते रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञिकं स्कंधपंचकं तत्त्वम् । तत्र रूप्यन्ते एभिरिति व्युत्पत्त्या रूप्यन्ते एते इति व्युत्पत्त्या च सविषयाणींद्रियाणि रूपस्कंधः। आलयविज्ञानप्रवृत्तिविज्ञानधारा विज्ञानस्कंधः । उक्तविज्ञानद्वयजन्यस्सुखदुःखदिप्रत्ययप्रवाहो वेदनास्कंधः । तत्तच्छब्दोल्लेखि-प्रत्ययप्रवाहस्संज्ञास्कंधः । वेदनास्कंधनिमित्तका रागद्वेषादयो मदमानादयः धर्माधर्मौर्मौ च संस्कारस्कंधः । एतत्स्कंधपंचकातिरिक्तं नान्यदात्मवस्त्वस्ति । तदिदं सर्वं दुःखायतनं दुःखसाधनं चेति भावयेत् । तदेतदाह बुद्धः दुःखं दुःखमिति । तन्निरोधनाय तत्त्वज्ञानं संपादयेत् । तत्वानि च दुःखसमुदायनिरोधमार्गाश्चत्वारः। दुःखं प्रसिद्धम् । समुदायो दुःखकारणम् । स च प्रत्ययोपनिबंघनो हेतूपनिबंधनश्चेति द्विविधः । तन्निरोधस्तदनंतरं विमलज्ञानोदयेन मुक्तिः । तन्निरोधोपायो मार्गः । स च तत्त्वज्ञानम् । तच्च पूवोंक्तभावनाबलाद्भवतीति वदन्ति ।

 वैभाषिकाः पुनः । ग्राह्यनुमेयत्ववादे प्रत्यक्षसिद्धस्य कस्याप्यभावे व्याप्तिग्रहे। दृष्टान्तासंभवेन तदसंभवादनुमानमेव न प्रसरेत् । अनुभवविरोधश्च । ततश्चथों द्विविधः । ग्राह्योऽध्यवसेयश्चेति । तत्र ग्रहणं निर्विकल्पकरूपम् प्रमाणम् । कल्पनारहितत्वात् । अध्यवसायस्सविकल्पकरूपोऽप्रमाणम् । कल्पनारूपत्वात् । निर्विकल्पकज्ञानविषयं वस्तु सत्यम् । सविकल्पकज्ञानविषये धर्मांशः कल्पितः । कल्पितत्वादेव स धर्मो जातिरिति केचन । अन्यापोहरूप इति केचन विवदमाना दृश्यन्ते । सविकल्पस्य भ्रमत्वेऽपि मणिप्रभाविषयमणिविकल्पन्यायेन अर्थप्राप्तिसंवादावुपपद्यते । सर्वमन्यत् सौत्रान्तिकवदित्याहुः ।

 अर्हताः पुनः । क्षणिकविज्ञानवादे लौकिकफलसाधनसंपादनमैहिकं विफलमेव स्यात् एककृतमन्येनानुभूयत इति न कश्चन सचेता अनुमन्यते । पूर्वकृतमनु

भवामीति सर्वानुभवविरोधश्च प्रसज्येतेत्यादिदूषणमुत्पश्यंतः कंचन स्थायिनमात्मानमभ्युपगच्छंतः स्वसिद्धान्तमेवं वर्णयन्ति । “सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः। यथा स्थितार्थवादी च देवोऽर्हन् परमेश्वर” इति हेमचंद्रोपविष्टः अर्हन्नेव परमेश्वरः। तदुपदिष्टमार्गो निश्श्रेयससाधनम् । स च मार्गः सम्यग्दर्शनं, सम्यक् ज्ञानं, सम्यक् चारित्रं चेति त्रिप्रकारः। अर्हदुक्ते तत्त्वार्थे विपरीताभिनिवेशराहित्यरूपं श्रद्धानं सम्यग्दर्शनम् । येन स्वभावेन जीवादयो व्यवस्थितास्तेन स्वभावेन मोहसंशय राहित्येनावगमः सम्यक् ज्ञानम् । संसरणकर्मनाशाय प्रयतमानस्य श्रद्धधानस्य ज्ञानवतः पापगमनकारणक्रियानिर्वृत्तिः सम्यकू चारित्त्रम् । तच्चाहिंसासूनृतास्तेय ब्रह्मचर्यापरिग्रहरूपेण पंचविधम् । एतानि भाषितानि पंचमहाव्रतानि भवन्ति । तैर्मोक्षं साधयेत् । एतन्मते बोघात्मको जीवः । अबोधात्मकश्चाजीवः । तावेव चिदचिदित्युचेते । तयोर्विवेकं कृत्वा अचिद्रूपं परित्यज्य चिद्रूपमुपादेयम् । अस्य जीवस्यौपशमिकः क्षयिक इति द्वौ भावौ । कर्मणोऽनुदयप्राप्तिरूपे उपशमे सति उत्पद्यमानो भावः औपशमिकः । यथा कालुष्यसंपादके पंके कतकादिसंबंधादधः कृते जलस्य स्वच्छता । आर्हतत्तत्त्वानुसंधानेन रागादिपंकक्षालनेन कर्मनाशे सति जायमानो नैर्मल्यापादको भावः क्षयिकः । यथा पंकात् पृथक्कृतस्य निर्मलस्य स्फटिकादिभाजनगतस्य जलस्य स्वच्छता । उभयात्माभावो मिश्रः । यथा जलस्य अर्थस्वच्छता । तस्य जीवस्य चैतन्यादिः पारिणामिकस्सहजो भावः। तदेव चैतन्यं ज्ञानमित्युच्यते । ज्ञानादात्मा नात्यंतं भिन्नः । ज्ञानस्य जीवावस्थारूपत्वात् । नात्यंतमभिन्नः । अवस्थावस्थावतोः अस्येयमवस्थेति भेदेन लोके व्यवहारात् । अतो भिन्नाभिन्नात्मको जीवः । स एवात्मेत्युच्यते । स च जीवः सर्वशरीरावच्छेदेन सुखदुखभोगदर्शनात् शरीरसमपरिमाणत्वेन मध्यमपरिमाणः । तच्च परिमाणं गजादिदेहसंबंधे किंचिन्महद्भवति । मशकादिदेहसंबंधे सत्यल्पी भवति च जीवस्य सावयत्वेनावयवानां मृदुलनिबिडसंयोगविशेषेण तूलराशेरिव परिमाणाल्पत्वाधिक्ये न विरुध्येते । एवंविधस्य चिद्रूपस्य जीवस्य स्वरूपे अचितो विविच्य ज्ञाते स्वरूपेणावस्थितिरूपो मोक्षः संपद्यत इति ।

 रामानुजीयाः पुनः । आर्हतमते जीवस्य देहसमपरिमाणत्वांगीकारे योगबलादनेकदेहपरिग्राहकयोगिशरीरेषु प्रतिशरीरं जीवविच्छेदः प्रसज्येत । मनुष्यशरीर

परिमाणो जीवो मतं गजदेहं कृत्स्नम् प्रवेष्टुं न प्रभवेत् । पिपीलिकादिदेहं प्रविशतः प्राचीनशरीरसमानप्रमाणतासंकोचोऽपि प्रसज्येत । न च यथा प्रदीपप्रभाविशेषः प्रपाप्रासादाद्युदरवर्तिसंकोचविकासवान् तथा जीवोऽपि तत्तच्छरीरेषु संकोचविकासवान् भवतीति शंकनीयम् । तथा सति प्रदीपवद्विकारित्वेनानित्यत्वप्राप्त्या कृतहानाकृताभ्यागमप्रसंगात् । इत्यादिदूषणं प्रदर्श्य स्वसिद्धान्तमेवं वर्णयन्ति । एतन्मते चिदचिदीश्वरभेदेन भोक्तृभोग्यनियामकभेदेन च त्रयः पदार्थाः । तत्र चिद्रूपो जीवो भोक्ता । अचिद्रूपं सर्वं विषयजातं भोग्यम् । व्यवस्थया तत्तत्कर्मानुसारेण भोगनियामक ईश्वरः । तत्र चिदीश्वरौ ज्ञानस्वरूपौ । ज्ञानगुणकौ च द्युमणिप्रभृतितेजोद्रव्यं प्रभारूपेणावतिष्ठमानं प्रभारूपगुणाश्रयीभूतमित्यनुभवात् ज्ञानरूपस्य ज्ञानाश्रयत्वमविरुद्धम् । ज्ञानस्य प्रभावत्स्वतो द्रव्यत्वेऽपि तच्छेषत्वनिबंधनो गुणत्वव्यवहारः । ज्ञानरूपस्येश्वरस्य ज्ञानगुणकत्वं श्रुतिषु प्रदर्शितम् । ईश्वरस्य चिदचिदात्मकस्सर्वोऽपि तच्छेषत्वेन तच्छरीरभूतः। शरीरशरीरिणोस्तादात्म्यस्य लोकेऽनुभूयमानत्वाच्छरीरभूतजीवादिविशिष्टं ब्रह्मतत्वमेकमेवेत्यभेदबोधकश्रुतीनां तात्पर्यम् । शरीरशरीरिणोर्ममेदं शरीरमिति व्यवहाराद्भेदोऽपि । ईश्वरो जगतः कर्ता, उपादानं च स च परमेश्वरो भक्तवत्सलस्तत्तदुपासकानुगुणभफलदानाय स्वलीलावशादर्चाविभवव्यूहसूक्ष्मांतर्यामिभेदेन पंचधाऽवतिष्ठते । उपासनाकर्मसमुच्चितेन विज्ञानेन परमकारुणिकः परमेश्वरो निजयाथाम्यानुभवानुगुणनिरवधिकानंदरूपं पुनरावृत्तिरहितं स्वपदं प्रयच्छति । एतदेव सर्ववेदसारभूतमिति एतन्मते जीवोऽणुः । भगवद्दासश्च। वेदोऽपौरुषेयः सिद्धार्थबोधकः स्वतः प्रमाणभूतः शब्दोऽपि प्रमाणम् । पांचरत्रस्यापि । प्रामाण्यम् । प्रपंचभेदस्सत्य इति ।

 माध्वा: पुनः । रामानुजाभ्युपगतं प्रायशोऽङ्गीकृत्य तदभ्युपगतं भेदाभेदपक्षं परस्परविरुद्धम् प्रतिक्षिपन्ति । स्वसिद्धान्तमप्येवं वर्णयन्ति । तत्वं द्विविधम् । स्वतंन्त्रम् परतंत्रं चेति । तत्र स्वतंत्रो भगवान् विष्णुः सर्वज्ञः अचिंत्यशक्तिः अनन्तकल्याणगुणपूर्णः । सर्ववेदान्तानां तदुत्कर्ष एव तात्पर्यम्। अस्वतन्त्रं महालक्ष्म्यादिसर्वमपि प्रपंचजातम् । तदपि भावाभवरूपेण द्विविधम् । भावरूपमपि चेतनाचेतनरूपेण द्विविधम् । चेतनमपि नित्यमुक्तं संसारयोगी चेति द्विविधम् । तत्र नित्यमुक्ता महालक्ष्मीः संसारयोगि च मुक्तामुक्तभेदेन द्विविधम् । तत्र ब्रह्मादयो मुक्ताः

अमुक्ताश्चोत्तममध्यमाधमभेदेन त्रिविधः। तत्रोत्तमा मुक्तियोग्याः। देवर्षिभगवद्भक्तादयः। मध्यमाः केवलकर्मठाः नित्यसंसारिणः। अथमा भगवद्वेषिणो दैत्यरक्षः प्रभृतयो नित्यनारकाः । अचेतनोऽपि नित्यानित्यभेदेन द्विविधः । देशकालादयो नित्याः । कार्यजातं सर्वमनित्यम् । ते च मुक्तियोग्या जीवा अंकननामकरणभजनरूपत्रिविधभगवच्छेवया पुनरावृत्तिरहितं विष्णुलोकं प्राप्नुवन्ति । सैव मुक्तिरिति ।

 वैशेषिकास्तु द्रव्यगुणकर्मसामान्यविशेषसमवायाभावभेदेन सप्तपदार्थानंगीकुर्वन्ति । आत्मानो ज्ञानेच्छादिगुणकाः । नानाच ते च प्रवृत्तिरूपाद्धर्मादभ्युदयं लभन्ते । निवृत्तिरूपान्निश्श्रेयसम् । दुःखध्वंस एव मोक्षः । तदानीं ज्ञानेच्छादीनामभावान्मोक्षे जडीभूतास्तिष्ठन्ति । धर्मेणैव सर्वनिर्वाहेणालमीश्वरेणेति वदन्ति ।

 गौतमीयास्तु वैशेषिकाभ्युपगतं सर्वमप्यंगीकृत्य नित्यज्ञानाद्याश्रितमीश्वर- मप्यंगीकुर्वन्ति ।

 सांख्यास्तु। जीवा निर्लिप्ताश्शुद्धज्ञानस्वरूपा बंधमोक्षव्यवस्थानुरोधेन नाना सत्त्वरजस्तमोगुणात्मिका प्रकृतिर्जगतः कर्त्री, तद्विकारभूता महदादयः, तत्र महत्तत्त्वं बुद्धिः, तदेव च भोक्तृत्वादिधर्मविशिष्टम्, प्रकृतिपुरुषयोर्भेदाग्रहेण चेतने बुद्धिनिष्ठभोक्तृत्वरूपेण बद्धत्वव्यवहारः, तद्विवेके सत्यारोपनिमित्ताभावादात्मनः स्वस्वरूपेण स्थितिस्संपद्यते, सैव मुक्तिरिति । एतन्मते ईश्वरो नास्त्येव । जगत्सृष्टृत्वेन हि तत्सिद्धिः । परमकारुणिकस्यावाप्तसकलकामस्य कामनाभावात्परमकारुणिकत्वेन दुःखहेतुभूतजगत्सर्जनासंभवात् कारुणिको हि परकीयदुःखहेतुभूतं न किंचिदपि कल्पयते । तथा सति कारुणिकत्वस्य भंगापत्तेरिति ।

 जैमिनीया वैशेषिकवद्धर्मेणैव सर्वनिर्वाहं अभ्युपगच्छन्त ईश्वरं प्रतिक्षिपन्ति। एतन्मते जीवात्मनो बोधाबोधस्वरूपाः। ते च धर्माधर्मवशाद्वद्धा भवन्ति । क्रमेणाधमें विनष्टे दुःखासंभिन्नसुखरूपं अनंतं स्वर्गम् लभन्ते । स एव मोक्ष इति ।

 योगिनस्तु जडस्य धर्मस्य फलदानाक्षमत्वादीश्वरमप्यभ्युपगच्छन्ति । अन्यस्सर्वं सौख्योक्तमेवाभ्युपगच्छन्ति ।

 एवं बहुधा विप्रतिपन्नेषु तत्तद्दर्शनकारेषु तत्तदभ्युपगतमात्मानं यथा योग-

मन्नमयादिपंचकोशेष्वंतर्भावयन्तो वेदान्तिनो नित्यबुद्धमुक्तस्वभावं सत्यज्ञानानन्द

लक्षणं निर्गुणं निष्क्रियं ब्रह्म एकमेव तत्त्वम् । अन्यत्सर्वं शुक्तौ रजतमिवाधिष्ठाने ब्रह्मण्यविद्यापरिकल्पितम् । तच्च न सत् । भाधदर्शनात् । नाप्यसत् । प्रतीयमानत्वात् । अतस्सदसद्विलक्षणमनिर्वचनीयम् तत् । ज्ञातायां शुक्तिकायां तत्र कल्पितरजतस्येव ब्रह्मणि ज्ञाते तत्र कल्पितप्रपंचस्यापि निवृत्तिर्भविष्यति । निवृत्तिश्चात्र मिथ्यात्वनिश्चय एव । तत्र मिथ्यात्वे निश्चिते ऐंद्रजालिककल्पितमायापदार्थस्येव सुखदुःखादिरूपबंधहेतुत्वाभावान्मोक्ष एव भविष्यति । जीवस्य स्वरूपे उपाधिविनिर्मोकेण विविच्यमाने सत्यज्ञानानन्दरूपमेवावशिष्यत इति तस्य सत्यज्ञानानन्दरूपत्वेन ब्रह्मलक्षणाक्रांततया ब्रह्मभाव एव भवति ।

 एवं शोधितं जीवतत्त्वं ब्रह्मणो नातिरिच्यत इति विवेकेन जीवब्रह्मैक्यज्ञानादेव मोक्षः। इति सर्वश्रुतिसिद्धस् सिद्धान्तं प्रदर्शयन्तः पंचदशप्रकरणात्मकं वेदान्तपंचदशीनामकं ग्रंथम् व्यरचयन् श्रीविद्यारण्यस्वामिनः।

 यद्यपि वेदस्य बहुशाखाविप्रकीर्णतया तत्तात्पर्यविषयीभूतसिद्धान्तपरिज्ञानं सर्वेषाममुलभं मत्वा भगवान् व्यासापरनामधेयो बादरायणो ब्रह्मसूत्राणि प्रणिनायि । मुमुक्षुजनानुजिघृक्षया तत्सूत्रार्थनिर्णये च प्रयतमानेषु श्रीमच्छंकरभगवत्पूज्यपादा अद्वैतसिद्धान्तस्यैवोपनिषत्सूत्रतात्पर्यविषयत्वमिति प्रकटयन्तश्शारीरक-मीमांसाभाष्यं विरचयांचक्रुः । तदनुसारेण च बहवो ग्रंथा विरचिताः पंडितप्रकांडैः । तत एव जीवब्रह्मैक्यज्ञानं सुसंपादम् । तथापि तेषां ग्रंथनामतिप्रौढतया शास्त्रनिष्णातमात्रोपकारकत्वेऽपि साधारणजनोपकारकत्वं नैव घटत इत्यभिप्रेत्य मुमुक्षूणां सुखेन सिद्धान्तबोधायायं प्रयास आदृतः श्रीस्वामिचरणैः। अयं च ग्रंथो भागत्रयात्मकतया संलक्ष्यते । तत्र विवेकपंचकमित्येको भागः । दीपपंचकमित्यपरः । आनंदपंचकमित्यन्यः। विचार्यमाणे आनंदपंचकस्य पृथग्ग्रंथत्वमेव ब्रह्मानंदाभिख्यया प्रतिभाति । तदुपक्रमे “ब्रह्मानंदं प्रवक्ष्यामी"ति प्रतिज्ञादर्शनात् तत्रत्यतत्तत्प्रकरणावसाने “ब्रह्मानंदे योगानंदः आत्मानंदः इत्याद्युपसंहारदर्शनाच्च । न चैव प्रतिज्ञाप्रकरणान्तरेषु कापि दृश्यते । यद्यपि ग्रंथारंभे तत्त्वविवेकस्यैव प्रतिज्ञातत्त्वेन दीपपंचकस्य पार्थक्यं

शंकितुं शक्यम् । तथापि तत्रोपक्रान्तप्रत्यक्तत्वनिरूपणस्य पंचभूतविवेकादिनिरूपणमन्तरा दुश्शकतया प्रत्यक्त्त्वविवेकनिरूपणे प्रतिज्ञाते पंचभूतविवेकादिनिरूपण

स्येव तद्विवेकस्य च शास्त्रयुक्तिभ्यां निरूपणे सिद्धेप्यनुभवेनापि निरूपणार्थं दीपपंचकस्यावश्यकतया पृथक् तत्प्रतिज्ञाया अनपेक्षणात् । न चैवमानन्दपंचकम् । तद्विनाऽपि शास्त्रत्वसंपत्तेस्संभवे नैतच्छास्त्रान्तर्भावस्य सर्वात्मनाऽसंभवात् । पृथग्भूतोऽप्ययं ग्रन्थः ब्रह्मज्ञानफलप्रदर्शनपरतया मन्दमध्यमाधिकारिणामप्येतद्गन्थपरिशीलने प्रवृत्तिसंपादनाय तत्त्वविवेके संयोजत इपि प्रतिभाति। एवं च ब्रह्मानन्दस्य पृथग्ग्रन्थत्वमस्तु । एतद्ग्रन्थघटकत्वं वाऽस्तु । सर्वद्वैतग्रन्थजन्यज्ञानफलप्रदर्शकतयाऽत्र योजनं युज्यत एव । केचित्तु ब्रह्मानन्दग्रन्थस्यान्यकर्तृकत्वमभिप्रयन्ति। तन्न सम्यक् । ब्रह्मानन्दांतर्गतविद्यानन्दशेषे “उभये तृप्तिदीपे हि सम्यगस्माभिरीरितमि"ति वचनेन तृप्तिदीपकर्तृकत्वस्य स्फुटं प्रतीतेः । न च दीपपंचकमानन्दपंचकं चैककर्तृकमस्तु । विवेकपंचकं तु भिन्नकर्तृकमिति शंक्यम् । तथा सति दीपपंचकप्रारंभे प्रतिज्ञाया अवश्यकर्तव्यत्वप्रसंगात् । यद्यपि प्रत्यक्तत्त्वविवेकेनैव सर्वोऽपि शास्त्रार्थः प्रतिपादितः । तथाप्यवशिष्टस्य तद्विवरणरूपतया तद्ग्रंथघटकत्वमुपपद्यत एव । यथा ब्रह्मसूत्रसारस्य चतुस्सूत्र्या प्रतिपादनेऽपि तद्विवरण तयाऽवशिष्टभागस्य तच्छास्त्रघटकत्वम् । यथा वा भगवद्गीतायां द्वितीयाध्याये “अशोचानन्वशोचस्त्व”मित्यारभ्य “एषा तेऽभिहिता सांख्ये बुद्धि"रित्येतत्पर्यन्तेन ग्रन्थेन गीताशास्त्रार्थस्य सर्वस्य संक्षेपेणाभिहितत्वेऽप्यवशिष्टस्य सर्वस्य तद्विवरणरूपतया गीताशास्त्रघटकत्वम् । इति ध्येयम् ।

 एतच्छास्त्रस्य ब्रह्मात्मैक्यं विषयः । तत् ज्ञानान्मूलाविद्यानिवृत्तौ ब्रह्मरूपेणावस्थानं प्रयोजनम् । साधनचतुष्टयसंपन्नोऽधिकारी संबंधश्च यथायथमूहनीयः । अत्रात्मनो ब्रह्मरूपत्वसंपत्तये सत्यज्ञानानन्दरूपस्य ब्रह्मलक्षणस्य प्रत्यगात्मनि सत्त्वं प्रथमतः प्रतिपाद्य तदेवैक्यं तत्त्वमस्यादिमहावाक्यैर्बोधितमित्युपसंहृतं प्रकरणान्ते प्रत्यगात्मनस्सत्यज्ञानानन्दरूपत्वमसद्भूतेभ्यो भूतभौतिकपदार्थेभ्यो विविच्य प्रत्यगात्मप्रदर्शनमन्तरा दुर्ज्ञेयमित्याशयेन भूतभौतिकसृष्टिं तन्निधानभूत-जीवेश्वरसृष्टिं च प्रादर्शयत् । तादृशसृष्टेर्निदानतया सत्त्वरजस्तमोगुणमयी सदसद्विलक्षणतयाऽनिर्वचनीया प्रकृतिरित्यभिधाना काचन शक्तिरभ्युपेयते । सा च सत्त्वप्रथाना

चेतनसृष्टिं तमःप्रधाना भूतभौतिकसृष्टिं चाकरोत् । सा च शुद्धसत्त्वप्रधाना मायाभिधाना ईशोपाधितया चेतनस्येशत्वमकल्पयत् । सति मालिन्येऽविधाभिधाना

जीवोपाधिभूता चेतनस्य जीवत्वमकल्पयत् । मायोपाधिक ईश्वरस्तमःप्रधानां प्रकृतिमुपादानीकृत्य स्वयं निमित्तोभूय भूतसृष्टिं जीवस्य भोग्यभोगायतनसिद्धये भूतपंचीकरणपूर्वकं भौतिकसृष्टिं च व्यतनोत् । सर्वस्यापि सृष्टस्य प्रपंचस्य मायिकतयैंद्रजालिकमायाकल्पितपदार्थजातस्येव सति मिथ्यात्वनिश्चये तद्विविक्ततयानुभवगोचरः प्रत्यगात्मा सत्यज्ञानानन्दरूप इत्यवगन्तुं शक्यते । एवमवगतः कूटस्थः ब्रह्मलक्षणलक्षिततया ब्रह्मैव भवितुमर्हतीति ब्रह्मात्मैक्यं सिद्ध्यतीति सिद्धान्तं बोधयितुं प्रत्यक्तत्वविवेकाख्यप्रकरणमारब्धम् । एतादृशस्य विवेकस्य भूतस्वरूपनिर्णयपूर्वकं तद्वैलक्षण्यप्रदर्शनमन्तरा दुर्लभमिति तत्प्रदर्शनाय भूतानां तदुपादानभूतमायायाश्च गुणवैषम्येण परस्परविवेकं तेषु सर्वेषु सत्तानुवृत्त्या सद्रूपस्य ब्रह्मणोऽवश्याभ्युपेयत्वं तस्य च सर्ववस्तुवैलक्षण्यं च मायाभूतभौतिकप्रपंचाद्विविक्तं ब्रह्म बोधयन् ब्रह्मलक्षणाक्रान्ततया प्रत्यगात्मनस्तदैक्यमबोधयन्महाभूतविवेकाख्येन प्रकरणेन । यथा च पंचभूतविवेकेन मायिकादीश्वरान्निष्कृष्टं ब्रह्मतत्त्वं विज्ञातुं शक्यते तथैव पंचकोशविवेकेन तत्तादात्म्याध्यासापन्नजीवान्निष्कृष्टं प्रत्यक्तत्वं विज्ञातुं शक्यत इत्याशयेन पंचकोशविवेकाख्यं प्रकरणं व्यरचयन् । एवं सत्यपि विवेके मिथ्याभूतस्य प्रपंचस्य शरीरसद्भावपर्यन्तं तत्तद्भासकेन्द्रियाणां मिथ्याभूतानामपि सद्भावात्तत्तत्पदार्थभानं दुर्वारमिति जीवन्मुक्तब्यवहारो निरालंबन एव स्यादित्याशङ्क्य तद्भानं न मुक्तिप्रतिबंधकम् । तद्भानेऽपि तस्य मिथ्यात्वनिश्चयेन बंधकत्वं नास्ति । वस्तुत ईशसृष्टस्य प्रपंचस्य साक्षाद्बंधहेतुत्वमेव नास्ति। परं त्वीशसृष्टप्रपंचं भोग्याकारतां मनसा प्रापयज्जीवः । तथा च जीवसृष्टस्य मनोमयप्रपंचस्यैव स्वप्नप्रपंचवद्बन्धहेतुत्वम् । अतो मनोमयप्रपंचस्यैव सर्वथा निवृतिरपेक्ष्यते मुक्तिसिद्धये । प्रत्यग्ब्रह्मात्मज्ञाने जीवोपाधिभूताज्ञाननिवृतौ तद्धेतुकमनसो निवृत्या सर्वथा मनोमयप्रपंचो निवर्तते । तन्निवृत्तिरेवापेक्ष्यते मुक्तिसिद्धये ईशसृष्टस्य न निवृत्तिरपेक्ष्यते । किं तु मिथ्यात्वबुद्धिमात्रमिति बोधयितुमीशसृष्टं जीवसृष्टं च द्वैतं द्वेधा विभज्य प्रदर्शितम् । ईशसृष्टप्रपंचमन्तरा तदाकाराकारितमनोमयसृष्टेरसंभवेन बंधस्यैव दुरुपपादतया तदाकारसमर्पकतया ईशसृष्टं बाह्यं द्वैतमभ्युपेयमेव । प्रमाणबलात्मतीयमानस्य तस्य दुर्निवारत्वाच्च। एतेन बंधे बाह्यद्वैतस्यानुपयोगे बाह्यशून्यवादप्रसंग इति परास्तम्।

एतदंशबोधनायैव द्वैतविवेकाख्यप्रकरणमारब्धम् ।

१०

 एवं प्रकरणचतुष्टयेन साधितं युक्तिसिद्धमर्थं श्रुतिप्रमाणसिद्धमिति निरूपयितुं महावाक्यविवेकनामकं पंचमं प्रकरणं व्यरचयन् ।

 अनेन प्रकरणपंचकेन सर्वोऽपि वेदान्तसिद्धान्तः स्पष्टं निरूपित इत्यवधेयम्। एवं श्रुतियुक्तिभ्यां सिद्धमर्थमनुभवेनाप्युत्तमाद्यधिकारिणां क्रमेण बोधयितुं दीपपंचकं प्रारब्धम् । तत्र मंदमध्यमाधिकारिणां तत्तस्य परोक्षतया ज्ञानेऽपि मोक्षोपयोग्यपरोक्षसाक्षात्कारो नैव घटत इति पर्यालोच्य तदनुजिघृक्षया ध्यानेन स संपादनीय इत्युपदेष्टुं ध्यानदीपप्रकरणं च तत्र निवेशितम् । सुकुमारबुद्धीनां कान्तासम्मिततयोपदेशस्य देशिकाभिमततया तादृशानामुपदेशाय नाटकदीपाख्यमपि प्रकरणं विनिवेशितम्। “प्रयोजनमनुद्दिश्य न मंदोऽपि प्रवर्तत” इति न्यायमनुसृत्य परमानंदावाप्तिलक्षणं प्रयोजनं दर्शयितुमानंदपंचकमिति ध्येयम्

 एवं मोक्षप्राप्त्युपायप्रदर्शकस्य सकलवेदान्तसारभूतस्य वेदान्तपंचदशीनामकस्यास्य ग्रंथस्य स्वभावतस्सुबोधत्वेऽपि कालक्रमेण संस्कृतभाषापरिज्ञाने संकोचमापन्ने सामान्याकारेण संस्कृतभाषापरिज्ञानवतां प्रकारांतरेण तत्त्वविमर्शनचतुराणामनायासेन बोधं संपादयितुकामः आंग्लभाषापरिज्ञानेन न्यायवादिपदमलंकुर्वाणः स्वनाम्नैव स्वस्य श्रोत्रियाभिजनत्वमावेदयिता अग्लभाषापठनावसरे स्वाभिजनानुरोधेन संस्कृतभाषां तदपेक्षिताधिकमभ्यस्य तत्पाटववशात्प्रस्थानत्रयं समुचिताचार्यमुखादधीत्य अद्वैतसिद्धान्ते बद्भादरः आत्रेयगोत्रोद्भवो रायप्रोलूफ्नामक लिङगन सोमयाजी अस्य ग्रन्थस्य सरलामतिसुलभां कांचन व्याख्यां समरचयत् । यद्यप्यस्य ग्रन्थस्य बहुभिः पंडितप्रकांडैर्विरचिताः प्राचीनव्याख्याः संत्येव । तथापि तासामतिप्रौढतया अद्यत्वे अनायासेन मूलग्रन्थतात्पर्यबोधनक्षमास्सामान्यज्ञानवतां न भवम्तीत्यालोच्य तादृशानामप्यनायासेन बोधो भवत्वितीच्छया एतद्याख्यानरचने प्रवृत्त इति ज्ञायते तत्तद्वाख्यानदर्शनसमकालमेतद्व्याख्यानदर्शने । तथा हि । अस्यां च व्याख्यायां यथा साकल्येन पदव्युत्पत्तिः पदार्थयोजना च दृश्येते तथा न पूर्वासु व्याख्यासु । अन्यच्च तासु व्याख्यासु मूलप्रतिपादितार्थोपपादकतया श्रुतयो वैरल्येन प्रदर्शिताः। तासामप्यर्थविशेषो न प्रदर्शितः । अत्र तु तादृशश्रुतयः प्राचुर्येण

प्रदर्शिताः तत्तच्छृतिसंदर्भविशेषपुरस्सरं तत्तदर्थप्रदर्शनं च सम्यक्कृतम्। एतद्ग्रन्थ

११

परिज्ञाने उपनिषद्ग्रन्थपठनमन्तराप्येतत्ग्रन्थापेक्षितसकलश्रुत्यर्थपरिज्ञानमनायासेन संजायत इति ज्ञायते । एतद्ग्रन्थपाठकानामिति प्राचीनव्याख्यापेक्षयेयं महते उपकाराय कल्पते, सामान्यतोऽधिकारिणां मुमुक्षूणाम् । एतद्ग्रन्थदर्शनावसरे “पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवधं मित्यादिमहाकविसूक्तिऋ स्मृतिपथमधिरोहति । एतादृगुपकारकं विधाय महदुपकृतमास्तिकलोकस्यानेन विद्वन्मणिनेति तद्विषये सर्वेऽप्यास्तिकजनाः कृतज्ञा भवंतीत्याशासे ।

विजयनगरम्,
महामहोपाध्याय,
 
१६-१०-४२.
ताता सुब्बरायशास्त्री।
 

प्ररोचना। आ परितोषाद्विदुषां। न साधु मन्ये प्रयोगविज्ञानं ।।”

विदितचरमेवाखिलविद्वज्जनलोकस्य विविधौषधीनामाकरभूतं सान्द्रारण्यमिव ज्योतिर्वैद्यधर्मशास्त्रव्याकरणमीमांसावेदान्ताद्यशेषविद्यानामावासभूता ये त्रयीमातुर्निजपरिचर्यया नूतनशोभां संपादितवन्तो विजयनगरसाम्राज्यस्थापनाचार्याः श्रीविद्यारण्यमुनिवरेण्या शालिवाहनशकीयत्रयोदशशताब्द्यां प्रादुर्बभूवुरिति । तैर्व्यरच्यल्पधियामपरिज्ञातत्रयोशिरस्साराणां मुमुक्षूणामुपकारकतयाऽद्वैतसिद्धान्तपीयूषसारः करतलामलकीकृतनिखिलनिगमान्तार्थगंभीरभावो ललितपदविलसितः पञ्चदशीति नाम्ना विख्यातो ग्रन्थराजः । ग्रन्थस्यास्य च प्राचीनपंडितविरचितं व्याख्यानद्वयं प्रधितमेव ।

  तच्चानधिगतशास्त्रार्थानां यथार्थतत्त्वग्राहकं न भवतीति मम प्रस्थानत्रयस्य

शान्तिपाठानन्तरमस्मद्गुरुकुलावतंसाः प्रातस्मरणीयनामधेयाः श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशंकरपदमावेशप्रकाशितजगद्गुरु श्रीकल्याणानन्दभारतोमान्ताचार्यचरणाः सामान्याकारेण संस्कृतभाषापरिचयवतामप्यनुग्रहाय वेदान्तपञ्चदश्याः निर्दुष्टार्थप्रकटनपरां कांचिद्वाख्यां विरचितुं मामादिशन् । नियुक्तकार्येऽपर्याप्तेनाप्यधमर्णेन आचार्याणामादेशममोघा आशिषश्च शिरस्यवधार्य प्रमाधिवत्सरे श्रीशंकरजयन्त्युत्सवावसरे मयोपक्रान्तोऽयमखिलशास्त्रनिष्णातसाध्यः श्रीविद्यारण्यचरणानां गंभीरवागर्थाविष्करणैकपरोऽयं महान् प्रयत्न:। तद्वत्सरीयशिवरात्रिप्रयुक्तगौरीरमणचरणार्चनावसानसमये समापितश्च । अशेषनागरकतोन्मूलनपर्यवसानकेऽस्मिन् कराले युद्धसंरंमेऽलब्धपत्रकं मुद्रणे विलंबनमनिवार्यमासीत् ।

  "पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना आक्षेपस्य समाधानमिति"

पञ्चलक्षणलक्षितां व्याख्यानसरणिमनुसृत्य यथामति मया व्याख्यातोऽयं ग्रन्थः ।

तत्र बहूनामपूर्वपदानां व्युपत्तिरभिहिता । अध्येतृजनसौकर्याय बह्वय: शंकाः सोप

१३

पांतकं विशदीकृताः। भावश्चोचितस्थलेषु क्रोडीकृतः । मूलग्रन्थे उदाहृतानां श्रुतिस्मृतिसूत्राणां प्रकरणपुरस्सरं तात्पर्यप्रकटनं च विपुलतया कृतम् । अन्यानि चाद्वैतसिद्धान्तप्रतिपादकान्यौपनिषदानि प्रमाणान्युपशतत्रयसंख्याकान्युदाहृतानि येन ग्रन्थान्तरमन्तरा सर्वमद्वैतमतप्रदीपकं प्रमाणजातमत्रैव करतलगतं भवेत् । अस्मिन् व्याख्यानरचनाविधौ श्रीभगवत्पादादीनां भाष्यादिभ्यः पूर्वव्याख्यानेभ्यश्च विशेषविषयान् यथेच्छमाहरतोऽल्पमतेर्न मे कापि क्षतिर्न्यूनता वा संभाव्यते । वरी वर्तते महान् पंडितवर्गो यो विग्रहवानखिलविद्यावबोधः । तं प्रत्यनिशं नमोवाकमाशास्महे ।

 सामान्याकारेण संस्कृतभाषापरिचयवतामप्यनायासेन विषयग्राहकपटीयसीं शैलीमाश्रित्य व्याख्यातोऽयं ग्रन्थः । तथा हि । सर्वो हि वेदवेदान्तराशिर्वैदिकवाङ्मयो विराजते । अविदितनिगमार्थानामनुग्रहाय विपुलस्यापि विषयजातस्य संग्रहेण प्रतिपादनाय तत्तच्छास्त्रकारा विविधानि सूत्राणि वार्तिकादीनि प्रसन्नगंभीराणि भाष्याणि च व्यरीरचन् । यत्र विषयविशयपूर्वपक्षसिद्धान्तादीनां साकल्यं विमर्शनेन प्रतिपाद्याथों सुविशदं विज्ञायते । तत्र परिदृश्यमाना शैली च प्रसन्नगंभीरा विविक्षितार्थस्य सुविशदीकरणपटीयसी निरुपमा च शोभते । तत्रत्या भाषा शास्त्रभाषेति व्यवह्रियते । भाष्याद्युपवर्णितविविधविषयनिर्णये पाटवाभावेन प्रमेयनिर्णयासमर्थानामानुकूल्याय परिकल्पिता नव्यतर्ककर्कशा प्रमेयनिर्णयपटीयसी प्रतिवादिजनविमोहिनी काचित् परिष्कारात्मिका भाषा । एवंविधापि शास्त्रभाषात्वेन व्यवह्रियमाणा तत्तच्छास्त्रज्ञैकसमधिगम्या दृश्यते । यया परिष्कारात्मिकया अशेषमिदं शास्त्रजातं समन्ततो व्याप्तम् । अध्येतृलोकस्य या नितरां क्लेशमापादयति च । अन्येषामपि विषयविशेषपरिशीलनपराणां वैरस्यमादधती प्राचीनैरादृतां प्रसादविमलां शैलीं समूलमुन्मूलयति । वाल्मीकिकालिदासादिभिरालंबिता दृश्यश्रव्यात्मिका सहजपेशला सकलांगसौष्ठवोपेता नवरसरुचिरा कोमलपदविन्यासा काचिदव्यक्तसुकुमारमूर्तिलौकिकभाषा सहृदयानानन्दयति । यत्र निगूढार्थपरिज्ञानमनायासेन जायते । काले गच्छति संस्कृतभाषायां राजपोषणात् प्रच्युतिमापन्नायां

सर्वतोमुखवैदुष्यं च क्रमशः कार्श्यमाप्नोति । शास्त्राणां पठनपाठनवैरल्येन भारतधर्मस्य विज्ञानस्य च ग्लानिरनुदिनमभिवर्धते । तस्याचिरादेव विप्लवश्च जायेतेति

१४

भीतिरुदेति भारतवैज्ञानिकाभिमानिनां हृदयसीमसु । तस्योद्धरणे नान्यमुपायमुपलभामहे ऋते गीर्वाणवाणीमुखेनार्याणां विज्ञानपरिज्ञानात् । शास्त्रजातस्य क्लिष्टतया तद्बोधितविषयाणामौपनिषदस्य तत्त्वस्य च सुगमतया बोधकः संस्कृतभाषात्मको ग्रन्थराशिः तादृशं व्याख्यानजातं चाद्य भृशमपेक्ष्यते । प्राप्तोऽयं समयः संस्कृतभाषाभिज्ञानां लौकिकभाषात्मकग्रन्थरचनायै यावदध्येतृजनोऽचिरेणैव लोकयात्रायामुत्तमं स्थानमाक्रामेत् । यथार्हमभ्युदयनिःश्रेयसे प्राप्नुयाच्च ।

 पञ्चपञ्चप्रकरणपरिमितभागत्रयविशिष्टानि पञ्चदशप्रकरणान्यस्मिन् ग्रन्थे संलक्ष्यन्ते । तत्र प्रथमो भागो विवेकपञ्चकमिति, द्वितीयो दीपपञ्चकमिति तृतीय आनन्दपञ्चकमिति च ज्ञायते । ब्रह्मशब्देन सच्चिदानन्दात्मकमेकमेवाद्वितीयं परं ब्रह्माभिधीयते । तच्च साक्षात्कार्यं वस्तु । तद्भिन्नतया भासमानस्य भूतभौतिकसृष्टेस्तन्निदानभूतजीवेश्वरसृष्टेश्च विवेचनेन तत्साक्षात्कारसिद्धिः। एवमसतो विवेचितस्य परमात्मनः प्रत्यगभिन्नता च तत्त्वमस्यादिमहावाक्यार्थविचारणेन बोध्यते । इयं विवेचनारीतिर्वेिवेकपञ्चकाख्ये प्रथमपञ्चके विव्रियते । एतादृशविवेचनाफलं च तत्त्वमसीतिमहावाक्यघटकतच्छब्दबोधितस्य प्रत्यगभिन्नपरब्रह्मणोऽवगतिः । अद्वितीये परे ब्रह्मणि मायया जगज्जीवेश्वराः प्रकल्पिताः । कूटस्थब्रह्मजीवेश्वरा इति चितेश्चातुर्विध्यं त्रिविधायाः प्रकृतेरन्यतमया अविद्यया परिकल्पितस्य जगज्जीवेशब्रह्मभेदभावस्य मिथ्यात्वं अविद्यानाशकमार्गश्च द्वितीये पञ्चके विज्ञाप्यते । जीवेशगताविद्यातमोनाशने दीपायत इति दीपपञ्चकमित्यन्वर्थनाम्ना तदुच्यते । तत्फलं चोक्तमहावाक्यगत "त्वं" पदार्थस्य स्पष्टतः प्रतीतिः । जीवब्रह्मणोरसिशब्देन बोधितमैक्यं ब्रह्मणः परमानन्दस्वरूपत्वम् । अन्ये विद्यानन्दादयस्तस्य परमानन्दस्य मात्राभूताः । एते विविधानन्दा आनन्दाभिधे तृतीयपञ्चके वर्ण्यन्ते । एवं सर्वोपनिषदां मकुटालंकारभूतस्य “तत्त्वमसी"ति महावाक्यस्य व्याख्यानस्थानमलंकुर्वत् विवेकदीपानन्दाभिधेयं प्रकरणपञ्चकत्रयमन्वर्थनाम भवति ।

 आसृष्टेरपि यन्मूलकारणान्वेषणे महतामपि बुद्धिः कुंठीभवत्यचिन्त्यरचनावैभवस्यास्य जगतोऽसत्यत्वं तमोरूपया मायया नित्ये निर्विकारे परे ब्रह्मणि तस्यारोपितत्वं जीवब्रह्मणोरैक्यज्ञानमन्तरा निःश्रेयसाख्यस्य मोक्षस्य दुःसाधत्वं जीवेशयो

१५

रपि चिदाभासस्वरूपेण तथैव मायया निर्मितत्वं चेति सर्वंसिद्धान्तानामलंकारभूतमिदं परमरहस्यमस्मत्प्राचीनैरन्तर्मुखैर्महर्षिभिस्तत्त्वनिश्चयकामैः श्रुत्यर्थमननेन साक्षात्कारेण च प्रतिपाद्यते । आधुनिकैर्वस्तुशास्त्ररसवादशास्त्रकुशलिभिः पंण्डितैरप्ययमेवार्थो दृढीक्रियते । परमाणुसंघातात्मकं द्व्यणुकादिपरिकल्पितं सर्वं वस्तुजातं तच्चालनात्मिका तदतीता तदाश्रया काचिच्छक्तिरिति (matter and energy) च सर्वं जगत् द्विधा विभक्तमिति प्राचीनानां वस्तुशास्त्रवादिनां मतम् । आधुनिकास्तु सर्वं परमाणुस्वरूपं “अयान्” “प्रोटान्” नामकशक्तिघनानां परमाणोरपि सूक्ष्मतमानां संघात एवेति सनिदर्शनं निरूपयन्ति । चेतनात्मिका च शक्तिः । एवं सर्वं वस्तुजातं चेतनात्मकमित्यद्वैतवादः संपद्यते। शक्तितद्विशिष्टपदार्थनिमित्तको विभागोऽपास्तो भवति । न च प्राचीनशास्त्रज्ञै: प्रतिपादितश्चैतन्यसाहित्यराहित्यनिमित्तश्चेतनाचेतनविभाग आधुनिकैरंगीक्रियते । वृक्षादिषु चैतन्यप्रतीतिर्बोस्-महाशयेन विस्पष्टं सिद्धान्तिता। बुद्धिप्रतिबिंबितचिदाभानससत्वासत्त्वाभ्यां चेतनाचेतनविवेक इत्यद्वैतिनां मतम् । रसवादशास्त्रज्ञाः पूर्वेतनास्सर्वे पदार्थाः षण्णवतिसंख्याकानां पदार्थानामन्यतमानां सम्मिश्रणेन संजाता इत्यमंसत । आधुनिकास्तु सर्वपदार्थानां एकस्यैव पदार्थस्य मूलकारणत्वं तस्य प्रस्थानभेदतस्तेषामसंख्याकत्वं चोपपादयन्ति । एवमेव तेषां चिज्ज़डात्मकविभागः पूर्वपक्षतामाधुनिकैगैमितः । सर्वं वस्तुजातं मनः कल्पितमित्यधुनातना अभिप्रयन्ति । अयं सिद्धान्तोऽद्वैतिनां मायावादस्योपोद्बलकं भवति । विपुलोऽयं विषयो नात्र प्रपञ्चनमर्हति । आस्मीकेनैर्महर्षिभिः प्रज्वलितोऽद्वैतज्ञानदीपः पाश्चात्यविज्ञानेन संचालितः प्रकाशतेतमामिति च संतुष्यामः । सर्वे हि द्वैतवादा परस्परं विरुद्धार्थप्रतिपादकतया सुन्दोपसुन्दन्यायेन मिधो व्याहृन्यन्त इति न तेषां खण्डनापेक्षा। अथापि क्वचिदभ्युपगमवादेन निराकृतास्ते । अद्वैतवादस्तु सर्वेषामनभिमतोऽपि प्रमाणशतैरेकरूपतया भगवत्पादादिभिरैककण्ठ्येन प्रतिपादितोऽमृतह्रद इव रसघनो नितरामात्मानमात्मनैव मण्डयति ।

 येषां निरुपमकृपाविशेषेणामेयशिष्यवत्सलतया चांगीरससंवत्सराषाढासितद्वितीयामारभ्य हायनषट्कपर्यन्तं प्रस्थानत्रयश्रवणानन्तरमिमं ग्रन्थं विरच्य पाठकमहाशयानां

पुरत उपस्थापनयोग्यता मे प्रसादिता तेषामस्मद्गुरुकुलावतंसानामानृण्यं

१६

जन्मान्तरेऽपि दुस्साधमिति नातिशयोक्तिः । तेष नित्यकल्याणमूर्तिर्विहरत्वनिशं मे हृदयसीम्नीति परमेश्वरीमभ्यर्थये ।

 स्वकं श्रमातिशयमनाकलय्य व्याख्यानस्यास्य संशोधनं गंभीरमुपोद्धातं च सोत्साहं विरच्य मामतीव बहूकृतवतामस्मद्गोत्रालंकारायमाणानां पितृकल्पानां श्रीमहामहोपाध्याय कलाप्रपूर्ण वैयाकरणसार्वभौमादि बिरुदांचितानां श्रीताता सुब्बरायशास्त्रिपादमहोदयानां मामकीनामपारां कृतज्ञतामत्र सप्रणामं विज्ञापयामि ।

 मय्यतीव सुदृढबद्धादरा सिंहपुरी (नेल्लूरु) संस्कृतकलाशालाध्यक्षाः विद्याभूषण श्रीगाजुलपल्लि हनुमच्छास्त्रिचरणा: तेनालि संस्कृतकलाशालाध्यक्षाः श्रीजम्मुलमड़क माधवरामशर्माणः गुंटूरु हिंदूहैस्कूल संस्कृतोपाध्याया व्याकरणविद्याप्रवीण श्रीओरुगंटि नीलकंठशास्त्रिणः अस्सद्दीक्षागुरुपुत्राः साहित्यविद्याप्रवीण श्रीभारतुल नरसिंहशर्माणः अन्ये माननीयाः सुहृद्वरा येऽस्य ग्रन्थस्य मातृकाया आयतीकरणे मुद्रणविधौ परिशोधने च महान्तमपि श्रममपरिगणय्य साह्यमरीरचंस्ते सर्वेऽपि मत्समर्पिता नुतिततो: स्वीकृत्यानुगृह्णन्त्विमं जनमिति मुहुर्मुहुरभ्यर्थये ।

 तेनालिपुरी विराजमान लक्ष्मीपवर् मृद्रणालयाधिकारिणां श्री पिल्ललमरूरि लक्ष्मीनारायणार्याणां संस्कृतभाषासेवैकसमर्पितचितानां नितरामात्मीयां कृतज्ञतां निवेदयामि ।

 मुद्रणस्यास्येदं प्रथमतया भ्रमप्रमादजनितानि स्खलितानि ग्रन्थान्तेऽनुबद्व शुद्धिपत्रमुखेन परिहरणीयानीत्यध्येतृमहाशयेभ्यो विज्ञापयामि ।

ललितारामं (बृंदावनम्)

रायप्रोलु लिंगन सोमयाजी

गुम्टूरु

श्रीचित्रभानु आश्वयुज शु ९

१८-१०-४२

विषयसूचिका ।


१. तत्त्वविवेकप्रकरणम् ॥ १-३४॥

मंगलाचरणम् । २| जीवस्य संसारप्राप्तितन्निवृतिविचारः १७ ज्ञानस्य नित्यत्वनिरूपणम् । ४। पञ्चकोशविवरणम् । १८ ज्ञानस्य आत्मत्वपरमानन्दत्वनिरूपणम् ७ ॥ पञ्चकोशविवेकेन ब्रह्मावाप्तिकथनम् । २२ ज्ञानस्य परब्रह्माभिन्नत्वनिरूपणम् । ८ | भागत्यागेन “तत्त्वमसीति" आत्मभाने प्रतिबन्धविचारः । ९ वाक्यार्थनिर्णयः । २४ प्रकृतिस्वरूपनिरूपणम् ।। ११ । अत्र पूर्वपक्षनिरासः । २७ कारणशरीरनिरूपणम् ।। ११ | श्रवणमनननिदिध्यासविवरणम् । २९ लिंगशरीरनिरूपणम् । १२ | समाधितत्फलनिरूपणम् । ३० पन्चीकरणविवरणम् । १५) परोक्षापरोक्षज्ञानफलम् ।। ३३

२. महाभूतविवेकप्रकरणम् ॥ ३५-७१ ॥

भूतगुणकथनम् । ३६ | मायायाः ब्रह्मण एकदेशवृत्तित्व ज्ञानेन्द्रियतत्त्स्थाननिरूपणम् । ३७ | कथनम् । ५५ कर्मेन्द्रियतत्स्थाननिरूपणम् । ३९ । आद्यविकारस्याकाशस्य मनसः सर्वेन्द्रियाध्यक्षत्वकथनम् । ३९ मिथ्यात्वविचारः । ५७ पुण्यपापोत्पत्तिक्रमविचारः । ४० | वायोर्मिथ्यात्वविचारः । ६४ इन्द्रियाणां भौतिकत्वविचारः । ४१ | अग्नेर्मिथ्यात्वविचारः । ६७ "सदेव सोम्ये"ति श्रुत्यर्थविचारः । ४१ | अपां मिथ्यात्वविचारः । ६९ शून्यवादनिरासः । ४६ | पृथिव्याः मिथ्यात्वविचारः। ६९ नैय्यायिकमतनिरासः । ५० | ब्रह्मांडादिमिथ्यात्वविचारः । ७० मायास्वरूपनिरूपणम् ।। ५२ | द्वैतावज्ञाफलमद्वैतम् । ७२

३. पञ्चकोशविवेकप्रकरणम् ॥ ७६-६४ ॥

पञ्चकोशस्वरूपनिरूपणम् । ७६ | आत्मनः सत्यत्वज्ञानत्वविचारः । ८५

स्वयंप्रकाशस्वरूपस्याऽत्मनो आत्मनोऽनन्तत्वविचारः । ९१

वेद्यत्वनिरासः । ८२ ब्रह्मणो जीवेश्वरत्वमुपाधिकल्पितम्। ९१

विषयसूचिका ।

४. द्वैतविवेकप्रकरणम् ॥ ६५-१२६ ॥

ईशसृष्टद्वैतवर्णना । ९५ | ईशसृष्टिर्न ज्ञानबाधकं जीवसृष्टद्वैतकथनम् ।१०१| किं तु साधकम् । ११२ जोवद्वैतस्य द्विप्रकारकत्वचविचारः। ११४ जीवस्य मनसः सर्वबन्धकारणत्व विचारः १०२ | कामादीनामशेषतः परित्याज्यत्व विचारः । १२० विज्ञानवादनिरासः । १०९ | मनोराज्यपरित्यागप्रशंसा। १२३

५. महावाक्यप्रकरणम् ॥ १२७-१३६ ॥

"प्रज्ञानं ब्रह्मे"ति ऐतरेय- "तत्त्वमसी"ति छांदोग्य- महावाक्यार्थविचारः । १२८ | महावाक्यार्थविचारः । १३४ “अहं ब्रह्मास्मी"ति बृहदारण्य- “अयमात्मा ब्रह्मे"त्याधर्वणिक- महावाक्यार्थविचारः । १३१ महावाक्यार्थविचारः । १३५

६. चित्रदीपप्रकरणम् ॥ १३७-२४१ ॥

चित्रपटदृष्टान्तेन परमात्मन्य- आत्मस्वरूपविषये विविघ- वस्थाचतुष्टयकथनम् । १३७ | मतनिरूपणम् । १६० अविद्यायाः संसारकारणत्वं आत्मपरिमाणविषये विविध विद्यायाः तन्निवारकत्वम् । १४० | मतनिरूपणम् । १६५ परोक्षाऽपरोक्षविद्यास्वरूपविचारः। १४१ आत्मनश्चिदचिदुभयात्मकत्वे चिच्चातुर्विध्यविचारः तस्य विविधमतविचारः । १६८ महाकाशादिसाम्यम् । १४२ ईश्वरस्वरूपविषये विविधमतविचारः १७४ कूटस्थजीवयोरन्योन्याध्यासः । १४४ | ईश्वरविषयकसर्वमतसमन्वयः । १८० आवरणविक्षेपविचारः । १४५ मायातत्कार्यविचारः । १४१ शुक्तिरजतदृष्टान्तेनाध्यासविवरणम् १४८ | सृष्टेर्मायाबीजत्वविचारः । १८८ कूटस्थात्मस्वयं शब्दानां ईश्वरस्य मायोपाधिकत्वविचारः । १९० समानार्थकत्वनिरूपणम् ।। १५१ | ईश्वरस्य सर्वेश्वरत्वविचारः। १९२ अविद्यानिवृत्तौ तत्कार्यनाशः । १५६ | ईश्वरस्य सर्वज्ञत्वविचारः । १९३ मतानामनेकत्वे सम्यग्विचारा ईश्वरस्यान्तर्यामित्वविचारः । १९४ भाव’ एव कारणम् । १५८ | ईश्वरस्य जगद्योनित्वविचारः । २०३ विषयसूचिका पुटः ईश्वरस्य जगदुपादानत्वविचारः । २०४ आत्मनः परमार्थतो बन्धाभाव ब्रह्मणो जगद्धेतुत्वमध्यासमूलकम्। २०६ विचारः । २२१ षड़विधलिंगैस्तात्पर्यविचारफलम्। २०७ । कूटस्थब्रह्मणोरभेदविचारः २२२ जगत्सृष्टिवणना । २०९ अद्वैतद्वैतयोस्सत्यासत्यत्व- सर्वस्य वस्तुजातस्य पूज्यत्वविचारः २१२ विचारः। २२४ मुक्तिस्तु ज्ञानादेव । २१३ तत्वज्ञानफलनिरूपणम् ।। २३० जीवेश्वरभेदो मायाकल्पितः ।। २१३ साङ्ग्ययोगयोर्वेदान्तमत वैराग्यबोधोपरतीनां हेतुस्वरूप- विरुद्धांशविचारः । २१९ कार्यादिविवरणम् । २३६ ७. तृप्तिदीपप्रकरणम् ॥ २४२-३४३ ॥ ‘आत्मानं चेद्विजानीयादिति ” जीवन्मुक्तसंसारिणां प्रवृत्तौ श्रुत्यर्थविचारः प्रकरणविषयः । २४२ विशेषविचारः।। २८८ तदंत “पुरुष"शब्दार्थविचारः। २४३ “आत्मानं चेदिति "श्रुतेरुतरार्थ- “अस्मो”ति शब्दर्थविचारः । २४५ विचारः । २९० “श्रुतिगतायं” शव्दार्थविचारः। २४९ काम्यकामुकयोरभावे सन्तापाभावः२९० चिदाभासस्य सप्तावस्थाविवरणं। २५२ ज्ञानिनः प्रारब्धानुभवविचारः । २९३ अज्ञानादोनां बन्धकारणत्वविचारः २५४ त्रिविधेच्छाविचारः । २९५ तन्निवृत्तेमोक्षहेतुकथनम् । २५७ "किमिच्छन्नि " त्यत्र इच्छाबाध परोक्षज्ञानस्य प्रमात्वनिश्चयः ।। २५९ कत्वमेव निषिध्यते। २९८ विचारसहकृतज्ञानं न भ्रमः । २६२ विद्वदिच्छाविचारः। २९९ लक्षणावृत्या महावाक्यार्थविचारः २६८ विद्यारब्धयोरविरोधित्वविचारः । ३०२ ब्रह्मणः सोपाधिकत्वविचारः । २७२ विद्यास्वरूपनिरूपणम्। ३०६ ब्रह्मणः फलव्याप्यत्वाभावविचारः २७५ अपरोक्षबोधस्य द्रढीकरणोपायाः| २७७ “कस्ये" ति शब्दार्थविचारः ३०९ तत्प्रतिबन्धप्रतीकारविचारः । २७८ "संज्वरेदि” ति शब्दार्थविचारः। ३१९ ब्रह्मभ्यासप्रकारविचारः २८० शरीरस्यैव ज्चरसन्तापः। ३२० ब्रह्माभ्यासस्य नियमाभावविचारः ।२८३ क्रमशो ज्ञानेन चिदाभासधी तत्त्वानुसन्धाने कृष्यादीनां ध्वंसकथनम्। ३२२ विक्षेपत्वविचारः। २८६ तृप्तिस्वरूपविचारः । ३२८ ४ विषयसूचिका | पुटः पुट: ज्ञानिनः प्रवृत्तेः सर्वनियमा जीवन्मुक्तस्य निरतिशयानन्द भावविचारः। ३२९ वर्णनम् । ३४० ८. कूटस्थदीपप्रकरणम् ॥ ३४४-३७० ॥ देहस्य कूटस्थचिदाभासो विवरणाचार्यकृतमुख्य- भयभास्यत्वनिरूपणम्। ३४४ सामानाधिकरण्यविवरणम्। ३६१ दृष्टान्तमुखेन चिदाभास कूटस्थब्रह्मशब्दार्थविचारः । ३६२ ब्रह्मणोर्भेदप्रदर्शनम्। ३४५ ब्रह्मणि जीवम्यारोपितत्वविचारः । ३६२ कूटस्थचिदाभासयोर्विवेचनाप्रकारः भ्रमस्य स्वरूपनिवारणाविचारः । ३६३ ३५१ पुराणेषु कूटस्थविवेचनाप्रकार कूटस्थकल्पनागौरववादनिरासः । ३५४ वर्णनम् ३६४ चिदाभासस्य बुद्धेः पार्थक्य जोबेश्वरभेदविचारः। ३६५ प्रदर्शनम् । ३५६ कूटस्थस्य सत्यत्वनिरूपणम् ३६७ बाधसामानाधिकरण्येन मुमुक्षूणां श्रुतिरेव शरणम् । ३६७ वाक्यार्थज्ञानप्रकारनिरूपणम्। ३६० श्रुतिबोधिततत्वनिर्णयः । ३६९ ६. ध्यानदीपप्रकरणम् ॥ ३७१-४३० ॥ संवादिभ्रमस्य मुक्तिफलकत्व तत्त्वविदो लौकिकव्यवहारस्य कथनम् । ३७१ अविरोधित्वविचारः। ४०५ ब्रह्म परोक्षमवगम्योपासनाकर्तव्या।३७६ उपासकस्य ध्यानैकपरत्वविचारः। ४१४ ब्रह्मणः परोक्षज्ञानस्य प्रमात्वविचारः ३७८ निर्गुणोपासनस्य विज्ञानसामी फलोद्गमे प्रतिबन्धविचारः।. ३८४ प्यविचारः। ४१६ मन्दबुद्धीनामुपासना विधीयते । ३९२ उपासनेऽधिकारिविचारः। ४१९ निर्गुणब्रह्नोपासनस्य साध्यत्वविचारः३९१ अपकोपासकनां गतिविचारः४२१ निर्गुणब्रह्मोपासनस्य परंपरया उपासनासामर्थ्यात् ज्ञानोत्पत्तिः ४२३ मोक्षसाधनत्वकथनम् ।। । ३९७ ओंकारोपासनस्य सगुणत्व. निर्गुणोपासनाप्रकारविचारः । ३९८ निर्गुणत्वकथनम् ४२७ ज्ञानोपासनयोर्भेदकथनम्। १०१ निरुक्तस्य पंडितर्थकथनम्। ४२७ विषयसूचिका १०. नाटकदीपप्रकरणम् ॥ ४३१-४४० ॥ पुटः पुटः आत्मन्यध्यारोपविचारः। ४३१ साक्षिणो देशकालवस्त्वाद्य जीवस्वरूपनिरूपणम् । । ४३३ वच्छिन्नत्वकथनम्। ४३७ परमात्मस्वरूपनिरूपणम्। ४३४ सर्वद्वैतशान्तौ साक्षी स्वयं प्रकाशते ४३८ साक्षिणि बुद्धिचांचल्यारोपकथनम् ४३६ ११. योगानन्दप्रकरणम् ॥ ४४१-४८६ ॥ ब्रह्मानन्दस्य सर्वानर्थहनन ब्रह्मानन्दलाभे गुरुशास्त्रे साधनम् । ४७१ पूर्वकसुखहेतुत्वकथनम् । । ४४१ आनन्दभेदनिरूपणम् । ४७३ ब्रह्मानन्दस्य त्रैविध्योक्तिविचारः। ४४८ जाग्रति ब्रह्मनन्दावाप्त्युपायकथनम् ४७५ ब्रह्मण आनन्दस्वरूपत्वकथनम्। ४४९ बासनानन्दस्वरूपविचारः। ४७६ सुखस्वरूपत्व स्वप्रकाशत्व मानन्दस्य लक्षणम्। ४५३ समाधौ निजानन्दानुभवकथनम्। ४७८ सौषुप्तिसुखस्वरूपविचारः। ४५५ ब्रह्मानन्दस्य सातत्यविचारः । ४८४ सौषुप्तिकसुखं ब्रह्मानन्द एव । ४६६ जाग्रति ब्रह्मनन्दावाप्तिविचारः ४८६ सुषुप्तवानन्दमयस्य ब्रह्मा स्वप्नेऽपि ब्रह्मनन्दावाप्तिकथनम् ।४८८ नन्दानुभवकथनं । ४६३ १२. आत्मानन्दप्रकरणम् ॥ ४६०-५१६ ॥ मन्दप्रज्ञ आत्मानन्देन बोध्यः । ४९० गौणमुख्यमिथ्यामविचारः । ५०० सर्वमात्मार्थं प्रियं भवति । ४२२ आत्मनो निरतिशयप्रेमा- आत्मनस्तु कामायेति स्पदत्वकथनम्। ५०५ श्रुत्यर्थविचारणा। । ४९२ आत्मनः । परमानन्दरूपत्वकथनम्। ५०९ प्रीतिस्वरूपविचारः। ४९४ चिदानन्दयोर्भेदः कल्पितः ५११ “आत्मनस्तु कामाये”ति- ज्ञानयोगयोः फलादिसर्व क्षुत्यथों युक्तयनुभवसिद्धः। ४९७ साम्यविचारः। ५१२ १३. अद्वैतानन्दप्रकरणम् ॥ ५१७-५५३ ॥ आनन्दस्य जगत्कारणत्वकथनम् । ५१८ शक्तेः शक्ता दपार्थक्योक्तिः। ५२१ उपादानस्य त्रैविध्यविवरणम् । ५१९ शक्तेः स्वरूपनिरूपणम्। ५२६ G विषयसूचका ५४७ शक्तिकार्यस्वरूपनिरूपणम् ।। ५२७ नामरूपयोः काल्यनिकत्वकथनम् ५४५ वाचारंभणश्रुतेरर्थविचारः। ५२९ नामरूपयोवज्ञाफलकथनम् । ५४६ कारणस्य सत्यत्वविचारः । ५३१ ब्रह्माभ्यासस्वरूपविचारः ५४६ आरंभादिविवरणम् । ५३३ मायाशक्तेरनेकविकारो कारणांशस्यैव बोद्धव्यताकथनम्। ५३६ त्पादकत्वकथनम्। ५४७ सर्वविज्ञानश्रुतितात्पर्यकथनम्। ५३८ नामरूपयोरूपेक्षायां ब्रह्मज्ञानसिद्धिः ५४९ कार्यकारणस्वरूपनिरूपणम् ।। ५३९ नामरूपावगमनाय ब्रह्मव- आकाशस्वरूपविचारः। ५४१ गतिरावश्यकी । । ५५१ स्वरूपसुखलक्षणविचारः । ५४३ प्रकरणस्य फलकथनम् । ५५२ १४. विधानन्दप्रकरणम् ॥५५४-५६७ ॥ विद्यानन्दस्वरूपविचारः । ५५४ ज्ञानिनः कामावाप्तिविचारः ५५८ विद्यानन्दस्य चातुर्विध्यविचारः। ५५४ कृतकृत्यताविचारः । ५६१ ज्ञानिनः आमुष्मिकदुःखाभावकथनम् । ५५६ प्राप्तप्राप्यताविचारः । ५६६ १५. विषयानन्दप्रकरणम् ॥ ५६८-५७८ ॥ विषयानन्दस्य ब्रह्मानन्दस्य | शान्तासु मुखानुभवनिरूपणम् । ५७२ द्वारभूतत्वकथनम् । ५६८ | सच्चिदानन्दस्फुरणस्थलनिरूपणम् ५७३ मनोवृत्तीनां त्रैविध्यकथनम् ।। ५६८ | मायात्रितयस्य स्फुरणस्थलनिर्णयः ५७४ सर्ववृतिषु चिद्रूपप्रतिबिम्बनोक्तिः ५६९ मिश्रब्रहाध्यानप्रकारविचारः। ५७१

घोरमूढवृतृिषु मुखाभावनिरूपणम् ५७१ विद्यास्वरूपनिरूपणम्।। ५७६

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी


श्रीगणेश।यनमः

तत्त्वविवेकप्रकरणम् ।

कल्याणपीयूषव्यारव्यारम्मः।


श्रीकल्याणगुणाकरानसदृशानन्दानुसन्धायिनः
कृत्वाऽस्मान् सकलान् महाश्रुतिशिरःश्रीभारतीभारतीन् ।
दत्वाऽत्म्यैक्यमतिं च नः स्वसहजां वेदान्तपारीणता
भिख्यां ख्यापयतोऽन्वहं हृदि भजे श्रीभारतीस्वामिनः ॥ १ ॥

श्रीतातान्वयभूषणं फणिपवागम्बोधिकुम्भोद्भवम्
सुब्बारायबुधं महान्वितमहोपाध्यायमीडे ततः ।
काशोकृष्णबुधं कणादवचसामध्यापकं मे मुदा ।
विद्यावार्ध्यवधानिपण्डितशिरोरत्नं नमाम्यन्वहम् ॥ २ ॥

यो वेदीत्रयवेदनादमुदितो यश्चान्ध्रभूविश्रुतः
मत्तातावधि यत्र मूलपुरुषादारभ्य यज्ञेश्वरम् ।
सन्तर्प्योत्तमदक्षिणैर्बहुमखैः सर्वेऽभवन्याजिनः
सोऽयं राजति रायप्रोल्वभिधया वंशोऽधुनाप्युच्चकैः ॥ ३ ॥

तदन्वयेऽभूद्वहुशास्त्रवेत्ता वाग्मी बुधः श्रीरमणाभिधानः ।
यो राज्यलक्ष्मीं परिणीय सोमं पीत्वा लसत्कण्डलितामवाप्तः ॥ ४ ॥

[तत्वविवेके
पञ्चदशी

तद्गर्भजो लिन्गनसोमयाजी कल्याणपीयूपपदाभिधेयाम् ।
व्याख्यां तनोत्यर्पयितुं स्वपित्रोः पदाम्बुजे पञ्चदशीविपञ्चीम् ॥ ५॥

यैरिमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः ।
व्याख्याताः सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥ ६ ॥

 इह खलु मुमुक्षुजनानुजिघृक्षया वेदान्ततत्त्वव्युत्पित्सूनां सुखबोधाय परमकारुणिकस्तत्रभवानपरशङ्करावतारः श्रीविद्यारण्यगुरुः पञ्चदशीनाम्ना विख्याते प्रन्थराजे तत्वविवेकाख्यमादिमं प्रकरणमारभमाणः प्रारीप्सितग्रन्थस्य निरन्तराय परिसमाप्तेस्साधनीभूतं शिष्टसम्प्रदायानुमितश्रुतिबोधिनेतिकर्तव्यताकमिष्टदेवता गुरुनमस्काररूपं प्रेक्षावत्प्रवृत्तिप्रयोजकं शिष्यपरम्परानुकरणकारणीभूतं विषयप्रयोजनाधिकार्यनुबंधित्रयसूचकं मङ्गलमादावुपनिबध्नात्यनुष्टुब्रूपेण, नम इति ।

पञ्चदशीप्रारम्भः ।

मङ्गलाचरणम्

नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने ।
सविलासमहामोहग्राहग्रासैककर्मणे ॥ १ ॥

 पञ्चदशप्रकरणान्यस्मिन् ग्रन्थे सन्तीति स्त्रीलिङ्गप्रत्ययेन वेदान्तपञ्चदशीत्याख्यया विख्यातोऽयं ग्रन्थः । ननु न केनापि प्रत्ययेन स्त्रीप्रत्ययसम्पादकेन मतुबर्थकेन व्युत्पादयितुं शक्यत इति चेन्न; "आर्श आदिभ्योऽच्" इति सूत्रेण अच्प्रत्यये ‘नस्तद्धित’ इति टिलोपे पञ्चदशेति रूपनिष्पत्तौ तस्य गौरादिपाठात् ’षिद्गौरादिभ्यश्चे' ति ङीष्प्रत्ययस्य सुसाधत्वात्; किञ्च पूर्वपदस्य तदधिकलक्षणया पञ्चाधिकानां दशानां प्रकरणानां समाहार इत्यर्थे तद्धितार्थेत्यादिना समाहारसमासे पञ्चतक्षेत्यादाविव ‘अनो नलोपश्च वा द्विगुस्त्रिया' मिति वार्तिकेन नलोपे ‘द्विगो' रिति ङीपा वा समाधेयम्; यद्वा पञ्चदशानां पूरणीत्यर्थे डिटि टित्वप्रयुक्तेन ङीपा पञ्च दशीति प्रत्येतव्यः। 'पक्षान्तौ पञ्चदश्या’ वित्यमरकोशबलेन पञ्चदशीशब्देन पूर्णिमार्थे गृहीते ‘मञ्चाः क्रोशन्ती' तिवत् तात्स्थ्यलक्षणया ज्योत्स्नेत्यर्थस्सम्पद्यते ।

एवं च प्रकृतीनां सुधाकरदीधितिरिव जिज्ञासूनामतिदुरूदाऽद्वैतसिद्धान्तरहस्यपरि

प्रकरणम् ।
कल्याणपीयूषव्याख्यासमेता

शोधनश्रमापनोदकाह्लादनपूर्वकमर्थप्रकाशनक्षमो भवत्ययं ग्रन्थ इति कौमुदीसादृश्य मूलकज्योत्स्नात्वारोपोऽत्रेति नार्थाऽसङ्गतिः।

 नमः नमस्कारोऽस्तु; कस्मै ? श्रीशङ्करानन्दगुरुपादाम्बुजन्मने, श्रिया अणिमाद्यष्टैश्वर्यैर्युक्तः स चासौ शङ्करश्च श्रीशङ्करः । शं निरतिशयानन्दं करोत्यशेषदुःखोन्मूलकज्ञानोपदेशेन प्रापयतीति शङ्करः । शङ्करश्चासावानन्दश्च शङ्करानन्दः आनन्दः परं ब्रह्म, ब्रह्मभावमापन्न इत्यर्थः; यद्वा शङ्करः निरतिशय सुखकारी ज्ञानिलोकस्य परमात्मा, ‘एष ह्येवानन्दयाती'ति श्रुतेः' (तै.२.७) आनन्दः शोधितजीवः प्रत्यगात्मा, तदभिन्नं परं ब्रह्मेत्यर्थः ‘आनन्दो ब्रह्मेति व्यजाना'दिति श्रुतेः(तै. ३. ६)। शङ्करानन्दशब्दयोस्सामानाधिकरण्येन परमात्म प्रत्यगात्मनोरभेदस्सूचितः । स एव गुरुः देशिकः, तस्य पाद एव अम्बुजन्म नीरजं तस्मै; पाद इति जातावेकवचनम्; अम्बुजन्मने कथं भूताय ? स विलास महामोहग्राहग्रासैककर्मणे विलासः सृष्टिरूपः कार्यवर्गः, तेन सहितो यो महामोहः मूलाज्ञानं स एव ग्राहः मकरः, तस्य ग्रासः निर्मूलनं, स एव एकं मुख्यं, कर्म चेष्टा यस्य तस्मै । नन्वचेतनस्य अम्बुजन्मनश्चेतनसाध्यस्य ग्राह ग्रासैकरूपस्य कर्मणोऽसम्भव इति चेन्न; अचेतनस्याप्यम्बुजन्मनो गुरुपादत्वेन परिणामेन ग्रासैककर्मणि क्षमत्वात्; परिणामोऽयमलङ्कारः, ‘परिणामः क्रियार्थश्चेद्विषयी विषयात्मना,’ यथा 'प्रसन्नेन दृगज्जेन वीक्षते मदिरेक्षण' । अशेषसंसार कारणीभूताज्ञानोच्छेदनक्षमगुरुचरणसरोजाभ्यां नमोवाकमाशास्महे इति भावः । अत्र शङ्करानन्दशब्दयोस्सामानाधिकरण्येन जीवब्रह्मणोरैक्यम् विषयसूचितः,महा मोहग्राहग्रासैकेत्यादिनाशेषावरणोन्मूलकब्रह्मसाक्षात्कारः प्रयोजनं सूचितम् ॥ १ ॥

 पूर्वत्र व्यङ्ग्यमर्यांदया सूचिते विषयप्रयोजनेऽधिकारिणं च स्पष्टमुपपादयति, तदिति,

तत्पदाम्बुरुहद्वन्द्वसेवानिर्मलचेतसाम् ।
सुखबोधाय तत्त्वस्य विवोकोऽयं विधीयते ॥ २ ॥

 तत्पदाम्बुरुहद्वन्द्वसेवानिर्मलचेतसां तस्य पादावेव अम्बुरुहे तयोर्द्वन्द्वं

युग्मं तस्य सेवया अर्चनेन पूर्वोत्थानजघन्यशायित्वाद्युपलक्षितपरिचर्यया

[तत्त्वविवेक
पञ्चदशी

निर्मलचेतसां अपेताशेषकलुषान्तःकरणानाम् "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया" (गी. ४. ३४) इति स्मृतेर्गुरुचरणसेवाया एव विशिष्टज्ञानसाधकत्वेनाभ्युपगमात्ः निर्मलचेतसामित्यनेन रागादिदोषादूषितस्साधनचतुष्टयसम्पन्नोऽत्राधिकारीति सूच्यते; एवङ्र्गुणविशिष्टो जिज्ञासुरुपदेशार्हो भवति गुरुसत्तमानामिति भावः। तेषां सुखबोधाय अनायासेन बोधाऽवाप्तये अयं वक्ष्यमाणः तत्त्वस्य विवेकः पञ्चकोशेभ्यो विवेचना विधीयते क्रियते । तत्त्वम्पदाभ्यां बोधितयोः परमात्मप्रत्यगात्मनोरसिशब्देन बोधितमैक्यं, तेन लब्धो योऽखण्डार्धस्स तत्त्वशब्देन विवक्षित; यद्वा तदिति परंब्रह्म तस्य भावः तत्त्वम् । ब्रह्मणो याधार्थ्यमनारोपितस्वरूपं ज्ञेयं वस्तु, तस्य पञ्चकोशेभ्यो विवेको विषय:, ज्ञेयं वस्तु, नस्सुखबोधैव प्रयोजनम् । रागरहितानामधिकारिणां जिज्ञासूनां सुखेन तत्त्वज्ञानावाप्तिसिद्धये परब्रह्मणः पञ्चकोशविवेचनामधिकृत्य तत्त्वविवेकनामकमिदं प्रकरणं विरच्यत इति भावः ॥ २॥

 ननु ब्रह्मणो नित्यैकज्ञानरूपतया तद्भिन्नस्यानृततया च श्रुतिसिध्दत्वेनानुभूयमानो घटज्ञानं पटज्ञानमिति ज्ञानभेदः, घटज्ञानं नष्टमित्यादिनाशव्यवहारश्च कथमुपपद्यत इत्याशङ्क्तं निराकरोति शब्देत्यादिभिः पञ्चभिः।

ज्ञानस्यनित्यत्वनिरूपणम् ।

‘शब्दस्पर्शदयो वेद्या वैचित्र्याज्जागरे पृधक्
ततो विभक्ता तत्संविदैकरूप्यान्न भिद्यते ॥३॥

 तत्र तावदादौ जागरे ज्ञानम्यैकत्वं प्रतिपादयति, शब्देति । शब्दस्पर्शादयः श्रोत्रत्वगादीन्द्रियाणां विषयाः, आदिशब्देन श्रोत्रत्वगादीनि शब्दस्पर्शादीनां ग्राहकेन्द्रियाणि तदभिव्यक्तिस्थानान्याकाशादीनि च गृह्यन्ते, ते वेद्याः विदिक्रियायाः कर्मभूताः ज्ञानविषया इत्यर्थः, ते जागरे सर्वेन्द्रियाणां व्यापारदशायां, वैचित्र्यात् विलक्षणस्वभावोपेतत्वात् पृथक् परस्परं भिन्नः, ततो वैलक्षण्येन प्रतीयमानेभ्यो विषयेभ्यो, विभक्ताः पृथक्कृताः विषयविनिर्मुक्ताः । तत्संवित् तेषां वेद्यानां संवित् ज्ञानं, न भिद्यते । तत्र कारणमाह, ऐकरूप्यादिति,

ऐकरूप्यात् एकं रूपं यस्यास्सा एकरूपा । तस्याः भावात्, संवित्संविदित्येकाकरेण

प्रकरणम्।]
कल्याणपीयूषव्याख्यासमेता

भासमानत्वात् । एकरूपा संवित् घटपटाद्युपाधिभेदेन भिन्नेव भासमानाप्युपाधि परामर्शविरहिता सती एकैव भातीति भावः ।

 अत्र शब्दस्पर्शादयो वेद्यास्तद्ग्राहिका संविदिति चोक्तम् । संविन्नाम विषयोपलब्धिप्रयोजकं चेतनात्मकं वस्तु । तच्छान्तःकरणे प्रतिबिम्बतचिदभासद्वारा विषयान् प्रकाशयति, प्रदीपः प्रभाद्वारा छायापटमिव । चिदाभासेन प्रकाशितमंतःकरणं ज्ञानेंद्रियैर्विविधविषयान् संगृह्य केदारप्रविष्टतटाकोदकमिव तदाकाराकारितं भवति । तदा तत्तद्विषयोपलब्धिर्भवति । प्रकाशे सति दर्पणस्य विविधविषयप्रतिबिम्बग्राहकत्वसिद्धिः । प्रतिबिम्ब्यवस्त्वभावेऽपि दर्पणं प्रकाशत एव । दर्पणाभावेऽपि तत्प्रकाशिका सूर्यकांतिः स्वयमेव प्रकाशते । इदं स्वयंप्रकाशं चिदात्मकं वस्तु संविदित्युच्यते । तस्य भासा विविधविषया अवभास्यन्त इति भावः ॥३॥

जागरे संविदः एकरूपतां निरूप्य स्वप्नेप्यतिदिशति । तथेपि ।

तथा स्वप्नेऽत्र वेद्यं तु न स्थिरं जागरे स्थिरम् ।
तद्भेदोऽतस्तयोस्संविदेकरूपा न भिद्यते ॥ ४॥

 जागरे यथा ज्ञेयानामनेकत्वेऽपि संविदः एकरूपता तथा स्वप्ने उपसंहृतबाह्यकरणावस्थायामपि विषया एव भिन्ना; संविच्चैका । जाग्रत्स्वप्नयोर्विषयाणामनेकत्वमेकत्वं च संविदस्समानमेव। तर्हि तयोः किमन्तरमित्यत आह, अत्रेति । अत्र स्वप्ने, वेद्यं तु ज्ञेयजातं न स्थिरं स्वप्नापगमे तस्याऽप्रतीतेः “माया मात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति (ब्र.सू. ३. १. ३०)सूत्रात् जागरे यद्वेद्यं तत् स्थिरम् कालान्तरेऽप्युपलभ्यमानत्वात्; अतो वेद्ययोः स्थिराऽस्थिरत्वमात्रकृत एव तद्भेद: जाग्रत्स्वप्नयोर्भेदः, तयोर्जागत्स्वप्नयोः संविन्नभिद्यते, किन्तु एकरूपा, जाग्रत्स्वप्नयोर्विषयाणामनेकत्वं संविद: एकत्वं च समानमेव । किन्तु वेद्यस्य स्थिरास्थिरत्वमात्रेणैव तदूमेद इति भावः ।४॥

अनन्तरं सौषुप्तिकसंविदोऽप्येकत्वविवक्षया आदौ तदस्तित्वं साधयति, सुप्तेति।

सुप्तोत्थितस्य सौषुप्ततमो बोधो भवेत् स्मृतिः ।
सा चाऽवबुद्धाविषयाऽवबुद्धं तत्तदा तमः ॥ ५॥

[तत्त्वविवेक
पञ्चदशी

 सुप्तोत्थितस्य, पूर्वे सुप्तः पश्चादुत्थित: यद्वा सुप्तं सुषुप्तिः तस्मादुत्थितः तस्य, सैषुप्ततमोबोधः, सुषुप्तिर्गाढनिद्रावस्था यत्रोपसंहृतानि मनसा सह सर्वेन्द्रियाणि, तत्रानुभूयगानं तमः यदज्ञानं तस्य बोधः न किञ्चिदवेदिषमित्याकारकं ज्ञानं स्मृतिर्भवेत्; सा च नाऽनुभवः, तदा विषयेन्द्रियसन्निकर्षाऽभावात्; नानुमितिः, लिङ्गादेरभावात्; अतः सा स्मृतिः अवबुद्धविषया अवबुद्धोऽवगतो विषयो यस्यास्सा स्मृतिरनुभूतपूर्वविषयजन्यं ज्ञानमेव भवति। तया च नियमेनानुभवपूर्वकतया भवितव्यं, कारणम्य कार्यनियतपूर्ववृत्तित्वात् । स चानुभवोऽवश्यं सुषुप्तिकालिक एव स्यात्, अवस्थान्तरे तदनुभवाऽभावात् । सर्वोऽप्यनुभवो ज्ञानात्मकः । तर्हि सौषुप्तिकानुभवरूपं ज्ञानं किं विषयमेित्याशंक्याह, अवबुद्धमिति । तदा सुषुप्तौ तत् न किचिदवेदिषमिति सर्वजनानुभवसिद्धं तमः अज्ञानं अवबुद्धमनुभूतम्। न किंचिदवेदिपमितिज्ञाने ज्ञानाभावो विषयइति वक्तुं न शक्यते, तस्य दुरुपपादत्वात् । ज्ञानाभावो हि ज्ञानसत्वे दुर्निरूपः। अत्र नित्यस्य अहमिति प्रतीयमानस्य ज्ञानरूपस्य सत्त्वात्तदभावो दुर्निरूपः । प्रतिबंधकवशात् ज्ञानाभाव इतिचेत् किं तत्प्रतिबन्धकम्? स्वरूपावरकं तम इति चेत् तदेव तमः न किञ्चिदवेदिषमित्यनुभवे विषय इति ब्रूमः । किं पृधग्ज्ञानाभावकल्पनया ? तथा च सिद्धं ज्ञानाभवविलक्षणं भावरूपं तमः अज्ञानावरणाभिधेयमिति विवेकः ॥५॥

 सौषुप्तिकसंविदोऽस्तित्वं प्रदर्श्य तस्य विपयाद्भेदं जाग्रदादिसंविदोऽभेदम् च प्रदर्शयन्नित्यत्वमुपपादयति स इति ॥

स बोधो विषयाद्भिन्नो न बोधात्स्वप्नबोधवत् ।
एवं स्थानत्रयेऽप्येका संवित्तद्वद्दिनान्तरे ॥ ६ ॥

मासाब्दयुगकल्पेषु गतागतेष्वनेकधा ।
नोदेति नाऽस्तमेत्येका संविदेषा स्वयम्प्रभा ॥ ७॥

 सः ‘न किञ्चिदवेदिष' मित्याकारकस्मृत्यनुभवरूपो बोधः विपयात् स्वज्ञेयविषयात्तमसो भिन्नः, विषयविषयिणोर्भेदात्, स्वप्नबोधवत् यथा स्वाप्निकज्ञानं स्वविषयात्स्वाप्निकशिरश्छेदादेर्भिन्नं, तथा सौषुप्तिकबोधो बोधात् स्वाप्निकात्

न भिन्नः; स्वप्नबोधात्सौषुप्तिकबोधो न भिद्यते, यथा जाग्रद्वोधात्स्वप्नभोधो न

प्रकरणम् ।]
कल्याणपीयूषव्याख्यासमेता ।

भिद्यतेः तद्वत् एवं स्थानत्रयेऽप्येकस्मिन्दिने जाग्रदादिषु संविदेकेति निरूपिता। एवं निरूप्य तस्याः कालिकाभेदमपि । प्रतिपादयति, तद्वदिति । दिनान्तरेऽपि तद्वत् तधैव अभिन्ना। अनेकधा सृष्ट्यादि बहुधा गतागतेषु अतीताऽगामिषु मासाब्दयुगकल्पेषु सर्वकालेषु संविदेका सा संविन्नोदेति न जायते नाऽस्तमेति न नश्यति, कालत्रयाबाध्यत्वात् सत्या नित्या चेति भावः । एषैका संवित् स्वयम्प्रभा स्वयम्प्रकाशा नान्यैः प्रकाश्यते, अन्यस्य प्रकाशकश्य विद्य- मानत्वेऽनवस्थादोषापतेः; ‘विज्ञातारमरे केन विजानीयात्’ (बृ.४.५.१५) अमृतोऽदृष्टो द्रष्टाऽश्रुतश्श्रोताऽमतो मन्ताऽविज्ञातो विज्ञाता’ (बृ. ३.७.२३) "तस्य भासा सर्वमिदं विभाति" (कठ. २. ५. १५) “न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्," (कठ. १.२.१८) इत्यादिश्रुतिशतं चात्र प्रमाणम् । ननु यदि स्वयम्प्रकाशा संवित्तदा घटवत्तस्या अपि वेद्यता स्यादिति चेन्न; बेद्यत्वे सति केन वेद्या भवेत् ? स्वेनाऽन्येन वा ? आद्ये स्वेनैव स्वयं ज्ञायत इति विरुद्धम्, एकस्यैव कर्तृकर्मव्यपदेशाऽनर्हत्वात् ; द्वितीयेऽनवस्थादोषप्रसङ्गः; अतः संवित्, स्वयम्प्रभा अपरोक्षाऽप्यवेद्या चेति भावः। ११६. ७.११.

 ननु सुखबोधाय तत्त्वविवेकः क्रियत इति प्रतिज्ञा कथमुपपद्यते ? बोध- रूपायास्संविदो नित्यत्वप्रसाधनेन सिद्धरूपतया बोधायेति फलत्वोक्तेरसङ्गतेरित्या- शङ्कय आह, इयमिति ।

ज्ञानस्य आत्मत्वपरमानन्दत्वनिरूपणम् ।

इत्यमात्मा परानन्दः परप्रेमास्पदं यतः ।
मा न भूवं हि भूयासमिति प्रेमात्मनीक्ष्यते ॥ ८॥

 इयं संविदेव आत्मा भवितुमर्हति, नित्यत्वे सति सत्यत्वसिद्धेः। जायतेऽस्ति वर्धते परिणमत्यपक्षीयते नश्यतीति षड्विकारराहित्यं नित्यत्वम्; तदेव सत्यत्व मपि। "यद्रूपेण यन्निश्चितं वस्तु तद्रूपं न व्यभिचरति तत्सत्यम्; यद्रूपेण यन्निश्चितं वस्तु तद्रूपं व्यभिचरति तदनृतमित्युच्यते" । एवं सति नित्यसत्यस्वप्र- काशस्वरूपसंविदभिन्नः आत्मेति सम्पन्नम्। स आत्मा परानन्दः निरतिशयसुख

स्वरूपः । कुतः ? यतः परप्रेमास्पदम् निरतिशयप्रेम्णस्स्थानमात्मा भवति। आत्मनः

[तत्त्वविवेक
पञ्चदशी

परप्रेमास्पदत्वं साधयति, मेति । हि यस्मात् कारणात् मा न भूवं न कदापि नाभूवं ममासत्वं माभूत्, किञ्च भूयासमेव सदा मम सत्त्वमेव भूयादिति कामयमानस्य आत्मनि प्रेम ईक्ष्यते दृश्यते ॥ ८॥

एवमात्मनि प्रेमास्पदत्वं प्रदर्श्य तस्य प्रेम्णः परत्वं साधयति,तदिति ।

तत्प्रेमार्थमन्यत्र नैवमन्यार्थमात्मनः।
अतस्तत्परमं तेन परमानन्दताऽत्मनः ॥ ९॥


 अन्यत्र जायापतिवित्तश्वादिपु यत् प्रेम प्रदर्श्यते तत्प्रेम आत्मार्थमात्मनः प्रयोजनायैव । एवम्प्रकारेण आत्मनि दृश्यते यत्प्रेम तदन्यार्थमन्यप्रयोजनाय न । ‘आत्मनस्तु कामाय सर्वं प्रियं भवती' ति श्रुतेः. (बृ.४. ५. ६)। अतः आत्मनि दृश्यमानं यत्प्रेम तत्परमं निरतिशयं भवति । निरतिशयत्वं च प्रेमान्तरा प्रयोज्यम् । आत्मनि प्रेम प्रेमाऽन्तराप्रयोज्यम्। दारादिषु प्रेम तु आत्मप्रेम प्रयोज्यम्। तेनाऽत्मनः परमानन्दता । आत्मन्यनुभूयमानं प्रेम प्रयोजनान्त रानपेक्षि, अन्यत्र तु आत्मप्रेमापेक्षि; इति परमप्रेमास्पदत्वेन आत्मन एव निरति शयसुखानन्दत्वमिति भावः ।

 विषयोऽयं द्वादशाध्याये षष्टश्लोकादारभ्य पंचाशत्तमश्लोकपर्यन्तं विपुलतरं व्याख्यातः ॥ ९ ॥

 एवंतावन्नित्यसत्यस्वप्रकाशस्वरूपा संवित्, सैव परमानन्दस्वरूपा आत्माऽभिन्नेति च प्रदर्शिता । तस्याः परब्रह्माऽभिन्नत्वं दर्शयति, इत्थमिति ।

ज्ञानस्य परब्रह्माभिन्नत्वनिरूपणम् ।

इत्थं सच्चित्परानन्द आत्मा युक्त्या तथाविधम् ।
परं ब्रह्म तयोश्चैक्यं श्रुत्यन्तेषूपदिश्यते ॥ १०॥


 इत्थं तृतीये श्लोके ज्ञानस्य नित्यत्वमुक्तवा तस्यैवाष्टमे आत्मत्वं प्रतिपाद्य आत्मनो नवमे परानन्दरूपत्वं च प्रदर्शितम् । एवं युक्त्या लोकानुभवहेतुपरामर्शेन

आत्मा सञ्चित्परानन्दः सच्चिदानंदरूप इति सिद्धः। आत्मनि परानन्दत्वं

प्रकरणम्।]
कल्याणपीयूषव्याख्यासमेता

प्रतिपाद्य ब्रह्माभेदं प्रतिपिपादयिषुर्ब्रह्मणः श्रौतं लक्षणमाह, तथाविधमिति । परं ब्रह्म च तथाविधं सच्चिदानन्दरूपमेवेति “सत्यं ज्ञानमनन्तं ब्रह्म (तै.२-१)' ‘विज्ञानमानन्दं ब्रह्म’ (बृ. ३-९-२८)। “अत्रायं पुरुषः स्वयंज्योतिर्भवति।' (बृ.४–३-९) “ज्ञोऽत ए ” (ब्र. सू. २-३-१८) वेत्यादिभिः श्रूयते।। एवं लक्षणैक्यात्तयोरात्मब्रह्मणोस्सिद्धमैक्यं प्रमाणेन भूषयति, तयोरिति । तयोरात्मब्रह्मणोरैक्यमखण्डैकरसत्वं श्रुत्यन्तेषु श्रुतीनामन्तेषु निश्चितार्थासूपनिषत्सु “अयमात्मा ब्रह्मे"त्यादिषु (बृ. ४. ४. ५) उपदिश्यते आप्तीभूय प्रतिपाद्यते ॥१०॥

आत्मनः परमानन्दरूपत्वे विप्रतिपत्तिमाशङ्क्तय परिहरति,अभान इति,

अभाने न परं प्रेम, भाने न विषये स्पृहा ।
अतो भानेऽप्यभाताऽसौ परमानन्दताऽत्मनः॥११॥

 आत्मनः परमानन्दता भासते न वा ? अन्त्ये आह, अभान इति। अभाने सत्यननुभूते सति तस्मिन् परं प्रेम न स्यात्; लोके तावत् ज्ञातपूर्वरामणीयकविषय- स्यैव प्रेमजनकत्वात्; एवं च तस्य परप्रेमास्पदत्वमसिद्धमिति भावः । आद्ये आह, तस्य भाने सति, विषये सुखकारणे स्रगादौ स्पृहा अनुभूयमाना विषयेच्छा न स्यात् । निरतिशयसुखानन्दानुभवे सति तत्साधनीभूतविषयेच्छा न स्यात्, उपाये- च्छाया उपेयेच्छाधीनत्वात्, उपेयस्य आनन्दस्य सिद्धत्वेन तदिच्छाया अनुत्पत्तेः।तथा च वैषयिकसुखेच्छा ह्यनिशं जायमाना अनुपपन्ना स्यात्; अतोऽभानमेवाऽङ्गीकार्यमिति परप्रेमास्पदत्वरूपहेतुरसिद्ध इति प्राप्ते आह, अत इति; अत: उभयधाऽप्यनुपपत्तिरिति हेतोरात्मनोऽसौ परमानन्दता भानेऽप्यभाता भवति । अभानप्राया भवतीति भावः॥११॥

 आत्मानन्दस्याप्यनुभूयमानत्वेऽपि विषयानन्दसम्मिश्रणेन पृथग्भानाऽभावं दृष्टान्तयति अध्येत्रिति,

आत्मभाने प्रतिबन्धविचारः ।

अध्येतृवर्गमध्यस्थपुत्राध्ययनशब्दवत् ।
भानेऽप्यभानं भानस्य प्रतिबन्धेन युज्यते ॥ १२॥

१०
[तत्त्वविवेके
पञ्चदशी

 अध्येतृवर्गमध्यस्थपुत्राध्ययनशब्दवत्, वेदाध्ययनपराणां समूहे विद्यमानः कुमारःतत्कर्तृकं यद्ध्ययनं वेदपठनं तस्य शब्दवत्, यथा तत् ध्वनिः पार्थक्येन न श्रूयते किन्तु सामान्यतःतथा परमानन्दस्य भानेऽपि स्वप्रकाशरूपतया भानेऽपि प्रतिबन्धेन विषयानन्दात् पार्थक्येन अभानं युज्यते । रागादिप्रतिबन्धेन निरति- शयानन्दस्वरूपं परं ब्रह्म भासमानमपि न विशेषतस्साक्षात्क्रियत इति भावः ॥१२॥

 प्रतिबन्धस्वरूपमाह, प्रतिबन्ध इति ।

प्रतिबन्धोऽस्ति भातीति व्यवहारार्हवस्तुनि,
तन्निरस्य विरुद्धस्य तस्योत्पादनमुच्यते ॥ १३ ॥


 अस्ति भातीत्येवंरूपेण व्यवहारार्हवस्तुनि यद्वस्तु तादृग्व्यवहारमर्हति तस्मिन्वस्तुनि अस्तित्वप्रकाशत्वाभ्यां व्यवहार्ये वस्तुनि तत् व्यवहारं निरस्य, विरुद्धस्य नास्ति न भातीत्येवंरूपस्य विरुद्धस्य तस्य व्यवहारस्योत्पादनं जननं प्रतिबन्ध इत्युच्यते ॥ १३॥

प्रतिबन्धस्वरूपमुक्त्वा दृष्टान्तदार्ष्टान्तिकयोस्तस्यहेतुं प्रदर्शयति,तस्येति।

तस्य हेतुस्समानाभिहारः पुत्रध्वनिश्रुतौ ।
इहाऽनादिरविद्यैव व्यामोहैकनिबन्धनम् ॥ १४ ॥

 पुत्रध्वनिश्रुतौ दृष्टान्ते तस्य पार्थक्येन श्रवणप्रतिबन्धस्य हेतुः कारणं समानाभिहारः अन्यैस्सह पठनम् । इह दार्ष्टान्तिके व्यामोहैकनिबन्धनं व्यामोहानां मिथ्याभूतवस्तुज्ञानानां एकनिबन्धनं मुख्यं कारणं। अनादिरविद्या अज्ञानं प्रतिबन्धस्य हेतुरित्यर्थः । भासमानमप्यानन्दस्वरूपमनाद्यविद्यवशान्न विशेषतः परिज्ञायत इति भावः ॥ १४ ॥

 स्वस्वरूपाऽभिव्यक्तिप्रतिबन्धहेतुभूताया अनाद्यविद्याया व्युत्पिपादयिषया

तन्मूलभूतां प्रकृतिं लक्षयन् तद्विभागमाह चिदानन्देति ।

प्रकरणम्।]
११
कल्याणपीयूषव्याख्यासमेता

प्रकृतिस्वरूपनिरूपणम् ।

चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता ।
तमोरजस्सत्वगुणा प्रकृतिर्द्विविधा च सा ॥ १५॥

 चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता, यच्चिदानन्दरूपं ब्रह्म तस्य प्रतिबिम्बेन प्रतिच्छायया समन्विता युक्ता, तमोरजस्सत्वगुणा तद्गुणत्रयात्मिका या मूलाविद्या सा प्रकृतिरित्युच्यते । चिदानन्दमयप्रतिबिम्बसमन्वितत्वे सति सत्व रजस्तमोणुणात्मकत्वं प्रकृतेर्लक्षणम् । न तु सत्वरजस्तमसां साम्यावस्थारूपत्वं साङ्ख्यतन्त्रोक्तम्। “अध्यारोपाऽपवादाभ्यां निष्प्रपञ्चम्प्रपच्चयते" इति न्यायमनु- सृत्य तत्वं कथयन् लोकव्यवहारसिद्धो जगज्जीवेश्वरभेद औपाधिको, न तु स्वाभाविक इति गूढाऽभिसन्धिपुरस्सरं प्रकृतिद्वैविध्यं निरूपयति, द्विविधेति,सा प्रकृतिर्द्विविधा भवति । अनुक्तसमुच्चायकेन चशब्देन “तमःप्रधानप्रकृते"रित्यादि- प्रकारान्तरं संगृहीतं भवतीत्याशयेन त्रैविध्योक्तिः । तस्मात्त्रिविधा प्रकृतिरित्यभिप्रायः । उक्तत्रैविध्यमेव षट्चत्वारिंशत्तमे श्लोके स्पष्टमुदाहृतम् । अत्र त्रिविधेति कथनीये द्विविधा च सेति द्वैविध्यबोधनात् जीवेश्वरोपाधिभेदेन प्रकृतेर्द्वैविध्यं, षठचत्वारिंशत्तमे त्रितयोति व्यवहारोऽवयवावयविन्यायेन समाधातुं शक्यमिति सुधीभिराकलनीयम्। पक्षेऽस्मिन् द्वैविध्यसमर्थनं त्वित्थं बोध्यम्, जीवेश्वरोपाधिभेदेन द्विविधैव प्रकृतिः । तत्रेश्वरोपाधिभूताया मायाया जगदुपादानत्वनिमित्तत्वसंपादकत्वरूपधर्मवैलक्षण्येन भेदं परिकल्प्य मायावान्तरभेदस्याप्यवयवावयवस्समुदायावयव इति न्यायेन प्रकृत्येकदेशत्वमभ्युपेत्य त्रयवकत्वं प्रकृतेरित्याशयेनात्रैवमुक्तिस्संगच्छते। अन्यथा सृष्टिस्थितिलयकारणत्वेन सत्त्वरजस्तमसामुद्रेकस्य तदा तदावश्यमभ्युपेयत्वेन प्रकारान्तरस्यापि सम्भवेन त्रितयीत्युक्तेर्न्यूनता दुष्परिहारा। पूर्वत्र तु जीवेश्वरो- पाधिप्रदर्शनतात्पर्येण तदवान्तरभेदानपरिगणय्य द्वैविध्यमुक्तमिति ॥ १६॥

 उक्तविभागं विवृणोति, सत्त्वेति,

कारणशरीरनिरूपणम् ।

सत्त्वशुद्ध्यविशुद्धिभ्यां मायाऽविद्ये च ते मते ।
मायाबिम्बो वशीकृत्य तां स्यात्सर्वज्ञ ईश्वरः ॥ १६॥

१२
[तत्त्वविवेक
पञ्चदशी

 सत्त्वशुध्दविशुद्धिभ्यां, सत्त्वस्य प्रकाशकस्वभावस्य शुद्धिः गुणान्तरेणानभिभवः, अविशुद्धिः न विशेषेण शुद्धिः रजस्तमोभ्यां न्यूनाधिकतया मिश्रणः ताभ्यां मायाविद्येति ते मते, एवं निरूपणप्रयोजनमाह, मायेति । मायाबिम्बः मायायां प्रतिफलितो यश्चिदाभासः तां मायां वशीकृत्य विद्यमानस्सर्वज्ञ ईश्वरस्यात्;ा चिदानन्दप्रतिबिम्बयुक्ता शुद्धसत्त्वप्रधाना प्रकृतिर्मायेत्युच्यते । तस्यां प्रतिबिम्बितो वशीकृतमायस्सर्वज्ञ ईश्वर इत्युच्यते ; चिदाभासप्रतिबिम्बयुक्ता मलिनसत्त्वप्रधाना रजस्तमोमिश्रिता प्रकृतिरविद्येत्युच्यत इत्यर्थः ॥ १६॥

 अविद्यां निरूपयति, अविद्येति ।

अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा ।
सा कारणशरीरं स्यात्प्राङ्ञस्तत्राऽभिमानवान् ॥ १७॥

 अविद्यावशगो मलिनसत्त्वप्रधानायां प्रकृतौ प्रतिबिम्बितस्तत्परतन्त्रश्चिदाभासस्त्वन्यो जीवो भवेत् । स जीवो वैचित्र्यान् रजस्तमोरूपमालिन्यांशस्य न्यूनाऽधिकताभेदेन कल्पितानां विकाराणामनेकत्वादनेकधा देवमनुष्यतिर्यगादिभेदेन भवति । सा अविद्या कारणशरीरं स्यात्; स्थूलसूक्ष्मादिशरीरपरम्परावृतस्य जगत उत्पत्तैः कारणभूतत्वात् कारणत्वं, विद्यया नष्टत्वात् शरीरत्वं चोक्तम् । तत्र कारणशरीरेऽभिमानवानहं ममेत्यभिमानाविष्टो जीवः प्राज्ञ इत्युच्यते ; प्रज्ञा अवि- नाशिंस्वरूपा अनुभवरूपा अस्य अस्तीति प्रज्ञः। स एव प्राज्ञः मलिनसत्त्वप्रधाना- यामविद्यायां प्रतिबिम्बितश्चिदाभासः कारणाभिमानी प्रज्ञाभिधेयो भवति । अनेनाविद्याया जीवस्य कारणशरीरत्वप्रतिपादनेनार्धान्मायाया ईश्वरस्य कारणशरीरत्वं सूच्यते ॥ १७॥

 एवं कारणदेहं प्रतिपाद्य सूक्ष्मदेहं तदुपाधिकं जीवं च निरूपयितुं सूक्ष्म देहकारणीभूताकाशादिसृष्टिमाह तम इति ।

लिंगशरीरनिरूपणम् ।

तमःप्रधानप्रकृतेस्तद्भोगायेश्वराज्ञया ।
वियत्पवनतेजोऽम्बुभुवो भूतानि जज्ञिरे ॥ १८ ॥

प्रकरणम्]
१३
कल्याणपीयूषव्याख्यासमेता।

 तद्भोगाय तेषां प्राज्ञानां भोगाय सुखदुःखानुभवाय तमः प्रधानप्रकृतेः तमोगुणाधिकायाः प्रकृतेरीश्वराज्ञया “स ईक्षत लोकान्नुसृजा इती” (ऐत १-१) त्याकारिकया सिसृक्षया वियत्पवनतेजोऽम्बुभुवः पञ्चभूतानि जज्ञिरे जातानि ॥

 अत्रेदं बोध्यं । सत्त्वरजस्तमोगुणात्मिका प्रकृतिः । तत्र रजस्तमोऽमिश्रिता शुद्धसत्वा माया। सा चेश्वरोपाधिः। ताभ्यां मिश्रिता । अविशुद्धा मलिनसत्वा अविद्या । सा च जीवोपाधिः। त्रिगुणानां मिश्रणे न्यूनाधिकभेदेनाविद्याया बहूनि विकाराणि। यदा तमोगुणस्याधिक्यं तदा तम:प्रधाना ततो भूतभौतिकसृष्टिरिति॥ १८॥

 भौतिकसृष्टावादौ ज्ञानेन्द्रियसृष्टिमाह सत्त्वेति ।

सत्त्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम् ।
श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते ॥ १९ ॥

 तेषां वियदादीनां पञ्चभिस्सत्त्वांशैः श्रोत्रत्वगक्षिरसनघ्राणाख्यं शब्द- स्पर्शरूपरसगन्धग्राहकं धीन्द्रियपञ्चकं ज्ञानजनकेन्द्रियपञ्चकं क्रमादुपजायते । वियदादीनां सत्त्वांशानां प्रत्येकमसाधारणकार्याणि ज्ञानेन्द्रियाणीति भावः ॥१९॥

 भूतपञ्चकसत्त्वांशसमष्टिकार्यभूतमन्तःकरणं विवृणोति, तैरिति ।

तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद्विधा।
मनो विमर्शरूपं स्यादूबुद्धिस्स्यान्निश्चयात्मिका ॥ २०॥

 तैस्सर्वैर्वियदादिपञ्चकस्य समष्टिभूतैस्सत्वांशैर्मिळितैरन्तःकरणमुपजायते । अन्तः भवं करणं ज्ञानसाधनमित्यन्तःकरणम् । तत् वृत्तिभेदेन द्विधा भवति

मनोबुद्धोति । तत्र मनो विवृणोति, मन इति। विमर्शरूपं परीक्षा विमर्शः स्थाणुरयं पुरुषो वेत्याकारिका संशयात्मिका वृत्तिः; सैव स्वरूपं यस्य तत् विमर्शरूपं मनस्स्यात् । बुद्धिस्वरूपं विवृणोति, बुद्धिरिति । निश्चयात्मिका विमर्शानन्तरं नाऽयं पुरुषः स्थाणुरेवेत्याकारकविषयाध्यवसायो निश्चयः;स एव आत्मा स्वरूपं यस्यास्सा निश्चयात्मिका बुद्धिस्स्यात् ॥ २० ॥

१४
[तत्त्वविवेक
पञ्चदशी

 वियदादीनां रजोऽम्शानां प्रत्येकमसाधारणकार्याणि कर्मेन्द्रियाण्याह, रजोऽम्शैरिति ।

रजोऽम्शैः पञ्चभिस्तेषां क्रमात्कर्मेन्द्रियाणि तु ।
वाक्पाणिपादपायूपस्थाभिधानानि जज्ञिरे ॥ २१॥

 तेषां वियदादीनां क्रमाद्रजोऽम्शै: प्रत्येकं प्रत्येकं वाक्पाणिपादपायूपस्थाऽभिधानानि कमेंन्द्रियाणि क्रियाचरणयोग्यानीन्द्रियाणि जज्ञिरे अजायन्त ॥२१॥

 तेषां समष्टिकार्यभूतं प्राणपञ्चकमाह तैरिति ।।

तैस्सर्वैस्सहितैः प्राणो वृत्तिभेदात्स पञ्चधा।
प्राणोपानस्समानश्चोदानव्यानौ च ते पुनः ॥ २२॥

 तैस्सर्वैस्सहितैः वियदादीनां रजोऽम्शानां सम्मिश्रितैः प्राणोऽजायत । स प्राणो वृत्तिभेदात् प्राणनादिव्यापारभेदात् पुनः पञ्चधा भवति । एवं ते पञ्चविधाः प्राणाः प्राणोऽपानस्समानः उदानव्यानौ चेति व्यवह्रियन्ते । तत्तद्वृत्तिव्यञ्जकपदेनैव तत्तन्नामापि गृह्यते। प्राणनात्प्राणो भवति । अपनयनान्मूत्रपुरीषादेरपानोऽधोवृत्तिर्वायुः; समानो नाम भुक्ताऽन्नादेस्समीकरणे नाभिदेशस्थो वायुविशेषः। उद्वेजयति मर्माणि उदानो नाम मारूतः । व्यानो व्यानयत्यन्नम् सर्वव्याधिप्रकोपनः ॥२२॥

 एवमाकाशादीनां सत्त्वरजोऽम्शानां समष्टिव्यष्टिभूतानां बुद्ध्यादीनां समाहारस्सूक्ष्मशरीरमित्यभिधीयत इत्याह, बुद्धीति,

बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया ।
शरीरं सप्तदशभिस्सूक्ष्मं तल्लिङ्गमुच्यते ॥ २३ ॥

 बुद्धिकर्मेन्द्रियप्राणपञ्चकैः बुद्धीन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणपञ्चकं तैः मनसा विमर्शाऽत्मकेन, धिया निश्चयरूपया सह सप्तदशभिसूक्ष्मं शरीरं भवति ।

तदेव लिङ्गमिति लिङ्गशरीरमिति संज्ञान्तरेणोच्यते ॥२३॥

प्रकरणम्।]
१५
कल्याणपीयूषव्याख्यासमेता

सूक्ष्मशरीराभिमानप्रयुक्तं प्राज्ञेश्वरयारेवस्थान्तरमाह प्राज्ञेति ।

प्राज्ञस्तत्राऽभिमानेन तैजसत्वं प्रपद्यते ।
हिरण्यगर्भतामीशस्तयोर्व्यष्टिसमष्टिता ॥ २४॥

 तत्र लिङ्गशरीरे अभिमानेन तादात्म्यसम्भवेन प्राज्ञो मलिनसत्त्वप्रधानाविद्योपाधिको जीवः तैजसत्वं तैजस इति शास्त्रप्रसिद्धिं प्रपद्यते प्राप्नोति । ईशः विशुद्धसत्त्वप्रधानमायोपाधिकः परमेश्वरस्तत्र शरीरेऽहमित्यभिमानेन हिरण्यगर्भतां हिरण्यगर्भ इति प्रसिद्धिं प्रपद्यते । प्राजेश्वरयोस्सूक्ष्मशरीराभिमाने समाने किंरूपस्तयोर्भेद इत्यत आह, तयोरिति । व्यष्टिसमष्टिता एव तयोर्भेदः; तैजसो व्यष्टिरूपः; हिरण्यगर्भस्समष्टिरूपः । राजेव हिरण्यगर्भस्सर्वप्राणिष्वभिमानवान् भवति, प्रजा इव जीवाः स्वस्वोपाध्यभिमानवन्तो भवन्तीति भावः । २४॥

तैजसहिरण्यगर्भयोर्व्यष्टिसमष्टिरूपत्वे कारणमाह, समष्टिरिति ।

समष्टिरीशस्सर्वेषां स्वात्मतादात्म्यवेदनात् ।
तदभावात्ततोऽन्ये तु कथ्यन्ते व्यष्टिसंज्ञया ॥ २५॥

 ईशः हिरण्यगर्भस्सर्वेषां सूक्ष्मशरीरोपाधिकानां तैजसानां स्वात्मतादात्म्य- वेदनात् स्वात्मना तादात्म्यस्यैकत्वस्य वेदनात् परिज्ञानात् समष्टिर्भवति । ततो हिरण्यगर्भाद्भिन्ना अन्ये जीवास्तु तदभावात् तस्य सर्वेषां स्वात्मतादात्म्यवेदनस्य अभावात् व्यष्टिसंज्ञया कथ्यन्ते । जीवानां तु प्रत्येकं तत्तत्तादात्म्यवेदनमेव, न सर्वतादात्म्यवेदनमिति भावः ॥ २५ ॥

पुञ्जीकरणविवरणम् ।

 अथ स्थूलसृष्टिविवक्षया पञ्चीकरणं विवृणोति, तदिति ।

तद्भोगाय पुनर्भोग्यभोगायतनजन्मने ।
पञ्चीकरोति भगवान् प्रत्येकं वियदादिकम् ॥ २६ ॥

 भगवानणिमाद्यष्टैश्वर्यसम्पन्नः प्रथमतः प्राज्ञादीन् सृष्ट्वा पुनस्तद्भोगाय

तैजसानां भोगाय कर्मफलानुभवाय भोग्यभोगायतनजन्मने भोग्यमनुभवार्हमन्नपानादि

१६
[तत्त्वविवेक
पञ्चदशी

तस्य यो भोगोऽनुभवः, तस्य यदायतनं स्थानं शरीरजातं च, तयोर्जन्मने संजननार्थं वियदादिकं आकाशादिभूतपञ्चकं प्रत्येकमेकैकं पञ्चीकरोति वक्ष्यमाणरीत्या पञ्चाम्भकं करोति । २६ ॥

 पञ्चीकरणरीतिं विवृणोति द्विधेति ।

द्विधा विधाय चेकैकं चतुर्धा प्रथमं पुनः
स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते ॥ २७॥

 वियदादिपञ्चभूतानि द्विधा विधायेकैकं द्विधा द्विधा विभज्य, पुनः भागद्वयमध्ये प्रथमं भागं चतुर्धा चतुर्धा चतुर्धा विभज्य स्वस्वेतरद्वितीयांशैः स्वस्मात् स्वस्मादितरेषां चतुर्णां भूतानां “यो यो द्वितीय स्थूलो भागस्तेन तेन सह प्रथमं प्रथमांशानां चतुर्णाम् चतुर्णाम् मध्ये एकैकस्य योजनात् ते वियदादयः प्रत्येकं पञ्च पञ्च पञ्चपञ्चात्मका" भवन्ति । अतः पञ्चीकरणानन्तरमेकैकस्मिन् भूते स्वस्वांशस्य अर्धभागतया,इतरेषां चतुणों भूतानां प्रत्यंकमष्टमांशानां चतुर्णो संकरणेनाऽर्धभागतया भावस्थितिर्बोध्यते ॥ २७ ॥

 पञ्चीकरणानन्तरं स्थूलशरीरोत्पत्तिं हिरण्यगर्भस्य तत्सृष्ट्यभिमानत्वे वैश्वानरसंज्ञां च वक्ति, तैरिति ।

तैरण्डस्तत्र भुवनं भोग्यभोगाश्रयोद्भवः ।
हिरण्यगर्भस्स्थूलेऽस्मिन् देहे वैश्वानरो भवेत् ॥ २८ ॥

 तैः पञ्चीकृतभूतैरण्डः ब्रह्माण्ड उत्पद्यते । तत्र ब्रह्माण्डे भुवनं चतुर्दशलोकाश्च समभवन् । तत्र भोग्यभोगाश्रयोद्भवो भोग्यान्यन्नादीनि भोगस्य आश्रयास्तत्तल्लोकोचितानि शरीराणि तेषामुद्भवः उत्पत्तिरभवत् । अस्मिन् स्थूले देहे हिरण्यगर्भः समष्ट्यभिमानी वैश्वानरस्तरत्संज्ञको भवेत् ॥ २८ ॥

 व्यष्ट्यभिमानिनां संज्ञां तद्विभागादिकं च दर्शयति तैजसा इति ।

तैजसा विश्वतां याता देवतिर्यङ्नरादयः ।
ते पराग्दर्शिनः प्रत्यक्तत्वबोधविवर्जिताः ॥ २९॥

प्रकंरणम्।]
१७
कल्याणपीयूषव्याख्यासमेता

 व्यष्टिलिङ्गशरीराभिमानिनस्तैजसाः व्यष्टिस्थूलशरीराभिमानेन विश्वतां विश्व इति संज्ञां याताः। तथा विश्वतां यातास्तैजसा एव देवतिर्यङ्नरादय इति जातिभेदेन भिद्यन्ते । ते विश्वसंज्ञिका जीवाः पराग्दर्शिनः पराञ्चि बाह्यानि शब्दादीनि पश्यन्तीति तथोक्ताः । “ पराञ्चि खानि व्यतृणत् स्वयम्भूः” इति (कठ.२.४.१) श्रुतेः । तत्र कारणमाह, प्रत्यगिति । प्रत्यक्तत्वबोधविवर्जिताः यथार्धात्मज्ञानविकला इति हेतुगर्भविशेषणम् । श्रौततत्वज्ञानशून्यत्वमेव तेषां बाह्यदृष्टेः कारणमिति भावः ॥ २९ ॥

जीवस्य संसारप्राप्तितन्निवृत्तिविवरणम् ।

 तेषां बाह्यदृष्टेः फलमाह, कुर्वत इति ।

कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते ।
नद्यां कीटा इवावर्तादावर्तान्तरमाशु ते ॥
व्रजन्तो जन्मनो जन्म लभन्ते नैव निर्वृतिम् ॥ ३०॥

 भोगाय भोगापेक्षया कर्म पुनर्जन्मनिमित्तं शुभाऽशुभं कुर्वते; कर्म कर्तुं भुञ्जते; व्यवहरन्तः तदनुकूलफलं च भुञ्जन्ति तत्फलोचितं जन्म प्राप्नुवन्ति “ रमणीयचरणाः रमणीयां योनिमापद्यन्ते “ (भां.५.१०.७) इत्यादि श्रुतेः। फलोपभोगानन्तरं शेषकर्मोशफलानुभवाय जन्मान्तरमाप्नुवन्ति । “तस्मिन्यावत्स- म्पातमुषित्वाधैतमेवाध्वानं पुनर्निवर्तन्ते” (भां. ५. १०.५) इति श्रुतेः। तत्र दृष्टान्तमाह, नद्यामिति । यथा नद्यां नदीवेगे कीटाः प्रवाहनिरोधनासमर्धा: क्षुद्रप्राणिन आशु शीघ्रं आयासोपशमनात्प्रागेव आवर्तादावर्तान्तरमावर्तपरम्परां व्रजन्ति । तद्वत्ते पराग्दर्शिनो देवादयो जन्मनो जन्म अन्यज्जन्म व्रजन्तो निर्वृतिं निरतिशयसुखं नैष्कर्म्यं नैव लभन्ते “मृत्योस्स मत्युं गच्छति य इह नानेव पश्यती"तिश्रुतेः । (कठ. २.४. ११.)

तर्हि तेषां निर्वृतिप्राप्याशैव नास्तीत्याशङ्कय आह, सत्कर्मेति ।

सत्कर्मपरिपाकात्ते करुणानिधिनोद्धृताः ।
प्राप्य तीरतरुच्छायां विश्राम्यन्ति यथासुखम् ॥ ३१ ॥

१८
[तत्त्वविवेक
पञ्चदशी

उपदेशमवाप्यैवमाचार्यात्तत्त्वदर्शिनः ।
पञ्चकोशविवेकेन लभन्ते निर्वृतिं पराम् ॥ ३२॥

 सत्कर्मपरिपाकान् पूर्वोपार्जितसुकृतविशेषस्य परिपाकात्सम्यक् फलोद्भमात् करुणानिधिना करुणा स्वयंसहायासमर्थेषु कृपणेषु दया, तस्या निधिराकरः तेनात्यन्तकृपालुना पुरुषेणोद्धृताः प्रवाहाद्बहिरुन्नीताः कीटाः तीरतरुच्छायां प्राप्य यथासुखं विश्राम्यन्ति ॥ ३१ ॥

 एवं पराग्दर्शिनो देवादयः पूर्वसुकृतफलोद्गमे आचार्यादुपदेशं श्रवणरूपमवाप्य मननादिना तत्त्वदर्शिनस्संतोऽन्नमयादिपञ्चकोशविवेकेन प्रत्यगात्मानं तेभ्यो विविच्य परां निर्वृतिं नैष्कर्म्यं निरतिशयसुखं लभन्ते । जगत्सृष्टिस्थिति- लयानां यत्कारणं तद्बह्योत्याचार्येणोपदिष्टो भृगुस्खयं पुन:पुनस्तपस्तप्त्वान्नमयादि- पञ्चकोशविवेचनेनान्ते “ आनन्दो ब्रह्मेति" यथा व्यजानात्तथेति भावः ॥ ३२ ॥

पञ्चकोशविवरणम् ।

 विवेच्यान् पञ्चकोशान् विवृणोति, अन्नमिति ।

अन्नं प्राणो मनो बुद्धिरानन्दश्चेति पञ्च ते।।
कोशास्तैरावृतस्स्वात्मा विस्मृत्य संम्सृतिं व्रजेत् ॥३३॥

 अन्नं प्राणो मनो बुद्धिरानन्दश्चेति ते कोशाः पञ्च । ‘नामैकदेशे नामग्रहण'मिति न्यायेन अन्नादिशब्दैरन्नमयादिकोशाः प्रकीर्तिताः । बुद्धिर्नाम विज्ञानं । तैः पञ्चकोशैरावृतः स्वात्मा निजहृत्पुण्डरीक एव स्वस्वरूपेण साक्षात्कारयोग्य आत्मा। विस्मृत्या स्वस्वरूपविस्मरणेन, संस्सृतिं संसारं व्रजेत् गच्छेत्॥ ३३ ॥

पञ्चकोशानां स्वरूपविवरणे आदावन्नमयप्राणमयकोशावाह, स्यादिति।

स्यात्पञ्चीकृतभूतोत्थो देहस्स्थूलोऽन्नसंज्ञिकः ।
लिङ्गं तु राजसैः प्राणै: प्राणः कर्मेन्द्रियैस्सह ॥ ३४ ॥

 पञ्चीकृतभूतोत्थः पञ्चीकृतभूतेभ्य उत्पन्नः स्थूलो देहोऽन्नसंज्ञिकः अन्नमय-

कोश इत्युच्यते । प्राणस्तु प्राणमयकोशस्तु लिङ्गे लिङ्गशरीरे विद्यमानैः राजसैः

प्रकरणम्।]
१९
कल्याणपीयूषव्याख्यासमेता

पञ्चभूतानां समष्टिकृतैः पञ्चभी रजोंशैरुत्पन्नै: प्राणैः प्राणादिवायुपञ्चकेन कर्मेन्द्रियैस्सह तेषां प्रत्येकं प्रत्येकं रजोंशैरुत्पादितैर्वागादिकर्मेन्द्रियैस्सह दशभिः प्राणः प्राणमयकोशस्स्यात् ॥ ३४ ॥

 अथ मनोमयविज्ञानमयावाह, सात्त्विकैरिति ।

सात्त्विकैर्धीन्द्रियैस्साकं विमर्शात्मा मनोमयः ।
तैरेव साकं विज्ञानमयो धीर्निश्चयात्मिका ॥ ३५॥

 सात्त्विकैर्धीन्द्रियैस्साकं पञ्चभूतानां प्रत्येकशस्सत्वांशैरुत्पादितानि यानि श्रोत्रादिज्ञानेन्द्रियाणि तैस्सहितं विमर्शात्मा । तेषां समष्टिभूतसत्वांशैरुत्पादितं संकल्पविकल्पात्मकवृत्तिरूपं मनोमयः कोशस्स्यात् । तैरेव ज्ञानेन्द्रियैस्सहिता निश्चयात्मिका धीः निश्चयवृत्तिस्वरूपा बुद्धिर्विज्ञानमयकोशस्स्यात् ॥ ३५ ॥

 अयमत्र संग्रहः । अन्नमय प्राणमय, मनोमय, विज्ञानमयानन्दमया इति पञ्चकोशाः। तमःप्रधानायाः प्रकृतेः कार्यमधिकतमोंशकं सत्त्वरजस्सम्मिश्रितमाकाशादिभूतपञ्चकम् । तेषां प्रत्येकं सत्वरजोम्शसमारब्धे ज्ञानेन्द्रियकर्मेन्द्रियपञ्चके। तेषामेव समष्टिसत्त्वांशोद्भूतं ज्ञानशकत्त्यात्मकमंतःकरणम् । तच्च विमर्शनिश्चयरूपवृत्तिभेदान्मनो बुद्धिरिति द्विविधम् । तेषां समुदायरजोंशसमुद्भतः प्राणः । स च प्राणनादिहेतुः क्रियाशकत्त्यात्मकः प्राणापानादिवृत्तिभेदेन पञ्चधा भवति । एतत्पञ्चकत्रयमंतःकरणं च गुणत्रयस्य तरतमभेदेन सम्मिश्रणाद्भवति । स्थूलशरीरोऽन्नमयकोशः। ततस्सूक्ष्मतरः प्राणमयकोशः। अन्तःकरणोपादानभूतसत्त्वगुणस्य सुखप्रकाशनगुणप्रकटनसामर्थ्यं तत्कार्येऽन्तःकरणेऽप्यभिव्यज्यते । सत्वगुणस्वरूपप्रकाशनात्मिका वृत्तिः संकल्पविकल्पस्वरूपा मन इत्यभिधीयते । तत्स्वरूपसुखाभिव्यञ्जिका निश्चयात्मिका बुद्धिरितीरिता । वृत्तिद्वयस्यापि चक्षुरादीन्द्रियाणि तत्तद्ज्ञानसाधनत्वेनोपकुर्वन्ति । अतो विमर्शसाधनज्ञानेन्द्रियपञ्चकसचिवमन्तःकरणवृतिविशेषात्मकं मनो मनोमयकोशः; निश्चयज्ञानसाधनज्ञानेन्द्रियपञ्चकसचिवान्तःकरणवृत्तिविशेषात्मिका बुद्धिर्विज्ञानमयकोशो भवति । सर्वत्रेदमित्थमिति निश्चयकरणात्

प्राग्गुणदोषविषयपरिच्छेदरूपस्यासाधारणकारणस्यावश्यकत्वान्मनोमयकोशस्य कर

२०
[तत्वविवेक
पञ्चदशी

णत्वमिदमित्थमितिनिश्चायकस्य विज्ञानमयस्य कर्तुत्वं चावश्यमुपपद्येते । एवं चाहंकर्तेति वृत्तिज्ञानवेद्यं यद्वस्तु तद्विज्ञानमिति प्रतिपन्नम् । निश्चायकवस्तुज्ञानं निश्चेयवस्तुज्ञानमिति च अन्तःकरणस्य वृत्तिद्वयं समुपपद्यते । निश्चायकवस्तुज्ञान- महंकर्तेति ज्ञातारमेव विषयीकरोति । स च विज्ञानमयः । निश्चेयवस्तुज्ञानं तु ज्ञातुरन्यमिदंपदार्थं विषयीकरोति । पार्श्वतो निहितं कोष्टमनुसन्धेयमस्मिन्नर्थे ।

 नायमात्मा विज्ञानमयः आत्मैव सर्वव्यवहारप्रमाता कर्तेति न वक्तव्यम्, तस्य कर्तृत्वस्योपाधिधर्माध्यासेन प्राप्तत्वात् तत्त्वतः शुद्धबुद्धमुक्तस्वभावो निष्क्रियो निष्कलश्वात्मा । अविद्योपार्जितोपाधिधर्मारोपेण कर्तृत्वभोवतृत्वे तस्मिन्नवकल्प्येते । “ कर्ता शास्त्रार्धवत्त्वात्” (ब्र.सू. २. ३. ३३) “यथा च तक्षोभयथा” (ब्र. सू. २.३.४०) इत्यादि सूत्रबलात् । “तक्षेवायमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति " । न च कर्तृत्वमापादयति शास्त्रमात्मनः । किन्तु “ यजेत, जुहूया" दित्यादिविशेषविधिशास्त्रमादाय कर्तव्यविशेषमेवोपपाद- यतीति ॥ ३५ ॥

 अनन्तरमानन्दमयकोशस्वरूपमुच्यते, कारण इति ।

कारणे सत्त्वमानन्दमयो मोदादिवृत्तिभिः।
तत्तकोशैस्तु तादात्म्यादात्मा तत्तन्मयो भवेत् ॥ ३६ ॥

 कारणे कारणशरीरभूतायामविशुद्धसत्त्वस्वरूपाविद्यायां यत्सत्त्वमविशुद्धसत्त्वमस्ति तन्मोदादिवृत्तिभिस्सहितं आनन्दमयस्तत्संज्ञिको जीवो भवेत् । ननु "अन्योऽन्तर आत्मा प्राणमयः " (तै. २. २) इत्यादिभिरन्नमयादिशब्दानां कोशपरत्वेन विवक्षितत्वात्कथं तेषां जीवबोधकत्वमित्यत आह तत्तदिति । तत्तत्कोशैस्त्वन्नमयप्राणमयादिकोशैस्तु तादात्म्यात्तत्तत्कोशस्वरूपाभिमानादात्मा तत्तन्मयस्तत्कोशस्वरूप इव भवेत् । ततत्स्वरूपेण व्यवह्रियत इति भावः ॥ ३६ ॥

प्रकरणम्।]
२१
कल्याणपीयूषव्याख्यासमेता

परब्रह्मप्रतिबिम्बिता प्रकृतिः शुद्धसत्वा माया अविशुद्धसत्वा अविद्या ईश्वरोपाधिः कारणशरीरः - जीवोपाधिः (आनन्दमयकोशः)

                     तमःप्रधाना 
                    आकाश - सत्त्व--श्रोत्र 
                            रज:       वाक् 
                    वायु   - सत्त्व--त्वक् 
                            रज:       पाणि 
                   अग्नि  - सत्त्व--चक्षु: 

समष्टिरजः समष्टिसत्त्व रज: पाद

                    जल   - सत्त्व--जिह्वा 
        अंतःकरण            रज:       पायु 

प्रा अव्या उ स पृथिवी - सत्त्व--घ्राण ण पा न दा मा रज: उपस्था

      बुध्दि मनः
  न    न न

प्राणपञ्चकम् विज्ञानमयकोश मनोमयकोश प्राणमयकोश सूक्ष्मशरीर व्यष्टिरूपाःतैजसाः समष्टिरूपो हिरण्यगर्भः विश्वाः

देवनरतिर्ययादयः अन्नमयकोशः

२२
[तत्त्वविवेक
पञ्चदशी

पञ्चकोशविवेकेन ब्रह्मावाप्तिविवरणम्

 तत्तत्कोशतादात्म्यमापन्नस्य जीवस्य कथं ब्रह्मत्वमित्यत आह, अन्वयेति।

अन्वयव्यतिरेकाभ्यां पञ्चकोशविवेकतः ।
स्वात्मानं तत उद्धृत्य परं ब्रह्म प्रपद्यते ॥ ३७ ॥

 अन्वयव्यतिरेकाभ्यां, अस्मिन्प्रकरणेऽन्वयशब्देनानुवृत्तिर्व्यतिरेकशब्देन व्यावृत्तिश्चाभिधीयते । न तु यत्सत्वे यत्सत्वं यदसत्वे यदसत्वमिति लक्षणलक्षिता। अनुवृत्तिर्नाम प्रतीतिः । व्यावृत्तिर्नामाप्रतीतिः। निजमण्डलं प्रविष्टं सम्राजमनुसृत्य निजमंण्डलान्तमनुवर्तते सामन्तराजः । तस्मिन्मण्डलान्तरं प्रविशति स निवर्तते । समस्तमण्डलानि पर्यटति राजा तत्तत्सामन्तराजैरनुवृतः । ते च स्वस्वमण्डल- सीमान्तमनुवर्त्य ततो निवर्तन्ते । मण्डलान्तरे तु नाऽनुवर्तन्ते । एवं सामन्तराजा सम्राजो भिन्नाः। तथैव ताभ्यां पञ्चकोशविवेकतोऽन्नमयादीनां प्रत्यगात्मनो विभजनेन स्वात्मानं ततः पञ्चकोशेभ्यः सम्राजं सामन्तराजेभ्य इव उद्धृत्य विवेचितमात्मानं बुध्द्था निश्चित्य परं ब्रह्म प्रपद्यते आप्नोति । तद्भावमाप्नोतीति भावः ॥ ३७ ॥

 अन्नरसमयस्स्थूलदेहात्मकोऽयं पुरुषः; अन्नकार्यत्वात्, अन्नेनैवोपचीयमानत्वात्, तस्मिन्नेव विलीयमानत्वाच्च । तत्र स्थूलदेहस्य व्यावृत्तिं पुरुषस्यानुवृत्तिं च दर्शयति, अभान इति ।

अभाने स्थूलदेहस्य स्वप्ने यद्भानमात्मनः ।
सोऽन्वयो व्यतिरेकस्तद्भानेऽन्यानवभासनम् ॥ ३८ ॥

 स्थूलदेहस्यान्नमयकोशस्य स्वप्ने अभाने सति आत्मनो यद्भानं स्फुरणमस्ति सोऽन्वयः । तद्भाने तदात्मनो भानेऽपि स्वप्नेऽन्यानवभासनमन्यस्य स्थूलदेहस्याप्रतीतिर्व्यतिरेकः । अन्नमयकोशो नात्मा, स्वप्ने ह्यात्मनि भासमानेऽपि

तद्भाषादिति भावः ॥ ३८ ॥

प्रकरणम्।]
२३
कल्याणपीयूषवत्र्याख्यासमेता।

 स्थूलशरीरमात्मा माऽस्तु । सूक्ष्मशरीरं कि न स्यात् ? तत्रैव प्राणनादि- क्रियाशक्तेस्संकल्पविकल्पनिश्चयात्मकसर्वव्यवहारस्य दृश्यमानत्वादित्याशङ्कय तस्य सुषुप्तौ व्यावृत्तिं आत्मनोऽनुवृत्तिं च दर्शयति, लिङ्गेति ।

लिङ्गाभाने सुषुप्तौ स्यादात्मनो भानमन्वयः ।
व्यतिरेकस्तु तद्भाने लिङ्गस्याभानमुच्यते ॥ ३९ ॥

लिङ्गस्य सूक्ष्मशरीरस्याभाने सर्वेन्द्रियाणां तत्र विलीनत्वादात्मनो भानमन्वयः।। सुषुप्तौ तद्भाने तस्य आत्मनो भाने लिङ्गस्य लिङ्ग रीरस्याभानं व्यतिरेकः उच्यते । लिङ्गशरीरादात्मा भिन्नः सुषुप्तौ लिङ्गशरीरस्योपरमेऽप्यात्मनम्साक्षि- रूपेण भासमानत्वात् । नाऽत्मा सूक्ष्मशरीरं, सुषुप्तावात्मनि भासमानेऽपि तद- भानात् ॥ ३९ ॥

 काशाववचनप्रकरण लिङ्गदेहविवेचनमसम्बद्धम्, तस्य कोशत्वनानुक्तरित्याशङ्कय प्राणमयादिकोशत्रयस्य तत्रान्तर्भावात् तद्विवेचने त्रितयस्यापि विवेचनं कृतं स्यादिति तद्विवेचनस्य नाप्रकृतत्वामित्याशयं विवृणोति, तदिति ।

तद्विवेकाद्विविक्तास्स्युः कोशाः प्राणमनोधियः ।
ते हि तत्र गुणावस्थाभेदमात्रात्पृथक्कृताः ॥ ४० ॥

 तद्विवेकात् तस्य सूक्ष्मशरीरस्य विवेकात्, प्राणमनोधियः कोशाः विविक्तास्स्युः। कुतः ? हि यस्मात्कारणात् ते प्राणमयादयस्तत्र तस्मिन्सूक्ष्म- शरीरे गुणावस्थाभेदमात्रात् गुणौ च तदवस्थे च गुणावस्थाः, तेषां भेदः, “द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकं सम्बध्यते " इति न्यायाद्गुणभेदमात्रात्तदवस्थाभेद- मात्रादित्यर्थः तद्भेदमात्रत्वात् , समुदायादिसम्मिश्रणकृतावस्थाविशेषादेव पृथक्कृताः विभक्ताः । सूक्ष्मशरीरस्यात्मनो विभक्तत्वे सति तद्धटकीभूतसत्वरजोगुणसम्मिश्रण- मेदेन कृतं प्राणमयादिकोशत्रितयमपि विभक्तमेव भवतीत्यर्थः ॥ ४० ॥

 आनन्दमयस्याप्यनात्मत्वमुपदिशति, सुषुप्तीति ।

सुषुप्त्यभाने भानन्तु समाधावांत्मनोऽन्वयः ।
व्यतिरेकस्त्वात्मभाने सुषुप्त्यनवभासनम् ॥ ४१ ॥

२४
[तत्त्वविवेक
पञ्चदशी

 समाधौ सुषुप्त्यभानं सुषुप्तेस्तदुपलक्षितकारणदेहात्मिकाविद्याया अभानेऽपि आत्मनो भानं अशेषावरणोच्छेदनानन्तरं प्रकाशनं तिरस्करण्यपनयनानन्तरं दीपस्येव यदस्ति सोऽन्वयः । आत्मभाने प्रत्यगात्मप्रकाशने सुषुप्त्यनवभासनं सुषुप्त्युपलक्षिताज्ञानानवभासनं व्यतिरेकः ।

 अयं भावः । अन्नमयादिपञ्चकोशाः परस्परं व्यावर्तन्ते । एकतरस्य भानेऽप्यन्यतरस्याभानात् । आत्मापि तेभ्यो व्यावर्त्यते, तेषामभानेऽपि तद्भानात् । यदितरेषामभानेऽपि स्वयं भासते तदितरेभ्यो भिद्यते । एवं पञ्चकोशेभ्यः प्रत्यगात्मा विवेचनीय इति ॥ ४१ ॥

 एवं पञ्चकोशविवेकफलबोधिकां ‘‘तां स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृत”मिति । (कठ. २. ३. १७.) श्रुतिमर्थतः पठति यथेति ।

यथा मुञ्जादिषीकैवमात्मा युक्त्त्या समुद्धृतः।
शरीरत्रितयाद्धीरैः परं ब्रह्मैव जायते ॥ ४२ ॥

 यथा मुञ्जान्नामकतृणविशेषादिषेकान्तर्गर्भस्थः कोमलकाण्डस्समुद्धृतः तथा धीरैः धियं रातीति धोरः यद्वा धियमोरयतीति धीरः । शरीरत्रितयात् स्थूलसूक्ष्मकारणशरीरत्रयाद्युक्त्या अन्वयव्यतिरेकरूपया आत्मा समुद्धृतः पृथक्कृतश्चेत्परं ब्रह्मैव चिदानन्दरूपं जायते ॥ । ४२ ॥

"तत्त्वमसीति" वाक्यस्यार्धनिर्णयः

 एवं युक्त्या सम्पादितं जीवब्रह्मणोरैक्यं तत्त्वमसीत्यादिमहावाक्यैरुपदिष्टमित्याह, परेति

परापरात्मनोरेवं युक्त्या संभावितैकता ।
तत्त्वमस्यादिवाक्यैस्सा भागत्यागेन लक्ष्यते ॥ ४३ ॥

प्रकरणम्।]
२५
कल्याणपीयूषव्याख्यासमेता

 एवं पूर्वोक्तरूपया युक्त्या अन्वयव्यतिरेकरूपया परापरात्मनोर्जीवब्रह्मणोरेकता सम्भाविता ज्ञापिता। सा ह्येकता तत्त्वमस्यादिवाक्यैः भागत्यागेन परस्परविरुद्धतया प्रतीयमानानां भागानां त्यागेन वक्ष्यमाणरीत्या संत्यजनेन लक्ष्यते लक्षणया बोध्यते ॥ ४३ ॥

 भागत्यागविवरणस्य पूर्वाङ्गत्वेन "तत्त्वमसी"ति तिमहावाक्यगततच्छब्दार्थमाह, जगत इति ।

जगतो यदुपादानं मायामादाय तामसीम् ।
निमित्तं शुद्धसत्त्वां तामुच्यते ब्रह्म तद्विरा ॥ ४४ ॥

 तामसीं तमःप्रधानां मायामादाय उपाधित्वेन स्वीकृत्य जगत उपादानमुपादानकारणं शुद्धसत्वां तां मायाप्रकृतिमादाय निमित्तं निमित्तकारणञ्च यद्ब्रह्म भवति तत्गिरा तत्त्वमसीतिमहावाक्ये तच्छब्देनोच्यते बोध्यते । तम:प्रधानीभूत- मायामादाय सृष्टेरुपादानकारणीभूतां, शुद्धसत्त्वप्रधानां तामादाय निमित्तभूतं च ब्रह्म श्रुतिघटकतच्छब्दाभिधेयं भवतीत्यर्थः ॥ ४४ ॥

 अनन्तरं त्वंशब्दार्थमाह, यवेति ।

यदा मलिनसत्त्वां तां कामकर्मादिदूषिताम् ।
आदत्ते तत्परं ब्रह्म त्वंपदेन तदोच्यते ॥ ४५ ॥

 तत्परं ब्रह्म तदेव परं ब्रह्म यदा मलिनसत्त्वामविशुद्धामत एव कामकर्मादि दूषितां यत्र “कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते" इति लक्षितामविद्यास्वरूपां तां प्रकृतिमादत्ते अधितिष्ठति तदा त्वंपदेनोच्यते । परं ब्रह्म अविद्यामास्थाय जीवस्वरूपेण यदा भोगायतनपरम्परामभिमन्यते तदा त्वंपदवाच्यं भवतीति भावः ॥ ४५ ॥

 तत्त्वंपदार्थमभिधाय वाक्यार्थमभिदधाति, त्रितयीति ।

त्रितयीमपि तां मुक्त्वा परस्परविरोधिनीम् ।
अखण्डं सच्चिदानन्दं महावाक्येन लक्ष्यते ॥ ४६ ॥

२६
[तत्वविवेक
 

 परस्परविरोधिनीं शुद्धसत्त्वप्रधाना मलिनसत्त्वप्रधाना तमःप्रधानेति भिन्नतया भासमानां त्रितयीमपि त्रिप्रकारिकां तां प्रकृतिं मुक्त्वा महावाक्येन तत्त्वमसीति वाक्येनाखण्डं सच्चिदानन्दं भेदत्रयविरहितं शुद्धबुद्धमुक्तस्वभावं ब्रह्म लक्ष्यते वाक्यस्य लक्ष्यं भवति । अधिष्ठानपरित्यागे तत्कृतभेदनाशः ; तन्नाशेऽधि- ष्टातुरैक्यमेव शिष्यत इति भावः ॥ ४६ ॥

 एवं भागपरित्यागेन वाक्यार्थकल्पने दृष्टान्तमाह, स इति ।

सोऽयमित्यादिवाक्येषु विरोधात्तदिदन्तयोः।
त्यागेन भागयोरेक आश्रयो लक्ष्यते यथा ॥ ४७ ॥

 यथा सोऽयमित्यादिवाक्येपु सोऽयं देवदत्त इत्यादिषु स देवदत्तो ह्ययमेवेत्यन्वये कर्तव्ये तच्छब्देन यः पूर्वस्मिन्काले कस्मिम्श्चित्स्थले तावद्वयस्को देवदत्ताख्यः परोक्षः पुरुष उच्यते, इदंशब्देन अस्मिन्समये अत्रैतावद्वयस्कः प्रत्यक्षेण ग्राह्य इत्यादिवाक्येषु तदिदन्तयोः तत्पदार्थं विशेषणतया भासमानस्य तद्देशवृत्तित्वादेरिदंपदार्थविशेषणतया भासमानस्यैवैतद्देशवृत्तित्रादेश्च विरोधात् परस्परभेदादसीति पदबोधितमैक्यमनुपपन्नमित्यनुपपत्तिमूलकलक्षणामहिम्ना भागयोर्विरुद्धविशेषणांशयोस्त्यागेनैक आश्रयोऽवशिष्टा एका देवदत्तरूपा व्यक्तिर्यथा लक्ष्यते जहदजहल्लक्षणया बुध्यते ॥ ४७ ॥

 तथैव तत्त्वमसीति महावाक्ये परित्याज्यपरिग्राह्यांशौ विशदयति, मायेति ।

मायाऽविद्ये विहायैवमुपाधी परजीवयोः ।
अखण्डं सच्चिदानन्दं परब्रह्मैव लक्ष्यते ॥ ४८ ॥

 एवं परजीवयोः परः शुद्धसत्त्वप्रधानमायाप्रतिबिम्बितत्वेन निमित्तभूता, तम:प्रधानमायाप्रतिबिम्बितत्वेनोपादानभूता च या चित् , तद्रूप ईश्वर:, जीवः कामकर्मदूषितमलिनसत्त्वप्रधानामविद्यामाश्रित्य जीवस्वरूपेण प्रतीयमानः तयोरुपाधी विशेषणीभूते मायाऽविद्ये बिहाय अखण्डं भेदतयशून्यमवशिष्टं सच्चिदानन्दं परं

ब्रह्मैव लक्ष्यते ॥ ४४ ॥

प्रकरणम्।]
२७
कल्याणपीयूषव्याख्यासमेता।

 अभिधा लक्षणा व्यञ्जनेति च त्रिप्रकारिका अर्धबोधिका वृत्तिः । तत्र पुनर्लक्षणावृत्तिस्त्रिविधा १. जहत्स्वार्था । २. अजहत्स्वार्था. ३. जहदजहत्स्वार्था- चेति । यत्र मुख्यार्थस्य बाधे सति बोधिते अर्थान्तरे मुख्यार्धस्य सर्वथा त्यागस्तत्र जहत्स्वार्था, यथा गङ्गायां घोष इत्यत्र प्रवाहे ग्रामस्य स्थितेरसम्भवाद्गङ्गाशब्दस्य तीरे लक्षणा आश्रीयते । मुख्यार्थमपरिहाय यत्रान्यार्धोपि गृह्यते तत्राऽजहत्स्वर्था । यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकशब्देन काकमपरिहाय दध्युपघातुकमार्जा- लादयोऽपि गृह्यन्ते । पदार्थैकदेशमपहायांशांतरं यत्र गृह्यते तत्र जहदजहत्स्वार्था यथा सोऽयं देवदत्त इत्यत्र मुख्यार्थैकदेशविशेषणांशपरित्यागेन भागान्तरस्य परित्रह इतिदिक् ।। ४८ ॥

अत्रपूर्वपक्षनिरास:

 ननु लक्ष्यार्थस्सर्वोऽपि लक्ष्यतावच्छेदकधर्मवैशिष्टयेनैव बुध्यत इत्यनुभवः। धर्मविशिष्टमवस्त्वित्यौपनिषदानां सिद्धान्तः । एवं स्थिते ब्रह्म लक्ष्यत इति कथमुच्यत इति शङ्कते, सविकल्पस्येति ।

सविकल्पस्य लक्ष्यत्वे लक्ष्यस्य स्यादवस्तुता ।
निर्विकल्पस्य लक्ष्यत्वं न दृष्टं न च सम्भवि ॥ ४६॥

 सविकल्पस्य विकल्पेन विपरीतत्वेन कल्पितेन नामरूपादिधर्मेण सह वर्तत इति सविकल्पो धर्मविशिष्टः ; तादृशस्य लक्ष्यत्वे वाक्यलक्ष्यत्वाङ्गीकारे लक्ष्यस्य परब्रह्मणोऽवस्तुता स्यात् । सधर्मकत्वप्रसङ्गेन मिथ्या स्यात्, सधर्मकस्य वस्तुनस्सिद्धान्तरीत्या मिथ्यात्वाभ्युपगमादिति भावः । परं ब्रह्मैव लक्ष्यत इत्युक्तिस्तु सर्वथा असङ्गतेत्याह, निर्विकल्पेति । निर्विकल्पस्य नामरूपादिधर्मर्शून्यस्य लक्ष्यत्वं लक्षणावृत्या बोध्यत्वं न च दृष्टं न हि लोके कुत्रापि व्यवहारसिद्धम् । व्यवहारे अदर्शनमात्रमेव न, युक्त्यापि साधयितुं न शक्यमित्याह, न सम्भवीति । निर्विकल्पस्य लक्ष्यत्वं युक्त्या न सिद्ध्यति ।। ४९ ॥

 सिद्धान्तापरिज्ञानेनेद्भावितां शङ्कामग्रे तत्प्रख्यापनेनैव परिजिहीर्षु:

प्रथमं वैतण्डिकतामवलम्ब्य तदुक्तशङ्काया एव नावकाश इंति प्रतिपक्षिणमाक्षिपति, विकल्पेति ।

२८
[तत्वविवेक
पञ्चदशी

विकल्पो निर्विकल्पस्य सविकल्पस्य वा भवेत् ।
आद्ये व्याहतिरन्यत्रानवस्थाऽत्माश्रयादयः ॥ ५० ॥

 विकल्पो महावाक्यार्थस्य लक्ष्यत्वं वा । भवेदिति पूर्वपक्षिणा कृतो यो विकल्पस्स निर्विकल्पंस्य सविकल्पस्य वा भवेत्? आद्ये तावद्व्याहतिः स्ववचनव्याघातः ; विकल्परहितस्य विकल्पासम्भवात् । अन्यत्र सविकल्पस्य विकल्प इति पक्षे अनवस्थात्माश्रयादयः । तत्र विशेषणीभूतविकल्पात् विधेयभूतो विकल्पो भिन्नोऽभिन्नो वा ? अभिन्नत्वे विधेयस्य अज्ञातत्वनियमेन तस्यैव विशेणत्वे विशेषणस्याज्ञनाद्विशेषणविशिष्टस्य उद्देश्यस्य ज्ञानं न सम्भवति ; विशिष्टज्ञानस्य विशेषणज्ञानपूर्वकत्वनियमात् । एवं च आत्माश्रयाद्विकल्पविशिष्टस्य विकल्प इति वाक्यस्य अबोधकत्वप्रसङ्गः । यदि विशेषणीभूतविकल्पात् विधेयभूतो विकल्पो भिन्न इत्युच्यते तदा विशेषणीभूतविकल्पस्सविकल्पकस्य निर्विकल्पकस्य वेति विकल्पे, तत्र विकल्पस्य प्रथमविकल्पात्मकत्वेऽन्योन्याश्रयः द्वितीयविकल्पात्मकत्वे आत्माश्रयः । तस्यापि विकल्पान्तरापेक्षत्वे तस्यापि विकल्पस्य विकल्पान्तरापेक्षत्वमित्यादिक्रमेणानवस्था । अतस्त्वदुक्तो विकल्प अयुक्त एवेति भावः ॥ ५० ॥

 न केवलमत्रैवेयमनुपपत्तिः किन्तु नैय्यायिकानां पदांर्थविभागेऽपि दृश्यत इत्याह, इदमिति ।

इदं गुणक्रियाजातिद्रव्यसम्बन्धवस्तुषु ।
समं तेन स्वरूपस्य सर्वमेतदितीष्यताम् ॥ ५१ ॥ ।

 इदं विकल्पनिराकरणं गुणक्रियाजातिद्रव्यसंबंधवस्तुषु तद्रूपेषु वस्तुषु सममेव । तथाहि गुणः किं गुणवति निर्गुणे वा ? क्रिया तद्वति तद्रहिते वा ? द्वितीये स्ववचनव्याघातः । प्रथमे पूर्ववत्स्वाश्रयादिदोषापत्तिरित्यर्थः । एवं वितण्डया

पूर्वपक्षस्यानुपपत्तिं प्रदर्शये स्वमतानुसारेणोत्तरमाह , तेनेति । तेन विकल्पस्यासङ्गतत्वेनैतत्सर्वं गुणक्रियादयो धर्मास्सर्वेऽपि स्वरूपस्य वस्तुनो नामरूपात्मकस्य न तु परमार्थवस्तुन इतीष्यताम् । परमार्थवस्तुनो गुणक्रियारूपादिरहितत्वात्तस्य भेदकल्पनाया असङ्गतिः। नामरूपविशिष्टस्यानेकतया प्रतीयमानस्यास्य जगत ।

प्रकरणम्।]
२९
कल्याणपीयूषव्याख्यासमेता

एवैष विभागो न तु परमार्थवस्तुनः। "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य" मिति श्रुतेः (छां. ६. १.४) ॥ ५१ ॥

 नायं पदार्थत्वविचारः परमार्थवस्तुनीत्येवमर्थमेव प्रपञ्चयति, विकल्पेति।}}

विकल्पतदभावाभ्यामसंस्पृष्टात्मवस्तुनि ।
विकल्पितत्वलक्ष्यत्वसम्बन्धाद्यास्तु कल्पिताः ॥ ५२॥

 विकल्पतदभावाभ्यां महावाक्यलक्षितं परमार्थं वस्तु सविकल्पं वा निर्विकल्पं वेत्याकारकविचारणया असंस्पृष्टात्मवस्तुनि असङ्गात्मपदार्थे विकल्पि- तत्वलक्ष्यत्वसंबंधाद्यास्तु विकल्पितत्वं सविकल्पत्वमुत निर्विकल्पत्वमिति विचारणा- विषयत्वं लक्ष्यत्वं सम्बन्धस्समवायादिः आदिर्येषां ते तथाभूताः ; आदिशब्देन द्रव्यादिसप्तपदार्था गृह्यन्ते ; ते कल्पिताः आरोपिताः। तार्किकाभिमतद्रव्यत्वादि- पदार्थविभाजकधर्माः नामरूपात्मकस्य जगतो न तु परमार्थवस्तुनः । तच्च “अशब्दमस्पर्शमरूपमव्यय" मित्यादिना (का. १. १५) ज्ञेयम् । ननु सिद्धान्ति- भिरपि लक्षणावृत्तिस्स्वीक्रियत इति चेन्न; महावाक्यार्थरूपव्यवहारदशायामेव तस्याङ्गीकृतत्वात् ॥ ५२ ॥


श्रवणादित्रयविवरणम् ।

 एवं तत्त्वमस्यादिमहावाक्यार्थं विचारणाफलानुवादपूर्वकं निरूप्य "आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य" (बृ.४.५. ६.) इत्युपनिषद्वाक्योपात्तश्रवणमनननिदिध्यासनेष्वादावाद्यद्वयस्य स्वरूपं निरूपयति,इत्थमिति ।

इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् ।
युक्तया सम्भावितत्वानुसन्धानं मननन्तु तत् ॥ ५३ ॥

 वाक्यैस्तत्त्वमस्यादिभिरित्थमन्वयव्यतिरेकादियुक्तया पञ्चकोशविवेकेन भागत्यागलक्षणया चोक्तरीत्यार्धकल्पनेन तदर्थानुसन्धानं तेषां महावाक्यानामर्धस्य

जीवब्रह्मणोरैक्यरूपस्यानुसन्धानमवबोधनं श्रवणं भवेत् । एवं श्रवणानन्तरं श्रुतस्यार्धस्य युक्त्या सम्भावितत्वानुसन्धानमिति यत्तत्तु मननमित्यभिधीयते ॥ ५३ ॥

३०
[तत्त्वविवेक
पञ्चदशी

 अनन्तरं निदिध्यासस्वरूपमाह, ताभ्यामिति ।

ताभ्यां निर्विचिकित्मेऽर्थे चेतसःस्थापितस्य यत् ।
एकतानत्वमेतद्धि निदिध्यासनमुच्यते ॥ ५४ ॥

 ताभ्यां श्रवणमननाभ्यां निर्विचिकित्सेऽर्थे निर्गता विचिकित्सा शङ्का यस्मात्स असन्दिग्धो योऽर्थस्तस्मिन् स्थांपितस्य स्थिरीकृतस्य चतसः। एकतानत्वमे- काकारवृत्तिप्रवाहवत्वमेतन्निदिध्यासनमुच्यते । हेति प्रसिद्धार्धे । प्रसिद्धिश्च ; 'प्रत्ययैकतानता ध्यान'मिति योगशास्त्रे द्रष्टव्या ॥ ५४ ॥

 समाधितत्फलनिरूपणम् ।

 अत्र ध्यातृध्यानध्येयञ्चेति त्रितयं प्रतीयते । ‘यत्र हि द्वैतमिव भवति । तदितर इतरं पश्यती'ति श्रुतेः (बृ. ४. ५. १५.) तत्सर्वं द्वैतमेव । नैतच्च तत्त्वमस्यादिमहावाक्योपदिष्टमात्मैक्यानुसन्धानमिति मनसि कृत्वा इदानीं तत्साधनीभूतस्समाधिरुच्यत इत्याह, ध्यात्विति ॥

ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् ।
निवातदीपवच्चित्तं समाधिरभिधीयते ॥ ५५॥

 ध्यातृधाने अहं ध्याता इदं ध्यानमित्याकारकं ज्ञानद्वयं क्रमादभ्यासवशात् क्रमशः परित्यज्य चित्तं निवातदीपवत् यथा वायुरहिते प्रदेशे दीपो निश्चलस्तथा ध्येयैकगोचरं ध्येयमेकमेव गोचरो विषयी यस्य तत्तथाविधं यदा भवति तदा समाधिरित्यभिधीयते । यदा अभ्यासवशाद्धयातृव्याने अनवगाह्य ध्येयब्रह्मैकगोचरं चित्तं निवातदीपवन्निश्चलं भवति तदा समाधिरित्युच्यते ॥ ५५ ॥

 समाधावष्यन्तःकरणसद्भावं दर्शयति, वृत्तय इति ॥

वृत्तयस्तु तदानीमज्ञाता अप्यात्मगोचराः ।
स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थितात् ॥ ५६ ॥

 आत्मगोचराः आत्मविषयका अन्तःकरणस्य वृत्तयस्तदानीं समाधिसमये

अज्ञाता: । तथापि व्युत्थितस्य समाधेरुत्थितस्य समुत्थितादुत्पन्नात्स्मरणादेवेतावन्तं

प्रकरणम्।
३१
कल्याणपीयूषव्याख्यासमेता

कालं समाहितोऽभूवमिति संस्मरणादनुमीयन्ते । यत्स्मर्यते तदनुभूतपूर्वमिति व्याप्तेः समाधौ ध्यातृध्यानध्थेयानां मध्ये आद्यद्व्यस्य हाने सति ध्येयं परं ब्रह्मैव- शिष्यते ; वशीकृतान्तःकरणस्य निरस्ताहंकर्तृताभिमानत्वात् , न, तथा सुषुप्तौ ॥५॥

 ननु समाधौ निरस्ताहंकर्तृत्वाभिमानत्वे सति वृत्तिपरम्परायां द्वितीयादि वृत्त्त्युत्पादकप्रयत्नासम्भवात्परम्परासिद्धिः कथमित्याशङ्कयाह वृत्तीनामिति ॥

वृत्तीनामनुवृत्तिस्तु प्रयत्नात्प्रथमादपि।।
अदृष्टासकृदभ्याससंस्कारसचिवाद्भवेत् ॥ ५७ ॥

 वृत्तीनां परिशिष्टात्मध्यंयैकगोचराणामनुवृत्तिस्तु तस्याः परम्परा प्रथमादपि प्रयत्नात्समाधेः प्राक्कालिकादप्यदृष्टासकृदभ्यासंसस्कारसचिवात् । अदृष्टं अधर्मासंस्पृष्टः पुण्यविशेषः ; असकृदभ्याससंस्कारः पुनःपुनस्समाध्यभ्यासेन जनितो यस्संस्कारो भावनाख्य ; तौ सचिवौ सहकारिकरणो यस्य तादृशात्प्रथमात्प्रयत्नादपि भवेत् । समाधौ वृत्तिपरम्पराघटकद्वितीयादिवृत्तयो न प्रयत्नान्तरमपेक्षन्ते किन्त्वदृष्टादिसहकृत्प्रथमवृत्त्युत्पादकप्रयत्नादेव । जायन्त इति भावः ॥ ५७ ॥

 अमुमेवार्थमर्जुनाय श्रीकृष्णभगवानुपदिदेशेति गीतावाक्य मत्र स्मारयति यथेति ॥

यथा दीपो निवातस्थ इत्यादिभिरनेकथा ।
भगवानिममेवार्थमर्जुनाय न्यरूपयत् ॥ ५८ ॥

 स्पष्टोऽयमर्थ अनेकधा गीतायां ६-११ श्लोकमारभ्य ६-२९ श्लोक पर्यन्तं योगलक्षणविवरणप्रकरणे ॥ ५८ ॥

 नन्वनादौ संसारे वर्तमानस्य धर्माधर्मजनकोभयविधकर्मणां सञ्चिताना- मनुस्यूतत्वेन वृत्तिपरम्परासाधनभूतस्यैकस्य प्रयत्नस्य अधर्मासंस्पृष्टधर्मसचिवत्वं कथं घटते ? धर्मेण सह सञ्चितकर्मजनिताधर्मस्याप्यनुवर्तमानत्वादिस्याशङ्काया- माह, अनादाविति ।

अनादाविह संसारे सञ्चिताः कर्मकोटयः ।
अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥ ५९ ॥

३२
[तत्त्वविवेक
पञ्चदशी

 अनादावादिविधुरे इह संसारे सञ्चिताः कर्मकोटयः असंख्येयाः पूर्वजन्मार्जिताः भाविफलदाः कर्मणां कोटय अनेन समाधिना विलयं यान्ति निर्मूला भवन्ति । "क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे" (मुं. २.२. ८.) इति श्रुतेः । ननु कर्मणः फलदानं विना क्षयस्यासम्भवः । "नाभुक्तं कर्म क्षीयते ; इत्यादिवचनादिति चेन्न । कर्मक्षयनिषेधस्य प्रारब्धकर्ममात्रविषयत्वात् । अन्यथा प्रायश्चित्तविधीनां वैयर्थ्यमेव प्रसज्येत । तत आगामिसञ्चितानां क्षयस्तु प्रायश्चित्तादिना कर्तृत्वाभिमानपरित्यागेन वा सुसम्पाद एव। अतएव" 'क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे" इति सङ्गच्छते । एवं सति किमायातमित्यत आह, शुद्ध इति । शुद्धो धर्मः अविद्यानाशकमोक्षसाधनभूतो विवर्धते ॥ ५९ ॥

 समाधि प्रस्तौति, धर्मेति ।

धर्ममेघमिमं प्राहुस्समाधिं योगवित्तमाः।
वर्षत्येष यतो धर्मामृतधारास्सहस्रशः ॥ ६० ॥

 योगवित्तमाः योगः परं ब्रह्म तत्सम्यक् विदन्तीति तथोक्ताः ब्रह्मविद्वरिष्ठा इमं समाधिं धर्ममेघं धर्मान् मेहति वर्षति धर्मविवर्धको भवतीति प्राहुः। यत एष समाधिस्सहस्रशोऽनेकधा धर्मामृतधाराः धर्म एवामृतं तस्य धाराः वर्षति ॥ ६० ॥

 समाधेः परमं प्रयोजनं द्वाभ्यामाह, अमुनेति ॥

अमुना वासनाजाले निश्शेषं प्रविलापिते ।
समूलोन्मूलिते पुण्यपापाख्ये कर्मसञ्चये ॥ ६१॥
वाक्यमप्रतिबुद्धं सत् प्राक्परोक्षाऽवभासिते ।
करामलकवद्भोधमपरोक्षं प्रसूयते ।

 अमुना समाधिना पुण्यपापाख्ये सुकृतदुष्कृतात्मके कर्मसञ्जये पूर्वजन्मोपार्जिते समूलोन्मूलितो मूलेन सहोन्मूलिने निश्शेषं वासनाजाले दीर्घकालाभ्यस्वकर्मणां संस्कारसमूहे प्रविलापिते समग्रं क्षीणे सति प्रागितः पूर्वं परोक्षाव

प्रकरणम्।]
३३
कल्याणपीयूषव्याख्यासमेता।

भासिते परोक्षतया समाध्यवगते तत्वे तत्त्वमसीति वाक्यमप्रतिबद्धं सत् पूर्वकर्मवासनाद्यवरोधकरहितं करामलकवत् करगतमामलकमिवापरोक्षं साक्षात्काररूपं बोधं प्रसूयते जनयति ॥ ६१, ६२ ॥

परोक्षापरोक्षज्ञानफलम् ।

 आद्य परोक्षज्ञानफलमाह, परोक्षमिति ।

परोक्षं ब्रह्मविज्ञानं शाब्दं देशिकपूर्वकम्।
बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत् ॥ ६३ ॥

 देशिकपूर्वकं देशिकः पूवों यस्य तत् गुरूपदिष्टमित्यर्थः । यत् शाब्दं तत्त्वमस्याद्युपनिषद्वाक्यैर्बोधितं अत एव परोक्षं ब्रह्मविज्ञानं बुद्धिपूर्वकृतं पापं पुण्यपापाख्यं कृत्स्नमशेषं कर्मसञ्चयं वह्निवद्दहति, यथा वह्नी रमणीयमरमणीयं वा वस्तु दहति तद्वदिति भावः ॥ ६३ ॥

 अथापरोक्षज्ञानफलमाह, अपरोक्षेति ।

अपरोक्षात्मविज्ञानं शाब्दं देशिकपूर्वकम्।।
संसारकारणाज्ञानतमसश्चण्डभास्करः ॥ ६४ ॥

 देशिकपूर्वकमाचार्योपदिष्टं शाब्दं तथाप्यपरोक्षं दशमस्तत्त्वमसीत्यादिवाक्यजन्यबोधे तत्त्वानुभवादपरोक्षात्म विज्ञानं आत्मनस्स्वरूपस्य विज्ञानं निष्कृष्टज्ञानं संसारकारणाज्ञानतमसः संसारस्य मिथ्याभूतस्य जगतः कारणं यदज्ञानमविद्यारूपं तदेव तमस्तमित्रं तस्य चण्डभास्करः तीक्ष्णकिरणस्सूर्य इव ध्वंसको भवति ॥ ६४ ॥

  ग्रंथादौ प्रतिज्ञातं तत्त्वविवेचनं फलानुवादपूर्वकमुपसंहरति, इत्थमिति ।

इत्थं तत्त्वविवेकं विधाय विधिवन्मनस्समाधाय।
विगळितसंसृतिबन्धं प्राप्नोति परं पदं नरो न चिरात् ॥ ६५॥

३४
[तत्त्वविवेक:
पञ्चदशी

 जिज्ञासुर्नरः इत्थमुक्तरीत्या तत्त्वविवेकं विधाय अन्वयव्यतिरेकाभ्यामात्मानं पञ्चकोशेभ्यो विभज्य श्रवणमनननिदिध्यासनैस्तत्त्वमस्यादिवाक्यार्थं समाधौ साक्षात्कृत्य विधिवत् ध्यातृध्यानपरित्यागेन ध्येयैकगोचरे समाधौ मनस्समाधाय निवातदीपवच्चित्तं संस्थाप्य विगळितसंसृतिबन्धोऽपाकृतसंसारपाशः परं निरतिशयानन्दरूपमुत्कृष्टं पदं ब्रह्म न चिरादनुक्षणमेव प्राप्नोति । ‘ब्रह्मविदाप्नोति पर ’ मिति श्रुतेः । (तै. २. १) ॥ ६५ ॥



इति

श्रीमत्परमहंसपरिव्राजकाचार्यशृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमादेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनाऽत्रि

गोत्रसमुद्भूतेन लिङ्गन सोमयाजिना विरचितेयं तत्त्वविवे

कस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति तत्त्वविवेकप्रकरणम् ।

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी


महाभूतविवेकप्रकरणम् ।


 प्रतिपादितं प्रथमे प्रकरणे तावदुत्तमबोधनसरण्या साधकस्यानुभवपूर्वकं सत्यज्ञानानन्दात्मकस्य साक्षिणोऽनाद्यविद्याप्रतिबन्धवशादभानम् पंचतन्मात्रगत- व्यष्टिसमष्टथात्मकसात्त्विकराजसांशसमुद्भूतस्य सप्तदशावयवोपेतस्य लिङ्गशरीरस्य सृष्टिमारभ्य पञ्चीकृततामसपंचतन्मात्रसम्भूतस्थूलभूतकार्यात्मकस्थूलशरीरसृष्टिपर्यन्तं मायागतचित्प्रतिबिम्बस्वरूपस्येश्वरस्याज्ञया कल्पितं कोशचतुष्टयमभिधेयं चाभि- हितम् । अनुवृत्तिव्यावृत्तिभ्यां पञ्चकोशविवेचनेन गुहानिहितस्य साक्षिणस्समाधा- वात्मसाक्षात्कारमार्गश्च दिङ्मूत्रेण प्रदर्शितः । कोशविवेकस्तु कोशस्वरूपपरिज्ञान- मन्तरा दुर्घट इत्याशयेन पञ्चकोशेषु चतुर्णा भूतमूलृकत्वेन मूलभूतभूतविवेकज्ञान मन्तरा भौतिकानां कोशानां विवेकस्य दुर्घटतया मूलभूतभूतविवेकं द्वितीये प्रपञ्चयति सदिति ।

सदद्वैतं श्रुतं यत्तत्पञ्चभूतविवेकतः ।
बोद्धुं शक्यं ततो भूतपञ्चकं प्रविविच्यते ॥ १॥


 सत् "सदित्यस्तितामात्रं वस्त्विन्द्रियागोचरं क्रियागुणरहितं सर्वगतमेकं निरंजनं निरवयवम् विज्ञानम् ।" अद्वैतं द्वितीयं वस्त्वन्तरं यस्य न विद्यते यथा । मृद्व्यतिरेकेण मृदोऽन्यद्धटाकारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतस्सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तमनेन प्रतिषिध्यते ।

तदद्वितीयं यत् परं ब्रह्म श्रुतं "सदेवे सोम्येदमग्र आसीत् एकमेवाद्वितीयम्"

३६
[महाभूतविवेक
पञ्चदशी

(छां. २. १.)इत्यादिश्रुतिप्रसिद्धं सृष्टेः प्राग्विद्यमानं तत् परं ब्रह्म पञ्चभूतविवेकतो बोद्धुं विशेषेणावगन्तुं शक्यं सुगमं भवति ततो भूतपञ्चकं प्रविविच्यते पृथक्क्रियते ॥ १ ॥

भूतगुणस्वरूपविवरणम्

 भूतपञ्चकस्यावान्तरभेदज्ञानद्वारा तस्य सतो भेदप्रदर्शनार्थमादौ तस्या- वान्तरभेदं दर्शयति, शब्देति ।

शब्दस्पर्शौ रूपरसौ गन्धो भूतगुणा इमे ।
एकद्वित्रिचतुःपञ्चगुणा व्योमादिषु क्रमात् ॥ २ ॥

 शब्दस्पर्शौ रूपरसौ गन्ध इतीमे पञ्च भूतगुणाः तत्र तत्र प्रत्येकं प्रत्येकं भूतानां गुणसंख्यामाचष्टे एकेति । व्योमादिषु क्रमात् एकद्वित्रिचतुःपञ्चगुणा विद्यन्ते ॥ २ ॥

 तानेव प्रपञ्चयति प्रतिध्वनिरिति ।

प्रतिध्वनिर्वियच्छब्दो वायौ बीसीति शव्दनम् ।
अनुष्णाशीतसंस्पर्शः .... ॥ २- ॥

 प्रतिध्वनिरूपो यश्शब्दो लोके श्रूयते स च वियच्छब्दः वियद्गुणश्शब्दः आकाशगुणोऽपि शब्दस्साक्षात् श्रोत्रगोचरतां न लभते किन्तु वायुनानीतश्श्रोत्र- सविधं प्राप्त एव श्रुतिगोचरो भवति । स च प्रतिध्वनिरूप इति मनसि कृत्वाह प्रतिध्वनिरिति। ततो वायुगुणावाह, वायाविति, वायौ बीसीति कीचकाद्युद्गतश्शब्द- श्शब्दनम् अनुष्णाशीतसंस्पर्शः न उष्णः न शीतो यस्संस्पर्शस्स्वीयोगुणः, स्वकारणीभूताकाशगुणः कार्ये संक्रान्ततया शब्दश्चेति तत्र गुणद्वयमिति भावः ।।२-॥

 तेजसो जलस्य च गुणानाह वह्नाविति ।

....  ….वह्नौ भुगुभुणुध्वनिः ॥ ३ ॥

प्रकरणम् ।]
३७
कल्याणपीयूषव्याख्यासमेता

उष्णस्पर्शः प्रभारूपं जले बुलबुलुध्वनिः ।
शीतस्पर्शश्शुक्लरूपं रसो माधुर्यमीरितः ॥ ४ ॥

 वह्नौ भुगुभुग्विति ज्वलने श्रूयमाणो ध्वनिः उष्णस्पर्शः, प्रभारूपं । एवं शब्स्पर्शरूपगुणात्मकं तेजः । तत्र स्वीयो गुणः प्रभारूपं कारणभूतवायुगुण संक्रमात् शब्दस्पर्शाविति गुणत्रयं वर्तते । एतेनाकाशस्य यस्स्वीयो गुणश्शब्दस्स कार्यभूतवायुद्वारा तत्कार्ये तेजस्यपि संक्रामतीत्यूह्यम्। एवमुत्तरत्रापि पूर्वपूर्वगुणसंक्रमो बोध्यः। जले बुलुबुलुध्वनिः शिलाशर्करसंकीर्णस्थले जलप्रवाहे श्रूयमाणो ध्वनिः शीतस्पर्शः शुक्लरूपं माधुर्य रसः मधुरभावो माधुर्यमिति चत्वारो गुणाः । तत्र माधुर्यं स्वीयो गुणः । इतरे पूर्वोक्तदिशा संक्रान्ता इति बोध्यम् ॥ ४ ॥

भूमौ कडकडाशब्दः काठिन्यं स्पर्श इष्यते ।
नीलादिकं चित्ररूपं मधुराम्लादिको रसः ॥ ५ ॥
सुरभीतरगंधौ द्वौ गुणास्सम्यग्विवेचिताः॥

 भूमौ पृथिव्यां कडकडेति शब्दः काठिन्यं कठिनस्य भावः स्पर्श इष्यते नीलादिकं आदिशब्देन पीतरक्तहरितकपिशादीनि गृह्यन्ते । चित्ररूपं, मधुराम्लादिकः, आदिशब्देन लवणकटुकषायतिक्ताः एवं षड्विघो रसः सुरभिश्च तदितर असुरभिश्चेति गन्धौ द्वौ । एवं शब्दस्पर्शरूपरसगन्धा इति पञ्चगुणास्तिष्ठन्ति, तत्र गन्धस्स्वीयः इतरे संक्रान्ताः । एवं पञ्चगुणास्वीयत्वेन संक्रान्तत्वेन च यत्र यत्र ये ये सन्ति तद्विभागः प्रदर्शित इति सम्यग्विवेचिता इत्यनेन स्फुटीकृतम् ॥ ५ ॥

ज्ञानेन्द्रियतत्स्थाननिरूपणम् ।

 शब्दादिपञ्चकग्राहकेन्द्रियाणि तत्स्थानानि तद्व्यापारांश्चाह, श्रोत्रमिति

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चेन्द्रियपञ्चकम् ॥ ६॥
कर्णादिगोळकस्थं तच्छब्दादिग्राहकं क्रमात् ।
सौक्ष्म्यात्कार्यानुमेयं तत्प्रायो धावेद्वहिर्मुखम् ॥ ७ ॥

३८
[महाभूतविवेक
पञ्चदशी

 श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमितीन्द्रियपञ्चकं कर्णादिगोळकस्थं श्रोत्रादिसूक्ष्मेंद्रियाणि कर्णादिगोळकेषु निक्षिप्तानि, एतत्पञ्चकं क्रमात् शब्दादिग्राहकं शब्दादिज्ञानजनकम् । इन्द्रियसद्भावे मानं कार्यलिङ्गकानुमानमित्याह सौक्ष्म्यादिति, सौक्ष्म्यात् सूक्ष्मस्वभावत इन्द्रियावेद्यत्वात्कार्यानुमेयं तत्तदिन्द्रिय जन्यश्रावणप्रत्यक्षादिकार्येणानुमेयम् कर्णादिगोळकेषु विद्यमानेष्वपीन्द्रियेषु तद्गत सामर्थ्यप्रतिबन्धेन बधिरादयश्रवणादिषु न प्रभवन्ति तेषां । व्यापारे स्वभावमाह प्राय इति । प्रायस्तदिन्द्रियपञ्चकं बहिर्मुखं तद्विषयीभूतेषु बाह्यवस्तुषु धावेद्रच्छेत्। “पराञ्चि खानि व्यतृणत्स्वयम्भू” (कठ. २.४.१.) रितिश्रुतेरित्यर्थः । कादाचि त्कत्वेनेन्द्रियाणामन्तर्मुखताऽपि प्रायश्शब्देन सूच्यते ॥ ६, ७ ॥

 एवं सूचितं प्रायश्शब्दार्थे प्रपञ्चयति ।

कदाचित्पिहिते कर्णे श्रूयते शब्द आन्तरः ।
प्राणवायौ जाठराग्नौ...  

 कदाचिदङ्गुळ्यादिना कर्णे कर्णगोळके पिहिते सति आन्तर२शब्दः प्राणवायौ जाठराग्नौ वर्तमानश्श्रूयते । तयोरान्तरत्वेन श्रोत्रस्यान्तर्मुखत्वमन्तरा न घटत इति तात्पर्यम् ।

...  ...जलपानेऽन्नभक्षणे ॥ ८ ॥ ।
व्यज्यन्तेह्यान्तरास्पर्शा मीलने चान्तरं तमः ।
उद्गारे रसगन्धौ चेत्यक्षाणामान्तरग्रहः ॥ ९॥

 जलपानेऽन्नभक्षणे आन्तरास्पर्शास्वगिन्द्रियविषया व्यज्यन्ते अनुभूयन्ते । तथैव चक्षुर्मीलने चान्तरं तमो व्यज्यते । उद्गारे भुक्तस्यापक्वस्योर्ध्वप्रसरणे रसगन्धौ जिह्माघ्राणविषयौ व्यज्येते । इत्येवमक्षाणामिन्द्रियाणामान्तरग्रह आन्तरस्य विषयस्य ग्रहणम् अक्षाणामिति कर्तरि षष्ठी ॥ ९ ॥

 ज्ञानेन्द्रियपञ्चकस्य व्यापारविवरणानन्तरं कर्मेन्द्रिकपञ्चकव्यापारं विवृणोति पञ्चेति ।

प्रकरणम् ।]
३९
कल्याणपीयूषव्याख्यासमेता

पञ्चोक्तयादानगमनविसर्गानन्दकाः क्रियाः।
कृषिवाणिज्यसेवाद्याः पञ्चस्वन्तर्भवन्ति हि ॥ १० ॥

 उक्त्यादानगमनविसर्गानन्दकाः उक्तिर्वचनं आदानं ग्रहणं विसर्गो मूत्रपुरीषविसर्जनं आनन्दकः विषयानन्दश्चेति पञ्च वाक्पाणिपादपायूपस्थानां क्रिया भवन्ति क्रियान्तराणामपि सत्वात्पञ्चत्वोक्तिरसङ्गतेत्यत आह । कृषीति । कृषि- वाणिज्यसेवाद्या इतराः क्रियाः पञ्चसूक्त्यादिष्वन्तर्भवन्ति हीति निश्चयार्थे ॥ १० ॥

कर्मेन्द्रियतत्स्थाननिरूपणम् ।

 अनन्तरं कर्मेन्द्रियाणि तत्स्थानानि चोच्यन्ते वागिति ।

वाक्पाणिपादपायूपस्थैरक्षैस्तत्क्रियाजनिः ।
मुखादिगोळकेष्वास्तेतत्कर्मेन्द्रियपञ्चकम् ॥ ११ ॥

 स्पष्टोऽर्थः अक्षैरिन्द्रियैः तत्क्रियाजनि:। उक्तयादिक्रियाणामुत्पत्तिः ॥ ११ ॥

मनसःसर्वेन्द्रियाध्यक्षत्वकथनम्।

 मनसस्स्थानमाह, मन इंति ।

मनो दशेन्द्रियाध्यक्षं हृत्पद्मे गोळके स्थितम् ।
तच्चान्त:करणं बाह्येष्वस्वातन्त्र्याद्विनेन्द्रियैः ॥ १२॥

 दशाध्यक्षं कर्मज्ञानेन्द्रियाणामध्यक्षं मनः एतेन मनस इन्द्रियप्रेरणं व्यापार इत्युक्तं भवति । हृत्पद्मे गोळके स्थितं एतेन हृत्पद्मगोळकं तस्य स्थानमित्युक्तं भवति । मनसोऽन्तरिन्द्रियत्वं सनिमित्तकमाह तच्चेति । इन्द्रियैर्विना तेषां सहकारमन्तरा बाह्येषु विषयेष्वस्वातन्त्र्यम् तस्मान्मनः अन्तःकरणमन्तरिन्द्रियमित्युच्यते। विषयग्रहणेऽस्य असाधारणकारणत्वात्करणत्वं चेति भावः ॥ १२ ॥

 ननु रूपादिज्ञानजनने चक्षुरादीनां पर्याप्तत्वेन तदतिरिक्तं मनः किमित्य-

भ्युपेयमित्याशंक्याह, अक्ष इति ।

४०
[महाभूतविवेक
पञ्चदशी

अक्षेष्वर्थार्पितेष्वेतद्गुणदोषविचारकम् ।
सत्त्व रजस्तमश्चास्य गुणा विक्रयत हितैः ॥ १३ ॥

 अक्षेष्विन्द्रियेष्वर्थार्पितेषु तत्तद्विषयैस्सह संयोजितेषु सत्स्वेतन्मनी गुणदोषविचारकं ये गुणदोषा विद्यन्ते तेषां विचारकं विचारणकर्तृ भवति । नेयं विचारणाशक्तिरात्मनः तस्य निर्विकारत्वात्, नाऽपीन्द्रियाणां तेषां केवलविषयग्रहणमात्रचरितार्थत्वात् । तथापीदं ग्राह्यभिदमग्राह्यमिति विचारणा। सार्वजनीना दृश्यते अतस्तदन्यथाऽनुपपत्त्या मन इत्यन्यदन्तरिन्द्रियमवश्यमभ्युपगन्तव्यमिति भावः । मनसो विकारवत्वे हेतुमाह । सत्त्वमेिति अस्य मनसः सत्त्वं रजस्तम इति गुणाः तै गुणैर्विक्रियते विकारमाप्नोति यतोऽस्य विगुणत्वम् ततोऽस्य विकारित्वमिति भावः ॥ १३ ॥

 गुणत्रयजन्यविकारजातमाह वैराग्यमित्यादिना तमसोत्थिता इत्यन्तेन ।

वैराग्यं क्षान्तिरौदार्यमित्याद्यास्सत्त्वसम्भवाः ।
कामक्रोधौ लोभयत्नावित्याद्या रजसोत्थिताः ॥ १४ ॥
आलस्यं भ्रान्तितन्द्राद्या विकारास्तमसोत्थिताः ।

 स्पष्टोऽर्थः । औदार्ये वितरणा आलस्यं विहितकर्माचरणेऽनुत्साहः तन्द्रा ईषन्निद्रा तमोवातकफोद्भवा ॥ १४ ॥

पुण्यपापोत्पत्तिक्रमः ।

 विकाराणां फलमाह सात्त्विकैरिति ।

सात्विकैः पुण्यनिष्पत्तिः पापोत्पत्तिश्च राजसैः॥१५॥
तामसैर्नोभयं किन्तु वृथायुःक्षपणं भवेत् ।

 सात्त्विकैः वैराग्यादिविकारैः पुण्यनिष्पत्तिः राजसैः कामादिविकारैः पापोत्पत्तिश्च भवति तामसैरालस्यादिविकारैरुभयं पुण्यपापे नोत्पद्येते । किन्तु वृथा

आयुःक्षपणं आयुर्विनाशो भवेत्॥ १५ ॥

प्रकरणम्।]
४१
कल्यांणपीयूषव्याख्यासमेता

 अनन्तरमन्तःकरणादीनां स्वामिनमाह, अत्रेति ।

अत्राहंप्रत्ययी कर्तेत्येवं लोके व्यवस्थितिः॥ १६ ॥

 अत्र अन्तःकरणादिविषये अहंप्रत्ययी अहमिति यो ज्ञानवान् स एव कर्ता भवतीति लोके व्यवस्थितिः व्यवस्था अहंवृत्तिविशिष्टो ह्यात्मा कर्ता भवतीत्यर्थः। एतेन प्रकृत्यादीनां कर्तृत्वं वदन्तस्सांख्यादयः परास्ताः ॥ १६ ॥

इन्द्रियाणांभौतिकत्वनिरूपणम् ।

 जगतो भौतिकत्वज्ञानोपायमाह, स्पष्टेतेि ।

स्पष्टशब्दादियुक्तेषु भौतिकत्वमतिस्फुटम् ।
अक्षादावपि तच्छास्त्रयुक्तिभ्यामवधार्यताम् ॥ १७ ॥

 स्पष्टशब्दादियुक्तेषु स्पष्टैश्शब्दादिगुणैर्युक्तेषु पृथिव्यादिषु भौतिकत्वं भृतकार्यत्वमतिस्फुटं विस्पष्टमेव । तथैवाक्षादावपीन्द्रियादिषु आदिशब्देन मनस्तद्विकाराश्चोक्ताः तेषु तद्भौतिकत्वं शात्रयुक्तिभ्यामवधार्यतां निश्चीयताम् । “अन्नमयं हि सोम्य मनः, आपोमयः प्राणस्तेजोमयी वागित्यादि (छां.६.५.४.) शास्त्रम् । युक्तिश्च तत्तदिन्द्रियं तत्तद्भूतजन्यं तत्तद्भूतगुणग्राहकत्वात् येनेन्द्रियेण यो भूतगुणो गृह्यते तत्तद्भूतजन्यमिति व्याप्तेः ॥ १७॥

"सदेवसोम्येति ” श्रुत्यर्थविचारः ।

 एवं भूतानि भौतिकानि च प्रदर्श्य "सदेव सोम्येदमिति" “ (छां.६. २.१.) सर्वस्यापि जगतस्तदूघटकेदंशब्दार्थत्वमाह, एकादशेति ।

एकादशेन्द्रियैर्युक्तया शास्त्रेणाप्यवगम्यते ।
यावत्किंचिद्भवेदेतदिदंशब्दोदितं जगत् ॥ १८ ॥

 एकादशेन्द्रियैर्ज्ञानकर्मेन्द्रियपञ्चके मनश्च तैः प्रत्यक्षेण युक्त्या अनुमानेन शास्त्रेण श्रुत्या: च याव्रत्किंचिदवगम्यते एतत्सर्वमिदंशब्दोदितं “ सदेव सोम्ये-

दमग्र आसा” दित्यत्रेदंशब्देन अभिहितं भवेत् ॥ १८ ॥

४२
[महाभूतविवेक
पञ्चदशी

 निरुक्तां श्रुतिमर्थतः पठति, इदमिति ।

इदं सर्वं पुरा सृष्टेरेकमेवाद्वितीयकम् ।
सदेवासीन्नामरूपे नास्तामित्यारुणेर्वचः ॥ १९ ॥

 सृष्टेः पुरा इदं सर्वं नामरूपक्रियात्मकतया परिदृश्यमानं सर्वं जगत् एकं स्वोत्पादकावयवविधुरसन्मात्रात्मकम् ।” एव सजातीयभेदरहितं अद्वितीयकं सद्व्यतिरेकेण सहकारिकारणं वस्त्वन्तरं यस्य न विद्यते तत् सदस्तितामात्रं । सूक्ष्मवस्त्वासीत् । ननु तदानीन्तनस्य वस्तुरूपस्य तद्वाचकस्य सदितिशब्दस्य च सत्त्वप्रसंग इत्याशंकां निराकरोति नामेति सृष्टेः प्राक् सदेवासीत् नामरूपे न आस्तां न विद्येते "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति (छां.६.३.२)श्रुतेः।इत्यारुणेररुणस्यापत्यं पुमानारुणिरुद्दालकः तस्य वचः अनूचानमानिनं पुत्रम् प्रत्युपदेशः ॥ १९ ॥

 अन्यत्र दृष्टस्य भेदत्रयस्य सद्वस्तुनोऽपि दृष्टान्तवशात्प्रसक्तस्य निवृत्ति- रेकमेवाद्वितीयमिति पदत्रयेण क्रियत इति श्रुत्याशयं विवृणोति वृक्षेत्यादिद्वाभ्याम् ।

वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः ।
वृक्षान्तरात्सजातीयो विजातीयश्शिलादितः ॥ २० ॥
तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते ।
ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ॥ २१ ॥

 वृक्षस्य पत्रपुष्पफलादिभिः स्वावयवैः स्वगतो भेदो भवति वृक्षान्तरात्तज्जातिगतवृक्षान्तराद्भेदस्सजातीयः शिलादितः शिलादिजात्यन्तरवस्त्वादेर्विजातीयो भेदः । यथा वृक्षादिषु भेदत्रयमुपलभ्यते तथा सद्वस्तुनः प्राप्तम् नामरूपासंख्येयाकारैरापादितं भेदत्रयं सजातीयविजातीयस्वगतरूपमैक्यावधारणद्वैतप्रतिषेधेः ऐक्यमेकत्वम् अवधारणमेवार्थः द्वैतस्य अन्यवस्तुनः प्रतिषेधः । निषेधः तैस्त्रिभिरेकमेवाद्वितीयमिति शब्दत्रयेण क्रमात् स्वगतसजातीयविजातीयभेदराहित्यबोधकेन निवार्यते ॥ २१ ॥

प्रकरणम्।]
४३
कल्याणपीयूषव्याख्यासमेता

 श्रुतिसिद्धं स्वगतभेदाभावं युक्त्या प्रतिपादयितुं भेदस्य प्रतियोगिप्रसि ध्दयधीनत्वात्प्रतियोगिनस्स्वगतस्याप्रसिद्धौ तद्वेदोऽप्यप्रसिद्ध एवेत्याशयेन प्रतियोग्यप्रसिद्धिं दर्शयति सत इति ।

सतो नावयवाश्शंक्यास्तदंशस्यानिरूपणात् ।
नामरूपे न तस्यांशौ तयोरद्याप्यनुद्भवात् ॥२२॥

 तदंशस्यब्रह्मणोऽवयवस्यानिरूपणात् केनापि प्रमाणेनाप्रतीतेः सतोऽवयवा न शंक्याः। नामरूपे तदंशौ स्यातामित्यत आह नामेति नामरूपे तस्यांशौ न भवतः कुतः ? तयोरद्यापि वर्तमानकालेऽपि अनुद्भवात् मिथ्यात्वात् । अत्र श्रुतावग्रे इत्यनेन विवक्षितस्सृष्टेः प्राक्कालएव वर्तमानत्वेन विवक्षित इति बोध्यम् ॥ २२ ॥

 नामरूपयोस्सृष्टेः प्रागभावमेव विशदयति नांमेति ।

नामरूपोद्भवस्यैव सृष्टित्वात्सृष्टितः पुरा ।
न तयोरूद्भवस्तस्मान्निरंशं सद्यथा वियत् ॥ २३ ॥

 नामरूपोद्भवस्यैव नामरूपयोरूद्भवस्य विवर्तस्यैव सृष्टित्वात्सतो नाम रूपादिकल्पनैव सृष्टिरित्यभिधीयत इति भावः। सृष्टितः पुरा तयोर्नामरूपयोरुद्भवो न तस्माद्यथा वियत् निरंशं अवयवशून्यं तथा सदप्यवयवविरहितमित्यर्थः । यतस्सतो नामरूपकल्पनैव सृष्टिरित्युच्यतेऽतस्स्वगतभेदराहित्यबोघकैकशब्दोऽर्थवान् ॥ २३ ॥

 स्वगतभेदाभावेऽपि सतस्सजातीयभेदोऽस्त्वित्याह सदिति।

सदन्तरं सजातीयं न वैलक्षण्यवर्जनात् ।
नामरूपोपाधिभेदं विना नैव सतो भिदा ॥ २४ ॥

 ननु सदन्तरमन्यत्सजातीयं वृक्षान्तरमिव स्यादितिचेन्न वैलक्षण्यवर्जनात् सतो विलक्षणभावस्याभावात् । एवं च सजातीयभेदराहित्यबोधकं एकपदमर्थवदिति भावः । ननु घटसत्ता पटसत्तेत्यादिविभिन्नप्रतीतिबलात् तत्सत्तयोर्भेदे सिद्धे सजातीयं

४४
पञ्चदशी

सदन्तरं नास्तीति कथमुच्यत इत्याशंक्याह नामेति । नामरूपोपाधिभेदं विना नाम रूपमित्युपाधी तयोर्भेदं विना सतो भिदा भेदो नैव विद्यते। घटाकाशात्पटाकाशो भिन्न इति प्रतीतिविषयस्य भेदस्य विशेष्यभूते आकाशे भेदसांधकवैलक्षण्याभावादनुपपन्नस्य शिखी ध्वस्त इत्यादिप्रतीतिविषयीभूतस्य विशेष्यांशेऽनुपपन्नस्य ध्वंसस्य विशेषणीभूतशिखायां पर्यवसानवत् विलक्षणयोर्घटपटयोः पर्यवसानं बोध्यम् ॥ २४ ॥

 सतो विजातीयभेदमपि पूर्वोक्तदिशैव निरस्यति विजातीयेति।

विजातीयमसत्तत्तु न खल्वस्तीति गम्यते।
नास्यातः प्रतियोगित्वं विजातीयाद्भिदा कुतः ॥ २५ ॥

 सतो विजातीयमसदेव भवति तत्तु “ नास्तोत्यसदि"ति व्युत्पत्या नासदिति अविद्यमाममेवेति गम्यते खलु। अतो विजातीयादसद्रूपात् प्रतियोगित्वमस्य सतो न सम्भवति प्रतियोग्यभावे विजातीयाद्वस्तुनो भिदा भेदः कुतस्सम्पद्यते ? न सम्भवतीत्यर्थः ॥ २५ ॥

 उक्तार्थमेव दृढीकुर्वन् प्रसंगसंगत्या वैनाशिकमतनिरसनपूर्वकमाह, एकमिति ।

एकमेवाद्वितीयं सत्सिद्धमत्र तु केचन ।
विह्वला असदेवेदं पुरासीदित्यवर्णयन् ॥२६॥

 एवं सदूस्तु एकमेवाद्वितीयं स्वगतसजातीयविजातीयभेदरहितमिति सिद्धम् । तथाप्यत्रास्मिन् स्थले तु केचन वैनाशिकाः विह्वलाः सद्युक्तिपरिज्ञानशून्याः इदं जगन्नामरूपात्मकं पुरा सृष्टेः प्रागंसदेवासोदित्यवर्णयन् ॥२६॥

 तेषां विह्वलतायाः कारणं सदृष्टान्तमाह, मग्नस्येति ।

मग्नस्याब्धौ यथाक्षाणि विह्वलानि तथास्य धीः ।
अखंडैकरसं श्रुत्वा निष्प्रचास बिभेत्यतः ॥२७॥

प्रकरणम्।]
४५
कल्याणपीयूषव्याख्यासमेता

 यथा अखंडजलेऽब्धौ मग्नस्याक्षाणि इन्द्रियाणि विह्वलानि भयाविष्टान्य तोऽतीव चञ्चलानि भवन्ति, तथास्य वैनाशिकस्य धीर्बुद्धिरखंडैकरसं श्रुत्वा नेति नेतीतिश्रुत्या सर्वबुद्धिगोचरव्यावर्तकत्वेन सन्मात्रतया बोध्यमानं सच्चिदानन्दस्वरूपं परं ब्रह्म श्रुत्वा निष्प्रचारा प्रचाररहिताऽनवगाहमाना सती अखंडैकरसाद्वस्तुनो बिभेति भयमाप्नोति। अज्ञानमुषितोपनिषदर्थज्योत्स्नानां निजशेमुषीभयकारणमेवेति भावः॥२७॥
 उक्तविहृलतायां कैमुतिकन्यायेनाचार्यसम्मतिमाह,गौडाचार्येति।

गौडाचार्या निर्विकल्पे समाधावन्ययोगिनाम्।
साकारब्रह्मनिष्ठानाम्रत्यन्तं भयमूचिरे ॥२८॥

 निर्विकल्पे ज्ञातृज्ञेयादिविभागशून्ये समाधौ यत्र ध्येयैकगोचरं निवातदीपवञ्चितं भवति तत्र साकारब्रह्मनिष्ठानां सगुणब्रह्मोपासकानां ध्यातृध्यानध्येयभेदे सत्यत्वधियामन्ययोगिनामत्यन्तं भयं गौडाचार्या ऊचिरे साकारनिष्ठानामुपासकानां निर्गुणब्रह्मविषये भयकारणं चेत् किमंग पुनश्चञ्चलचित्तानां स्वाभीष्टभिनिविष्टानां सौगतानामिति भावः ॥२८॥

 आचार्यवाक्यं पठति, अस्पर्शेति ।

अस्पर्शयोगो नामैष दुर्दर्शस्सर्वयोगिभिः ।
योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥२९॥

 अस्पर्शयोगो निर्विकल्पस्समाधिः नामेति प्रसिद्धौ एष स्वानुभवगोचरः। सर्वयोगिभिस्सगुणोपासकैर्दुर्दर्शो दुःखेन द्रष्टुं शक्यो दुष्प्रापः । तत्र कारणमाह । हि यस्मात्कारणादेतेऽन्ययोगिनः अभये भयं न विद्यते यस्मिन् तस्मिन् निर्विकल्पसमाधौ भयदर्शिनः भयं पश्यन्तीति तथाभूता भक्न्ति। तस्मात् योगिनो बिभ्यति ॥ २९ ॥

 श्रीशङ्करभगवत्पादसम्मतिमप्याह, भगवदिति ।

४६
[महाभूतविवेक
पञ्चदशी

भगवत्पूज्यपादाश्च शुष्कतर्कपटूनमून् ।
आहुर्माध्यमिकान्भ्रान्तानचिन्त्येऽस्मिन् सदात्मनि ॥३०॥

 भगवत्पूज्यपादाश्च शुष्कतर्कपटून् शुष्कः प्रमाणविधुरश्चासौ तर्को युक्तिवादः तस्मिन् पटून् दक्षानमून् माध्यमिकान् बौद्धनामवान्तरशाखीयान् अचिन्त्ये मनसोऽगोचरे सदात्मनि सत्स्वरूपे ह्यात्मनि भ्रान्तान् विप्रतिपन्नानाहुः। शिष्यैरवश्यं कर्तव्ययोर्योगाचारयोः प्रथमस्याकरणाद्द्वितीयस्याङ्गीकरणान्माध्यमिका इति प्रसिद्धिः॥३०॥

 पूज्यपादवाक्यं पठति अनादृत्येति ।

अनादृत्य श्रुतिं मौर्ख्यादिमे बौद्धास्तमस्विनः।
आपेदिरे निरात्मत्वमनुमानैकचक्षुषः ॥३१॥

 तमस्विनः तमः अयथार्थज्ञानमेषामस्तीति तमस्विन इमे बौद्धाः मौर्ख्यात् श्रुतिं ‘सदेव सोम्येदमग्र आसी"दित्यादि (छां-६.२.१.) श्रुतिमनादृत्य अप्रमाणीकृत्य अनुमानैकचक्षुषोऽनुमानमेव मुख्यप्रमाणत्वेनांगीकुर्वन्त इति हेतुगर्भविशेषणम्। असच्छब्दस्य शून्यार्थतां प्रकल्प्य निरात्मत्वमात्माभावमेव आपेदिरे अवाप्नुवन्॥३१॥

शून्यवादनिरासः ।

 श्लोकद्वयेन तावदिदानीमसद्वादं विकल्प्य सोदाहरणं निराकरोति, शून्यमिति ।

शून्यमासीदितिब्रूषे सद्योगं वा सदात्मताम्।
शून्यस्य न तदूयुक्तमुभयं व्याहतत्वतः ॥३२॥
न युक्तस्तमसा सूर्यो नापि चासौ तमोमयः ।
सच्छून्ययोर्विरोधित्वाच्छून्यमासीत्कथं वद ॥ ३३ ॥

 शून्यमासीदिति वाक्येन शून्यस्य सद्योगं सत्तायोगं संबंधं आहोस्वि

त्सदात्मतां सत आत्मतां तादात्म्यं ब्रूषे ब्रवीषीति शून्यवादिनं प्रति प्रश्नः।

प्रकरणम्।]
४७
कल्याणपीयूषव्याख्यासमेता ।

तदुभयं सत्तासम्बन्धस्तादात्म्यं वा शून्यस्य तु न युक्तं न युज्यते । कुतः?व्याहतत्वतः माता मे बन्थ्येतिवत् प्राधान्येन वक्तव्यांशविघटकपदार्थघटितार्थबोधकत्वात् । शून्यमासीदित्यत्र सन् घटः सन् पटः इतिवत् सच्छून्यमिति वक्तव्ये केन सम्बन्धेन सता शून्यं सम्बध्यते । घटपटयोरिव संयोगसम्बन्धेन गुणगुणिनोरिव तादात्म्यसम्बन्धेन वा ? शून्यस्य रूपाभावात्संयोगसम्बन्धाभावः । भावाभावयोस्संगोगस्य दुर्घटत्वात् । अतएव तादात्म्यसम्बन्धोऽपि नो घटते । एवं शून्यमासीदिति वाक्याभास एव । अत एतेषामेष घोषो विषमघोष एवेति भावः । तत्र दृष्टान्तमाह नेति। सूर्यस्तमसा न युक्तो न युज्यते तमःप्रकाशयोरस्यन्तविरुद्धस्वभावात् असौ सूर्यस्तमोमयस्तमस्स्वरूपोऽपि न तथैव सच्छून्ययोभावाभावरूपयो र्विरोधित्वात्कथं शून्यमासीदिति वक्तुं शक्यते वद ब्रूहीति प्रश्नः न हि शक्यते वक्तुमिति भावः । ३२, ३३ ॥

 ननु युष्मन्मते सदूस्तुनि वियदादेर्नामरूपेऽविरोधितया कल्पेते । तथैव शून्यस्यापि स्यादिति शून्यवादी प्रतिवदतीति गृहीत्वा समाधत्ते वियदिति ।

वियदादेर्नामरूपे मायया सुविकल्पिते ।
शून्यस्य नामरूपे च तथा चेज्जीव्यतां चिरम् ॥ ३४॥

 यथाऽस्मन्मते वियदादेः प्रथमजत्वाद्वियतो ग्रहणं, नाम इति आकाश इति शब्दः रूपं च नामरूपे मायया सुविकल्पिते सम्यगारोपिते शून्यस्यापि नामरूपे तथा मायया कल्पिते स्यातामिति वदसि चेच्चिरं जीव्यतां दीर्घायुष्मान् भव । बालस्वां मन्दमतिरित्युपालम्भकं वचः । अस्मन्मते वियदादिनामरूपे मायया सति परिकल्पिते तत्त्वतो न विद्येते वाचारम्भणमात्रत्वात् । तथा शून्यस्यापि नामरूपे कल्पित इति वदसि चेत् स्वाभ्युपगमविरोधो वेदान्तमत प्रवेशापतिश्च स्यातामित्युपालम्भः ॥ ३४ ॥

 यद्येवं सर्वत्र नामरूपे सामान्यतः कल्पिते तर्हि सतोऽपि नामरूपे

कल्पिते स्यातामित्यत आह सत इति ।

४८
[महाभूतविवेक
पञ्चदशी

सतोऽपि नामरूपे द्वे कल्पिते चेत्तदा वद।
कुत्रेति निरधिष्ठानो न भ्रमः क्वचिदीक्ष्यते ॥ ३५ ॥

 नामरूपे द्वे सतोऽपि कल्पिते स्वातामिति चेत्तदा सतो नामरूपे कुत्र कस्मिन्नधिष्ठाने कल्प्येते तद्वद। कुतोऽयं प्रश्नः ? निरधिष्ठानः आधारविरहितो भ्रमः क्वचिदपि नेंक्ष्यते । अत्रायमभिसन्धिः। सृष्टेः प्रागत्यन्ताभावरूपं शून्यमेवासीत् । तस्मिन् सतो नामरूपयोः कल्पितत्वाद्भममात्रमेवेति वैनाशिकानामाशयः । एवमत्यन्ताभावे निरधिष्ठाने सतो नामरूपयोः कल्पनाया असम्भव इति सिद्धान्ती प्रतिवदति । सतोः रज्जुशुक्तयोस्सर्परजतभ्रान्तिरुदेति अन्यस्मिन्विद्य- मानेऽन्यस्य नामरूपे तस्मिन्नारोप्येते सतो नामरूपे कस्मिन् कल्प्येते ? सति असति आहोस्विजगति वा ? नाद्यः । स्वस्मिन् स्वनामरूपकल्पनाया असम्भवात् । न हि सर्पे सर्पस्य नामरूपे आरोप्येते । न द्वितीयः । असतो निरात्मकत्वान्न तस्याधिष्ठानत्वयोग्यता । न तृतीयः । सदेवेत्यादिना कारणस्य कार्यनियतपूर्ववृत्तित्वाद्युपपत्तिभिश्च सतो नामरूपकल्पनाधिष्ठानात्मकत्वेनाभिमतस्य जगतस्वपूर्वासिद्धत्वात्॥३५॥

 ननु सिद्धान्तिमताभ्युपगमेऽपि सदासीदित्येकार्थबोधकस्य शब्दद्वयस्य पुनरुक्तिदोषापत्तिस्स्यादिति पूर्वपक्षमनूद्य समाधत्ते, सदिति ।

सदासीदिति शब्दार्थभेदे वैगुण्यमापतेत् ।
अभेदे पुनरुक्तिस्स्यान्मैवं लोके तथेक्षणात् ॥ ३६ ॥

 सदासीदिति भिन्नशब्दयोर्भिन्नार्थकत्वमाहोस्विदेकार्थकत्वं वा स्यात् । आद्ये शब्दार्थभेदे सदासीदिति शब्दयोरर्थे विलक्षणे सति वैगुण्यं अद्वैतसिद्धान्तविरोध आपतेत् । तन्मते सत्पदार्थद्वयानंगीकारात् । द्वितीयेऽभेदें पुनरुक्तिस्स्यात् पर्यायाणां सह प्रयोगाभावात् इति चेदेवं मा बृहि । लोके तथा प्रयोगानामीक्षणाद्दर्शनात् ॥ ३६ ॥

 तादृक्प्रयोंगमुदाहरति कर्तव्यमिति ।

प्रकरणम्।]
४९
कल्याणपीयूषव्याख्यासमेता

कर्तव्यं कुरुते वाक्यं ब्रूते धार्यस्य धारणम्।
इत्यादिवासनाविष्टं प्रत्यासीत्सदितीरणम् ॥ ३७ ॥

 कर्तव्यं कुरुते वाक्यं ब्रूते धार्यस्य धारणमित्यादीनि वाक्यानि लोके प्रसिद्धानि । तेषां वासनाविष्टं संस्कारपूरितं पुरुषं प्रति सदासीदितीरणं श्रुत्या वदनं लोके प्रसिद्धप्रयोगप्रविष्टचेतसां सुखबोधायैवं श्रुतिर्बृवतीति भावः ॥ ३७ ॥

 सदेवेति वाक्यगतपुराशब्दार्थं ब्रूते, कालेति ।

कालाभावे पुरेत्युक्तिः कालवासनया युतम्।।
शिष्यं प्रत्येव तेनात्र द्वितीयं न हि शंक्यते ।। ३८ ॥

 ननु कालत्रयानवच्छिन्ने परे वस्तुनि “पुरासोदिति” कथं भूतकालावच्छेदेनोच्यत इत्यत आह । कालाभावें कालाद्यात्मकस्य प्रपंचस्योत्पत्तेः प्राक्कालस्याभावे निश्चिते सति पुरेत्युक्तिः कालवासनया युतं भूतभविष्यदादिपरिच्छिन्नकालस्य वासनया युतं तद्वासनावासितं शिष्यं प्रत्येवं तथोक्तम् । तेन तन्मात्रेणात्रद्वितीयं कालरूपं वस्तु न हि शंक्यते ॥ ३८ ॥

 शिष्यानुकूलभाषाप्रयोगें कारणमाह चोद्यमिति ।

चोद्यं वा परिहारो वा क्रियतां द्वैतभाषया ।
अद्वैतभाषया चोद्यं नास्ति नापि तदुत्तरम् ॥ ३९ ॥

 चोद्यं पूर्वपक्षः, तस्य परिहारो वा द्वैतभाषया द्वैतविषयिकवाङ्भयेनैव क्रियताम् । अद्वैतभाषया चोद्यं नास्ति तदुत्तरमपि नास्ति । "यत्र वाचो निवर्तन्ते अप्राप्य मनसा सह ।” (तै. २.४.)यत्र मौनव्याख्याप्रकटितं परब्रह्मतत्वं तत्र भाषाप्रसक्तेरत्यन्तमभावः । किन्तु जिज्ञासुप्ररोचनार्थं व्यावहारिकभांषयैव व्यवहरणम् । ज्ञातवस्तुमुखेनांज्ञातवस्तु बोथयत्यन्तेवासिनं सद्गुरुरिति भावः ॥ ३९ ॥

 वासिष्ठवाक्यपठनपूर्वकमद्वैतलक्षणं वर्णयति, तदेति ।

५०
[महाभूतविवेक
पञ्चदशी

तदा स्तिमितगम्भीरं न तेजो न तमस्ततम् ।
अनाख्यमनभिव्यक्तं सत्किञ्चिदवशिष्यते ॥४०॥

 तदाऽद्वैते वस्तुनि सति स्तिमितगम्भीरं स्तिभितं निश्चलं च गम्भोरं मनसापि विषयीकर्तुमशक्यं । न तेजो न तमः तेजस्तमोभ्यां भिन्नं ततं सर्वव्यापि अनाख्यमाख्यातुमशक्यं वर्णनातीतं । अनभिव्यक्तमिन्द्रयागोचरं सञ्चोद्येतरत् किंचिदनिर्वचनीयं वस्त्ववशिष्यते ।। ४० ॥

नैय्यायिकमतनिरासः ।

 एवं वैनाशिकपूर्वपक्षमपसार्थ नैयायिकपूर्वपक्षगुत्थापयति, नन्विति ।

ननु भूम्यादिकं माभूत्परमाण्वन्तनाशतः ।
कथं ते वियतोऽसत्त्वं बुद्धिमारोहतीति चेत् ॥ ४१ ॥

 नन्विति प्रश्ने । भूम्यादिकमादिशब्देनाप्तेजोवायवो गृह्यन्ते । परमाण्वन्तनाशतः परमाणव एवान्तश्चरमादयवः नित्यत्वेन कारणत्वेन च येषां भूम्यादिचतुष्टयकार्याणां ते परमाण्वन्ता:। तेषां दूयणुकादिमहापृथिव्याद्यन्तानां चतुर्विधभूतानामनित्यत्वान्नाशः तस्मात् मा भूत्, सत्यं न स्यात् । किन्तु वियतो नित्यस्याकाशस्यासत्त्वं अभावस्ते बुद्धिं कथमारोहतीति चेत् । आकाशस्य नित्यत्वमितरभूतानामनित्यत्वं च न्यायनयेऽङ्गीक्रियत इति बोध्यम् ॥ ४१ ॥

 सिद्धान्ती प्रतिबंद्या प्रतिवदति, अत्यन्तमिति ।

अत्यन्तं निर्जगदूव्योम यथा ते बुद्धिमाश्रितम् ।
तथैव सन्निराकाशं कुतो नाश्रयते मतिम् ॥ ४२ ॥

 यथा अत्यन्तं निर्जगंद्व्योम अपास्तभूम्यादिचतुष्टयात्मकं व्योम ते बुद्धिमाश्रितं, यथा भूम्यादिचतुष्टयमपास्य केवलाकाशमात्रमनुमानप्रमाणैकबलाच्चिन्तयसि तथैव निराकाशमत्काशविरहितं केवलसन्मात्रमेव कुतस्तत्र मतिं नाश्रयते ? यथा नैय्यायिकोऽनुमानमात्रावष्टम्भाद्भूम्यादिकं निराकरोति न तावन्मात्रावष्टम्भादेवा

प्रकरणम्।]
५१
कल्याणपीयूषव्याख्यासमेता

स्माभिराकाशनिरासः क्रियते । किन्तु “ तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः ”(तै. २.१.)इत्यादिश्रुत्याद्यवष्टम्भोऽपि प्रबलोऽस्तीति सिद्धान्तस्य गूढाशयः ॥४२॥

 प्रतिबंदिविमोचनं करोति, निर्जगदिति ।

निर्जगद्व्योम दृष्टं चेत्प्रकाशतमसी विना ।
क्क दृष्टं किञ्च ते पक्षे न प्रत्यक्षं वियत्खलु ॥ ४३ ॥

 प्रकाशतमसी विना निर्जगद्वव्योम जगद्विरहिताकाशः दृष्टं चेत् प्रति- बंदिनिराकरणमपि स्वमतव्याघातकप्रेवेत्याक्षिपति। क्वेति । क्व कुत्र दृष्टं वदेत्यध्याहारः । न दृष्टं । किञ्चान्यद्वक्तव्यमस्ति । ते पक्षे त्वन्मते, वियन्न प्रत्यक्षमिन्द्रियागोचरमित्यभ्युपगम्यते त्वयापि । यद्याकाशः प्रत्यक्षस्तव मतहानिस्स्यात् । यथा तव मते इन्द्रियाद्यतीतं वियदभ्युपगम्यते तथैवास्माकं सद्वस्त्वपीति भावः ॥ ४३ ॥

 वियत्सतोरिन्द्रियागोचरत्वे समानेपि सति विशेषमाह, सदिति।

सद्वस्तु शुद्धन्त्वस्माभिर्निक्ष्चित्तैरनुभूयते ।
तूष्णीं स्थितौ न शून्यत्वं शून्यबुद्धेश्च वर्जनात् ॥४४॥

 शुद्धं रागादिदोषादूषितं सच्चिदानन्दात्मकं सद्वस्तु निश्चित्तैर्निर्गतं ध्यातृ ध्यानाभ्यां विगळितं चित्तं येषां । तैरस्माभिर्निर्विकल्पकसमाधिनि ष्ठैरपरोक्षतयानुभूयते । कदानुभूयत इत्यत आह तूष्णीमिति । तूष्णीं स्थितौ मनसस्सर्ववृत्तिनिरोधे । ननु सर्ववृत्तिनिरोधे शून्यत्वमेव स्यादित्याकांक्षायामाह नेति । शून्यत्वं न तत्र कारणमाह । शून्येति । शून्यबुद्धेर्वर्जनात् शून्यमिति प्रतितेरभावात् समाधिं गतस्य निवातदीपवन्निश्चलैकाग्रबुद्धेः करतलामलकवदपरोक्षसाक्षात्कारोऽनुभूयते। तत्र शून्यत्वमपि नास्ति । शून्यमितिप्रतीतेरभावात् । यदि तदानीं प्रतीतस्य शून्यत्वं स्याच्छून्यमिति प्रतीयेत । तादृशप्रतीत्यभावात्तद्वस्तु न शून्यं, किन्तु सदिति भावः ॥ ४४ ॥

 ननु तदानीं बुद्धेरभावे शून्यबुद्धिवत् सद्विषयकबुद्धिरपि न स्यात् ।

तर्हि सद्वस्त्वपि न सिद्ध्येदित्याशंक्य समाधत्ते, सद्बुद्धिरिति।

५२
[महाभूतविवेक
पञ्चदशी

सदूबुद्धिरपि चेन्नास्ति मास्त्वस्य स्वप्रभत्वतः।
निर्मनस्कत्वसाक्षित्वात्सन्मात्रं सुगमं नृणाम् ॥ ४५ ॥

 सद्बुद्धिरपि नास्तीतिचेन्माऽस्तु । इष्टमेवैतदस्माकमिति भावः। कुतः ? सद्वस्तुनो बुद्ध्यगोचरत्वात् । तथा सति तस्य भानं कथमित्यत आह, अस्येति । अस्य सद्वस्तुनः स्वप्रभत्वतस्स्वयंप्रकाशत्वात् प्रकाशान्तरानपेक्षत्वात् निर्मनस्कत्व साक्षित्वात् सर्वसंकल्पशून्यमेतावत्कालं निर्विकल्प एवासमिति परामर्शानुमित- सर्वसंकल्पाभावविषयकसद्रूपभानान्नृणां निश्चितानां नामरूपरहितं सन्मात्रं वस्तु सुगमं सुखेन ज्ञेयं भवति । ४५ ॥

 एवं समाधावनुभवपूर्वकं सद्वस्तुसत्तां संस्थाप्य सृष्टेः प्रागपि तां साधयति । मन इति ।

मनोजृम्भणराहित्ये यथा साक्षी निराकुलाः।
मायाजृम्भणतः पूर्वं सत्तथैव निराकुलम् ॥ ४६ ॥

 मनोञृम्भणराहित्ये मनसो जृम्भणं प्रमातृत्वादिवृत्त्युन्मुखता तस्या राहित्यमभावः तस्मिन्निष्प्रपंचे मनसि यथा साक्षी प्रत्यगात्मा निराकुलः निर्गत सर्वचितविक्षेपनिमित्तः स्फुरति । तथैव मायाजृम्भणतो मायायाः सृष्टथात्मकव्यापारात्पूर्वं सत् परं ब्रह्म निराकुलं निश्चलं भाति ॥ ४३ ॥

मायास्वरूपानरूपणम् ।

 किं लक्षणेयं माया ? यया सर्वमिदं जगत्कल्पितमित्यत आह, निस्तत्वेति ।

निस्तत्वा कार्यगम्यास्य शक्तिर्मायाऽग्निशक्तिवत् ।
न हि शक्तिः क्वचित्कैश्चिदूबुध्यते कार्यतः पुरा ॥ ४७॥

 अस्य सतश्शक्तिर्मायेत्युच्यते, सा निस्तत्वा यधार्थस्वरूपविधुरा । ननु

यधार्थस्वरूपाभावे तस्या अभाव एव स्यादित्यत आह । सा विद्यत एव । तर्हि कथमवगम्यते? अग्निशक्तिवत् स्फोटादिकार्यलिंगेन यथाऽग्निशक्त्तिरनुमीयते, तथैव

प्रकरणम्।]
५३
कल्याणपीयूषव्याख्यासमेता

सा कार्यगम्या वियदादिकार्येण गम्याऽनुमेया । सद्वस्तु मायाशक्तिमत् वियदादिकार्यजनकत्वात् अग्निवदित्यर्थः । यदि विद्यते प्रत्यक्षेण किं न दृश्यते ? इत्यत आह। शक्तिः कचिद्यदा कदापि कैश्चिदपि कार्यतः पुरा प्राक्कार्योत्पत्तेः न बुदूध्यते न ज्ञायते । स्वतः सद्वस्तु न वियदादेः कारणम् । तस्य निष्क्रियत्वात् । “निष्कलं निष्क्रियं शान्तं निरवधं निरञ्जनम् " इत्यादिश्रुतेः। (श्वेत. ३. १९) अतो मायेति काचिच्छक्तिरवश्यमभ्युपगन्तव्या । सा च यथार्थस्वरूपविरहितेति भावः ।। ४७ ॥

 मायाया निस्तत्वस्वरूपविवक्षया तत्र पक्षद्वयमुत्थापयति, सार्थश्लोकेन,नेति

न सद्वस्तु सतः शक्तिर्नहि वह्ने: खशक्तिता ।
सद्विलक्षणतायां तु शक्तेः किं तत्त्वमुच्यताम् ॥
शून्यत्वमिति चेच्छून्यं मायाकार्यमितीरितम् ॥ ४८॥

 सतः शक्तिर्मायेति प्रतिज्ञातम् । तस्या मायात्वं विकल्प्य स्थापयति । तत्रायं विकल्प: । शक्तिः सतो भिन्ना अभिन्ना वा ? न द्वितीय इत्याह । नेति । सतः शक्तिः सद्वस्तु न । तत्रोपपत्तिमाह। न होति। वह्ने:स्वशक्तिता स्वस्यैव शक्तेराकारादेःस्वरूपता वह्निर्न भवति। तथाहि; मण्यादिसमवधाने वह्नेर्दाहानुदयात् । दाहानुकूला शक्तिः मण्यादिना नश्यतीति मीमांसका मन्यन्ते । यदि सा शक्तिर्वह्निरूपा शक्तिनाशो वह्निनाश इत्यायाति । न चेष्टापत्तिः। मणिसमवधानेपि रूपादिना वह्ने: प्रत्यक्षसिद्धत्वात् । अतो वह्निनिष्ठा दाहानुकूला शक्तिर्न वह्नि

रूपेत्यवश्यमभ्युपगन्तव्यम्।एवं सन्निष्ठा शक्तिरपि न सद्रूपेत्यभ्युपेया। एवं मायाशक्तिर्न सद्रूपा। ननु सदभिन्नत्वनिराकरणे मायाया अभ्युपगमेन तदतिरिक्तायाः शक्तेरङ्गीकर्तव्यतया सद्वितीयत्वप्रसक्त्त्याऽद्वितीयत्वभंगः प्रसज्येतेत्यत आद्यम् पक्षम् निराकरोति, सदिति । सद्विलक्षणतायां सतो बिभिन्नतायां तु शब्दः पक्षान्तरद्योतनार्थः शक्तेः किं तत्त्वं किं तस्याः स्वरूपं, सद्भिनं शून्यात्मकमुतान्यद्वस्तु उच्यताम् । सद्भिन्नं शून्यात्मकमिति कल्पेऽनुपपत्तिं दर्शयति । शून्यत्वमिति ।

५४
[महाभूतविवेक
पञ्चदशी

चेत् शून्यत्वं मायाशक्तेरयथार्थत्वादत्यन्तासत्वमित्युच्यते चेत् तस्मान्मायाकार्यं शून्यमितीरितम् भवति । न कस्यापि माध्यमिकातिरिक्तस्यास्य जगतः शून्यत्वमिष्टम् ॥ ४८ ॥

 एवं स्थिते सिद्धान्ती स्वमतं व्युत्पादयति, नेति ।

न शून्यं नापि सद्यादृक्तादृत्त्वमिहेष्यताम् ॥ ४९ ॥

 यादृक् न शून्यं नासत् नापि सत् तादृक् शक्तेस्तत्वमिष्यताम् । सत्त्वासत्त्वाभ्यामनिर्वचनीयमितिभावः । इंद्रजालिकसृष्टेर्मायाकार्यत्वेन व्यवहारदर्शनात् सतः शक्तेर्मायात्वमुक्तमिति तात्पर्यम् ॥ ४९ ॥

 अस्मिन्नर्थे ‘‘तम आसीत्तससा गूढ़मग्रे ’ (बृ.सम्. ८.७.) इति श्रुतिं प्रमाणयति, नेति ।

नासदासीन्नो सदासीत्तदानीं किं त्वभूत्तमः ।
सद्योगात्तमसः सत्त्वं न स्वतस्तन्निषेधनात् ॥ ५० ॥

 सा माया असत् शून्या नासीत् सत् नो आसीत् । किं तु तदानीं सृष्टेः प्राक् तमोऽभूत् । न स्वभावरूपं बस्त्वासोदिति कथं तस्य सत्वोक्तिरित्यत आह । सदिति । तमसो मायाया: सद्योगात् सद्वस्तुसंबंधात् सत्वं सत्ताधर्म उच्यते । मायायाः स्वतः सत्ताभावे कारणनाह । नेति । तन्निषेधनात् तस्य सत्ताधर्मस्य निषेधनात् स्वतो न विद्यते ॥ ५० ॥

 मायाया मिथ्यात्वविवक्षया सदभिन्नत्वमिव सद्भिन्नत्वमपि निराकरोति,अत इति ।

अत एव द्वितीयत्वं शून्यवन्न हि गण्यते ।
न लोके चैत्रतच्छत्त्योर्जीवितं लिख्यते पृथक् ॥ ५१ ॥

 अत एव मायया: मिथ्यात्वरूपत्वादेव शून्यवत् द्वितीयत्वं न हि गण्यतें नाङ्गीक्रियते । तत्र दृष्टान्तमाह । नेति । लोके चैत्रतच्छक्त्योः चैत्रस्य तस्य शक्त्तेश्च जीवितं स्थितिः पृथक् न लिख्यते ॥ ५१॥

प्रकरणम्।]
५५
कल्याणपीयूषव्याख्यासमेता

 द्वितीयं विकल्पं शक्तेः पार्धक्यरूपं वारयति, शक्तेरिति।

शक्याधिक्ये जीवितं चेद्वर्धते तत्र वृद्धिकृत् ।
न शक्तिः किं तु तत्कार्यं युद्धकृष्यादिकं तथा ॥५२॥

 शक्त्याधिक्ये सति जीवितं जीवनं वर्धते । अतश्चैत्रात्तच्छक्तिरतिरिक्तेति वदसि चेन्न । तत्र वृद्धिकृत् शक्तिर्न । न शक्तिः कार्यं वृद्धिरित्यर्थः। तर्हि किं तत्कार्यमित्यत आह । किं त्विति ! किं तु तत्कार्यं युद्धकृष्यादिकम् ॥ ५२ ॥

 एवं सतः शक्त्या सद्वितीयत्वं निराकृत्य तत्कार्याभावेन तेनापि सद्वितीयत्वं कैमुतिकन्यायेन निराकरोति, सर्वथेति ।

सर्वथा शक्तिमात्रस्य न पृथग्गणना क्वचित् ।
शक्तिकार्यं तु नैवास्ति द्वितीयं शम्क्यते कथम् ॥ ५३ ॥

 सर्वथा शक्तिमात्रस्य कचिदपि पृथग्गणना प्रत्येकव्यवहारो न विद्यते। शक्तिसद्वितीयत्वाभावेऽपि शक्तिकार्यसद्वितीयत्वं स्यादित्यत आह।शक्तीति । शक्तिकार्यं तु मायाया कार्यभूतं नामरूपादिकमैद्रजालिककार्यवन्नैवास्ति । एवेति निश्चयार्धे । एवं सति द्वितीयं वस्तु कथं शंक्यते अनुमीयते । वंध्यापुत्रायमाणेन शक्तिकार्येणापि सत सद्वितीयत्वमनुमातुं न शक्यत इति भावः ॥ ५३ ॥

मायायाःब्रह्मण एकदेशवृत्तित्वकथनम् ।

 ननु मायाशाक्तिः सद्वस्त्वधिष्ठाना स्याद्यदि । तर्हि तस्याः कृत्र्स्त्र ब्रह्मवृत्तित्वमाहोस्विदेकदेशभाक्त्वम् । आद्ये मुक्तप्राप्यं ब्रह्मा न स्यात् । द्वितीये सांशत्वापत्तिः। इत्याकारिकां मंदधियां शंकां निराकर्तुं तद्बुद्ध्यनुरूपामेव भाषामाश्रित्रैकदेशभाक्त्वमङ्गीकरोति, नेति ।

न कृत्स्नब्रह्मावृत्तिः सा शक्तिः क्रिंत्वेकदेशभाक् ।
घटशक्तिर्यथा भूमौ स्निग्धमृद्येव वर्तते ॥ ५४॥

५६
[महाभूतविवेक
पञ्चदशी

 सा मायाशक्तिः कृत्स्रब्रह्मवृत्तिः न कृत्स्ने अशेषे ब्रह्मणि न वर्तते । किं त्वेकदेशभाक् । किंचिद्देश एव वर्तते । तत्र दृष्टान्तमाह । घटेति । यथा घटशक्तिः घटोत्पादनशक्तिर्भूमौ सर्वत्र न विद्यते किं त्वेकदेशे स्निग्धमृद्येव वर्तते ॥ ५४ ॥

 परमात्मनि मायाया एकदेशवृत्तित्वं श्रुतिस्मृतिप्रसिद्धमित्याचक्षाणस्तत्र प्रधमं “पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति”(छां.३.१२. ६.)श्रुतिमर्थतः पठति, पाद इति ।

पादोऽस्य सर्वा भूतानि त्रिपादस्ति स्वयंप्रभः ।
इत्येकदेशवृत्तित्वं मायाया वदति श्रुतिः ॥ ५५॥

 सर्वा भूतान्याकाशादीनि स्थावरजंगमादीनि कार्याणि सर्वा इति छांदसम् । अस्य परब्रह्मणः पाद: चतुर्धाशः । शिष्टः त्रिषात् पादत्रयात्मकः स्वयंप्रभः स्वयंप्रकाशः । इति मायाया एकदेशवृत्तित्वं मायाकार्यभूतभूतग्रामस्य चतुर्धोशत्वेन वर्णितत्वात्तत्कारणभूताया मायाया अप्येकदेशवृत्तित्वं निरुक्तश्रुत्युक्तप्रायमेवेति भावः । अपरिच्छिन्नाद्ब्रह्मण: परिच्छिन्नस्य जगतोऽत्यल्पतां बोधयितुं मायायाश्चतुर्धाशवृत्तित्वमुपदिष्टम् । नास्ति वसुतश्चतुर्धांशः । तस्य निरंशत्वात् । द्वित्वादिसंख्यायामेकत्वद्वयाद्यभावेऽप्येकत्वद्वयादिरूपम् द्वित्वादित्येकदेशिनो यया मन्यन्ते तद्वत् ॥ ५५ ॥

 अस्मिन्नर्थे स्मृतिं प्रमाणयति,(गी.१०.४२.)विष्टभ्येति।

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।
इति कृष्णोऽर्जुनायाह जगतस्त्वेकदेशताम् ॥ ५६ ॥

 विष्टभ्य विशेषेण व्याप्य । स्पष्टभन्यत् ॥ ५५ ॥

परब्रह्मणो मायारहितस्वरूपे श्रुतिसूत्रे प्रमाणयति, स इति ।

स भूमिं विश्वतो वृत्वाऽत्यतिष्ठद्दशांगुलम् ।
विकारावर्ति चात्रास्ति श्रुतिसूत्रकृतोर्वचः॥ ५७ ॥

प्रकरणम्।]
५७
कल्याणपीयूषव्याख्यासमेता।

 स परमात्मा भूमिं जगद्विश्वतः समन्ततो वृत्वा दशाङ्गुलमत्यतिष्ठत् तदतिरिच्यातिष्ठत् । नात्र दशशब्द: केवलदशत्वसंख्यावाचकः । किं तु जगदपेक्षया तस्य भूयस्त्वबोघनपर एवेति श्वेताश्वरश्रुतिः (३.१४.) न परब्रह्म विकारावर्ति च विकाराः सूर्यमंडलादयः । तेष्ववर्ति न तावन्मात्रपरिच्छिन्नः। अत्र अस्मिन् विषये श्रुतिसूत्रकृतोर्वच ।श्रुतेर्वच: पूर्वार्धे उक्तम् । सूत्रकृतो वचस्तु “विकारावर्ति च तथा हि स्थितिमाहेति” (४.४.१९.) सूत्रे इति ॥ ५७ ॥

 मायायाः परब्रह्मैकदेशभाक्त्वकथनेन तस्य सावयवत्वप्राप्तिमाशंक्याह । निरंशइति ।

निरंशेऽप्यंशमारोप्य कृस्नेंशे वेति पृच्छतः।
तद्भाषयोत्तरं ब्रूते श्रुतिः श्रोतृहीतैषिणो ॥ ५८ ॥

 सुलभा पदयोजना। द्वैतभाषामाश्रित्य पृच्छतो मंदधियो विपयस्य सुगमतायै तयैव भाषयोत्तरमपि समाधीयत इति भावः ॥ ५८ ॥

 एवं समर्धिताया मायायाः प्रयोजनं सदृष्टान्तमाह, सदिति।

सत्तत्त्वमाश्रिता शक्तिः कल्पयेत्सति विक्रियाः।
वर्णा भित्तिगता भित्तौ चित्रं नानाविधं तथा ॥ ५९ ॥

 भित्तिगताः कुड्ये लिप्ता रक्तपीतादयो नानाविधमाकृतिविशेषम्। विक्रिया विविधतया क्रियन्त इयि विक्रियाः । स्थष्टमन्यत् ॥ ५९ ॥

आद्यविकारस्याकाशस्य विचारः ।

 मायाकल्पितेषु विकारेषु प्रथममाह, आद्य इति ।

आद्यो विकार आकाशः सोऽवकाशस्वरूपवान्।
आकाशोऽस्तीति स त्त्वमाकाशेऽप्यनुगच्छति ॥ ६० ॥

 मायया सद्वस्तुनि कल्पितानां विकाराणां मध्ये आद्यः प्रथमो विकार

आकाशः। " आत्मन आकाशः संभूत” (तै. २.१) इति श्रुतेः । नामरूपसहि

५८
[महाभूतविवेक
पञ्चदशी

तत्वमेव विकारत्वम् । सृष्टौ प्रथमकार्यस्याकाश इति नाम । सोऽवकाशस्वरूपवान् अवकाश एव तस्य स्वरूपम् । मूर्तद्रव्याणामवकाशदातृत्वात् । “ द्रव्यान्तरस्थितिप्रवेशयोग्यतासंपादको दैशिकः स चावकाशः”। आकाशस्य सत्कार्यत्वं सोपपत्तिकमाह । आकाशोऽस्तीति सत्त्वत्वं सत्तारूपो धर्म आकाशेऽप्यनुगच्छति । अध्यस्यत इति यावत् । सत आकाशेप्यनुस्यूतत्वात् ॥ ६० ॥

 आकाशे कार्यकारणधर्मौ विशदयति, एकेति ।

एकस्वभावं सत्तत्वमाकाशो द्विस्वभावकः ।
नावकाशः सति व्योम्नि स चैषोऽपि द्वयं स्थितम् ॥ ६१॥

 सत्तत्त्वं सद्भाव एकस्वभावं सत्तारूपैकधर्मकं । आकाशो द्विस्वभावकः । सति सद्वस्तुन्यवकाशो न विद्यते । व्योम्नि सन् सत्ता एषोप्यवकाशगुणश्च द्वयमपि स्थितम्। सत्कार्यत्वधर्मविशिष्टावकाशदातृत्वमाकाशस्य स्वरूपमित्युक्तं भवति । एवमाकाशवायुतेजोंबुभुवां पूर्वपूर्वस्योत्तरोत्तरकारणभूतत्वादुत्तरोत्तरस्मिन् पूर्वपूर्वकारणस्य गुणसंक्रमणमुत्तरग्रन्थे प्रदर्शितम् । प्रत्येकं तेषां स्वधर्माश्चापिहिताः।एवमेते क्रमशो द्वित्रिचतुःपंचषट्स्वभावका भवन्ति॥ ६१॥

 आकाशनिष्ठशब्दगुणमादायापि सदाकाशयोरेकद्विस्वभावत्वमेवेत्याह,यद्वेति।

यद्वा प्रतिध्वनिर्व्योम्नो गुणो नासौ सतीक्ष्यते।
व्योम्नि द्वौ सद्ध्वनी तेन सदेकं द्विगुणं वियत् ॥ ६२ ॥

 यद्वेति प्रकारान्तरेण वियतो द्वैगुण्यं दर्शयति । प्रतिध्वनिः शब्दो

व्योम्नो गुणः । असौ प्रतिध्वनिः सति नेक्ष्यते व्योम्नि सद्ध्वनी सत्ता च ध्वनिश्च द्वौ गुणौ । तेन कारणेन सदेकमेकस्वभावकम् । वियद्द्विगुणं द्विस्वभावकम्। सत्कार्यत्वे सत्यवकाशदातृत्वं यद्वा शब्दगुणकत्वमाकाशस्य स्वरूपमिति संपन्नम्। शब्दगुणकमाकाशमिति न्यायनयप्रसिद्धमाकाशलक्षणं तु तस्य द्रव्येतरविभाजकधर्मप्रतिपादकमात्रं न तु तत्स्वरूपप्रदर्शकमित्यवधेयम् ॥६२॥

प्रकरणम्।]
५९
कल्याणपीयूषव्याख्यासमेता

 नन्वाकाश आसीदित्यत्र सत्ताधर्मविशिष्ट आकाश इत्यर्थे सदाकाशयोर्धर्मधर्मिभावापत्तेरसंगतिरेव स्यात् । आकाशस्य सत्कार्यत्वे सति कथं कारणस्य कार्यधर्मत्वमित्याशंक्याह, येति ।

या शक्तिः कल्पयेद्व्योम सा सद्व्योम्नोरभिन्नताम् ।
आपाद्य धर्मधर्मित्वं व्युत्ययेनावकल्पयेत् ॥ ६३॥

 या मायाशक्तिर्व्योम कल्पयेत् सत्यारोपयति सैव शक्तिः सद्व्योम्नोंरभिन्नतां तादात्म्यमापाद्य प्रथमं संपाद्य तयोरेवानन्तरं वैपरीत्येन धर्मधर्मित्वं धर्मस्याकाशस्य धर्मिभावं चावकल्पयेत्। अत आकाशस्य सद्धर्मित्वमवगम्यये ॥६३॥

 निरुक्तव्यत्ययमेव प्रपञ्चयति, सत इति ।

सतो व्योमत्वमापन्नं व्योम्नः सत्तां तु लौकिकाः ।
तार्किकाश्चावगच्छन्ति मायाया उचितं हि तत् ॥६४॥

 मृदो घटरूपत्वमिव सतो व्योमत्वमापन्नम्। देशपरिच्छिन्नत्वशब्दगुण कत्वादिवियद्धर्मा विकाराः सद्वस्तुनि माययाऽरोप्यन्ते । तथापि लौकिकाः शास्त्रज्ञानशून्याः प्रतीतिमात्रशरणास्तार्किकाश्च व्योम्नः सत्तामवगच्छन्ति । तद्विपरीतकल्पना मायाया उचितैव हि । धर्मधर्मिणोर्व्यत्ययेन परिग्रहणं केवलमायाकृतव्यामोहफलमित्यलम् ॥ ६४ ॥

 विपरीतप्रतीतेर्लौकिकोपपत्तिमाह, यदिति ।

यद्यथा वर्तते तस्य तथात्वं भाति मानतः।
अन्यथात्वं भ्रमेणेति न्यायोऽयं सार्वलौकिकः ॥६५॥

 यद्वस्तु यथा वर्तते तस्य तथात्वं तथाप्रतीयमानत्वं मानतः प्रत्यक्षादिप्रमाणतो भाति सिध्यति । तस्मिन् तद्बुद्धिः प्रमा। अन्यथात्वं अन्यधर्मवत्वं भ्रमेणेत्ययं न्यायः अतस्मिन् तद्बुद्धिर्भ्रम इति न्यायः सार्वलौकिकः- सार्वजनीनः सर्वसम्मत इत्यर्थः ॥ ६५ ॥

६०
[महाभूतविवेक
पञ्चदशी

 धर्मवत्तो वियतः सद्वस्तुनि विवेचनारीतिमाह, एवमिति ।

एवं श्रुतिविचारात् प्राग्यथा यद्वस्तु भासते ।
विचारेण विपर्येति ततस्तच्चिन्त्यतां वियत् ॥ ६६ ॥

 एवमुक्तप्रकारेण यद्वस्तु श्रुतिविचारात् प्राक् श्रुत्यर्थविचारात्पूर्वं यथा भासते आकाश आसीदित्याकाशनिष्ठसत्त्वधर्मकतया ज्ञायो तद्वस्तु विचारेण श्रुतेरर्थविचारेण विपर्येति वैपरीत्वेन भासो। न चाकाशधर्मः सत्ता किंतु सदेव मायाकल्पितभ्रमेण वियन्नाम्ना प्रतीयत इति ज्ञायते ततस्तद्वियच्चिन्त्यतां वियतः कार्यत्वं विचार्यताम् । अत्र वियच्छव्देन वियदादि सर्वं सृष्टिजातं गृह्यते॥ । ६६ ।।

 निरुक्तां विवेचनारीतिं विवृणोति, भिन्न इति ।

भिन्ने वियत्सती शब्दभेदाद्बुद्धेश्च भेदतः ।
वाय्वादिष्वनुवृत्तं सन्नतु व्योमेति भेदधी: ॥ ६७ ॥

 वियत्सती वियच्च सच्च आकाशपद्वस्तुनी भिन्ने । कुतः ? शब्दभेदात् । सत् वियतो भिन्नम् । वियदवाचकशब्दप्रतिपाद्यत्वात् । एवं वियत्सतो भिन्नम् ।सच्छब्दाप्रतिपाद्यत्वात्। इत्यनुमानद्वयमस्मिन् वाक्ये सूचितम् । भिन्ने वियत्सती बुद्धेश्च भेदतः। सत् वियद्भिन्नम् । वियद्विषयकबुद्धिविलक्षणबुद्धिविषयत्वात् । एवं वियत्सतो भिन्नम् । सद्विषयकबुद्धिविलक्षणबुद्धिविषयत्वात् । इत्यनुमानद्वयमनेन सूचितम् । बुद्धिभेदं विशदयति वाय्विति । सत् वाय्वादिपु सन् वायुः सत्तेज इत्यनुवृत्तम् । व्योम तु न तथाऽनुवृत्तम् । इति इत्याकारकं ज्ञानं भेदधीः ॥ ६७ ॥

 आकाशसत्तेति प्रातीतिकं धर्मिधर्मभावं विहाय सतो धर्म आकाश इति पूवोंक्त सिद्धान्तं युक्त्या साधयति, सदिति ।

सद्वस्त्वधिकवृत्तित्वाद्धर्मि व्योम्नस्तु धर्मता ।
धिया सतः पृथक्कारे ब्रूहि व्योम क्रिमात्मृकं ! ६८ ॥

प्रकरणम्।]
६१
कल्याणपीयूषव्याख्यासमेता

 सद्वस्तु अधिकवृत्तित्वादधिकदेशवृत्तित्वात् धर्मि भवति । व्योम्नस्तु न्यूनदेशवृत्तित्वाद्धर्मता । धर्मस्य धर्मिवृत्तितया धर्मिणोऽधिकदेशवृत्तित्वं धर्मस्य । न्यूनदेशवृत्तित्वं च लोके सामान्यतो दृष्टम् । एवं प्रकृतेप्यधिकदेशवृत्तेस्सती धर्मित्वं न्यूनदेशवृत्तेराकाशस्य धर्मत्वं च निश्चेयम् । न तु तद्वैपरीत्येण। लोके वैपरीत्येण व्यवहारस्तु वस्तुतत्त्वानवबोघमूलक इति च बोध्यम् । एवं धर्मधर्मिभावे स्थिते धिया सतः पृथक्कारे सतो धर्मिभूतस्य विवेचने धर्मस्य धर्मिव्यतिरेकेणावर्तनाद् व्योम किमात्मकं ब्रूहि किं स्वरूपमवतिष्ठेतेति वद ।। ६८ ॥

 नन्वाकाशात्सद्बुद्धैः पृथक्करणानन्तरमप्यवकाशात्मकस्वरूपेणाकाशो विद्यत एवेति प्रतिवादिवादोऽसंगत इत्याह, अवकाशेति ।

अवकाशात्मकं तच्चेदसत्तदिति चिन्त्यताम्।
भिन्नं सतोऽसच्च नेति वक्षि चेद् व्याहृतिस्तव ॥ ६९ ॥

 आकाशस्य सतः पृथक्करणानन्तामवकाशात्मकं वियदस्तीति वदसि चेत्तदवकाशात्मकमसदिति सद्व्यतिरिक्तमिति चिन्त्यतां निश्चीवताम् । तर्हि किंमापतेत् । सतो भिन्नमसत्तयाप्यसन्नेति वक्षि चेत् तव वचसो व्याहतिः परस्परविरोधः । तव व्याहतिरित्युक्त्या सदसद्विलक्षणमिथ्याभूतवस्त्वङ्गीकर्तृणां नायंव्याघात इति सूच्यते ॥ ६९ ॥

 अवकाशात्मक आकाशोऽसन्नपि कथं भासत इत्याशंक्याह, भातीति ।

भातीति चेद्भातु नाम भूषणं मायिकस्य तत् ।
यदसद्भासमानं तन्मिथ्या स्वप्नगजादिवत् ॥ ७० ॥

 अवकाशात्मक आकाशः सतः पृथक्करणानन्तरमपि भातीति वक्ष्यसि

चेद्भातु नाम । किं तु तद्भानं मायिकस्य मायाकार्यस्य भूषणमलंकार एव।यदसद्वस्तु मरुमरीचिकेवाविद्यमानमपि विद्यमानमिव भासमानं तत् स्वप्रगजादिक्त् मिथ्यामात्रमेव ॥७० ॥

६२
[महाभूतविवेक
पञ्चदशी

 नियमेन सहोपलभ्यमानयोः कथं भेदसिद्धिरिति चोद्यं परकीयानुभव प्रदर्शनेंन परिहरति, जातीति ।

जातिव्यक्ती देहिदेहौ गुणद्रव्ये यथा पृथक् ।
वियत्सतोस्तथैवास्तु पार्थक्यं कोऽत्र विस्मयः ॥ ७१ ॥

 यथा जातिव्यक्ती जातिर्नित्यमेकमनेकानुगतं सामान्यमिति लक्षणलक्षिता। यथाऽनेकेषु गोषु विद्यमानो गोत्वधर्मः, व्यक्तिः धर्मी गौ, देहिदेहौ । देही जीवः, तस्याश्रयो देहः, गुणद्रव्ये गुणो नीलपीतादि:, द्रव्यं घटादिकं; यथा पृथक् भिन्नतया भासते । वियत्सतोराकाशस्य धर्मितया प्रतीयमानस्य सद्वस्तुनश्च तथैव पार्थक्यमस्तु । नित्यसंबद्धानामेवं पार्थक्ये को विस्मयः किमाश्चर्यम् ॥ ७१ ॥

 यद्यपि भेदो बुध्यते। तथाऽपि सा बुद्धिर्निश्चयात्मिकेति कथं सिध्यति इति शंकते, बुद्धोपीति ।

बुद्धोऽपि भेदो नो चित्ते निरूढिं याति चेत्तदा।
अनैकाग्र्यात्संशयाद्वा रूढ्यभावोऽस्य ते वद ॥ ७२ ॥

 आकाशस्रतोर्द्भेद उक्तरीत्या बुद्धोऽपि सहेतुकमवगतोऽपि चित्ते निरूढिं दार्ढय नो याति नाप्नोतीति चेत् तन्निश्चितत्वाभावे को हेतुरिति विकल्प्यते । अनैकाग्र्यादिति । अस्य रूढ्यभावः कथं भवेत् अनैकाग्र्यात् एकमग्रं विषयप्रवणता यस्य तदेकाग्रं तस्य भाव ऐकाग्र्यम् तन्नभवतीत्यनैकाग्र्यम् । तस्माच्चितविक्षेपादुत संशयाद्विश्वासाभावात् । वद ॥ ७२ ॥

 द्वयोरपि प्रतीकारमाह, अप्रमत्त इति ।

अप्रमत्तो भव ध्यानादाद्येऽन्यस्मिन् विवेचनम्।
कुरु प्रमाणयुक्तिभ्यां ततो रूढतमो भवेत् ॥ ७३ ॥

 आद्ये अनैकाग्र्यपक्षे ध्यानादप्रमत्तो भव चितैकाग्र्यम् संपादय ।

अन्यस्मिन् पक्षे संशयग्रस्तत्वे प्रमाणयुक्तिभ्यां प्रमाणं “ सदेव सोम्य इदमग्र

प्रकरणम्।]
६३
कल्याणपीयूषव्याख्यासमेता

आसी"(छां. ६.२.१.दित्यादिवाक्यजातम्। युक्तिरनुवृत्तिव्यावृत्तिस्वरूपा। ताभ्यां विवेचनं कोटथन्तरव्यावृत्तिं कुरु । ततो रूढथभावहेतुभूतयोरनैकाग्र्यसंशययोर्निवृत्त्यनन्तरं जातां बुद्धिं निश्चयात्मिकां निश्चित्य बुद्धेऽर्थे रूढतमोऽत्यन्तविश्वसयुक्तो भवेत्॥७३॥

 उक्तिध्यानविवेचनयोःसाक्षात्परंपराफलें आह,ध्यानेति ।

ध्यानान्मानाद्युक्तितोऽपि रूढे भेदे वियत्सतोः ।
न कदाचिद्वियत्सत्यं सद्वस्तु च्छिद्रवन्न च ॥ ७४ ॥

 एवं ध्यानाच्चित्तैकाग्र्यान्मानात्प्रमाणाद्युक्तितोऽपि वियत्सतोर्भेदे रूढे । दृढतमं निश्चिते सति । एतेन साक्षात्फलं भेदनिश्चय इति सूचितम् । वियत्कदाऽपि न सत्यं सर्वथा मिध्यैवेति भासते । सद्वस्तु च छिद्रवत् अवकाशवन्न भासते । एतेनाकाशस्य सत्यत्वेन भानाभावः फलमिति तदेव ध्यानयुक्त्योर्मुख्यं फलमिति च सूचितम् ॥ ३४ ॥

 तदर्थमेवान्वयव्यतिरेकाभ्यामाह, ज्ञेति ।

ज्ञस्य सदा भाति व्योम निस्तत्त्वोल्लेखपूर्ववत् ।
सद्वस्त्वपि विभात्यस्य निच्छिद्रत्वपुरस्सरम् ॥ ७५ ॥

 ज्ञस्य ज्ञानिनस्सदा व्योम निस्तत्त्वोल्लेखपूर्वकं निर्गतं तत्त्वात् याथार्थ्यात् निस्तत्वं तस्याल्लेखः ज्ञानाभिलापकः शब्दः तत्पूर्वकं मिथ्यात्वेनैव भाति प्रतीयते । अस्य ज्ञानिनः सद्वस्त्वपि निश्छिद्रत्वपुरस्सरं छिद्राभाववत्वेन विभाति स्फुरति ॥ ७५ ॥

 आकाशस्य मिथ्यात्वस्य सतः सत्यत्वस्य च चिन्तनाफलमाह, वासनायामिति ।

वासनायां प्रवृद्धायां वियत्सत्यत्ववादिनम् ।
सन्मात्राबोधयुक्तं च दृष्ट्वा विस्मयते बुधः ॥ ७६ ॥

६४
[महाभूतविवेक
पञ्चदशी

 वियत्सतोः स्वरूपज्ञानवासनायां प्रवृद्धायां बुवो ज्ञानी वियत्सत्यत्ववादिनं वियत्सत्यमिति वदन्तं पण्डितंमानिनं सन्मात्राबोधयुक्तं सस्यत्वेतरधर्मशून्यत्वे सति सत्यतया सद्वस्तुस्वरूपानभिज्ञं व दृष्ट्वा विस्मयते आश्चर्यमग्नो भवति।७६॥

वायोर्मिथ्यात्वविचारः ।

 एवं वियत्सतोर्विवेचनासरणिमनुसृत्यैव भूतान्तरविवेचनाऽपि कर्तव्येंत्याह, एवमिति ।

एवमाकाशमिथ्यात्वे सत्सत्यत्वे च वासिते ।
न्यायेनानेन वाय्वादेः सदूवस्तु प्रविविच्यताम् ॥ ७७॥

 सुगमा पदयोजना। कारणाकाशस्यासत्वे तत्कार्यभूतस्य वाय्वादेः सर्वस्यासत्यत्वं सर्वत्रानुस्यूतत्वात्सतः सत्यत्वं च सुगमं भवतीति भावः ॥ ७७ ॥

 यद्यपि वायुः सन् तेजः सदित्यादिप्रतीतिबलात् वाय्वादयो धर्मिणः सत्ता च तेषां धर्म इत्यायाति । तथा च धर्मिभूतानां वाय्वादीनां निराकरणे धर्मभूतस्य सतोऽपि निराकृतिः प्रसज्येत । किं च वाय्वादिषु सत्त्वमनुपपन्नम्। असद्भूताकाशकार्यत्वेनाकाश इव कारणवशात् सत्तासंक्रमस्य दुर्वचत्वात् । इत्याशंकां परिहर्तुमाह, सदिति ।

सद्वस्तुन्येकदेशस्या माया तत्त्रैकदेशगम् ।
वियत्तत्राप्येकदेशगतो वायुः प्रकल्पितः ॥ ७८॥

 सद्वस्तुनि माया एकदेशस्था । तत्र वियत् । मायायामेकदेशगम् ।

मायांशमात्र एवाकाशः । तस्य आद्यविकारस्वरूपत्वात् । तत्राकाशेऽप्येकदेशगतएकांशसंभूतो वायुः प्रकल्पितः । अत्र क्रमेण उत्तरोत्तरस्य पूर्वपूर्वैकदेशगतत्वोक्त्या यथा मायैकदेशगतं वियन्मायाद्वाराऽसत्कारणकं भवति तथा वियदेकदेशगतो वायुरपि तद्वारा तत्कारणको भवति । अत्र संबंधे साक्षात्वासाक्षात्वाभ्यां विवक्षिते। एवं च सत्कार्यत्वाविशेषात् वाय्वादीनामपि सत्वसंबम्घो निर्भाव एव । किं च लोके धर्मधर्मिभावस्य वैपरीत्येनाविद्वद्गोचरत्वेऽप्यधिकदेशवृतिः धर्मी, तदेकदेश

प्रकरणम्।]
६५
कल्याणपीयूषव्याख्यासमेता

वृत्तिः धर्म इति पूर्वोपपादितनियमानुसारेण सतो धर्मित्वं, वाय्वादीनामाकाशवत् सद्धर्मत्वं च सिद्धम् । अत्र धर्मिणः पृथक्करणे धर्माणामविद्यमानत्वमित्यादिकमाकाशवदित्यादि सर्वं क्रमेणैकदेशगतत्वकथनेन संगृहीतमिति बोध्यम् ॥ ७८ ॥

 तथैव सद्वायुविवेंचनप्रयोंजकीभूतां वायोस्त्रिस्वभावतामाह, शोष इति ।

शोषस्पर्शौ गतिर्वेगः वायुधर्मा इमे मताः।
त्रयः स्वभावाः सन्मायाव्योम्नां ये तेऽपि वायुगा: ॥ ७९ ॥

 शेषस्पर्शौ शोषो द्रवत्वहरणम्, शोषस्पर्शौ गतिर्वेगश्च, इमे गुणाः वायुधर्माः । वायोः स्वीया धर्मा इति मताः । तद्गतान् कारणधर्मानाह सदिति । सन्मायाव्योम्नां त्रयो ये विद्यन्ते स्वभावाः तेऽपि वायुगाः॥ ७९ ॥

 वायौ तद्धर्मसत्त्वं प्रतिपादयति, वायुरिति ।

वायुरस्तीति सद्भावः सतो वायौ पृथक्कृते ।
निस्तत्वरूपता मायास्वभावो व्योमगो ध्वनिः ॥ ८० ॥

 वायुरस्तीति सद्भावः सत्तारूपः सद्धर्मः। धर्मिणस्सतो वायौ पृथक्कृते सति सिद्धा निस्तत्त्वरूपता मिथ्यास्वरूपत्वं मायास्वभावः, धर्मिणमन्तरा धर्मस्याविद्यमानत्वात् । अयं मायास्वभावः । तृतीयो व्योमगो धर्मः ध्वनिः ॥ ८० ॥

 ननु वाय्वादिष्वनुवृत्तं सन्नतु व्योमेत्यादिना बाय्वादिषु व्योमानुवृत्तिः पुरा निराकृता।अधुना वायौ व्योमगुणानुवृत्तिकथनेन व्योम्नोंऽनुवृत्तिरुक्त प्राया । कथं न विरोध इत्याशंकते, सत इति ।

सतोऽनुवृत्तिः सर्वत्र व्योम्नो नेति पुरेरितम् ।
व्योमानुवृत्तिरधुना कथं न व्याहतं वचः ॥ ८१ ॥

 सर्वत्र सतोऽनुवृत्तिः “भिन्ने वियत्सती ” त्यत्र पुरेरितमुक्तम्; अधुना

व्योमानुवृत्तिः व्योम्नो गुणानुवृत्तिक्रथनमुखेन वायावीरिता ईरितप्राया; एवं च तव वचः कथं न व्याहतं परस्परविरुद्धं न भवति ॥ ८१ ॥

६६
[महाभूतविवेक
पञ्चदशी

 समाधत्ते, छिद्रेति

छिद्रानुवृत्तिर्नेतीति पूर्वोक्तिरधुना त्वियम् ।
शब्दानुवृत्तिरेवोक्ता वचसो व्याहतिः कुतः ॥ ८२॥

 छिद्रानुवृत्तिरवकाशलक्षणस्वरूपस्यानुवृत्तिर्वायौ न विद्यत इति पूर्वोक्तिः। अधुनात्वियमुक्तिः । शब्दानुवृत्तिरेवाकाशगुणस्योक्ता। शब्दानुवृत्तिरेवोक्ता न तु स्वरूपानुवृत्तिः । तथा सति वचसो व्याहृतिर्विरोधः कुतः? पुराऽकाशस्य वस्तुविभाजकधर्मोऽवकाशो वायौ न विद्यते । एवमाकाशाद्वायुर्व्यावर्त्यत इत्युक्तम्; तथाऽपि शब्दात्मको वियद्गुणों वायावपि विद्यत इत्यधुनोक्तम्; नातस्तयोर्विरोध इति भावः ॥ ८२ ॥

 ननु वाय्वादेः सद्वस्तुनि प्रविविच्यमाने वायोरपि यथाऽसत्वमुक्तं एवं मायावैलक्षण्येन मायायां पृथक्कृतायां वायोरमायामयत्वं प्राप्तमिति शंकते नन्विति ।

ननु सद्वस्तुपार्थक्यादसत्त्वं चेत्तदा कथम् ।
अव्यक्तमायावैषम्यादमायामयताऽपि नो ॥ ८३ ॥

 नन्विति प्रश्नार्थे । वायुः सद्वस्तुपार्थक्यात् सतो भिन्नत्वादसत्त्वं चत्तेद्वैलक्षण्यान्मिथ्येत्युच्यते चेत् । तथाऽव्यक्तमायावैषम्यादव्यक्ता इन्द्रियागोचरा या माया मिथ्याभूता तद्वैषम्यात् इन्द्रियगोचरत्वेन विलक्षणत्वात् अमायामयता मायास्वरूपाद्भिन्ना सत्यात्मिकेति यावत् कथं नो न स्यात् । इन्द्रियागोचरा माया। तद्भोचरो वायुरिति विलक्षणस्वभावात्तयोर्मेदे मिथ्याभूतमायाभिन्नममिथ्येव स्यादित्याक्षेपः ॥ ८३ ॥

 परिहरति, निस्तत्वेति ।

निस्तत्त्वरूपतैवात्र मायात्वस्य प्रयोजिका ।
सा शक्तिकार्ययोस्तुल्या व्यक्ताव्यक्तत्वभेदिनोः ॥ ८४ ॥

प्रकरणम्।]
कल्याणपीयूषव्याख्यासमेता

 अत्र वायोर्मिथ्यात्वनिरूपणे नेिस्तत्त्वंरूपतां तत्त्वेतरस्वरूपता,मायात्वस्य मिथ्यात्वस्य प्रयोजिका । सा निस्तत्त्वरूपता व्यक्ताव्यक्तत्वभेदिनो: विभिन्नयो: शक्तिकार्ययोरिन्द्रियागोचरायाः शक्तेस्तद्गोचरस्य कार्यस्य च तुल्यैव सम्मता।मायाया इन्द्रियगोचरत्वे न तत्कार्यस्येन्द्रियगोचरत्वेन च भेदे विद्यमानेऽप्युभयोर्निस्तत्त्वरूपता समानैव । मिथ्यात्वप्रयोजिकायाः निस्तत्वरूपंताया उभयोः सत्वेनोभयोरपि मिथ्यात्वमसत्यत्वमबाधितमेव ॥ ८४ ॥

 मायाकार्ययोरवान्तरछेदप्रसंगोऽत्राप्रस्तुत इत्याह, सदिति।

सदसत्वविवेकस्य प्रस्तुतत्वात्स चिन्त्यताम् ।
असतोऽवान्तरभेद आस्तां तच्चिन्तयात्र किम् ॥ ८५॥

 सदसत्वविवेकस्य सतोऽसतश्चं विवेचनस्य प्रस्तुतत्वात् संप्रति विचार विषयत्वात् स चिन्त्यताम् । असतः सद्भिन्नस्य मायातत्कार्यरूपस्यावान्तरभेदोऽन्तर्भेद आस्तां नाम । अत्र सदसद्विवेचनप्रकरणे भेदविवेचनस्याप्रस्तुततया तच्चिन्तया अवान्तरभेदस्य च्चिन्तया किं प्रजोजनं ? न किमपीत्यर्थः ॥ ८५ ॥

 एवं रूपविवेचनाफलमाह, सदिति ।

सद्वस्तु ब्रह्म शिष्टोंशो वायुर्मिथ्या यथा वियत् ।
वासयित्वा चिरं वायोर्मिथ्यात्वं मरुतं त्यजेत् ॥ ८६ ॥

 सन् वायुरित्यत्र सद्वस्तु ब्रह्म शिष्टोंशो वायुः मिथ्या। स्पष्टमन्यत्॥६॥

अग्नेर्मिथ्यात्वविचारः।

 वायुविवेचनानन्तरमाग्निविवेचनाप्रकारमाह, चिन्तयेदिति।

चिन्तयेद्वह्निमप्येवं मरुतो न्यूनवर्तिनम् ।
ब्रह्माण्डावरणेष्वेषां न्यूनाधिकविचारणा ॥ ८७ ॥

 मरुतो न्यूनवर्तिनमेकदेशवर्तिनं वह्निमप्येवं धर्मरूपतया चिन्तयेत् । एषा न्यूनाधिकविचारणा ब्रह्मण्डावरणेषु ब्रह्मणोत्पादितस्याण्डाकारस्य भुवनकोष्ठस्य वा आवरणेषु भूम्यादिष्वेवं कर्तव्येति शेषः ॥ ८७ ॥

६८
[महाभूतविवेक
पञ्चदशी

 पञ्चभूतानां न्यूनाधिकांशतां विवृणोति, वायोरिति ।

वायोर्दशांशतो न्यूनो वह्निर्वायौ प्रकल्पितः।
पुराणोक्तं तारतम्यं दशांशैर्भूतपञ्चके ॥ ८८ ॥

 स्पष्टः पूर्वार्धः। एवं भूतपञ्चके वियत्पवनतेजोंबुभूषु पूर्वापेक्षया परस्य दशांशैः न्यूनत्वरूपं तारतम्यं पुराणोक्तम् । भूतोत्पत्तावाकाशादिभ्यो वाय्वादयो यथाक्रमं दशांशतो न्यूनपरिमाणाः । पञ्जीकरणे यथापरिमाणं सामि विभज्य एकैकं भूतं भूतान्तराणामष्टमांशसंयोजनमिति संगच्छते ॥ ८८ ॥

 तेजोविवेचनार्थं तत्स्वरूपमाह, वंह्निरिति ।

वह्निरुष्णः प्रकाशात्मा पूर्वानुगतिरत्र च।
अस्ति वह्नि: स निस्तत्व: शब्दवान् स्पर्शवानपि ॥८९॥

 वह्निरुष्णः प्रकाशात्मा । अत्र च पूर्वानुगतिः पूर्वस्य कारणस्यानुगतिर्गृणानुसरणम् । यथा वायौ सन्मायाकाशधर्माः तथैवाग्रावपि । अस्ति वह्निरिति सद्धर्म स वह्निर्निस्तत्व इति मायाधर्मः । तथा शब्दवानित्याकाशधर्मः स्पर्शवानपि । स्पर्शो वायोर्धर्मः। एतेषां कारणगुणानां कार्ये वह्नावनुगतिरितिभावः॥८९॥

 कारणगुणानग्नौ प्रदर्श्य तत्र स्वीयमपि दर्शयति, सदिति ।

सन्मायाव्योमवाय्वंशैर्युक्तस्याग्नेर्निजो गुणः ।
रूपं तत्र सतः सर्वमन्यद्बुद्ध्या विविच्यताम् ॥ ९०॥

 सन्मायाव्योमवाय्वंशैर्युक्तस्याग्नेर्निजः स्वीयो गुणो रूपम् । तत्र तेषु

गुणेषु सतोऽन्यत्सर्वं सद्भिन्नं समस्तधर्मजातं मिथ्येति बुध्द्था विविच्यतां पृथक्क्रियताम् । सतः पृथक्कृतावन्यस्य सर्वस्य निस्तत्वेन मिथ्यात्वं सम्यग्विचिन्तितं भवतीति भावः ॥ ९० ॥

प्रकरणम्।]
६९
कल्याणपीयूषव्याख्यासमेता

अपां मिथ्यात्वविचारः ।

 अथापां तत्त्वं दर्शयति, सत इति ।

सतो विवेचिते वह्नौ मिथ्यात्वे सति वासिते।
आपो दशांशतो न्यूनाः कल्पिता इति चिन्तयेत् ॥ ९१ ॥

 स्पष्टोऽर्थः ॥ ९१ ॥

 अप्स्वपि कारणधर्मान्निजधर्ममपि दर्शयति,सन्तीति।

सन्त्यापोऽमूः शून्यतत्त्वा: सशब्दम्स्पर्शसंयुताः।
रूपवत्योऽन्यधर्मानुवृत्त्या स्वीयो रसो गुणः ॥ ९२ ॥

 अन्यधर्मानुवृत्त्या सदाकाशादीनामन्येषां सत्ता निस्तत्वादिधर्माणामनुवृत्या अमूरापः सन्तीति सद्धर्मः। शुन्यतत्त्वा निस्तत्त्वा इति मायाधर्मः । सशब्दस्पर्शसंयुताः शब्देनाकाशादनुवृत्तेन सह सामानाधिकरण्येन वर्तत इति सशब्दः ।स चासौ स्पर्शश्च तथाभूतः वायोरनुगतेन संयुता युक्ताः। एतेनाकाशवायुधर्मावुक्तौ । रूपवत्यः रूपं तेजोगुण आसामस्तीति रूपवत्यः । स्वीयो गुणो रसो । जिह्वाविषयो भवति ॥ ९२ ॥

 पृथिवीविवेचनारीतिमाह, सत इति ।

सतो विवेचितास्वप्सु तन्मिथ्यात्वेन वासिते ।
भूमिर्दशांशतो न्यूना कल्पिताप्स्विति चिन्तयेत् ॥ ९३॥

 स्पष्टोऽर्थः । कल्पिता अप्स्विति छेदः ॥ ९३ ॥

पृथिव्या मिथ्यात्वविचारः ।

 भूमेः कारणधर्मान्निजधर्म चाह, अस्तीति ।

अस्ति भूस्तत्त्वशून्याऽस्यां शब्दस्पर्शौं सरूपकौ।
रसश्च परतो गन्धो नैज; सत्ता विविच्यताम् ॥ ९४ ॥

७०
[महाभूतविवेक
पञ्चदशी

 अस्ति भूरिति सद्धर्मः । तत्त्वशून्या असत्येति मायाधर्मः। सरूपकौ । तेजोरूपसहितौ शब्दस्पर्शादाकाशवायुगुणौ रसो जलगुणश्च अस्यां पृथिव्यां सन्ति । एते गुणाः परतः कारणतो भवन्ति । नैजो गन्धो गुणः भूमेः । तेभ्यः सत्तामात्रं विविच्यताम् ॥ ९४ ॥

 एवं विवेचने फलमाह, पृथगिति ।

पृथक्कृतायां सत्तायां भूमिर्मिथ्याऽवशिष्यते ।

 स्पष्टोऽर्थः ।

ब्रह्माण्डादिमिथ्यात्वविचारः ।

 एवमन्यस्यापि जगतो मिथ्यात्वं दर्शयति सार्थद्वयेन भूमेरिति ।

भूमेर्दशांशतो न्यूनं ब्रह्माण्डं भूमिमध्यगम् ॥ ९५॥
ब्रह्माण्डमध्ये तिष्ठन्ति भुवनानि चतुर्दश ।
भुवनेषु वसन्त्येषु प्राणिदेहा यथायथम् ॥ ९६ ॥
ब्रह्मण्डलोकदेहेषु सद्वस्तुनि पृथक्कृते ।
असंतोऽण्डादयो भान्तु तद्भानेऽपीह का क्षतिः ॥ ९७॥

 स्पष्टोऽर्थः । अत्र भूमिशब्देन पञ्चमहाभूतेष्वन्यतमा पृथिवी ग्राह्या। नत्विदं भूमण्डलं यस्मिन् वयं वसामः । इदं तु चतुर्दशभुवनान्तर्गतमिति विशेषः ॥ ९५

 यथायथं अधममध्यमोत्तमभेदेन प्राणिदेहाः प्राणिनां शरीराणि ॥ ९६ ॥

 ब्रह्मण्डलोकदेहेषु ब्रह्मण्डान्तर्गतचतुर्दशलोकेषु यथायथं वसत्सु प्राणिदेहेषु

सर्वेषु सद्वस्तुनि पृथक्कृते सत्यण्डादयोऽसन्तो निस्तत्वा मरुमरीचिकेव भान्तुनाम:। तद्भानेऽपि तेषामसत्यतया का क्षतिः न कापीति भाव: ॥ ९७ ॥

प्रकरणम्।]
७१
कल्याणपीयूषव्याख्यासमेता

 क्षत्यभावं दर्शयति, भूतेति ।

भूतभौतिकमायानामसत्वेऽत्यन्तवासिते ।
सद्वस्त्वद्वैतमित्येषा धीर्विपर्येति न क्वचित् ॥ ९८॥

 भूतभौतिकमायानां भूतानि वियदादीनि भौतिकानि भूतकार्याणि ब्रह्माण्डादीनि माया च । तासामसत्त्वे मिथ्यात्वेऽत्यन्तवासिते बुद्धौ निरूढे सति सद्वस्त्वद्वैतमद्वितीयमित्येषा धीः कचिदपि न विपर्येति विकारं नाप्नोति । स्थिरीभवतीति भावः ॥ ९८ ॥

 ननु भौतिकानामसत्वे सर्वव्यवंहालोप इत्यत आह, सदिति ।

सदद्वैतात् पृथग्भूते द्वैते भूम्यादिरूपिणि ।
तत्तदर्थक्रिया लोके यथा दृष्टा तथैव सा ॥ ९९ ॥

 भूम्यादिरूपिणि भूम्यादिचतुर्दशलोकप्राणिदेहादिरूपेण प्रतीयमाने द्वैतें सदद्वैतात् निरस्तसमस्तद्वैतभावात् सतः पृथग्भूते विभक्ते सति मिथ्यात्वेन निश्चितेऽपि तत्तदर्थक्रिया ते च तेऽर्थाश्च तेषां क्रियाप्रयोजनं लोके यथा दृष्टा सा तथैव । व्यवहारिकप्रामाण्यस्याङ्गीकारात्सतः सकाशाद्द्वैतस्य पृथक्करणात्पूर्वं व्यवहारो लोके यथा दृष्टस्तथैव तदनन्तरमपि द्रष्टव्यः । व्यवहारलोपप्रसंगोनास्तीत्यर्थः ॥ ९९ ॥

 बुद्धिवैषम्यकृतहेतुवादप्रधानैः साङ्ख्यादिभिर्व्यवहारसत्यत्वमभ्युपगच्छतां नास्माकं विवाद इत्याह साङ्ख्येति ।

साङ्ख्यकाणादबौद्धाद्यैर्जगद्भेदो यथा यथा
उत्प्रेक्ष्यतेऽनेकयुक्त्या भवत्वेष तथा तथा ॥ १०० ॥

 साङ्ख्यकाणादबौद्धाद्यैर्विविधदर्शनकारिभिः । आदिशब्देन चार्वाकरौव-

वैष्णवादयः सूचिताः । तैर्यथा यथा जगद्भेदो जगद्वैचित्र्यमनेकयुक्या उत्प्रेक्ष्यते

७२
[महाभूतविवेक
पञ्चदशी

सहजबुद्धिवैषम्येन विभिन्नतया प्रतिपादितः । तथा तथैष जगद्बोधो व्यावहारिको भवतु नाम । नास्माकं तैस्सह विवाद इति भावः॥१००॥

 साङ्ख्यादिभिरङ्गीकृतं द्वैतमपि प्रामाणिकमित्यभ्युपगम्यते त्वया।एवं परमतमप्रतिषिद्धमनुमतं भवतीति तत्कृताद्वैतावज्ञाया अपि प्रामाण्यापत्तिरित्याशंक्याह, अवज्ञातमिति ।

अवज्ञातं सदद्वैतं निश्शंकैरन्यवादिभिः ।
एवं का क्षतिरस्माकं तद्द्बैतमवजानताम् ॥ १०१ ॥

 निश्शंकैरतिसाहसेन श्रुतिप्रामाण्यमवजानद्भिरन्यवादिभिरद्वैतं विगळिता शेषभेदं सदवज्ञातं तिरस्कृतमिति चेदुच्यते । तद्द्वैतम् तैर्यत्प्रतिपादितं जगत्सत्यत्वं तदवजानतां मिथ्यात्वेनानादरणं कुर्वतामस्माकं का क्षतिः। विद्यन्तां बहवः श्रुत्यर्थविमुखाः परस्परविरुद्धार्थाभिनिविष्टा विविधदर्शनप्रवर्तकाः । तैर्नास्माकं विवाद इति भावः ॥ १०१ ॥

द्वैतावज्ञाफलमद्वैतम्

 द्वैतावज्ञाप्रयोंजनमाह, द्वैतेति ।

द्वैतावज्ञा सुस्थिता चेदद्वैते धीः स्थिरा भवेत् ।
स्थैर्यै तस्याः पुमानेष जीवन्मुक्त इतीर्यते ॥ १०२ ॥

 द्वैतावज्ञा द्वैतस्य जगज्जीवेश्वरादिवैचित्र्यविशिष्टस्य जगतो मिथ्यात्वेन तिरस्कारः सुस्थिता चेत् सुप्रतिष्ठिता चेदद्वैते ब्रह्मणि धीः बुद्धिः स्थिरा भवेत् । तस्याः बुद्धेः स्थैर्यं सत्येषोऽर्द्वैते, स्थिरीभूतधी: पुमान् जीवन्मुक्त इतीर्यते ॥१०२॥

 जीवन्मुक्तेः फलं गीतावाक्येनोदाहरति, एषेति ।

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ १०३ ॥

प्रकरणम्।]
७३
कल्याणपीयूषव्याख्यासमेता

 एषा यस्यां सर्वान् कामान् विहाय निःस्पृहो निर्ममो निरहंकारः पुमांश्च रति सा स्थितिः ब्राह्मी स्थितिः ब्रह्मणि भवा ब्राह्मो। सा स्थितिः । सर्वकर्म सन्यासपूर्विका ब्रह्मभावप्राप्तिरित्यर्थः । हे पार्थ एनां स्थितिं प्राप्य न विमुह्यति । न पुनर्द्वैतकृतव्यामोहं गच्छति । स विद्वानन्तकालेऽपि शरीरपतनसमयेऽस्यास्थित्वा ब्रह्मनिर्वाणं ब्रह्मनिर्वृतैि ऋच्छति गच्छति । किमुत ब्रह्मचर्यादेव संन्यस्य ब्रह्मण्यवस्थितस्येत्यपेः स्वारस्यम् ॥ १०३ ॥

 अन्तशब्दार्थ विकल्प्य विवृणोति, सदिति ।

सदद्वैतेऽनृते द्वैते यदन्योन्यैक्यवीक्षणम् ।
तस्यान्तकालस्तद्भेदबुद्धिरेव न चेतरः ॥ १०४ ॥

 सदद्वैते अनृते मिथ्यारूपे द्वैते चान्योन्यैक्यवीक्षणमन्योन्यस्यैकभावेन वीक्षणं सत्यानृतयोर्मिथुनीकरणमिति यत् तस्यान्तकालोऽवसानकालो नाम । तद्भेदबुद्धिरेव तयोरद्वैतद्रेतयोर्भेदबुद्धिर्विवेचनमेवान्तकाल इत्युच्यते । इतरः शरीरपतनकालो नान्तकालः । जीवन्मुक्तस्य प्राणानामनुत्क्रमणात् । “न तस्य प्राणा उत्क्रामन्ते। अत्रैव समविलीयन्ते” इति श्रुतेः (उ. ता.५. ) ॥१०४॥

 द्वितीयमर्थं विवृणोति, यद्वेति ।

यद्वाऽन्तकालः प्राणस्य वियोगोऽस्तु प्रसिद्धितः।
तस्मिन् कालेऽपि न भ्रान्तेर्गतायाः पुनरागमः॥१०५॥

 यद्वेति पक्षान्तरे । लोके प्रसिद्धितः प्राणस्य वियोगः शरीरपतनसमयो ऽन्तकालोऽस्तु । तस्मिन् कालेऽपि गतायाः भ्रान्तेः द्वैतबुद्धेः न पुनरागमः ॥ १०५ ॥

 ननु जीवन्मुक्तस्य व्यवहारादेरुपलभ्यमानत्वाच्चित्तवत्वनिश्चये ‘‘यान्ते

मतिः सा गति"रित्युक्त्या प्राणवियोगकाले सति चित्तविकारे पुनभ्रान्तेरनुदयः कथं घटेत चित्तविकारावगमादित्यत आह, नीरोग इति ।

७४
[महांभूतविवेकं
पञ्चदशी

नीरोग उपविष्टो वा रुग्णो वा विलुठन् भुवि।
मूर्छितो वा त्यजत्वेष प्राणान् भ्रान्तिर्न सर्वथा ॥१०६॥

 नीरोगो निर्गतो रोगात्सः उपविष्टो वा रुग्णो रुजाविष्टः । भुवि विलुठन् परिभ्रमन् वा मूर्छितो वा एष ज्ञानी प्राणान् त्यजतु । सर्वथा तस्य भ्रान्तिर्न द्वैप्तविषयकभ्रान्तिनोंदेति । अयं भावः । अयं रुग्ण उपविष्ट इत्यादिकं सर्वमन्यदीयभ्रान्तिगोचरम्। जीवन्मुक्तस्याद्वैतज्ञानविध्वस्ताज्ञानतया, द्वैतज्ञानप्रयोजकज्ञानिकस्य मनसश्चित्तविकाराणां प्राणवियोगकालेऽसंभवात् । प्राणवियोगादिकं त्वविद्वद्दृष्ट्येव। विद्वद्दृष्ट्या न तस्य प्राणा उत्क्रामन्तीति श्रुत्युक्तं संगच्छत इति ॥१०६॥

 मूर्छादिना प्राणवियोगेन वा जातायाः लौकिकज्ञानस्येंवाद्वैतबुद्धेर्विस्मृतौ नाश एव स्यादिति लोकदृष्टया प्राप्तां शंकां ‘‘तुष्यतु दुर्जन” इति न्यायेंन तद्गीतिमनुसृत्यैव समाधत्ते, दिन इति ।

दिने दिने स्वप्नसुप्त्योरधीते विस्मृतेऽप्यम् ।
परेद्युर्नानधीतः स्यात्तद्वद्विद्या न नश्यति ॥ १०७ ॥

 दिने दिने प्रतिदिनमधीते वेदे स्वप्नसुप्त्योंर्विस्मृतेऽप्ययमध्येता परेद्युः परस्मिन् दिनेऽनधीतो न स्यात् । स्वप्नसुषुप्तिसमये यो विस्मृतो वेदः पुनरुत्थानानन्तरं पठयते। तद्वद् ध्यानान्मानाधुक्तितोऽपि दृढीकृता विद्या न नश्यतीत्यर्थः१०७॥

 सिद्धान्तमनुसृत्य समाधत्ते, प्रमाणेति ।

प्रमाणोत्पादिता विद्या प्रमाणं प्रबलं विना ।।
न नश्यति न वेदान्तात्प्रबलं मानमीक्ष्यते ॥ १०८॥

 प्रमाणोत्पादिता प्रमाकरणं प्रमाणम्; प्रत्यक्षानुमानशब्दा इति प्रमाण त्रयमभ्युपगम्यते साङ्ख्यादिभिः । न्यायनये तूपमानस्यापि प्रमाणत्वमङ्गीक्रियते । प्रत्यक्षानुमानशाब्दानां मध्ये प्रत्यक्षानुमानापेक्षया शब्दस्य प्राबल्यमङ्गीक्रियते, तस्य

श्रतिरूपस्य दोषासंस्पृष्टत्वात् । प्रत्यक्षप्रमाणस्यातीन्द्रियविषयाग्राहकत्वं प्रत्यक्षमेव ।

प्रकरणम्।]
७५
कल्याणपीयूषव्याख्यासमेता

तस्य दुष्टत्वे विपरीतार्थग्राहकत्वमप्यनुभवसिद्धम् । अनुमानस्य प्रत्यक्षमुखप्रेक्षितया प्रत्यक्षाद्दौर्बल्यम् । अतः सर्वापेक्षया प्रबलं प्रमाणं निर्दष्टः शब्द एव । तथाविथा श्रुतिः । तथा च श्रुतेः सर्वतः प्रबलतमं प्रामाण्यम् । वेदान्तशास्त्रतत्त्वस्य सदद्वैतस्य “अहं ब्रह्मास्मि"(बृ.१.४. १०.)“तत्वमसि" (छां.६.८.८) “प्रज्ञानं ब्रह्म” (ऐ. १.५.३) “अयमात्मा ब्रह्मे"(बृ.४.४.५)त्यादिमहावाक्येनोत्पादिता संपादिता विद्या न नश्यति । नाशसामग्र्यभावात् । न हि तस्या नाशकं किंचिदस्ति प्रबलं प्रमाणम् । इत्यभिसंधायाह प्रमाणमित्यादि । सा विद्या प्रबलं प्रमाणं विना न नश्यति । तन्नाशबोधकं प्रबलं प्रमाणं नास्तीति भावः तदाह नेति । वेदान्तात् प्रबलं मानं नेक्ष्यते॥१०८॥

 प्रक्रान्तं भूतविवेकं फलप्रदर्शनेनोपसंहरति,तस्मादिति।

तस्माद्वेदान्तसंसिद्धं सदद्वैतं न बाध्यते ।
अन्तकालेऽप्यतो भूतविवेकान्निर्वृतिः स्थिता ॥ १०९॥

 तस्मादनुमादीनां वेदान्ताद्दुर्बलप्रमाणत्वाद्वेदान्तसंसिद्धं वेदान्तैः प्रबल- प्रमाणभूतैः सिद्धान्ततया सम्यक् प्राप्तं सदद्वैतं भेदत्रयरहितं न बाध्यते। अतो भूतविवेकात् सतो भूतानां विवेचनान्निर्वृतिः सर्वद्वैतोन्मूलननिमितो योऽखंडानन्दः सोऽन्तकालेंऽपि स्थिता निरूढो भवति ॥ १०९ ॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यशृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशितं

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनाऽत्रि

गोत्रसमुद्भूतेन लिङ्गन सोमयाजिना विरचितेयं महाभूत

विवेकस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति महाभूतविवेकप्रकरणम्।

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी


पञ्चकोशविवेकप्रकरणम् ।


पञ्चकोशस्वरूपनिरूपणम् ।

 परब्रह्मावबोधनाय पञ्चकोशविवेकस्यावम्श्यकर्तव्यतयाऽर्थात्तेषामादिका- रणभूतस्य वियदादिभूतपञ्चकस्य प्रसंगसंगत्या भौतिकदेहस्य च विवेचनाप्रकारो द्वितीये प्रकरणे विस्तृतः । तृतीये तु पञ्चकोशविवेचनाविचारमारभते गुहेति ।

गुहाहितं ब्रह्म यत्तत्पञ्चकोशविवेकतः।
बोद्धुं शक्यं ततः कोशपञ्चकं प्रविविच्यते ॥ १॥

 गुह्याहितं गुहायामन्नमयाद्यानन्दमयान्तानां पञ्चकोशानां समुदाये आहितं निविष्टं यत् ब्रह्म प्रत्यगात्माभिन्नं परं ब्रह्म विद्यते तत् पञ्चकोशविवेकतोऽन्वयव्यतिरेकाभ्यां पञ्चकोशानां विवेचनेन बोद्धुं शक्यम् । ततः कोशपञ्चकं प्रविविच्यते॥१॥

 स्वयमेव गुहाशब्दं विवृणोति, देहेति ।

देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः।
ततः कर्ता ततो भोक्ता गुहा सेयं परम्परा ॥ २ ॥

 देहादन्नमयकोशादभ्यन्तरोऽन्तर्भवः प्राणः । स च प्राणमयकोशः क्रिया

शक्तिकारणभूतः पञ्चवृत्त्यात्मकः । प्राणादभ्यन्तरं मनः। मनोमयकोशः ।विमर्शात्मकः। ततो मनोमयकोशादभ्यन्तरः । कर्ता अहं करोमीति कर्तृत्वधर्मविशिष्टो विज्ञानमयकोशः । ततो विज्ञानमयादभ्यन्तरा भांक्ता प्रियमोदप्रमादादीनामनुभविताऽनन्दमयः। प्रियमोदादीनामानन्दच्छायात्वात् । आभ्यन्तरशब्दे

प्रकरणम्।]
७७
कल्याणपीयूषव्याख्यासमेता

नात्रान्तरत्वमभिधीयते । “अन्योऽन्तर आत्मा प्राणमयः"(तै.२.२.) इत्यादि श्रुतावप्यन्तरशब्द आन्तरपर इति भावः। एवमुक्ता सेयमन्नमयाद्यानान्दमयकोशान्ता कोशपरम्परा गुहेत्युच्यते । गुहाशब्दो निगूढबोधकः । गुहतेः संवरणार्थकत्वात्।।२।।

 अन्नमयकोशस्य स्वरूपमनात्मत्वं चाह, पित्रिति ।

पितृभुक्तान्नजाद्वीर्याज्जातोऽन्नेनैव वर्धते ।
देहः सोऽन्नमयो नात्मा प्राक् चोर्ध्वं तदभावतः ॥ ३ ॥

 पितृभुक्तान्नजात् वीर्याज्जातो यो देहः सोऽन्नेनैव वर्धते उपचीयते । यथा श्रुतिः"अन्नात्पुरुष: स वा एष पुरुषोऽन्नरसमयः" (तै.२.१)“अभ्रं भूत्वा मेघो भवती" त्यारभ्य “यो रेतः सिञ्चति । तद्भूय एव भवती"त्यन्तं छांदोग्ये (५.१०.६.)सोऽन्नमयोऽन्नस्य विकारो देह आत्मा भवितुं नार्हतीति शेषः । कुतः ? प्राग्देहोत्पत्तेः पूर्वमूर्घ्वे च तत्पतनानन्तरं च तदभावतः। देहो नात्मा तस्य प्रागुत्पत्तेः प्रध्वंसाभावानन्तरं चाविद्यमानत्वात् । “ अन्नाद्वै प्रजा: प्रजायन्ते” (तै.२.२.) इति मन्त्रवर्णेन सृष्टिस्थितिलयकारणत्वमुक्तमन्नस्य । सर्वसम्मतमात्मनश्चेतनत्वं तु । सति देहे चैतन्यं नासति । अतो देह एवाऽत्मेति मन्यन्ते लोकायतिकाः।यद्यपि सत्येव देहे चैतन्योपलब्धिः; तथापि देहश्चैतन्यं चेति नैकं तत्त्वं मृतदेहे व्यभिचारात् । ततो न देहश्चेतनः। ततो नात्मा ॥ ३ ॥

 एवं युक्त्या देहस्योनात्मत्वं प्रदर्श्य शास्त्रतोऽपि तत्साधयति, पूर्वेति ।

पूर्वजन्मन्यसन्नेतज्जन्म संपादयेत्कथम् ।
भाविजन्मन्यसन्कर्म न भुंजीतेह सञ्चितम् ॥ ४॥

 यदि देह एवात्माभवितुमर्हति तर्हि पूर्वजन्मन्यसन्न विद्यमानस्सन्नेतज्जन्म देहं कथं संपादयेत् । अतो देहीत्पत्तेः पूर्वं केनचित्कारणेन भवितव्यम् । एवमेतज्जन्मनि सञ्चितेन कर्मणा संपादितस्य फलस्य भोक्ता कश्चन कर्ता भाविजन्म न्यसन् इह सञ्चितं कर्म न भुम्जीत । अतः कश्चन कर्ता भाविजन्मन्यावश्यकः। यदि देह एवात्मा देहस्यैव कर्तृत्वात्तस्य भाविजन्मन्यभावात्को वा फलभोक्ता

७८
[ पञ्चकोशविवेक
पञ्चदशी

स्यात् । तथा च देहातिरिक्तस्यात्मनोऽभावे कृतहानाकृताभ्यागमप्रसंग हति भावः ॥४॥

 प्राणमयकोशस्य स्वरूपमनात्मत्वं चाह, पूर्ण इति।

पूर्णो देहे बलं यच्छन्नक्षाणां यः प्रवर्तकः ।
वायुः प्राणमयो नासावात्मा चैतन्यवर्जनात् ॥ ५॥

 यतो वायुर्बलं यच्छन् व्यानरूपेण पुष्टिं कल्पयन्नक्षाणामिन्द्रियाणां प्रवर्तकस्संचालको देहे पूर्ण आपादमस्तकं व्याप्तः स वायुः प्राणमयस्तन्नामकः कोशो भवति । ननु प्राणमय आत्मा । तस्यैव जन्मस्थितिलयहेतुत्वात् । प्राणवायुयोंषिद्गर्भं प्रविष्टं रेतो घनोभावमापाद्य पिण्डादि क्रमेण देहमुत्पादयति । श्वासकोशद्वारा प्राणवायुसंचलनमेवायुरित्युच्यते ।“प्राणो हि भूतानामायुः"(तै.२.३.)। तदुत्क्रान्तिरेव मरणमिति च लोकप्रसिद्धिः। तथैव भृगुर्व्यजानात् "प्राणाध्येव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति; प्राणं प्रयन्यभिसंविशन्ती " (तै.३.३.)ति (तै. ३. ३.) चेन्नेत्याह, नेति । तथाप्यसौ प्राणो नात्मा भवति । कुतः? चैतन्यवर्जनात् अचेतनत्वात् ॥ ५ ॥

 मनोमयस्वरूपं तस्यानात्मत्वं चाचष्टे, अहमिति ।

अहन्तां ममतां देहे गेहादौ च करोति यः।
कामाद्यवस्थया भ्रान्तो नासावात्मा मनोमयः ॥ ६ ॥

 आदौ तस्य स्वरूपं दर्शयति, अहमिति। यो देहे अहन्तां अहंभावं गेहादौ गृह्कळत्रपुत्रादिषु ममतां ममेदमित्यभिमानं च करोति स मनोमयकोशः । अहमिदं ममेदमित्यभिमानाविष्टो मनोमयकोशः। अद्य तस्यानात्मत्वं दर्शयति; कामेति । माऽस्तु चैतन्याभावादात्मा प्राणमयः, मनोमयः किं न स्यात् ? मनसः

सात्त्विकांशभूतज्ञानशक्तिकत्वाच्चेतनत्वस्य तस्य विद्यमानत्वात् । “ मनसो ह्येव खल्विमानि भूतानि जायन्ते” (तै. ३. ४.) इत्यादिना तस्य जन्मादिकारणत्वमप्युक्तम्। मरणकाले तृणजलकन्यायेन जीवात्मा मनसा देहान्तरं संभाव्य

प्रकरणम्।]
७९
कल्याणपीयूषव्याख्यासमेता

स्वमानन्दे देहान्तरं नयति।स्थितिहेतुं सर्वव्यवहारं मनसैव विदांकरोति । सर्वसंगपरित्यागोऽपि मनसैव कर्तव्यः । अतो मन आत्मा भवितुमर्हति, इति शंकां निराकरोति । कामाद्यवस्थया कामक्रोधादिविकारावस्थया भ्रान्तोऽहमिदं ममेदमित्ययथार्थवस्तुषु तादात्म्यभावमापन्नः । ततो नासावात्मा मनोमयकोशः । आत्मनो निर्विकारत्वस्य श्रुतिसिद्धतया तद्विरोधेन विकारवान् मनोमयकोशो नात्मेति भावः ॥ ६ ॥

 अथ विज्ञानमयस्वरूपाख्यानपूर्वकं तस्याप्यनात्मत्वं प्रदर्शयति, लीनेति ।

लीना सुप्तौ वपुर्बोधे व्याप्नुयादानखाग्रगा ।
चिच्छायोपेतधीर्नात्मा विज्ञानमयशब्दभाक् ॥ ७॥

 या चिच्छायापतधीः चितश्छाया प्रतिबिंबस्तेनोपेता धीर्बृद्धिर्निश्चयात्मिका । सा बुद्धिः सुप्तौ लीना लयं गता। बोधे जाग्रदवस्थायामानखाग्रगा नखानामग्राणि चाभिव्याप्य-गच्छतीति तथाभूता वपुः शरीरं व्याप्नुयात् । सा धीर्विज्ञानमयशब्दभाक् भवति।स आत्मा न भवति । "विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि चे"(तै. २.५.) त्याद्युक्तरीत्या कर्तृत्वाभिमानी विज्ञानमयः कर्माण्याचरति । तत्फलानुभवार्थं देहान्तरमाप्नोति च। विज्ञानमयस्य जन्मकारणत्वं “पुण्यो वै पुण्येन कर्मणा भवति पापः पापेने (बृ.४.४.५) ति श्रुत्याऽवगम्यते । व्यापारादौ कृतनिश्चयता मनसः स्थितिहेतुत्वम् । युद्धादौ मरणकारणत्वं च दृष्टम् । अतो विज्ञानमयस्यात्मत्वं xxx । तथापि तस्य लयस्वभावान्नात्मत्वम् । तदेतत्सूचितं, लीना सुप्ताविति विशेषणेनेति बोध्यम् ॥ ७ ॥

 मनोमयविज्ञानमयकोशयोस्स्वरूपभेदमाह, कर्त्रिति ।

कर्तृत्वकरणत्वाभ्यां विक्रियेतान्तरिन्द्रियम् ।
विज्ञानमनसी अन्तर्बहिश्चैते परस्परम् ॥ ८॥

 अन्तरिन्द्रियमन्तःकरणं कर्तुत्वकरणत्वाभ्यां ; असाधारणकरणं करणं,

तस्य भावःकरणत्वम्; ताभ्यां विक्रियेत विपर्येति । किमिदं पथ्यमपथ्यं वेति प्रथमे

८०
[पञ्चकोशविवेक
पञ्चदशी

मनो विमृशति; गुणदोषविमर्शानन्तरं न ममेदं पथ्यमाचरणीयं । यज्ञमहं तनोमीत्यादि स्वकर्तव्याकर्तव्यतां निश्चित्याचरति कर्ता विज्ञानमयः । एवं विमर्शनिश्चयात्मकवृत्तिभ्यां कर्तृत्वं करणत्वं चायन्नमन्तःकरणं विपर्येति । एवं कर्तुः कर्तव्यार्थ निश्चये गुणदोषविमर्शने साधनभूतस्य मनसः पूर्ववृत्तित्वातस्य करणत्वम्। एते कर्तृकरणे विज्ञानमनसी इत्युच्येते । एते परस्परमन्तर्बहिर्भावेन वर्तेते उभयोरतो भिन्नकोशत्वमिति भावः ॥ ८ ॥  संप्रत्यानन्दमयकोशस्यानात्मत्वविवक्षया तस्य स्वरूपमाह, काचिदिति ।

काचिदन्तर्मुखा वृत्तिरानन्दप्रतिबिम्बभाक् ।
पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते ॥ ९ ॥

 अन्तर्मुखा बाह्यविषयविमुखा काचिद्वृत्तिः धियो वृत्ति: पुण्यभोगे पुण्यकर्मणः फलानुभवसमये आनन्दप्रतिबिम्बभाक् आनंदो निरतिशयानन्दस्वरूपं परंब्रह्म तस्य प्रतिबिम्बं तस्यानुभविता भवति । बाह्यविषये संबन्धेऽन्तःकरणं तदाकारमेति । तद्वैमुख्येऽन्तःकरणस्यान्तर्मुखत्वे प्रियमोदप्रमोदाकारा वृत्तिर्जायते । विषयदर्शनजं सुखं प्रिय:; तल्लाभे मोदः ; तदनुभवे प्रमोदः; एवं प्रियमोदादीनामनुभवित्री अन्तःकरणवृत्तिरानन्दमय इत्युच्यते । इयमानन्दाकारा वृत्तिर्विषयाकाराकारितवृत्तित्वानवच्छिन्ना । सुखादिवृत्तयस्तु विषयाकाराकारितवृत्तित्वावच्छिन्ना इति बाह्यसुखादितोऽस्यानन्दस्य भेदः। प्रियमोदादयो येऽन्ये विषयजानन्दास्ते निरतिशयानन्दस्य कलामात्रा एव। "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" । (बृ.४.३.३३)। तच्छायामात्रा एवेति प्रतिबिम्बशब्दस्वरसता । भोगशान्तौ विरामे उपभोगानन्तरं निद्रारूपेण लीयते । सैवान्तर्मुखवृत्तिर्विलयं याति । ननु सुखवद् दुःखमप्यनुभूयते भोक्त्रा । सत्यं; किन्तु दुःखानुभवो मनोधर्मः, सुखानुभवस्त्वानन्दमयधर्मः । कोऽसावानन्दः ? दुखनिवृत्तिरूप आहोस्विदनुभवविशेषः ? दुःखाभाव एवानन्द इति मन्यन्ते नैय्यायिकाः । आनन्दमतिरिक्तं मन्यन्ते वेदान्तिनः । “आनन्दो दुःखाभावो न भवति,तदनिरूप्यत्वात् । यद्दुःखेन न निरूप्यते तदुःखाभावो न भवति, सातिशयत्वाच्चे "ति

विद्यारण्यचरणाः । स्वभावस्य प्रतियोगिनिरूप्यत्वनियमात् ॥ ९ ॥

प्रकरणम्।]
८१
कल्याणपीयूषव्याख्यासमेता

 आनन्दमयस्याप्यनात्मतामाचष्टे, कादाचित्केति ।

कादाचित्कत्वतोऽनात्मा स्यादानन्दमयोऽप्ययम् ।
बिम्बभूतो य आनन्द आत्माऽसौ सर्वदा स्थितेः ॥ १०॥

 अयमानन्दमयो भोक्ताऽत्मा न स्यात् । कुतः? कादाचित्कत्वतः नैरन्तर्याभावात् । प्रियमोदादिविकाराश्रयत्वादित्यर्थः । अन्नमयादिकोशपञ्चकस्यानात्मत्वे आत्मविषयकनैराश्यमेव पतेदित्यत आह, बिम्बेति । विम्बभूतो यस्यानन्दस्य प्रतिबिम्बभूतान् मनुप्यानन्दमारभ्य ब्रह्मानन्दपर्यन्तानन्यानानन्दानास्वादयन्नकामहतः श्रोत्रियाग्रणी " र्हा वु हाव्वि"ति साम गायन्नास्ते असौ बिम्बभूतोऽधिष्ठानभूतोऽद्वितीयोऽसावानन्द आत्मा भवति । तत्र कारणप्राह । । सर्वदा स्थितेः। कालत्रयेऽपि विकारमनापद्य सत्त्वात् । सततं गच्छतीत्यात्मा यद्वा, आग्नोतीत्यात्मा । यद्वा अतीत्यात्मा । अद्यत इतिवाऽत्मा ॥ १० ॥

 नन्वन्नमयादीनामात्मत्वं युक्त्या माभूत्।अन्यस्यात्मनोऽननुभूयमानत्वे नात्मविषयिकनैराश्यं पुनस्तदवस्थमेवेति पूर्वपक्षमवतारयति,नन्विति ।

ननु देहमुपक्रम्य निद्रानन्दान्तवस्तुषु ।
मा भूदात्मत्वमन्यस्तु न कश्चिदनुभूयते ॥ ११ ॥

 ननु देहमुपक्रम्य निद्रानन्दान्तवस्तुषु निद्रायां य आनन्दः स एवान्तो येषां तेष्वन्नमयकोशमारभ्य सौषुप्तिकसुखान्तमनुभूयमानेषु वस्तुष्षात्मत्वं मा भूत्। तेषामनात्मत्वं युक्तया सुसाधं भवतु नाम; अन्यस्तु कश्चित्तेभ्यो भिन्न आत्मा नानुभूयते; अत आत्मवस्तु नास्येवेति पूर्वपक्षः ॥ ११ ॥

 श्लोकदशकेन पूर्वपक्षं परिहरति। आदौ तत्र देहादिनिद्रान्तानामनुभवित्रा केनाचिदन्येन भवितव्यमित्याह, बाढमिति ।

बाढं निद्रादयः । सर्वेऽनुभूयन्ते न चेतरः ।
तथाप्येतेऽनुभूयन्ते येन तं को निवारयेत् ॥ १२ ॥

 निद्रादयोऽनुभूयन्ते इतर आत्मा नानुभूयत इति यत्ते मुग्धवचः तद्बाढं

सत्यमित्यर्धाङ्गीकारे । तथाऽपि येनैते निद्रादयोऽनुभूयन्ते । तं ज्ञातारं को

८२
[पञ्चकोशविवेक
पञ्चदशी

निवारयेत् ? आत्मन्यनुभूयमानेऽपि निद्रानन्दादिसर्वव्यवहाराणामनुभविता कश्चिद्विद्यत इत्यवश्यमभ्युपगन्तव्य इत्यर्थः ॥ १२ ॥

स्वयंप्रकाशस्वरूपस्यात्मनो वेद्यत्वनिरासः ।

 अनुपलब्धेरात्मनोऽसत्वमिति शंकामपनुदति, स्वयमिति ।

स्वयमेवानुभूतित्वाद्विद्यते नानुभाव्यता ।
ज्ञातृज्ञानान्तराभावादज्ञेयो न त्वसत्तया ॥ १३ ॥

 आत्मनः स्वयमेवानुभूतित्वात् साक्षितयानुभवरूपत्वात्तस्मिन्ननुभाव्यता अन्यानुभवगोचरत्वं न विद्यते । अस्मिन्नेव सर्वे व्यवहारा विषयाः । विषयता च विषयिणमपेक्षते । स्वस्मिन् स्वं विषयो भवितुं नार्हति। अतस्तस्यानुभवरूपस्यानुभवविषयत्वं नास्तीति भावः । अत्रोपपत्तिं दर्शयति, ज्ञात्रिति, ज्ञातृज्ञानान्तराभावात् तद्वस्त्वतिरिक्तयोर्ज्ञातृज्ञानयोरभावादज्ञेयः, न त्वसत्तया न तु तस्याभावात् । ज्ञेयातिरिक्तयोर्ज्ञातृज्ञानयोः सत्वे ज्ञेयत्वव्यवहारो दृष्टः । प्रकृते तदभावादज्ञेय इत्युच्यते ॥ १३ ॥

 अनुभवस्यानुभवितृसापेक्षत्वनियमात्, ज्ञात्रभावादिति हेतुरसिद्ध इति शंकां दृष्टान्तपूर्वकं तन्नियमाभावप्रदर्शनेन परिहरति, माधुर्येति ।

माधुर्यादिस्वभावानामन्यत्र खगुणार्पिणाम् ।
स्वस्मिन् तदर्पणापेक्षा नो न चास्त्यन्यदर्पकम् ॥ १४॥

 अन्यत्रापूपाद्यन्यवस्तुषु स्वगुणार्पिणां स्वस्यमाधुर्यादिगुणानामर्पणं कुर्वतां माधुर्यादिस्वभावानां माधुर्यादिधर्माणां स्वस्मिन्नेव तदर्पणापेक्षा माधुर्यादिसंपादनापेक्षा नो नैव विद्यते । अन्यदर्पकं वस्त्वपि नास्ति । अमधुराणां माधुर्यसंपादने मधुरवस्तुसंपर्कोऽभिलषितः। स्वतो मधुरे न तत्संपर्कापेक्षा, तत्र माधुर्यस्य स्वत एव सिद्धत्वात् ॥ १४ ॥

 दृष्टान्तं दार्ष्टान्तिके योजयति, अर्पकेति ।

प्रकरणम्।]
८३
कल्याणपीयूषव्याख्यासमेता

अर्पकान्तरराहित्येप्यस्त्येषां तत्स्वभावता ।
मा भूत्तदानुभाव्यत्वं बोधात्मा तु न हीयते ॥ १५॥

 एषां माधुर्यादीनामर्पकान्तरराहित्येऽप्यर्पणं रसप्रधानं करोतीत्यर्पकः । तस्यान्यस्य राहित्येऽप्यभावेऽपि तस्मिन्नन्येन माधुर्यरससमर्पणाभावेऽपि तत्स्वभावता मधुरिमा अस्त्येव । तथैवमात्मनोऽनुभाव्यत्वं ज्ञानविषयत्वं मा भूत् माऽस्तु । तन्मात्रेण बोधात्मा तु ज्ञानस्वरूप आत्मा तु न हीयते न त्यज्यते । अन्यप्रकाश्यत्वाभावेऽपि प्रकाशस्योपलब्धेरित्यर्थः ।। १५ ॥

 आत्मनः स्वयंप्रकाशत्वं श्रौतयुक्त्या श्रुत्या च प्रमाणयन् युक्तिबोधिकां श्रुतिमर्थतः पठति ।

स्वयंज्योतिर्भवत्येष पुरोऽस्माद्भासतेऽखिलात् ।
तमेव भान्तमन्वेति तद्भासा भास्यते जगत् ॥ १६ ॥

 एष ज्ञानस्वरूप आत्मा स्वयंज्योतिः प्रकाशकान्तरमनपेक्ष्य स्वप्रकाशको भवति । यतोऽयमस्माद्भासमानादखिलात्सर्वस्माज्जगतः पुरः सृष्टेः प्राक् भासते । अतः स्वयं प्रकाशः। एवं श्रुतिप्रतिपादितां युक्तिं प्रदर्श्य प्रमाणभूतां “तमेवभान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाती” (मुं. २.२.१०) ति श्रुतिमर्थतः पठति, तमिति । भान्तं प्रकाशमानं तमात्मानं सर्वं जगदन्वेति अनुसृत्य भासते । तद्भासा जगत् भासते । यदभावे जगदान्थ्यप्रसङ्ग इति भावः ॥ १६ ॥ ।

 उक्तार्थे ‘‘येनेदं सर्वं विजानाति तं केन विजानीयाद्विज्ञातारमरे ! केन विजानीयादि’ (बृ. २. ४. १४) ति श्रुत्यन्तरमर्थतः पठति, येनेति ।

येनेदं जानते सर्वं तत्केनान्येन जानताम् ।
विज्ञातारं केन विंद्याच्छक्तं वेद्ये तु साधनम् ॥ १७ ॥

 येन साक्षिणेदं जगत्सर्वं प्राणिनो जानते तच्चैतन्यरूपमात्मवस्त्वन्येन केन साक्षिभूतेन जानताम् ? अन्यस्य विद्यमानेऽनवस्थादोषापत्तेः । विज्ञातारं साक्षिणमन्येन केन साधनेन विंद्याद्विजानीयात् । ननु मनसा ज्ञेय एवेत्यत आह ।

८४
[पञ्चकोशविवेक
पञ्चदशी

वेद्ये तु ज्ञेयवस्तुनि विषये साधनमन्तःकरणं शक्तं समर्थम्; न त्वविषये वेत्तरि । “यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे"(तै-२.४.) ति श्रुतेः । मनसो न साक्षी विषयः । यतस्तस्य भासा मनोऽपि स्वविषयम् वेत्तीति भावः ॥ १७॥

 "स वेत्ति वेद्यं न तस्यास्ति वेत्ता” (श्वेत. ३.१९.) “अन्यदेव तद्विदितादथो अविदितादधी ” (केन १.३.) त्यादि श्रुत्युक्तमर्थं विशदयति, स इति।

स वेत्ति वेद्यं तत्सर्वं नान्यस्तस्यास्ति वेदिता।
विदिताविदिताभ्यां तत्पृथग्बोधस्वरूपकम् ॥ १८ ॥

 स साक्षी यद्यद्वेद्यं ज्ञेयमस्ति तत्सर्वं वेत्ति । तस्य साक्षिणोऽन्यो वेदिता। ज्ञाता नास्ति । बोधस्वरूपकं ज्ञानात्मकं परं ब्रह्म । विदिताविदिताभ्यां विदितं ज्ञानविषयं जगदादिकं। अविदितमज्ञानेन शबलितम् । ताभ्यां पृथक् विलक्षणम्। स बोधो विषयाद्भिन्नः ॥१८॥

 उक्तरीत्या विविधेष्वपि व्यवहारेषु घटपटादयो येन व्यवहर्त्राऽनुभूयन्ते तद्वयवहर्तुस्तद्बोधस्वरूपात्मत्वे सिद्धेऽपि स्वात्मानमपि बोधस्वरूपं यो न वेत्ति तमुपालभते श्लोकद्वयेन ।

बोधेऽप्यनुभवो यस्य न कथंचन जायते ।।
तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् ॥ १९ ॥

 बोधेऽपि साक्षित्वेन विषयिण्यात्मन्यपरोक्षेण विद्यमानेऽपि यस्यानुभवः साक्षात्कारः कथंचन कथमपि न जायते नोदेति तं नरसमाकृतिं नरेण समा बाह्याकृतिर्यस्य तं नरत्वेन व्यवह्रियमाणमपि लोष्टं तद्वज्जडम् कुंठितबुद्धेि शास्त्रं कथं बोधयेत् न बोधयत्येव ॥ १९ ॥

 बोधो न बुध्यत इत्युक्तिरेव व्याहतेत्याह, जिह्वेति ।

जिह्वा मेऽस्ति न वेत्युक्तिर्लज्जायै केवलं यथा ।
न बुध्यते मया बोध; बोद्धव्य इति तादृशी ॥ २०॥

प्रकरणम्।]
८५
कल्याणपीयूषव्याख्यासमेता

 यथा मे जिह्वाऽस्ति न वेति कंठत उक्तिसंभाषणं वक्तुः केवलं लज्जायै कल्पते । जिह्वां विना तदुक्तेरसंभवात् । तथैव मया बोधो ज्ञानस्वरूप आत्मा न बुध्यते न ज्ञायते, किंत्वित: परं बोद्धव्य एवेति वचनं तादृशी तथा लज्जाकरी । "न मया बुध्यत” इत्यबोधानुभवस्यापलपितुमशक्यत्वात् ॥ २० ॥

 एवंबोधनिरूपणस्य प्रकृतोपयोगमाह,यस्मिन्निति।

यस्मिन्यस्मिन्नस्ति लोके बोधस्तत्तदुपेक्षणे ।
यद्वोधमात्रं तद्ब्रह्मेत्येवं धीर्ब्रह्मनिश्चयः ॥ २१ ॥

 लोके यस्मिन्यस्मिन् घटपटादिज्ञेयवस्तुनि बोधः तद्विषयिकं ज्ञानमस्ति तत्तदुपेक्षणे तस्य तस्य घटपटादेर्ज्ञेयस्य सर्वस्य नेति नेतीति निरसने कृते अवशिष्टं यद्वोधमात्रं ज्ञानमात्रं विद्यते तदेव परं ब्रह्म इत्येवं धीः इत्याकारकं ज्ञानं ब्रह्मनिश्चयः ब्रह्मज्ञानम् । ज्ञानं तद्विषयश्चेति सर्वत्र व्यवहारः सुप्रसिद्धः। तत्र ज्ञानमात्रं परमार्थ वस्तु; अस्मत्प्रत्ययगोचरम् । ज्ञानविषयं सर्वमिदं युष्मत्प्रत्ययगोचरम् । तस्माद्विषयिणो ज्ञानाद्भिन्नम् विषयभूतमिदं सर्वम् ॥ २१ ॥

आत्मनः सत्यत्वज्ञानत्वविचारः ।

 एवं विषयविषयिविभागेनैव ब्रह्मस्वरूपनिश्चये पञ्चकोशविवेकस्य नैरर्थ क्यमित्याशंक्य ब्रह्मणः प्रत्यग्रूपत्वज्ञानमन्तरा संसारानिवृत्तेस्तथात्वज्ञानोपयोग्ययं पञ्चकोशविवेक इत्याह, पञ्चति।

पञ्चकोशपरित्यागे साक्षिबोधावशेषतः।
स्वस्वरूपं स एव स्याच्छून्यत्वं तस्य दुर्घटम् ॥ २२ ॥

 पञ्चकोशपरित्यागे अनात्मत्वधिया तेषां निराकरणे सति साक्षिबोधाव

शेषतः साक्षिरूपस्य अवशेषतः स एव स्वस्वरूपं ब्रह्मणः स्वीयं रूपं स्यात् । पञ्चकोशादीनां परिशिष्टं शून्यमेवासीदिति बौद्धमतमाशंक्याह, शून्यत्वमिति । तस्य साक्षिबोधस्य शून्यत्वमत्यन्ताभावो दुर्घटम् । शून्यसत्ताया अपि ज्ञानसापेक्षत्वात्, सर्वत्र ज्ञानस्यैव साक्षिरूपत्वात् । कुत्राप्यसाक्षिकस्य ज्ञेयस्यानिरूप्यत्वादित्यभिप्रायः ॥ २२ ॥

८६
[पञ्चकोशविवेक
पञ्चदशी

 शून्यत्वस्य दुर्घटत्वं विवृणोति, अस्तीति ।

अस्ति तावत्स्वयं नाम विवादाविषयत्वतः ।
स्वस्मिन्नपि विवादश्चेत् प्रतिवाद्यत्र को भवेत् ॥ २३॥

 स्वयंशून्यवादी भवान् । अस्ति तावन्नाम। भवत्सत्ताविषये विवादाविषयत्वत: विवादाभावात् अस्तीति शून्यत्वनिरासेन सत्तायाः दृढत्वं प्रतीयते । तावत् नामेति पदद्वयेन तस्याः प्रसिद्धिश्च । एवं सति स्वस्मिन्नपि भवत्सत्ताविषयेऽपि विवादश्चेत् विप्रतिपत्तिश्चेत् नास्तीति कोटिर्यदि स्वीक्रियत इत्यर्थःअत्र अस्मिन् विवादे प्रतिवादी नास्तीति कोट्या: स्वीकर्ता को भवेत् इति योजना । भवतोऽसत्त्वान्न कोऽपीत्यर्थः । यदि सत्त्वमंगीकरोषि तदास्मत्पक्षसिद्धिः । यदि नांगीकरोषि तदाऽस्यां विप्रतिपत्तौ प्रतिवादिनोऽभावादस्मत्पक्षो निस्सपत्रसिद्ध इति भावः ॥ २३॥

 अस्मिन्नर्थेऽनुभूतिमाह, स्वेति ।

स्वासत्त्वं तु न कस्मैचिद्रोचते विभ्रमं विना ।
अत एव श्रुतिर्बाधं ब्रूते । चासत्ववादिनः ॥ २४ ॥

 विभ्रमं विना भ्रांतिं विहायेतरावस्थायां यस्मै कस्मैचिन्मनुष्यमात्राय स्वासत्त्वं स्वस्याभावस्तु न रोचते । असत्त्वस्यानिष्टतां द्रढयति, अत एवेति । अत एव स्वासत्त्वस्यानिष्टत्वादेव असत्त्ववादिनो बाधं अनुपपत्तिं श्रुतिर्ब्रूते ॥२४॥

 अनुपपत्तिबोधिकां "असन्नेव स भवति । असद्ब्रह्मेति वेद चेदि" (तै.२.६.) ति श्रुतिमर्थतः पठति असदिति ।

  असद्ब्रह्मेति चेद्वेद स्वयमेव भवेदसत् ॥२४=॥

 यो ब्रह्म असदिति शून्यमिति वेद जानाति चेत् सः स्वयमेवासत्

शून्यमेव भवेत् । इति शून्यवादिनोऽसत्त्वमेवापाद्यते । आपद्यमानं च प्रतिवादिनस्सर्वधानिष्टमेवेति प्रसिद्धम् । एवं च शून्यवादिनः स्वस्यासत्त्वमनिष्टमिति फलितम् । यदिस्वस्य सत्त्वमंगीकरोति स्वस्वैव ब्रह्मरूपत्वात् ब्रह्म अनिच्छयाप्यंगीकृतमेवेति बोध्यम् ॥२४=॥

प्रकरणम्।]
८७
कल्याणपीयूषव्याख्यासमेता

 फलितमाह, अत इति ।

अतोऽस्य माभूद्वेद्यत्वं स्वसत्त्वं त्वभ्युपेयताम् । २५ ॥

 अतोऽस्य असत्त्वस्य वेद्यतत्वं ज्ञानविषयत्वं मा भूत् । आत्मनोऽनिष्टशून्यत्वापत्तिवारणाय स्वसत्वं स्वस्य आत्मनः सत्त्वमभ्युपेयतामंगीक्रियताम् । यदि तव सत्त्वमभिलषसि ? तर्हि विविक्तं वस्तु सदित्यभ्युपगच्छेति सुहृद्भूत्वा श्रुतिरुपदिशति “अस्तीत्येवोलब्धव्य” इतिति (काठः २.६ १३) भावः ॥२५॥

 आत्मनः सत्त्वे कीदृशं तस्य स्वरूपमित्याशंक्य परिहरति ।

कीदृक्तर्हीति चेत्पृच्छेदीदृक्ता नास्ति तत्र हि ।
यदनीदृगतादृक् च तत्स्वरूपं विनिश्चिनु ॥ २६ ॥

 तर्ह्यात्मनस्सत्त्वमङ्गीक्रियते चेत्तदा तस्य स्वरूपं कीदृकू किंधर्मविशिष्टमिति पृच्छेच्चेत् तत्र हि तत्स्वरूपे ईदृक्ता एवंगुणविशिष्टता नास्ति । “ अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च ” (कठ.१.३.१५) “अस्थूलमनण्वह्र्स्वमदीर्घमि’ (बृ.३.८.८) त्यादिश्रुतिभिर्यत्स्वरूपमनीदृक् अतादृक् ईदृक्तादृगिति वर्णनातीतं भवति तत्स्वरूपं तदेवात्मनः स्वरूपमिति विनिश्चिनु॥२६॥

 आत्मस्वरूपस्य वर्णनातीतत्वे उपपत्तिमाह, अक्षेति ।

अक्षाणां विषयस्त्वीदृक् परोक्षस्तादृगुच्यते ।
विषयी नाक्षविषयः स्वत्वान्नास्य परोक्षता ॥ २७ ॥

 अक्षाणामिन्द्रियाणां विषयो गोचर ईदृक् ईदृक्छब्दवाच्यः । परोक्षः इन्द्रियागोचरो मानान्तरमेयस्तादृक्छब्देनोच्यते । विषयी सर्वव्यवहाराणां ज्ञाता साक्षी नाक्षविषयः। नेन्द्रियैर्मनसा वा ज्ञेयः । अत ईदृगिति वक्तुं न शक्यते । स्वत्वात् प्रकाशत्वेन मानान्तरानपेक्षणादस्य साक्षिणः परोक्षता मानान्तरमेयतापि नो तेन तादृगिति वक्तुं न शक्यते ॥ २७ ॥

 सर्वप्रमाणाविषयत्वे ब्रह्मणः साक्षात्कारः कथमित्याशंकापरिहारव्याजेन

तस्य स्वरूपलक्षणमाह , अवेद्य इति ।

८८
[पञ्चकोशविवेक
पञ्चदशी

अवेद्योऽप्यपरोक्षोऽतः स्वप्रकाशो भवत्ययम् ।
सत्यं ज्ञानमनन्तं चेत्यस्तीह ब्रह्मलक्षणम् ॥ २८ ॥

 अयमात्मा इन्द्रियाणामवेद्योऽपीन्द्रियजन्यज्ञानाविषयोऽप्यपरोक्षः साक्षा त्कारविषयः । अत एव स्वप्रकाशः। आत्मा स्वप्रकाशः, इन्द्रियजन्यज्ञानाविषयत्वे सत्यपरोक्षत्वात् । यथा संवित् । स्वप्रकाशत्वं नाम स्वयमेव स्वं जानातीति वक्तव्यम् । एवं चेत् स्वस्मिन्नेव कर्मकर्तृव्यपदेशबाधः। संविदोऽपि न ज्ञानविषयत्वम् । अन्यथाऽनवस्थाप्रसंगात् । ननु प्रत्यगात्मनः स्वप्रकाशत्वेऽपि न तस्य ब्रह्मत्वसिद्धिरित्याशंक्य ब्रह्मणः श्रौतं लक्षणं तत्र योजयति, सत्यमिति। इहात्मनि सत्यं ज्ञानमनन्तमिति तैत्तिरोयं ब्रह्मलक्षणमस्त्येव । सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेत्यस्य मन्त्रस्य योजना । सत्यं बाधरहितं ज्ञानं ज्ञप्तिरवबोधः स्वप्रकाशस्वरूपः। अनन्तं देशकालवस्तुपरिच्छेदरहितम् । इमानि लक्षणानि स्वरूपस्फोरणमात्रफलकानि । न तु धर्मधर्मिभावद्योतकानि । ननु यदनीदृगतादृक् तद्ब्रह्मस्वरूपमिति पुरोक्तम् । सत्यं ज्ञानमनन्तभित्यनेनेदृक्त्वं तादृक्त्वं वोक्तप्रायमिति कथमेतल्लक्षणमुपपधत ? इति चेन्न। सत्यादिशब्दानां सत्यत्वादिधर्मबाधकत्वेऽपि निर्धर्मिके ब्रह्मणि धर्मान्तराभावात्तत्र भासमानानां धर्माणामवास्तवत्वेनाभ्युपेयतया तद्धर्मवैशिष्टयेनाभानात् धर्भवैशिष्टथरूपेदृक्तादृत्तवयोर्ब्रह्मण्यभावेन तथोक्तिरित्यविरोधः ॥ २८ ॥

 पूर्वाचार्यवाक्यमनुसृत्य सत्यत्वनिरूपणेन ब्रह्मणः सत्यत्वमुपपादयति, सत्यत्वमिति ।

सत्यत्वं बाधराहित्यं जगद्बाधैकसाक्षिणः ।।
बाधः किंसाक्षिको ? ब्रूहि न त्वसाक्षिक इष्यते ॥ २९॥

 सत्यत्वं नाम बाधराहित्यम् । त्रैकालिकप्रतिरोधविरहितत्वं बाधराहित्यम् । यस्य लक्षणं येन दूष्यते स तस्य बाधः । विकारराहित्यं सत्यत्वम् । "सत्यमबाध्यं बाध्यं मिथ्येति तद्विवेक” इति पूर्वाचार्याः । जगद्बाधैकसाक्षिणः जगतः

स्थूलसूक्ष्मादिशरीरलक्षणस्य बाधोऽसत्यत्वं सुषुप्तिसमाथ्योरविद्यमानत्वात् । तस्यैकोऽद्वितीयः साक्षी द्रष्टाऽत्मा तस्य बाधो नाशः किंसाक्षिकः ? ब्रूहि । न कोऽपि

प्रकरणम्।]
८९
कल्याणपीयूषव्याख्यासमेता

साक्षी विद्यत इति भावः । साक्षिणोऽविद्यमानत्वेऽप्यात्मनो बाधः किं न स्यादित्याशंकायामाह । नेति । असांक्षिकः साक्षिरहितो बाधो नेष्यते नाङ्गीक्रियते । जगतो विकारात्मकत्वं साक्षिणाऽनुभूयते । न तथाऽत्मनो विकारस्य द्रष्टाऽन्योस्ति।आत्माऽतः सत्य इति भावः॥२९॥
 बाधराहित्यमुदाहरति, अपनीतेष्वति ।

अपनीतेषु मूर्तेषु ह्यमूर्त शिष्यते वियत् ।
शक्येषु बाधितेष्वन्ते शिष्यते यत्तदेव तत् ॥ ३० ॥

 यथा गृहादिभ्यो मूर्तेषु मूर्तद्रव्याणि परिच्छिन्नपरिमाणवस्तूनि पृथिव्यप्तेजोवायवः । तेष्वपनीतेषु बुद्ध्याः निस्सारितेषु सत्सु वियदेव शिष्यते । तथैव प्रतीयमानेषु शक्येष्वपसरणसाध्येषु वस्तुषु बाधितेषु नेति नेतीति श्रुतिपर्यालोचनेनापनीतेष्वन्ते यत्किञ्चित् सन्मात्रं शिष्यते तत्साक्षिरूपं वस्तु। तदात्म्यैव । “स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते ” (बृ. ३.९.२६; ४.२.४) इति श्रुतेः ॥ ३० ॥

 प्रतीयमानेषु सर्ववस्तुष्वपनीतेषु न किञ्चिदप्यवशिष्यत इत्यत आह, सर्वबाध इति ।

सर्वबाधे न किञ्चिच्चेद्यन्न किञ्चित्तदेव तत्।
भाषा एवात्र भिद्यन्ते निर्बाधं तावदस्ति हि ॥ ३१ ॥

 सर्वबाधे जगति प्रतीयमानानां सर्ववस्तूनामपसारणेन मिथ्यात्वे निश्चिते सति किञ्चिदपि नावशिष्यत इत्युच्यते चेत् किञ्चिदपि न विद्यत इति यत् सर्वाभावावभासकं तदेव ज्ञानात्मकं तत् ब्रह्म । अत्र आत्मविषये भाषा आत्मबोधकशब्दा एव भिद्यन्ते । तत् ज्ञानं तु निर्बाधं बाधाविवुरं तावदस्ति नित्यत्वेन प्रकाशते हि ॥ ३१ ॥

 आत्मनो निर्बाधत्वं श्रुत्यारूढं करोति, अत इंति ।

९०
[पञ्चकोशविवेक
पञ्चदशी

अत एव श्रुतिर्बाध्यं बाधित्वा शेषयत्यदः ।
स एष नेति नेत्यात्मेत्यतद्व्यावृत्तिरूपतः ॥ ३२॥

 यतो निर्बाधस्तावदस्त्यात्माऽत एव स एष उक्तरीत्याऽबाध्यतया विद्य मानोऽयमात्मेत्येतद्व्यावृत्तिरूपतोऽनात्मवस्तुनो व्यावृत्तिर्निराकरणं तदेव रूपं द्वारं तस्माद्वाध्यं यद्यन्निराकरणयोग्यं परिदृश्यमानं वस्तुजातं तत्तत्समस्तं बाधित्वा आत्मनोऽपसार्य अदोऽनिवार्यमात्मवस्तु श्रुतिः “नेति नेतीति” शेषयत्यवशेष यति “स एष नेति नेती”ति(बृ.३.९.२३) न ह्येतस्माद्ब्रह्मणो व्यतिरिक्तमस्ति न पुनः स्वयमेव नास्तीत्यनात्मतया सर्वप्रपञ्चे निवारिते सत्यनिवार्यत्वेनात्मैवावशि- ष्यत इति भावः ॥ ३२ ॥

 बाध्याबाध्ये वस्तुनी प्रदर्शयति, इदमिति ।

इदं रूपन्तु यद्यावत्तत्त्यक्तुं शक्यतेऽखिलम् ।
अशक्योऽह्यनिदंरूपः स आत्मा बाधवर्जितः ॥ ३३ ॥

 इदं रूपमिदमिति प्रत्यक्षेण सन्निहितं देहादि यद्यावद्विद्यते वस्तुजातं तत्तदखिलं नेति नेतीति हस्तविक्षेपेणेव बुद्ध्या त्यक्तुं शक्यते । योऽनिदंरूपः प्रत्यत्त्वेनेदन्तयाऽनवगम्यः प्रत्यक्स्वरूपः स अशक्योऽनिवार्यो बाधवर्जितः त्रैकालिकबाधविधुरः स साक्षी आत्मा भवति । इदन्तयाऽनिवार्यं सर्वं बाध्यन् । तद्भिन्नमबाध्यमनिवार्यतया परिशिष्टं यद्वस्तु विद्यते तदात्मा भवतीति भावः ॥३३॥

 एवमात्मनो बाधराहित्यात्मकसत्यत्वं सुसंपादितंम् । संप्रति तस्य ज्ञान त्वमुपपादितं स्मारयति, सिद्धमिति ।

सिद्धं ब्रह्मणि सत्यत्वं ज्ञानत्वं तु पुरेरितम् ।
स्वयमेवानुभूतित्वादित्यादिवचनैः स्फुटम् ॥ ३४ ॥

 स्पष्टोऽर्थः। पुरा ३.१३ श्लोके स्फुटम्। आदिशब्देन "इयमात्मा

परानन्द” (१. ८) इत्यादीनि गृह्यन्ते ॥ ३४ ॥

प्रकरणम्।]
९१
कल्याणपीयूषव्याख्यासमेता

आत्मनोऽनन्तत्वविचारः।

 अनन्तरमनन्तत्वं समर्धयति, नेति ।

न व्यापित्वाद्देशतोऽन्तो नित्यत्वान्नापि कालतः।
न वस्तुतोऽपि सार्वात्म्यादानन्त्यं ब्रह्मणि त्रिधा ।।३५।

 ब्रह्मणि त्रिविधमानन्त्यं विद्यते । सहेतुकं तद्विवृणोति, नेति । देशतों ऽन्तो न; कुतः ? व्यापित्वात् । सर्वदेशव्यापित्वात् ।कालतोऽन्तो न; नित्यत्वात्। सत्यत्वेन त्रिकालाबाध्यत्वात् । वस्तुतोऽप्यन्तो न; सार्वात्म्यात् । सर्वमात्मा स्वरूपं यस्य तस्य भावात् । “इदं सर्वं पुरा सृष्टेरेकमेवाद्वितीय ” (२.१९.) मित्यादिवचनैः स्पष्टमुक्तम् । बृहि धातोर्देशकालवस्त्वपरिच्छिन्नतया सर्वव्यापित्वार्थत्वादानन्त्यमवश्यं सिध्यति । ‘ब्रह्मैवेदं विश्वं” (मुंड-२.२.११) “ब्रह्मेदं सर्वं" (बृ.२.५.६) इत्यादिश्रुतिभिर्ब्रह्मणस्त्रिविधमानन्त्यं सुसंपन्नमिति भावः।अस्मिन् श्लोके परमतमनुसृत्य देशकालादीनां वस्तुत्वमभ्युपगम्य तत्तत्कृतपरिच्छेदभावोऽत्र निरस्यत इति ज्ञेयम् ॥३५॥

 वस्तुतो देशकालादीनामवस्तुत्वात्तत्कृतपरिच्छेदोऽप्यविद्यमान एवेत्याह, देशेति ।

देशकालान्यवस्तूनां कल्पितत्वाच्च मायया ।
न देशादिकृतोऽन्तोऽस्ति ब्रह्मानन्त्यं स्फुटं ततः ॥३६॥

 मायया “ सत्तत्वमाश्रिता शक्तिः कल्पयेत्सति विक्रिया” (२.५९.) इत्युक्तरीत्या । स्पष्टमन्यत् ॥ ३६ ॥

ब्रह्मणो जीवेश्वरत्वमुपाधिकल्पितम् ।

 ननु देशादिकृतपरिच्छेदो ब्रह्मणो माऽस्तु; जीवेश्वरकृतः किं न स्यादि- त्यत आह, सत्यमिति ।

सत्यं ज्ञानमनन्तं यद्ब्रह्म तद्वस्तु तस्य तत् ।
ईश्वरत्वं च जीवत्वमुपाधिद्वयकल्पितम् ॥ ३७ ॥

९२
[पञ्चकोशविवेक
पञ्चदशी

 सत्यं ज्ञानमनन्तमिति लक्षणेन प्रतिपादितं यद्ब्रह्म तद्वस्तु तदेव परमार्थम् । तस्य तदीश्वरत्वं जीवत्वमिति पदयोजना । स्पष्टमन्यत् । जीवत्वेश्वरत्वयोरपि निस्तत्त्वोपाधिकल्पितत्त्वात्तदाश्रययोजीवेश्वरयोरपि निस्तत्वमेवेति न तत्कृतपरिच्छेद संभव इति भावः ॥ ३७ ॥

 तत्रेश्वरोपाधिभूतां शक्तिं प्रतिपादयति, शक्तिरिति ।

शक्तिरस्तैश्वरी काचित्सर्ववस्तुनियामिका ।
आनन्दमयमारभ्य गूढ़ा सर्वेषु वस्तुषु ॥ ३८ ॥

 स्पष्टा पदयोजना । सर्ववस्तुनियमनेन साऽनुमेयेति भावः । शुद्धसत्त्वप्रधानाया मायाया ईश्वरोपाधित्वं १-१६ श्लोके, तस्याः स्वरूपं ४७-५९ श्लोकेषु च विवृतम् ॥ ३८ ॥

 शक्त्यनुमापकसर्ववस्तुनियमनमासिद्धमित्याशंक्याह, वस्त्विति ।

वस्तुधर्मा नियम्येरन् शक्तया नैव यदा तदा ।
अन्योन्यधर्मसांकर्याद्विप्लवेत जगत् खलु ॥ ३९ ॥

 यदा कयाचिच्छक्त्या वस्तुधर्मा पृथिव्यादीनां काठिन्यादिधर्मा न निय म्येरन् न व्यवस्थाप्येरन् तदा अन्योन्यधर्मसांकर्यात् काठिन्याद्यन्योन्यधर्माणामन्यत्राप्यव्यवस्थया जगद्विप्लवते अनियतत्वं प्राप्नुयात् । अमेयकल्पनाविचित्रस्यास्य जगतो नियमाभावे जले गन्धः तेजसि रसो वायौ रूपमित्येवंरूपो विप्लवः प्रसज्येत । तदा घटादीनामन्यवस्तुप्रकाशकत्वं दीपस्य वस्त्वन्तराप्रकाशकत्वं च

प्रसज्येत ।अतस्ततत्पदार्थेषु तत्तधर्मनियामिका काचन शक्तिरभ्युपेया । एवं च धर्मनियमनरूपो हेतुर्नासिद्धः। सिद्धायां शक्तौ सर्वज्ञस्यैव सर्वनियमनशक्तिमत्वसंभवात् ।सा सर्वज्ञस्यैव भवितुमर्हति नान्यस्य । तथा चाह श्रुतिः "एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय" (बृ.४.४. २२) “अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय (छां. ३•४.१) ॥ ३९ ॥

प्रकरणम्।]
९३
कल्याणपीयूषव्याख्यासमेता

 जडत्वभावायाः शक्तेर्जगन्नियमने कारणमाह चिदिति ॥

चिच्छायावेशतः शक्तिश्चेतनेव विभाति सा ।
तच्छक्त्त्युपाधिसंयोगाद्ब्रह्मैवेश्वरतां व्रजेत् ॥ ४० ॥

 सा शक्तिः चिच्छायावेशतः चित्प्रतिबिम्बप्रवेशतः “चिदानन्दमयब्रह्मप्रति बिम्बसमन्वित"त्वादित्यर्थः । चेतनेव चेतनत्वमापन्नेव विभाति । तच्छक्त्युपाधिसंयोगात् चित्प्रतिबिम्बयुक्ता शक्तिरेवोपाधिः। तेन संयोगात् व्रह्मैवेश्वरतां स्रष्टृत्वादिधर्मवत्तां व्रजेत् ॥ ४० ॥

 जीवोपाधिं दर्शयति, कोशेति ॥

कोशोपाधिविवक्षायां याति ब्रह्मैव जीवताम् ।
पिता पितामहश्चैकः पुत्रपौत्रौ यथा प्रति ॥ ४१ ॥

 कोशोपाधिविवक्षायां अन्नमयादिकोशानां विचारणावसरे ब्रझैव जीवतां याति। कथमेकस्य विरुद्धधर्माक्रान्तत्वमित्यत आह, पितेति । यथा पुत्रपौत्रौ प्रतितदपेक्षया एकः एका व्यक्तिः पिता पितामहश्च भवति । तथैव ब्रह्मैव शक्तयुपाधिनेश्वरो भवति । कोशोपाधिना जीवो भवति पुत्रपौत्राभावे न पिता न पितामहः। तथैव शक्तयुपाध्यभावे नेश्वरः कोशोपाध्यभावे न जीव इति भावः ॥४१॥

 ब्रह्मणि जीवेश्वरत्वयोस्सापेक्षत्वं विशदयति, पुत्रेति ।

पुत्रादेरविवक्षायां न पिता न पितामहः।
तद्धन्नेशो नापि जीवः शक्तिकोशाविवक्षणे॥ ४२ ॥

 स्पष्टोऽर्थः । एवं जीवेश्वरव्यवहारभेदः। न वस्तुतो ब्रह्मणो जीवत्वमीश्वरत्वं वाऽस्तीति भावः ॥ ४२ ॥

 एवं कोशपञ्चकविवेचनाफल प्रस्तौति य इति ॥

य एवं ब्रह्म वेदैष ब्रह्मैव भवति स्वयम् ।
ब्रह्मणो नास्नि जन्मातः पुनरेष न जायते ॥ ४३॥

९४
[पञ्चकोशविवेक
पञ्चदशी

 यो ज्ञान्येवं पञ्चकोशविवेचनेन ब्रह्म वेद साक्षात्करोति एषः स्वयं ब्रह्मैव भवति “ ब्रह्म भवति य एवं वेद" (बृ. ४. ४.२५) “ ब्रह्म वेद ब्रह्मैव भवति ” (मु. ३.२.९) इत्यादिश्रुतिभ्यः । ब्रह्मणो जन्म नास्ति । अतो ब्रह्मभावं गत एष पुनर्न जायते । “ न जायते म्रियते वा विपश्चिदि" (कठ. १,२.१८.)ति श्रुतेः॥४३॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यशृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनाऽत्रि

गोत्रसमुद्भूतेन लिङ्गन सोमयाजिना विरचितेयं पञ्चकोश

विवेकस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति पञ्चकोशविवेकप्रकरणम् ।

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी

द्वैतविवेकप्रकरणम् ।


 प्रथमे प्रकरणे निरूपितं तत्त्वं यद्विवेकात् ज्ञायते तन्निरूपणं प्रकरणद्वयेन कृतम्। विषयस्यैक्यादेकेनैव प्रकरणेन निरूपणोये प्रकरणद्वयेन निरूपणं किंफलकमित्याशंक्य निरूप्यमाणाभ्यां द्वाभ्यां प्रत्येकं विवेकस्य भिन्नफलकत्वाद्भिन्नफलानुरोधेन प्रत्येकं निरूपणमावश्यकमिति पृथक् प्रकरणाभ्यं निरूपितम् । प्रत्येकनिरूपणस्य फलभेदनिरूपणाय प्रकरणद्वयनिरूपितयोद्वेददर्शनपूर्वकमेतत्प्रकरणप्रतिपाद्यं प्रतिजानीते, ईश्वरेणापीति ।

ईश्वरसृष्टद्वैतवर्णना ।

  ईश्वरेणापि जीवेन सृष्टं द्वैतम् विविच्यते ।

 यो मायाबिम्बो वशीकृतमायस्तेनेश्वरेणाऽविद्यावशगेन जीवेन च यत् सृष्टमुत्पादितं द्वैतं जगत् तदस्मिन् प्रकरणे विविच्यते । अनेन द्वितीयप्रकरणोक्तमीक्षणादिप्रवेशान्तसृष्टिरूपं द्वैतमीश्वरसृष्टम्, तृतीयोक्तं जाग्रदादिविमोक्षान्तं जीवसृष्टमिति च विभागज्ञापनाय प्रकरणद्वयेन प्रतिपादनमिति सूचितम् । यद्यपि जीवेश्वरयोरुभयोरपि जगत्स्रष्टत्वे प्रतिपिपादयिषितेऽपिशब्दो जीवनेत्यनन्तरं पठितुंयुक्तः । समुच्चयद्योतकस्य समुच्येयार्थबोधकपदोत्तरं पाठनियमात् । तथाऽपि बहूनां जीवस्य जगत्सष्टृत्वे विप्रतिपत्त्यभावादीश्वरस्रष्टृत्वमात्रविप्रतिपत्तेः परिहारसूचनायेश्वरस्यापि स्रष्टृत्वं स्फोरयितुमीश्वरपदोत्तरमपिशब्दप्रयोग इति बोध्यम् ।

 विवेचनप्रयोजनमाह, विवेकइति ।

  विवेके सति जीवेन हेयो बंधः स्फुटीभवेत् ॥ १॥

९६
[द्वैतविवेक
पञ्चदशी

 विवेके कृते सति जीवेन हेयः परित्याज्यो बंधग्तत्कारणं द्वैतं स्फुटीभवेत् ॥१॥ ननु जीव एव स्वादृष्टसहकारेण जगत्सृजति । न तत्रेश्वरापेक्षा । तथा सतीश्वरेणाऽपि सृष्टं जगदिति कथमुच्यत इत्याशंकां परिहर्तुमीश्वरस्य जगत्स्रष्टृत्वं प्रमितमित्याशयेन प्रमाणभूतां श्रुतिमुदाहरति, मायेति ।

मायां तु प्रकृतिं विन्द्यान्मायिनं तु महेश्वरम् ।
स मायी सृजतीत्याहु: श्वेताश्वतरशाखिन: ॥२॥

 मायां तु प्रकृतिं विन्द्यात् जानीयात् । महेश्वरं तदुपाधिकममेय-जगद्रचनाकुशलं महान्तमीश्वरं मायिनं विन्द्यादित्यनुयर्थते । स मायी जगत्सृजतीति श्वेताश्वतरशाखिन आहुः । “मायां तु प्रकृतिं विन्द्यान्मायिनं तु महेश्वरे। तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्" । श्वेत- (४- १०.) इति श्रुतिः ॥ २ ॥

 एतदर्थिकामैतरेयश्रुतिमर्थतः पठति, आत्मेति ।

आत्मा वा इदमग्रेऽभूत्स ईक्षत सृजा इति ।
संकल्पेनासृजल्लोकान् स एतानिति बह्वृवृचाः ॥ ३ ॥

 अग्रे प्राक् सृष्टेरिदं जगदात्माऽभूत् । स आत्मा सर्वज्ञो लोकान् सृजै उत्पादयानीतीक्षत संकल्पयामास । सर्वज्ञत्वादकरणोऽपीक्षत यथोपकरणमन्तरेण मायावी स्वमायया नगरादिकल्पनां विजृंभयति । “अपाणिपादो जवनो गृहीता” इति (श्वेत ३. १९.)। एवं संकल्पेन स आत्मा एतान् लोकानसृजत् यथा गृहनिर्माणकर्ता सर्वं निर्माणविधानं मनस्यादौ निश्चित्य पश्चात् कार्योन्मुखो भवति तथेति बहूवृचाः ऋक्शाखिनः “ आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किंचन मिषत् । स ईक्षत लोकान्नु सृजा इति स इमान्लोकानसृजत” (ऐत. १-१) इत्यूचुरितिशेषः ॥ ३ ॥

 उक्तार्थे तैत्तिरीयश्रुतिं प्रमाणयति, स्वमिति ।

खं वाय्वग्निजलोर्व्योषध्यन्नदेहाः क्रमादमी ।
संभूता ब्रह्मणस्तस्मादेतस्मादात्मनोऽखिलाः ॥ ४ ॥

प्रकरणम्।]
९७
कल्याणपीयूषव्याख्यासमेता

 अमी समस्ताः खमाकाशं वाय्वग्निजलोंर्व्योषध्वन्नदेहाः जलं उर्वी ओषधयश्चेति छेदः। क्रमात्तस्मात्तच्छब्देन परामृष्टात् सत्यं ज्ञानमनन्तमिति लक्षणलक्षितात् ब्रह्मणः संभूताः । उत्पन्ना: । ननु शुदूस्य ब्रह्मणः कथं जगत्कारणत्वमुच्यत इत्याशंकापरिहारायैतस्मादात्मन इति समानाधिकरणं विशेषणमुक्तम् । एतस्मादितीश्वरतापन्नं ब्रह्म उच्यते । तत्सामानाधिकरण्येनाध्यासेन तत्तादात्म्यापन्नमिहकारणमिति विवक्षितोऽर्थः। आत्मन इत्युक्तिस्तु सर्वैरात्मत्वेनानुभूयमानो जीवोऽपि तदनतिरिक्त इति सूचितः॥४॥

 ननु बहूवृचाः संकल्पमात्रेण जगत्स्रष्टृवं प्रतिपादयन्ति । अत्र तु कार्य कारणक्रमेण सृष्टिरुक्ता । तेनेयं सृष्टिस्तद्विरुद्धेति भातीत्याशंकां तैत्तिरीयश्रुतावृत्तरवाक्यार्थविवरणेन परिहरति, बह्विति ।


बहु स्यामेवातः प्रजायेयेति कामतः ।
तपस्तप्त्वाऽसृजत्सर्वं जगदित्याह तित्तिरिः ॥ ५॥

 अहमेवाद्वितीयः सहायान्तरमनपेक्ष्य वह्ननेकधा स्याम् अतो बहुभवनार्थं प्रजायेय प्रकर्षेण पूर्वस्थितेराधिक्येनोत्पद्येय इत्येवं रूपतः कामतः तपस्तप्त्वा सम्यगालोच्य “यस्य ज्ञानमयं तप:” इति (मुं.१.१.९) श्रुतेः प्राणिकर्मनिमितानुरूपमिदं सर्वं जगदसृजन्नामरूपाभ्यां व्याकरोत्। वस्त्वन्तरसह।यमन्तरेणैव मायावोव स्वयमेव बहुधा भासत इति स्यामित्युत्तमपुरुषार्थः । अव्याकृततया स्थितस्य स्वस्य नामरूपाभ्यां व्याकरणमेत्र सृष्टिरित्यभिधीयते । “नामरूपे व्याकरवाणी"ति(छां.६.३.२.) श्रुतेः । इति तित्तिरिः तन्नामको मंत्रद्रष्टा ऋषिराह । अनेनास्यामपि श्रुतौ संकल्पपूर्विकैव सृष्टिरुक्तेति न पूर्वोक्तबह्वृचश्रुतिविरोधः। संकल्पानन्तरं जायमाना सृष्टिराकाशादिक्रमेणेति पूर्ववाक्यतात्पर्यमिति श्रुत्योर्विरोधो नाशंकनीय इति तात्पर्यम् ॥ ५ ॥

 ननु श्वेताश्वतरे मायिनः स्रष्टृत्वमुपक्रान्तम्; बह्वृचे आत्मशब्दोपादा

नात्तत्प्रतिपाद्यस्य माय्यभिन्नतया तस्यैव स्रष्टृत्वं प्रतीयते; तैत्तिरीये एतस्मादात्मन इत्युक्त्या तस्यैव स्रष्टृत्वं स्फुटं प्रतीयते; तत्र तस्मादिति सामानाधिकरण्येन ब्रह्माध्यासस्यावश्यकत्वेऽपि शुद्धे तद्ध्यासो न प्रसज्यते; तथा च शुद्धस्य

९८
[द्वैतविवेक
पञ्चदशी

कारणत्वं नोदितं स्यात् । तस्य कारणत्वं तत्रेश्वराध्यासं विना न सिध्यति; अतस्तैत्तिरीयश्रुतिस्तत्रेश्वराध्यासतात्पर्येणापि प्रवृत्तेति बोधयितुं शुद्धस्य कारणत्वबोधिकां छांदोग्यश्रुतिमुदाहरति इदमिति ।

इदमग्रे सदेवाऽसीत् बहुत्वाय तदैक्षत ।
तेजोऽबन्नांडजादीनि ससर्जेति च सामगाः ॥ ६ ॥

 इदं परिदृश्यमानं सर्वं जगदग्रे सृष्टेः प्राक् सदेवाद्वितीयं शुद्धं सद्वस्तुमात्र मेवाऽसीत् । तत्सद्वस्तु बहुत्वायानेकधा नामरूपेण भवनायैक्षत आलोचयामास । आलोचनानन्तरं तेजोऽबन्नांडजादीनि, आदिशब्देन जरायुजस्वेदजानि गृह्यन्ते । ससर्ज सृष्टवान्, इति सामगा आहुः"सदेव सोम्येदमग्र आसीदिति(छां- ६.२.१) श्रुताविति शेषः । एवं चैतदेकवाक्यत्वाय सत्यं ज्ञानमित्युपक्रान्तस्यापि शुद्धस्य तस्मादिति पंचभ्या श्रुतहेतुत्वोपपादनायोक्तेश्वराध्यासोऽप्यवश्यं स्वीकार्य इति तैतिरीयश्रुतेः परस्पराध्यासे तात्पर्यमिति स्पष्टं प्रतीयते । स चेश्वराध्यास उपक्रान्तस्य सत उत्तरत्र वक्ष्यमाणेक्षणादेरुपपादनायेत्यत्राप्यङ्गीकृत इति बोद्धव्यम्।एतेन “यतो वा इमानि भूतानी" (तै.३.१) त्यादिनोक्तं लक्षणमीश्वरस्यैवोपद्यते न तु शुद्धस्येति शंकापि परिहृता भवति ॥ ६ ॥

 ननु प्रागुक्तदिशा शुद्धेश्वरयोस्तादात्म्याध्यासो बहुश्रुतिसम्मत इति प्रती- यते । तैत्तिरीये "एतस्मादात्मन" (तै.२.१.) इत्यनेनात्मत्वेन प्रतीय मानस्य जीवस्यैतच्छब्दोपात्तेश्वरस्य चोपवर्णितजीवेश्वरपरस्पराध्यासो न श्रुत्यंतरे प्रतीयत इत्याशंकां परिहर्तुं तद्ध्यासस्फोरकां श्रुतिमुदाहरति, विस्फुलिंगेति ।


विस्फुलिंगा यथा वह्नेर्जायन्तेऽक्षरतस्तथा।
विविधाश्चिज्जडा भावा इत्याथर्वणिकी श्रुतिः ॥ ७ ॥

 यथा वह्ने: विस्फुलिंगा वह्निसमानधर्मा जायन्तेंऽनेकशः प्रभवन्ति तथैवाक्षरतो विनाशरहितात् कूटस्थाद्ब्रह्मणः “ कूटस्थोऽक्षर उच्यते” इतिस्मृतेः विविधा नानादेहोपाधिभेदभिन्नाश्चिज्जडाश्चिदचिदात्मका भावाः पदार्था जायन्ते । "तदेतत्सत्यं यथा सुदीप्तात् पावकाद्विस्फुलिंगाः सहस्रशः प्रभवन्ते सरूपाः।

तथाऽक्षराद्विविधाः सौम्यभावाः प्रजायन्ते तत्र चैवापियन्ति(मुं.२.१)।

प्रकरणम्।]
९९
कल्याणपीयूषव्याख्यासमेता

इत्याथर्वणिकी मुंडकश्रुतिराह। एतेनेश्वरे श्रुतजगत्कारणत्वस्यात्राक्षरे कूटस्थे वर्णनाज्जीवेश्वराध्यासो जीवब्रह्मणोरध्यास इति चास्यां प्रतीयत इति तात्पर्यम् ॥७॥

 एवमुक्तप्रकारेण मायोपाधिकस्येश्वरस्य जगत्कारणत्वमुक्तम्। तस्य तत्वोपपादनाय मायास्वरूपं विवृणोति, जगदिति ।

जगदव्याकृतं पूर्वमासीद्याक्रियताधुना ।
दृश्याभ्यां नामरूपाभ्यां विराडादिषु ते स्फुटे ॥ ८ ॥
विराण्मनुर्नरा गाव: खराक्ष्वाजादयस्तथा ।
पिपीलिकावधि द्वंद्वमिति वाजसनेयिनः ॥ ९॥

 पूर्वं सृष्टेः प्रागिदं जगदव्याकृतमव्यक्तनामरूपात्मकमासीत् । अधुना सृष्ट्यनन्तरं दृश्याभ्यां व्यक्ताभ्यां नामरूपाभ्यां व्याक्रियत स्पष्टीकृतम् । “ततो वै सदजायत ” “ तद्धेदं तर्ह्यव्याकृतमासीन्नामरूपाभ्यामेव व्याक्रियत (बृ.१.४.७.)इति श्रुतेः । ते नामरूपे विराडादिषु स्फुटे । ब्रह्मांडकात्मकस्थूलदेहाभिमानवान् विराट् । विराडादीन्विवृणोति । विराडिति । द्वंद्वं स्त्रीपुरुषयोः । स्पष्टमन्यत् ॥८-९॥

 ननु जीवस्यापि ब्रह्मेश्वराभ्यां परस्पराध्याससाधनाय मुंडके श्रूयमाणा क्षरशब्दस्य कूटस्थोऽर्थ इति वर्णितम् । तत्राक्षरशब्देन ब्रह्मेश्वरो वा गृह्यताम् । किंच भवदभीष्टाध्याससाधनाय कूटस्थपरत उच्यत इत्याशंक्याह, कृत्वेति ।

कृत्वा रूपान्तरं जैवं देहे प्राविशदीश्वरः।
इति ताः श्रुतयः प्राहुर्जीवत्वं प्राणधारणात् ॥ १० ॥

 बहुभवनार्थमीक्षितेश्वरः सर्वसमर्यो रूपान्तरं स्वस्यैवाऽन्यद्रूपं विकारभूतं जैवं जीवसंबंधि कृत्वा देहे प्राविशत् प्राविशदिव भाति । इति ताः पूर्वोदाहृताः “तत्सृष्ट्वा तदेवानुप्राविशन्” (तै- २.६) ” अनेनैव जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ (छां ६.३.२) इत्यादयः श्रुतयः प्राहुः । प्राणधारणात् प्राणानां स्वामित्वात् । प्रेरकत्वाज्जीवत्वमिति प्राहुः । जीवधातोः प्राणधारणमर्थ ।

इत्यन्यत्र स्पष्टम् । रूपान्तरशब्देन जीवेश्वरयोरभेदोऽभिधीयते । एवं च शुद्धत्वं

१००
[द्वैतविवेक
पञ्चदशी

स्रष्टृत्वं प्रवेशनकर्तृत्वं चैकस्यैव मिलित्वा सर्वाः श्रुतयो बोधयन्तीति परस्पराध्यासमन्तरा श्रुतिव्यवहारोऽनुपपन्न एव स्यादिति समुदितं तात्पर्यम् ॥ १० ॥

 एवं सिद्धं ब्रह्मेश्वरविलक्षणं जीवस्वरूपं दर्शयति, चैतन्यमिति ।

चैतन्यं यदधिष्ठानं लिंगदेहश्च यः पुनः।
चिच्छाया लिंगदेहस्था तत्संघो जीव उच्यते ॥ ११ ॥

 लिंगदेहकल्पनायां यदधिष्ठानमाधारभूतं चैतन्यं तत्र कल्पितो यो लिंग देहः बुद्धिकर्मेद्रियप्राणपंचकैर्मनसा घिया संयुतः । लिंगदेहस्था चिच्छाया चिदाभासः तत्संघः तेषां त्रयाणां समूह्नो जीव इत्युच्यते । अनेन शुद्धचिच्चिदाभासलिंगदेहसमुदायो जीव इति फलितम् ॥ ११ ॥

 नन्वेवमनुप्रवेशोक्त्या जीवेस्येंश्वररूपत्वे तस्येश्वराज्ञावृत्तित्वदुःखित्वादि कथमुपपद्यत इत्याशंक्याह, माहेश्वरीति ।

माहेश्वरीतु माया या तस्या निर्माणशक्तिवत् ।
विद्यते मोहशक्तिश्च तं जीवं मोहयत्यसौ ॥ १२ ॥

 माहेश्वरी महेश्वरसंबंधिनी त्रिगुणात्मिका चिच्छायोपेता या माया विद्यते तस्या निर्माणशक्तिवदानन्दमयादारभ्य समस्तजगतो निर्माणसमर्थनशक्तिरिव मोहशक्तिश्च चिदानन्दस्वरूपविषयका ज्ञानशक्तिश्च विद्यते । असौ मोहशक्तिर्जीवं मोहयति स्वस्वरूपज्ञानविरहितं करोति। “अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः” इति स्मृतेः ॥ १२ ॥

 तत्फलमाह, मोहादिति ।

मोहादनीशतां प्राप्य मग्नो वपुषि शोचति।
ईशसृष्टमिदं द्वैतं सर्वमुक्तं समासतः ॥ १३ ॥

 एवं मोहमापन्नो जीवः मोहादनीशतामोशभिन्नतां उपलक्षणमिदं असंग

चिद्भिन्नतां च प्राप्य स्वस्येश्वरत्वमसंगचिद्रूपत्वं चाज्ञात्वेति यावत् वपुषि शरीरस्पंजरे

प्रकरणम्।]
१०१
कल्याणपीयूषव्याख्यासमेता

मग्नोऽहमिदं ममेदमिति तादात्म्याद्यभिमानाविष्टः शोचति दुःखपरंपरामनुभवति । सष्टमन्यत् ॥ १४ ॥

जीवसृष्टद्वैतकथनम् ।

 एवमीश्वरसृष्टिं संक्षेपतो निरूप्य प्रमाणपुरस्सरं जीवसृष्टिं विवृणोति, सप्तेति ।

सप्तान्नब्राह्मणे द्वैतं जीवसृष्टं प्रपंचितम् ।
अन्नानि सप्त ज्ञानेन कर्मणाऽजनयत्पिता ॥ १४ ॥

 "यत्सप्तान्नानि मेधया तपसा जनयत्पिते"त्यारब्धे (बृ.१.५.२.) वृहदारण्यकान्तर्गतसप्तान्नब्राह्मणे जीवसृष्टं “जाया मे स्यादि"त्यादिकामसाधनभूताभ्यां ज्ञानकर्मभ्यां प्रयुक्तेन जीवेनेश्वरस्पृष्टभोगाजातस्य सप्तधा परिकल्पितं द्वैत "महमुपासकोऽन्य उपास्यो देवोऽन्य" इत्यादिभेदबुद्धिविशिष्टं प्रकरणं प्रपंचितम् । एतेन तत्सृष्टेर्जीवस्य तत्स्रष्टृत्वस्य च प्रमितत्वमुक्तम् । प्रपंचनप्रकारमाह,अन्नानीति । पिता पाळको जीवो ज्ञानेन स्वबुद्धिकौशलेन कर्मणा अदृष्टद्वारा सप्तान्नान्यजनयत् । जीवस्य सम्यक् पर्यालोचनेन सर्वलोकभोगानुकूलजगदुत्पादनेन सर्वलोकपालकत्वात्तस्यैव पितृत्वे निर्देश इति तात्पर्यम् ॥ १४ ॥

 सप्तान्नोत्पादकत्वस्य ज्ञानपूर्वकत्वं प्रतिनियतविभागप्रदर्शनपूर्वकं विशद- यति, मर्त्येति ।

मर्त्यान्नमेकं देवान्ने द्वे पश्वन्नं चतुर्धकम् ।
अन्यत्त्रितयमात्मार्थमन्नानां विनियोजनम् ॥ १५ ॥

 तेष्वेकं मर्त्यान्नं तदधीनमन्नं सर्वमर्त्यसाधारणमन्नं। देवान्ने द्वे । चतुर्घकं पश्वन्नं पश्वधीनम् । सर्वमविशेषेण पश्यताति पशुः। अन्यदवशिष्टं त्रितयमात्मार्थे आत्मभोगाय कल्पितम् । एवमन्नानां सप्तानां विनियोजनं विनियोग आत्मार्थं सप्तन्नब्राह्मणेनोक्तः । अत्र बृहदारण्यक (१.५.२.) सप्तान्नब्राह्मणमवलोक्यताम्। इयं श्रुतिर्व्यवहारसिद्धं जीवभेदमादाय प्रवृत्ता । पश्वादितः पृथक्कृत्यात्मनोंशविभ-

जनप्रतिपादनात् ॥ १५ ॥

१०२
[द्वैतविवेक
पञ्चदशी

 एवं विनियोजितानि सप्तान्नानि नामतो निर्दिशति, व्रीहीति ।

व्रीव्ह्यादिकं दर्शपूर्णमासौ क्षीरं तथा मनः ।
वाक् प्राणश्चेति सप्तत्वमन्नानामवगम्यताम् ॥ १६ ॥

 व्रीह्यादिकं मर्त्येभ्यो विनियोजितमन्नम् । तथा दर्शपूर्णमासौ देवेभ्यो विनियोजिते, क्षीरं पशुभ्यो विनियोजितम्, मनो वाक् प्राणश्चेति त्रितयमात्मने विनियोजितम् । एवमन्नानां सप्तत्वमवगम्यताम् ॥ १६ ॥

 ननु सप्तान्नानि जगदन्तःपातित्वादीश्वरनिर्मितानि भवन्ति । एवं सति तेषां जीवसृष्टत्वाभिमानमयुक्तमित्याशंक्य तेषां स्वरूपमीश्वरसृष्टं भोग्यत्वाका रस्तु जीवसृष्टः । तन्मात्रेण तत्सृष्टत्वव्यवहार इत्याह, ईशेनेति ।

ईशेन यद्यप्येतानि निर्मितानि स्वरूपतः।
तथापि ज्ञानकर्मभ्यां जोवोऽकार्षीत्तदन्नताम् ॥ १७ ॥

 स्पष्टोऽर्थः ॥ १७ ॥

   मनसों जीवस्य बन्धकारणत्वोक्तिः ।

 फलितमीह, ईशेति ।

ईशकार्यं जीवभोग्यं जगद्द्वाभ्यां समन्वितम् ।
पितृजन्या भर्तृभोग्या यथा योषित्तथेष्यताम् ॥ १८ ॥

 जगत्स्वरूपत ईशकार्ये ईश्वरकारणजन्यम् । जीवभोग्यं जीवेनानुभवयोग्यं कृतम् । एवं द्वाभ्यामीश्वरकार्यत्वजीवभोग्यत्वाभ्यां समन्वितम् । तत्र दृष्टान्तमाह पित्रिति । स्पष्टमन्यत् ॥ १८ ॥

 ईश्वरजीवयोर्जगत्सर्जने किं साधनमित्यत आह, मायेति ।

मायावृत्यात्मको हीशसंकल्पः साधनं जनौ ।
मनोवृत्त्यात्मको जीवसंकल्पो भोगसाधनम् ॥ १९॥

प्रकरणम् ।]
१०३
कल्याणपीयूषव्याख्यासमेत।

 जनौ जगदुत्पत्तौ मायावृत्यात्मको मायावृत्तिविशेषस्वरूप ईशसंकल्पः साधनं करणम् । मायाप्रतिबिंबितेश्वरस्य संकल्पेन जगत्सृष्टमितिभावः । मनोवृत्त्यात्मको मनसो वृतिः “जाया मे स्यात्", "वित्तं मे स्यादि"त्यादिकामरूपा तदात्मकः तत्स्वरूपो जीवसंकल्पो भोगसाधनं । कामनिबद्धेयं जीवस्य प्रवृत्तिर्भोग कारणं भवति ॥ १९ ॥

 कथमेकस्मिन्नेव वस्तुनि भिन्नभोगोपपत्तिरित्यत आह, ईशेति ।

ईशनिर्मितमण्यादौ वस्तुन्येकविधे स्थिते ।
भोक्तृधीवृत्तिनानात्त्वात्तद्भोगो बहुधेष्यते ॥ २० ॥

 भोक्तृधीवृत्तिनानात्वात् अनुभवितुर्जीवस्य मनोवृत्तोनामनेकत्वात् । स्पष्टमन्यत् ॥ २० ॥

 सहकारिकारणभेदात्कार्यभेद इति युक्तिसिद्धं भोगभेदं दृष्टान्तमुखेनानु भावयति, हृष्यतीति ।

हृष्यत्येको मणिं लब्ध्वा क्रुद्ध्यत्यन्योऽह्यलाभतः ।
पश्यत्येव विरक्तोऽत्र न हृष्यति न कुप्यति ॥ २१॥

 एको मण्यर्थी मणिं लब्ध्वा हृष्यति । अन्यस्तदर्थी तदलाभतः क्रुध्यति । विरक्तो मणिविषयेऽनुरागहीनो मणिं पश्यत्येव । अत्र मणिं दृष्ट्वा न हृष्यति न कुप्यति । एक एव मणिर्मनोवृत्तिभेदेन हर्षक्रोघौदासीन्यान्यतमस्य कारणं भवति । तथैवामूल्योऽपि गृहिणोमणिर्भर्तुर्मानसिकवृत्त्यनुरूपं कदाचिदानन्दाय कदाचित्कोपाय कदाचिदौदासोन्याय कल्पते ॥ २१ ॥

 पूर्वोक्ताभ्यां द्वाभ्यां कार्यकारणाभ्यां भोगाकारभेदाः प्रदर्शिताः। अधुना स्वरूपभेदं प्रदर्शयति, प्रिय इति ।

प्रियोऽप्रिय उपेक्ष्यश्चेत्याकारा मणिगास्त्रयः।
सृष्टा जीवैरीशसृष्टं रूपं साधारणं त्रिषु ॥ २२॥

१०४
[द्वैतविवेक
पञ्चदशी

 एवं मण्यर्थिनः प्रियः प्रीतिविषय अप्रियो द्वेषविषय उपेक्ष्यः उपेक्षा विषयश्चेति मणिगाः एकमेव मणि गता आकारास्त्रयः। प्रीतिविषयत्वं, द्वेषविषयत्वं, उपेक्षाविषयत्वम्, चेति भिन्नविषयतारूपा दृश्यन्ते । एते आकारा जीवैः सृष्टाः। प्राप्ताप्राप्तविवेकन्यायेन तत्तद्विषयतासृष्टिर्जीवस्येति तद्वैशिष्ट्येन मणिस्रष्टृत्वं जीवस्योक्तम् । जीवैरिति बहुवचनं तु विभिन्नविषयतानां यौगपद्येन सत्वोपपाद- नाय। ईशसृष्टं रूपं त्रिषु समानमित्याह, ईशेति । त्रिष्वाकारेषु ईशसृष्टं रूपं मणिरूपं साधारणं समानम् । एवं च तत्तद्विषयताविशिष्टमणिदृष्टौ जीवस्य- स्रष्टृत्वं विशेषेणांशे, ईशस्य तु विशेष्यांशे इति विवेकः ॥ २२ ॥

 पूर्वोदाहरणेन भोगाकाराणां त्रैविध्यमिव गम्यते, नत्वनन्तप्रकारत्व मित्याशयेन तत्र निर्दिष्टस्य प्रत्येकं बहुविधत्वमिति स्फोरणायैकस्य प्रीतिविषय त्वस्य बहुविधत्वं दर्शयति, भार्येति ।

भार्या स्नुषा ननान्दा च याता मातेत्यनेकधा।
प्रतियोगिधिया योषिद्भिद्यते न स्वरूपतः ॥ २३ ॥

 एका योषित् स्वस्य भार्या, स्वपितुः स्नुषा, स्वभार्यायाः ननान्दा भर्तृभगिनी, स्वसोदरभार्यायाः याता देवरपत्नी स्वपुत्रस्य मातेति संबंधभेदेनानेकधा व्यवह्रियमाणतया प्रतियोगिधिया प्रतियोगिभर्त्रादीनां विशिष्टबुद्ध्या भासमानया धिया निरूपिता सती तदनुरूपं भिद्यते न तु स्वरूपतः। विलक्षणप्रीतिविषय ताश्रयत्वेन संबंधभेदेन भिन्नतया ततन्निष्ठप्रीतीनां विलक्षणतया तत्तद्विषयतानां मेदेन तदाश्रयभेदः सिध्यति ॥ २३ ॥

 ननु तत्र ज्ञानभेद एव नाकारभेद इति जीवनिर्मितस्य कस्यापि विशेषस्यादर्शनादिति शंकते नन्विति ।

ननु ज्ञानानि भिद्यन्तामाकारस्तु न भिद्यते ।
योषिद्वपुष्यतिशयो न दृष्टो जीवनिर्मितः ॥ २४ ॥

 नन्विति प्रश्ने । ईश्वरसृष्टं वस्तुजातं जीवेन भोगार्धं बहुधेष्यत इत्युपरि-

ष्टाद्भोग्याकस्स्य नानात्वमुक्तम् । योषिद्दृष्टान्ते तु प्रतियोगिधिया भार्या

प्रकरणम् ।]
१०५
कल्याणपीयूषव्याख्यासमेता

स्नुषेयादिज्ञानानि भिद्यन्ताम् ; योषित आकारस्तु न भिद्यते । तत्र कारणमाह, योषिदिति । योषिद्वपुषि जीवनिर्मितोऽतिशयो भोग्याकारभेदो न दृष्टः । एवं चाकारभेदो न दृष्टान्ते सिध्यति ॥ २४ ॥

 सिद्धान्ती परिहरति, मैवमिति ।

मैवं मांसमयी योषित्काचिदन्या मनोमयी ।
मांसमय्या अभेदेऽपि भिद्यते हि मनोमयी ॥ २५॥

 मैवं योषिद्विषय आकारभेदो नास्तीत्येवं माऽक्षिपतु । मांसमयी मांस- विकारा स्थूलदेहविशिष्टा योपित्काचित् ; मनोमयी मनोविकारा योषित्ततोऽन्या भिन्ना । मांसमय्याः योषितोऽभेदेऽपि मनोमयी योषिद्भिद्यत एव । हि निश्च- यार्थे। ज्ञानगोचरा योषिन्मांसमय्या भिद्यते । तत्र प्रतियोगिनां ज्ञानान्ययन्त विलक्षणानि । अवैलक्षण्ये यस्य भार्यात्वेन ज्ञानं तस्यैव स्नुषात्वेन ज्ञानं प्रसज्येत । नैतदस्ति । अतस्तत्तप्रतियोगिज्ञानानि सर्वदाऽत्यन्तविलक्षणानीत्यभ्युपेयम्। ज्ञान वैलक्षण्यं तु ज्ञेयवैलक्षण्यमन्तरा न सिध्यति । अतस्तत्तत्ज्ञेया योषिदत्यन्तविलक्ष- णेत्यभ्युपेयम् । न च ज्ञेयमांसमययोषिदभिन्नैवेति भ्रमितव्यम् । तस्याः स्त्ररूपेणा ज्ञेयत्वात् । ज्ञेया तु तदाकाराकारिता चित्तवृत्तिरेव । तस्या एवाऽन्तराया आन्तरे चैतन्ये प्रतिफलनसंभवात् । चैतन्यतत्प्रतिफलनमेव ज्ञानमिति सिध्यति । एवं च तदाकाराकारिता मनोमयी चितवृतिरूपैव योषिज्जीवोपभोग्या । चित्तवृत्तीनां नानात्वात् भोग्ययोषिन्नानात्वं सिध्यतीति भावः ॥ २५ ॥

 ननु भ्रान्तिस्थले बाह्यवस्तुनोऽभावान्मनोमयसृष्टिरभ्युपेयताम् जाग्रति बाह्यवस्तुसद्भावान्मनोमयसृष्टिः किमित्यभ्युपेयत, इति शंकते,भ्रान्तीति ।

भ्रान्तिस्वप्नमनोराज्यस्मृतिष्वस्तु मनोमयम् ।
जाग्रन्मानेन मेयस्य न मनोमयतेति चेत् ॥ २६ ॥

 भ्रान्तिस्वप्नमनोराज्यस्मृतिषु मनोंमयं मनःकल्पितं योषिदाकारादि वस्त्वस्तु नाम । तत्र बाह्यवस्तुनोऽभावाद्विषयमन्तरा ज्ञानासंभवात् विषयसंपत्तये मनोमयं

वस्तु किंचिदङ्गीक्रियतां नाम । किंतु जाग्रन्मानने जाग्रति जाग्रदवस्थायां मानेन

१०६
[द्वैतविवेक
पञ्चदशी

प्रत्यक्षादिप्रमाणेन मेयस्य विषयसंबंधानुरोधेन बहिः सत्वस्याभ्युपेयतया न मनो मयता मनोमयवस्तुकल्पना नावश्यकी । विषयस्य बाह्यत्वेनैव सिद्धत्वादिति चेदि त्यस्योत्तरेणान्वयः ॥ २६ ॥

 शंकामंशतोंऽगीकृत्य परिहरति, बाढमिति ।

बाढं माने तु मेयेन योगात्स्याद्विषयाकृतिः।
भाष्यवार्तिककाराभ्यामयमर्थ उदीरितः ॥ २७ ॥

 बाढं सत्यमेव तव वचः । माने अन्तःकरणवृत्तौ मेयेन प्रमेयविषयेर्णेम्द्रियद्वाराऽन्तःकरणस्य योगात्संबंधाद्विषयाकृतिः विषयाणां प्रमेयणामकृतिराकारः स्यात् । अयमेवार्थो भाष्यवार्तिककाराभ्यां भाष्यं "सूत्रार्थो वर्ण्यते यत्र पदै: सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो जना” इति लक्षणोपेतं शारीरकमीमांसाभाष्यं । वार्तिकं वृत्तिरूपेण कृतो ग्रन्थः । तत्कर्तारौ शंकरभगवत्पादसुरेश्वराचार्यौ। ताभ्यामुदीरित उक्तः । एवं चेंद्रिये विषयाकारजननं पूर्वाचार्य सम्मतं न तु स्वकपोलकल्पितमिति सूचितम् ॥ २७ ॥

 तत्र भाष्यकारसम्मतिं प्रदर्शयितुं तदीयमुपदेशसहस्रीस्थश्लोकद्वयमुदा- हरति, मूषेति ।

मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा ।
रूपादीन् व्याप्नुवच्चित्तं तन्निभं दृश्यते ध्रुवम् ॥ २८ ॥

 यथा मूषासिक्तमग्निसंपर्के द्रवीभूतं ताम्रं मूषासिक्तं सत् तन्निभं तत्सदृ- शाकारं जायते मूषाकारमाप्नोति, तथैव बाह्यान् रूपादीन् व्याप्नुवच्चित्तमिंद्रिय द्वारा विषयान् व्याप्नुवत् संबंधमाप्नुवत् यच्चित्तं तन्निभं व्याप्तवस्तुसदृशं ध्रुवं निश्चयं दृश्यते प्रतीयते, तदिव भातीयर्थः ॥ २८ ॥

 नन्वत्यन्तानिलसंयोगेन दृतस्य ताम्रस्य यत्संयोगात् काठिन्यमुपजायते । तदाकाराकारितत्वं दृश्यते । मनोवृत्तेर्न तथा दृश्यदृतत्वं न वा विपयसंबंधे सति काठिन्यम् । तथा सति तदाकाराकारितत्वं दृष्टान्तेन कथं सिध्यतीत्या शंकां मनसि निधायातथाविधमुदाहरणमितरदाह, व्यंजक इति ।

प्रकरणम्।]
१०७
कल्याणपीयूषव्याख्यासमेता

व्यंजको वा यथाऽलोको व्यंग्यस्याकारतामियात् ।
सर्वार्थव्यंजकत्वाद्धीरर्थाकारा प्रदृश्यते ॥ २९॥

 यथा व्यंजकोऽभिव्यक्तिजनक आलोकः कान्तिः सूर्यस्य दीपादेर्वा व्यंग्यस्याभिव्यक्तस्य घटादेराकारतामियादाप्नुयात् ; तथैव धीः सर्वार्थव्यंजकत्वादर्थाकारा प्रदृश्यते ॥ २९ ॥

 एवं भाष्यकारसम्मतिं प्रदर्श्य वार्तिकाकारसम्मतिमपि दर्शयति,मातुरिति ।

मातुर्मानाभिनिष्पत्ति: निष्पन्नं मेयमेति तत् ।
मेयाभिसंगतं तच्च मेयाभत्वं प्रपद्यते ॥ ३० ॥

 मातुः साधिष्ठानबुद्धिगतचिदाभासान्मानाभिनिष्पत्तिर्मानस्यान्तःकरण- रूपस्योत्पत्तिर्भवति । निष्पन्नमुत्पन्नं तद्वृत्यात्मकमन्तःकरणं चक्षुरादिगोळक- द्वारा मेयं बाह्यं प्रमेयं वस्त्वेति प्राप्नोति । तेन सह संबद्धो भवति । मेयाभिसंगतं मेयेन ज्ञेयवस्तुना सहाभिसंगतं तदन्तःकरणं मेयाभत्वं ज्ञेयवस्त्वाकारतां प्रपद्यते प्राप्नोति । तदाकाराकारितं भवति । चिदाभासोज्ज्वलितान्तःकरणवृत्तिश्चक्षुरादि- गोळकद्धारा वस्तुसंबंधमेत्य तदाकारमाप्नोतीति भावः । ३० ॥

 एवं रूपविमर्शफलमाह, सतीति ।

सत्येवं विषयौ द्वौ स्तो घटौ मृण्मयधीमयौ।
मृण्मयो मानमेयः स्यात्साक्षिभास्यस्तु धीमवः ॥ ३१ ॥

 एवं सति प्रमेयौ विषयौ द्वौ स्तः। कौ तौ? मृण्मयधीमयौ घटौ । मृदात्मको घट एकः,मनोमयोऽन्यः । तयोर्मृण्मयो घटो मानमेयोऽन्तःकरणेन ज्ञेयः ग्राह्य: स्यात् । अन्यो धीमयो घटः साक्षिभास्यः ॥ ३१॥

 एवं प्रदर्शितं सृष्टिद्वयं । तत्र हेयत्वाज्जीवकृतधीमयसृष्टेः बंधकृत्त्व- मन्वयव्यतिरेकाभ्यां दर्शयति, अन्वयेति ।

१०८
[द्वैतविवेक
पञ्चदशी

अन्वयव्यतिरेकाभ्यां धीमयो जीवबंधकृत् ।
सत्यस्मिन् सुखदुःखेस्त स्तस्मिन्नसति न द्वयम् ॥३२॥

 धीमयो मनोमय एव । “ असति बाधे सर्वं वाक्यं सावधारणमिति " न्यायाज्जीवबंधकृत् जीवस्य बंधहेतुत्वमन्वयव्यतिरेकाभ्यां ज्ञायते। तावेव विवृणोति, सतीति । अस्मिन् धीमये सति सुखदुःखे स्तः; तस्मिन्नसति द्वयं सुख दुःखे न स्तः ॥ ३२ ॥

 ननु मनोमय एवेति कोऽसौ निर्बम्धः? बाह्येऽप्यन्वयव्यतिरेकदर्शनात् । बाह्यानुरोधेनैव मनोंमयस्य सृष्टेरित्याशंक्य बाह्येऽन्वयव्यतिरेकौ विघटति, असतीति ।

असत्यपि च बाह्यार्थे स्वप्नादौ बध्यते नरः ।
समाधिसुप्तिमूर्छासु सत्यप्यस्मिन्न बध्यते ॥ ३३ ॥

 स्वप्नादौ बाह्यार्थेऽसत्यपि मरुमरीचिकादिष्विव नरो बध्यते । तत्र सुख दुःखे अनुभवति । एतेन व्यतिरेकस्य विघटनं प्रदर्शितं समाधिसुप्तिमूर्छासु समाधिः वशीकृतान्तःकरणत्वान्निवातदीपवन्निश्चला स्थिति ; सुप्तिः सुषुप्तिः, सवेंद्रियाणा- मन्तःकरणस्य च लयावस्था; मूर्छा चित्तस्य जडीभूतावस्था; तास्वस्मिन् बाह्यार्थे सत्यपि न बध्यते । एतेनान्वयस्य विघटनमुक्तम् । एवं च बंघस्य बाह्येनान्वय- व्यतिरेकयोरसंभवान्न बाह्यस्य बंधकत्वमिति तात्पर्यम् ॥ ३३ ॥

 मनोमयप्रपंचस्य बंधकारणत्वमुक्त्वाऽन्वयव्यतिरेकावुदहरणपूर्वकं सार्धश्लोकेन स्पष्टयति, दूरेति ।

दूरदेशं गते पुत्रे जीवत्येवात्र तत्पिता ।
विप्रलंभकवाक्येन मृतं मत्वा प्ररोदिति ॥ ३४॥
मृतेऽपि तस्मिन् वार्तायामश्रुतायां न रोदिति ॥ ३४=॥

 विप्रलंभकवाक्येन तव पुत्रो मृत इतेि वंचकस्य मिथ्यावाक्येन ।

स्पष्टमन्यत् । पुत्रस्य मृतत्वतदभावौ रोदनतदभावयोर्न कारणे, किंतु मृतत्वतद

प्रकरणम् ।]
१०९
कल्याणपीयूषव्याख्यासमेता

भावाकाराकारितवृत्ती। एवं च मानसिकसत्ताविष्टयोरेवकारणत्वमिति स्फुटमवगम्यते ॥३४॥

 एतावता फलितमाह, अत इति ।

अतः सर्वस्य जीवस्य बंधकृन्मानसं जगत् ॥ ३५॥

 मानसं मनःकल्पितमेव । स्पष्टमन्यत् । अत एवोक्तं “मन एव मनुष्याणां कारणं बंधमोक्षयो" रिति ॥ ३५ ॥

विज्ञानवादनिरासः ।

 एवं मानसस्येव बंधहेतुत्वे निर्णीयमाने बौद्धमतप्रवेशः स्यादित्याशंक्याह, विज्ञानेति ।

विज्ञानवादो बाह्यार्थवैयर्थ्यास्यादिहेति चेत् ।
न हृद्याकारमाधातुं बाह्यस्यापेक्षितत्वतः ॥ ३६ ॥

 इह “सर्वस्य जीवस्य बंधकृन्मानसं जगदि"ति सिद्धान्ते बाह्यार्थवैयर्थ्यात् बाह्यविषयस्य बंधेऽनपेक्षणात् त्वदुदितं सर्वं विज्ञानवाद एव स्यात् इति चेन्न । कारणमाह । नेति । हृदि अन्तःकरणे बाह्यबस्तुन आकारमाधातुं निक्षेप्तुमंतःकरणस्य बाह्यविषयाकाराकारितत्वाय बाह्यस्य विषयस्यापेक्षितत्त्वतः । तेन तस्य विद्यमानताऽवश्यकीति भावः । बाह्याकारमन्तराऽन्तःकरणस्य तदाकाराकारितत्त्वासंभवान्न केवलविज्ञानवादिनो वयमिति पूर्वपक्षपरिहारः ।

 विज्ञानवादस्त्वित्थम् । बौद्धानां मते बुद्ध एक एवाचार्यः । तस्योपदेशस्तु। "सर्वं क्षणिकं क्षणिकं, दुःखं दुःखं, स्वलक्षणं स्वलक्षणं, शून्यं शून्य" मिति । बौद्धपरिभाषायां सर्वे पदार्थाः क्षणिकाः। उत्पन्नस्य क्षणिकत्वेन द्वितीयक्षणे स्थित्यभावात् । अत एव ते क्षणा इत्युच्यन्ते सर्वो हि संसारो दुःखात्मक इति तद्धेयत्वमिच्छन्ति सर्वे द्रशनप्रदर्शकाः। मुमुक्षूणां तन्निवृत्युपाये प्रवृत्तेरुपपत्तेः । सर्वे पदार्थाः स्वीयेनासाधारणरूपेण लक्ष्यन्ते । न तेषां साधारणं लक्षणम् । तेषां सदृशं । वस्त्वन्यदस्तीत्यस्यानिर्वचनीयत्वात् । एवं सति शून्यरूपा इति

भावनीयाः ॥

११०
[द्वैतविवेक
पञ्चदशी

 एकस्याप्युपदेशस्योपदेश्यानां बुद्धिभेदादर्थभेदकल्पनाभेदकृतेन भावनाभेदेन ते चतुर्विधाः। माध्यमिकयोगाचारसौत्रान्तिकवैभाषिका इति। ते यथाक्रमं सर्वशून्यत्वबाह्यशून्यत्वबाह्यार्थानुंमेयत्वबाह्यार्थप्रत्यक्षत्ववादानवलंबन्ते । तत्र बाह्य- शून्यत्ववादिनो योगाचारा विज्ञानैकस्कन्धवादिनः । स्कन्धशब्दस्तु पदार्थपरः ॥

 तेषां मते वेदानाऽङ्गीक्रियते । अन्यथा जगदान्ध्यप्रसक्तेः । वेदनं चात्मा। बाह्यं वस्त्ववास्तवम् । नान्योऽनुभवादनुभाव्योऽनुभविताऽनुभवनं वा । विज्ञाना- दन्यत्सर्वमवास्तवमेव । बुद्धिकल्पितेन रूपेणान्तःस्थमेव नीलाद्याकारत्वेन प्रमेयं; प्रमेयप्रकाशात्मत्वेन प्रमाणफलम् ; प्रमेयप्रकाशनशक्तयात्मतया प्रमाणम्; शक्त्या- श्रयत्वाकारेण प्रमातेति; प्रमाणप्रमेयादिभेदकल्पनेन सर्वो हि व्यवहारः । बाह्यार्थस्य बुद्ध्यारोपामन्तरा प्रमाणादिव्यवहारायोगाद्बुद्धिस्थाकार एव मेयं न तु बाह्यं वस्तु ॥

 विज्ञानातिरिक्तो बाह्यार्थो नास्ति । यदि विद्यते, उत्पन्नोऽनुत्पन्नोऽतीतो वा? नाद्यः; उत्पन्नस्य क्षणिकत्वेन । तदुत्तरक्षणेऽविद्यमानत्वात् ; उत्पत्तिक्षणे ज्ञानाविषयत्वात्; कारणस्य कार्यनियतपूर्ववृत्तित्वनियमात् । न द्वितीयः; अविद्य- मानस्यार्थस्य ज्ञानजनकत्वासहत्वात् ; नापि चरमः; अतीतस्यापि पदार्थस्याविद्य- मानस्य ज्ञानजनकत्वसंबधंत्वादिति चेदिन्द्रियाणामपि ज्ञानसाधनत्वेन ज्ञानजनक त्वात् ॥

 यदि बाह्यार्थो ज्ञानविषयो भवति, किमवयविभूतो घटादिः उतैकदेशभूतः परमाणुः ? न द्वितीयः ; एकदेशभूतपरमाणुदर्शने घटोऽयं दृष्ट इति न कोऽपि जानाति । नाद्यः; कृत्स्नस्य घटादेरिन्द्रियसंबंधाभावात्; भिन्नत्वाभिन्नत्व- विवक्षाशक्यत्वाच्च । घटादिः परमाणुभ्यो भिन्नोऽभिन्नो वा ? यदि भिन्नोऽत्यन्त- वैलक्षण्यम् ; यद्यभिन्नो घटादे: परमाणुमात्रतया घटादिस्थूलरूपेणावभासनासंभवः अन्याभासोऽन्यगोचरो न भवति । एवं सान्तरेषु वृक्षेषु वनैकप्रत्ययवदेष स्थूलघट- प्रत्ययो भ्रान्त एव : परमाणोरिन्द्रियागोचरत्वात् । यदि तस्येन्द्रियगोचरत्वं तस्य निरंशत्वव्याघातः । निरंशस्य परमाणोर्दिशां षट्केन सह युगपत्संबंधो दुस्साधः ।

यदि भवति तस्य निरंशत्वव्याकोपः ।

प्रकरणम् ]
१११
कल्याणपीयूषव्याख्यासमेता

 एवं जात्यादीनामपि बोध्यम् । जातिः कथं व्यक्तिषु विद्यते? कार्त्स्नेनोतैकदेशेन। नाद्यः; यदि जातिः कृत्स्नतयैकस्मिन् घटे विद्यते तदा घटान्तरे तस्या अनुपलब्धिः । न द्वितीयः ; जातेर्निरवयत्वात् ॥

 ननु जायमानस्य ज्ञानस्य साधारणात्मत्वात् ब्राह्मविषयसारूप्यरूपविशेष संबंधमन्तरा घटपटादिविविधवस्तुज्ञानस्यासंभवात् ज्ञानस्य विषयसारूप्यमवश्य मङ्गीकर्तव्यमिति चेन्न । ज्ञानगतविशेषस्यैव ज्ञानेन विषयीकरणान्न बाह्यार्थसिद्धिः; मानाभावात् । कल्पनागौरवाच्च । विज्ञानविषययोरेवमभेदोऽनिवार्य एव ।

 विज्ञानविषययोर्भेदे सति, तयोर्नियतसंबद्धयोर्लोकेऽनुभूयमानो नियतसंबंधो भेदपक्षे नोपपद्यते । एककालावच्छेदेन भासमानयोर्नीलतद्धियोर्विषयविजानयोर्नियमेन सहोपलब्धिर्लक्ष्यते लोके । तयोरन्यतरानुपलंभे कस्याप्युपलब्धेरभावात् । ययोर्नियतसहोपलब्धिस्तयोस्तादात्म्यसिद्धिः। यथा मृद्घटयोः। तथा विषयविज्ञानयोरपि। तयोर्भासमानो भेदा भ्रान्तिकल्पितः । एकस्सिश्चंद्रे द्वितीयचंद्रस्य दर्शनमिव । ‘अतैमिरिकचक्षुषा यन्न दृश्यते तद्धि द्वितीयचंद्रस्यासत्वम् ”। तस्माद्वाह्यार्थमवास्तवमिति सिद्धम् ॥

 जाग्रति ये बुद्धिगोचरा घटपटादिप्रत्यया विनैव बाह्यार्थेन ज्ञेयज्ञातृस्वरूपा भवन्ति; यथा स्वप्ने । अविद्यमानानां मरोच्युदकगंधर्वनगरादीनां स्वप्ने बुद्धि गोचरा: प्रत्ययाः। प्रतिदिनमनुभूयन्त एव ।

 वस्तुनो ज्ञानस्वरूपमाकारविधुरम् । न ज्ञानाकारम् । न ज्ञेयाकारम् । भ्रान्तिकृतविपर्यासवशात् ज्ञानं ज्ञातृज्ञानज्ञेयरूपेण त्रिविधमिव प्रतीयते । बाह्यार्थ- स्याभावेऽपि विविधाकारवैचित्र्ये वासनावैचित्र्यमेव कारणम् । अनादौ संसारे मिथ्याभूतवासनानामन्योन्यकार्यकारणभेदेन ज्ञातृज्ञानाकारभेदः संपद्यते । यथा बीजवासनया पुष्पादेनीलरक्तिमादिभेदः। अनादिसन्तानान्तर्गतपूर्वज्ञानमेव वासना ॥

 एवमक्षोदक्षमो बाह्यार्थः सर्वः शून्य एव । अनादिवासनावशादनेकाकारेण बुद्धिरेवावभासते । एवं बौद्धदेशिकोपदेशबलादखिलज्ञातृज्ञेयवासनानामुच्छेदे विग

लितविषयाकारविशुद्धविज्ञानोदय उत्पद्यत इत्ययमेव महोदयः इति ।

११२
[द्वैतविवेक
पञ्चदशी

 प्रौढया वैयर्थ्यमंगीकृत्यापि बाह्यसत्त्वं समर्थयति ।

वैयर्थमस्तु वा बाह्यं न वारयितुमीश्महे ।
प्रयोजनमपेक्षन्ते न मानानीति हि स्थितिः ॥ ३७ ॥

 बाह्यस्य वैयर्थ्यमस्तु वा। तथाऽपि बाह्यं वारयितुं नेश्महे । बाह्यस्य वारयितुमशक्यत्वात्तदभ्युपगच्छामः । न तु भवानिवापलपामः । कुतस्तद्वारण- मशक्यमित्यत आह, प्रयोजनमिति । मानानि प्रमाणानि प्रयोजनं फलं नापेक्षन्ते, इति स्थितिर्हि । चक्षुरादीन्द्रियाणि स्वप्रयोजनवद्वस्तुज्ञानं यथा जनयन्ति तथा स्वप्रयोजनशून्यवस्तुज्ञानमपि जनयन्तीति लोकानुभवः। एवं च निष्प्रयोजनस्यापि मानसिद्धत्वेन प्रमितत्वात् प्रमितपदार्थफलस्यापकर्तुं भवतामिव नास्माकं साहसमिति भावः ॥ ३७ ॥

ईशसृष्टिर्न ज्ञानबाधकं किन्तु साधकम् ।

 मानसप्रपंचस्यैव बंधहेतुत्वे सिद्धान्तिते, योगी प्रत्यवतिष्ठते, बंध इति ।

बंधश्चेन्मानसद्वैतं तन्निरोधेन शाम्यति ।
अभ्यसेद्योगमेवातो ब्रह्मज्ञानेन किं वद ॥ ३८॥

 मानसद्वैतं मनःकल्पितं कामनिमित्तं द्वैतं जीवस्य बंधः बंधहेतुरित्यभ्युपगम्यते चेत् तन्निरोधेन तस्य मनसो निरोधेन नियमनेन शाम्यति नश्यति । निरुद्धस्य तस्य मनोमयप्रपंचोत्पादकत्वाभावात्तदभावे बंध एव न भवति । अतस्त- न्निरोधोपायमाश्रयेदित्याह, अभ्यसेदिति । योगमेव चित्तवृत्तिनिरोधमेवाभ्यसेत् । “योगश्चित्तवृत्तिनिरोध” इति पातंजलसूत्रम् । “यथा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् । तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ। (कठ. २. ६. १०, ११) इति श्रुतिः । एवं श्रुतिसूत्रोपदिष्टयोगाभ्यासेन बंधविमोकरूपस्य मोक्षस्य सिद्ध्या ब्रह्मज्ञानेन किं वद ? तत्प्रयोजनस्यान्यथा सिद्धत्वान्न किमपि

प्रयोजनमिति | भावः ॥ ३८ ॥

प्रकरणम् ।]
कल्याणपीयूषत्र्याख्यासमेता

 योगेन चित्तवृत्तिनिरोधेन कालिकबंधस्यैव निवृत्तिः नात्यन्तकी तन्निवृत्तिः; सा तु ब्रह्मज्ञानेनैव साध्या ; आत्यन्तिकवंधविमोक एव मोक्ष इत्य- स्माकमभिमतम्; ततो योगेन ब्रह्मज्ञानं नान्यथा सिद्धमित्याह, तात्कालिकेति ।

तात्कालिकद्वैतशांतावप्यागामिजनिक्षयः।
ब्रह्मज्ञानं विना न स्यादिति वेदान्तडिंडिमः ॥ ३९ ॥

 तात्कालिकद्वैतशांतौ यावत्कालं चित्तवृत्तिनिरोधस्तावत्कालं द्वैतनिवृत्तिरूपा मनःशान्तिरित्यर्थः, आगामिजनिक्षयः । आगामि योगविरामोत्तरकाले उत्पद्यमानो द्वैतरूपो यो बंधः तस्य क्षयो नाशः “ज्ञानादेव तु कैवल्यं “ “नान्यः पंथा विद्यतेऽयनाये” ( श्वेः ३.८.)त्यादिश्रुतयोऽन्वयव्यतिरेकाभ्यामत्यन्ताबाधितनिःश्रे- यसप्राप्तिहेतुत्वेन ब्रह्मज्ञानमेव मुक्तकंठमुपदिशन्तीति भावः ॥ ३९ ॥

 कूटस्थचैतन्यविवेकेन मानसिकप्रपंचस्य निवृत्तिः सिध्यतु; तथाप्यद्वितीयब्रह्मज्ञानं कथं सिध्यति ? भवदुक्तप्रणाळिकयेशस्पृष्टस्य बाह्यप्रपंचस्यानिवारणात् । तेन ब्रह्मणः सद्वयत्वाव्याघातात् । बाह्यद्वैतनिवारणमन्तरा मोक्षहेतु भूताद्वितीयब्रह्मज्ञानं नोदेतीति बाह्यं न वारयितुमीश्महे" (४.३७) इति साहसेन प्रतिज्ञायत इत्याशंकां परिहरति, अनिवृत्तइति ।

अनिवृत्तेऽपीशसृष्टे दैते तस्य मृषात्मताम् ।
बुद्ध्वा ब्रह्माद्वयं बोद्धुं शक्यं वस्त्वैक्यवादिनः ॥ ४०॥

 ईशसृष्टे मायाप्रतिबिंबितेश्वरकल्पिते नामरूपात्मके द्वैने प्रपंचेऽनिवृत्तेऽपि तस्य जगतो मृषात्मतां मिथ्यास्वरूयतां बुद्ध्वा ज्ञात्वा वस्त्वैक्यवादिनः सत्पदार्थ- स्यैकत्वमंगीकुर्वतोऽद्वयं ब्रह्म बोद्धुं शक्यं भवति ॥ ४० ॥

 ननु द्वैतमृषात्मज्ञानं नाद्वैतज्ञानप्रयोजकं, अपि तु तन्निवारणमेवेत्यभिनिविष्टं प्रत्याह, प्रलय इति ।

प्रलये तन्निवृत्तौ तु गुरुशास्त्राद्यभावतः।
विरोधिद्वैतभावेपि न शक्यं बोद्धुमद्वयम् ॥ ४१ ॥

११४
[द्वैतविवेक
पञ्चदशी

 प्रलये कल्पान्ते यत्र सर्वा द्वैतः प्रपंचो ब्रह्मणि विलीयते तन्निवृत्तौ तस्य द्वैतस्य विलये सति तदानीं विरोधिद्वैताभावेऽपि गुरुशास्त्राद्यभावतोऽद्वयं बोद्धुं न शक्यम् । श्रवणाद्यवकाशाभावात् "सर्वं खल्विदं ब्रह्मेतेि” ज्ञानोत्पत्तेरनवकाशः अतः प्रपंचो नाद्वयज्ञानप्रतिबंधकः, अपि तु तत्सत्यत्वज्ञानं । तस्मिन् प्रतिबंधके मृषात्वज्ञानेनापनोदिते प्रतिबंधकाभावात् प्रपंचस्य सत्वेऽप्यद्वितीयब्रह्मज्ञानं सुसाधमिति भावः ॥ ११ ॥

 ऐश्वरं द्वैतं न निवारयाम इति कोऽसौ निर्बंधः ? अस्माकमिव भवतोऽपि द्वेष आदासीन्यं वास्त्वित्याशंकां समाधत्ते, अबाधकमिति ।

अबाधकं साधकं च द्वैतमीश्वरनिर्मितम् ।
अपनेतुमशक्यं चेत्यास्तां तद्द्विष्यते कुतः ॥ ४२ ॥

 ईश्वरनिर्मितं द्वैतमद्वैतज्ञानं प्रत्यबाधकं न प्रतिबंधकं । अतो न द्वेषः कार्यः।तर्ह्यौदासीन्यमस्त्वित्यत आह, साधकमिति । ईश्वरसृष्टद्वैताभावे गुरुशास्त्रा- देरभावप्रसंगेन तदुपदेशासंभवात् ब्रह्मज्ञानं नोदीयादेव । अतो ब्रह्मज्ञानोपाय- भूतगुरुशास्त्रादिसंपादकत्वेन साधकं च । नातस्तत्रौदासीन्यमपि । किं च तदपनयनप्रयत्नो निष्प्रयोजन एवेत्याशयेनाह, अपनेतुमिति । अपि चापनेतुमश- क्यमनिवार्यम् । भवता धाष्टर्येन द्वेषे क्रियमाणेऽपि न तेन किमपि साध्यम् ।। अतो निष्प्रयोजनो द्वेषो न कार्य इति सुहृद्भूत्वा वक्ति । आस्तां प्रपंचोऽस्तु नाम । कुतः तत् द्विष्यते ? अनिवार्ये वस्तुनि निष्प्रयोजनो द्वेषो भवता किमिति क्रियत इति भावः ॥ ४२ ॥

जीवद्वैतस्य द्विप्रकारकत्वविचारः ।

 यद्यपि जीवसृष्टिर्भावसत्वेन मनोनिरोधेन सद्य एव वारयितुं शक्या तथाऽपि ब्रह्मज्ञानसाधकतयांऽशत उपादेयेत्याशयेन तद्विभागपूर्वकमुपादेयांशं दुर्शयति, जीवेति ।

जीवद्वैतं तु शास्त्रीयमशास्त्रीयमिति द्विधा ।
उपाददीत शास्त्रीयमातत्त्वस्यावबोधनात् ॥ ४३ ॥

प्रकरणम् ।]
११५
कल्याणपीयूषव्याख्यासमेता

 जविद्वैतं जीवसृष्टं मानसिकं द्वैतं शास्त्रीयं ब्रह्मज्ञानोपकारकत्वेन शास्त्रबोधितम्। अशास्त्रीयं तद्भिन्नम् । तच्च निषिद्धम् । इति द्विधा । उपादानकालाबधिमाह, आतत्वस्येति । शास्त्रीयं द्वैतं तत्त्वस्य परब्रह्मणः आ अवबोधनात् अव- गतिपर्यन्तमुपाददीत स्वीक्रियेत ॥ ४३ ॥

 ब्रह्मवबोधनसाधकं शास्त्रीयं द्वैतं विवृणोति, आत्मेति ।

आत्मब्रह्मविचाराख्यं शास्त्रीयं मानसं जगत् ।
बुद्धे तत्त्वे तच्च हेयमिति श्रुत्यनुशासनम् ॥ ४४ ॥

 आत्मब्रह्मविचाराख्यं प्रत्यगात्मपरब्रह्मणोः स्वरूपविचारः श्रवणादिरूपं तदाख्यं शास्त्रीयं शास्त्रसम्मतं मानसं जगत् । उपादानकालावधि प्रमाणयति । बुद्धे इति । तत्त्वे प्रत्यग्ब्रह्मैक्ये बुद्धे ज्ञाते सति, तच्च शास्त्रीयं द्वैतमपि हेयमिति श्रुत्यनुशासनम् श्रुतीनां राज्ञामिवानुल्लंघनीयाज्ञात्वात् । “ नन्वासुप्तेरामृतेः कालं नयेद्वेदान्तचिन्त"येति वाक्येन मानसिकं द्वैतमामरणमहेयमिति चेन्न । अस्य वाक्य- स्यानुत्वन्नज्ञानविषयत्वात् । अत एवोक्तं बुद्धे तत्वे इति । तावत्पर्यन्तं तस्योपादेयतां श्रुतिरप्यङ्गीकरोतीति भावः ॥ ४४ ॥

 तत्वावबोधोत्तरं माननस्य हेयत्वप्रतिपादिकां क्रमशो अमृतनाद ब्रह्मबिन्दु-१८ । बृ. ४. ४. २१. मुंडक २. २. ५.श्रुतीरुदाहरति शास्त्राणीति।

शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः।
परमं ब्रह्म विज्ञाय उल्कावत्तान्यधोत्सृजेत् ॥ ४५ ॥
ग्रन्थमभ्यस्य मेधाबी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्थीं त्यजेत् ग्रन्थमशेषतः ॥ ४६ ॥
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायेदूहून् शब्दान् वाचो विग्लापनं हि तत् ॥ ४७॥

११६
[द्वैतविवेक
पञ्चदशी

तमेवैकं विजानीथ ह्यन्या वाचो विमुंचथ
यच्छेद्वाङ्मनसी प्राज्ञः इत्याधाः श्रुतयः स्फुटाः ॥ ४८॥

 मेधावी बुद्धिमान् शास्त्राणि वेदान्तशास्त्राणि अभ्यस्य गुरुसन्निधौ संप्रदायसिद्धं श्रवणं कृत्वा पुनः पुनः दृढज्ञानोत्पादनपर्यन्तमभ्यस्य मननं कृत्वा परमं ब्रह्म विज्ञाय निधिध्यासनेन साक्षात्कृत्य अध तदनन्तरं तानि शास्त्राण्यन्न- पचनान्तरमुल्कावदर्धदर्ग्धेधनमिवोत्सृजेत् विसर्जयेत् ।। ४५ ।।

 यथा धान्यार्थी तत्संग्रहानन्तरं पळालमिव तुषमिव ज्ञानविज्ञानतत्परः ज्ञानं शास्त्रजन्यं ज्ञानं विज्ञानमनुभवजन्यं ज्ञानं तत्परं ग्रन्थं वेदान्तशास्त्रमभ्यस्य तदनन्तरं ग्रंथमशेषतस्त्यजेत् ॥ ४६ ॥

 ब्राह्मणः ब्रह्मणोऽयं ब्रह्मणि निरतो मुमुक्षुस्तं प्रत्यगात्मानं विज्ञाय विस्तरेण ज्ञात्वा प्रज्ञां चित्तैकाग्र्यम् कुर्वीत संपादयेत् । बहून् शब्दानन्यानप्युपनिषद्भागान् महावाक्योपपादकान् नानुध्यायेत्। तद्ध्यानं वाचो वागिंद्रियस्य विग्लापनं श्रमहेतुः । हि निश्चयार्थे ॥ ४७ ॥

 एकमद्वितीयं तमौपनिषदं पुरुषं विजानीथ अवेत । अन्या अतद्विषयिका वाचो महावाक्योपपादकानन्यानप्युपनिषद्भागान् विमुंचथ । “ तमेवैकं जानथ आत्मानमन्या वाचो विमुंचथ" (मुं.२.२.५.) इति श्रुतेः । एवंजातीयकाः श्रुतयो बह्वयः संतीत्याह । यच्छेदिति । इत्याद्या एवं प्रकारकाः श्रुतयः स्फुटाः "स्पष्टं वर्तन्ते । श्रुत्यर्थस्तु । प्राज्ञो वाक् तदुपलक्षितानींद्रियाणि मनसि यच्छेत्।। छांदसोऽत्र दीर्घ:। तन्मनो ज्ञान आत्मनि ज्ञानरूपे यच्छेत् विलापयेत् । वाङ्मनसि दर्शनाच्छब्दादिभ्य इत्यप्यत्र विवक्षितम् ॥ ४८ ॥

 अत्रेदं बोध्यम् । एतैः श्लोकैर्नैष्कर्म्यसिद्धिहेतुभूतः सर्वकर्मसंन्यासोऽभिहितो भवति । ननु सर्वकर्मसन्यासः शास्त्रानभिमत एव । कर्मणोऽपि शास्त्रचोदितत्वात् । "अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतत्वमश्नुते” (ईश.११) इति विद्याऽविधयोर्मोक्षोपकारकत्वस्य श्रुतवान् । “कुर्वन्नेवेह कर्माणि जिजेविषेच्छतंगसमाः” "यावज्जीवमग्निहोत्रं जुहोति” “तं यज्ञपात्रैर्दहन्ति" इत्याद्यनेकैर्मन्त्र

प्रकरणम् ।]
११७
कल्याणपीयूषव्याख्यासमेता

वर्णैरादेहपातं नियतकर्तव्यतया कर्म विधीयत इति चेन्न । तस्याविद्याविषयत्वात् । गृहस्थाश्रमप्राप्तं सर्वं पांक्तादिलक्षणं कर्म । “जाया मे स्यादथ प्रजायेय.... एतवान् वै कामः” (बृ- १. ४. १७) इति जायापुत्रवित्तादिंसाध्यसाधननिबद्धो रामप्राप्तो गृहस्थाश्रमः । एवं सर्वं पांक्तं कर्म काम्यमेव । तथा च श्रुतिः । “उभे ह्यैते एषणे एव ” (बृ. ४. ४. २२)। एषणा च रागतः प्राप्ता। रागस्त्व- ज्ञानमूलकः । आप्तकामस्य ज्ञानिनोऽविद्याया अनुपपत्तेः । अन्यथा शास्त्रस्य विरुद्धार्थबोधकत्वापत्तिः स्यात् । विद्याविद्ययोर्युगपदेकस्यैव पुरुषस्याविषयत्वाच्च । “दूरमेते विपरीते विषूचो अविद्या या च विधे” (कठ.१.२.४.) त्यादिश्रुति- भिर्विद्याविद्ययोर्युगपदेकत्रानवस्थानमेवाभिधीयते । "तपसा ब्रह्म विजिज्ञासस्वे " (तै. ३.२) ति ब्रह्मज्ञानावाप्तये श्रवणाद्यात्मकं तपः साधनं कर्मेतरं मार्गमुपदिष्टं च । एवं कर्मणो ज्ञानस्य प्रतिबंधकत्वं च सूच्यते । तर्हि चोदनाशास्त्रम् सर्वं निरर्थकमेव स्यादिति चेन्न । न हि कमपि नियुङ्क्ते शास्त्रं प्रवृत्तिं प्रति । कि तु सहजरागप्राप्तां तामनुसरतोऽविदुषः प्रयोजनाय विधिनिषेधवाक्यैर्व्यवस्थां कल्पयति निरर्थकमेव भवतु नाम विदुषः सर्वं चोदनाशास्त्रम् । न तथा भवत्याध्यात्मिकमौपनिषदं शास्त्रम् । बाढम् तदपि त्याज्यमेवः अवगततत्वार्थस्य तस्य वैयर्थ्यात् । निस्संशयज्ञानोत्पादनावधानि गुरुशास्त्रादीनि । किं तैस्साक्षात्कृतात्मतत्त्वस्य ? अतिक्रान्ततमस्कस्य किं दीपेनेति ॥ ४८ ॥

 ननु शास्त्रीयद्वैतस्य तत्वबोधपर्यन्तमुपादेयत्वोक्त्याऽन्यस्य ततः पूर्वमेव हेयतोक्तप्राया। किंमित्येवंव्यवस्थया ? तस्यापि तावत्पर्यन्तमुपादानमवोस्तु बाधकाभावात्, इत्याशंकां मनसि निधाय पूर्वमेव हेयत्वावश्यकतां दर्शयितुं प्रथममशास्त्रीयं विभजति ।

अशास्त्रीयमपि द्वैतं तीव्रं मंदमिति द्विथा ।
कामक्रोधादिकं तीव्रं मनोराज्यं तथेतरत् ॥ ४९॥

 स्पष्टोऽर्थ : ॥ ४९ ॥

 तयोः प्राग्घेयत्वावश्यकतां दर्शयति, उभयमिति ।

११८
[द्वैतविवेक
पञ्चदशी

उभयं तत्त्वबोधात् प्राङ्निवार्यं बोधसिद्धये ।
शमः समाहितत्वं च साधनेषु श्रुतं यतः ॥ ५० ॥

 स्पष्टः पूर्वार्धः। तत्र कारणमाह । यतः शमः बाह्येन्द्रियनिग्रहः समाहितत्वं च चित्तैकाग्र्यम् च तत्त्वज्ञानस्य साधनेषु श्रुतम् । “शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वाऽत्मन्येवात्मानं पश्येदि" (बृ.४. ४.२३.) ति श्रुतेः । साधनचतुष्टयसंपत्यनन्तरमेव ब्रह्मजिज्ञासा कर्तव्या । “अथाऽतो ब्रह्मजिज्ञासे “ (सु. १.१.१) ति सूत्रबलात् । नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमादिसंपत्तिः, मुमुक्षुतेति साधनचतुष्टयम् । एवं ब्रह्मजिज्ञासायाः प्रागेवावश्यकं संपादयितव्ये शमादिषट्के, एकदेशभूतयोः शमसमाध्योर्विरोधिभूतमशास्त्रीयं द्वैतं शमादितः पूर्वं हेयम् । तत्सत्वे शमादेरनुदयात्। एवं च ब्रह्मबोधपर्यन्तमशास्त्रीयद्वैतस्यीपादानं न संभवतीति प्रागेव हेयत्वमुक्तम् ॥ ५० ॥

 साधनचतुष्टयसंपत्तयेऽशास्त्रीयद्वैतस्य बोधात् पूर्वं हेयत्वप्रतिपादनेऽपि बोधोत्तरं हेयत्वं न प्रतिपादितं स्यात् । अतस्तदानीं तदुपादेयतायां भ्रमः स्यादिति । तन्निवारणाय तदाऽपि हेयत्वं प्रतिपादयति, बोधेति ।

बोधादूर्ध्वं च तद्धेयं जीवन्मुक्तिप्रसिद्धये ।
कामादिक्लेशबंधेन युक्तस्य न हि मुक्तता ॥ ५१ ॥

 बोधादूर्ध्वं तत्त्वज्ञानोत्पत्त्यनन्तरमपि जीवन्मुक्तिप्रसिद्धये जीवन्मुक्तेः प्रकर्षेण सिद्धये तदशास्त्रोयं द्वैतं हेयमेव । तत्रोपपत्तिमाह, कामेति । कामादि क्लेशबंधेन कामादय एव क्लेशाः तद्रूपो यो बंधः तेन युक्तस्य मुक्तता न संभवति ॥ ५१ ॥

 ननु जीवन्मुक्तिः किमित्यभ्युपेया ? यत्प्रसिद्धये बोधादूर्ध्वमशास्त्रीयद्वैतस्य हेयत्वं प्रतिपाद्यते । पुरुषस्य जन्मराहित्येन कृतार्थतासंभवाद्विदेहमुक्त्यै-

बालमित्याशंक्य प्रतिबम्द्या समाधत्ते, जीवन्मुक्तिरिति ।

प्रकरणम् ।]
११९
कल्याणपीयूषव्याख्यासमेता

जीवन्मुक्तिरियं माभूज्जन्माभावे त्वहं कृती।
तर्हि जन्माऽपि तेऽस्त्वेव स्वर्गमात्रात्कृती भवान् ॥ ५२ ॥

 इयं सर्वकामोन्मूलननिमित्ता जीवन्मुक्तिरस्माकं माभूत् । अहं तु जन्माभावे कृती कृतकृत्यः । विदेहमुक्त्यैवालमिति वदन्तमैहिकभोगभंगभिया विदेहकैवल्यावाप्तिव्याजेन जीवन्मुक्तिमपलपन्तं पूर्वपक्षिणं प्रतिबंद्या समाधत्ते । यद्वैहिकत्यागभयाज्जीवन्मुक्तिं त्यजसि तर्हि ते जन्माऽप्यस्तु पुनर्जन्मापि त्वयाङ्गीकार्यं स्यात् । तदभावे ह्यामुष्मिकभोगत्यागभयस्यापरिहार्यतया स्वर्गादिमात्राद्भवान् कृतीति मत्वा विदेहमुक्तिमपि त्यजत्वित्याह, स्वर्गेति । भवान् स्वर्गमात्रात् स्वर्गसुखानुभवमात्रेण कृती भवतु । कामोपस्थापितकर्माचरणफलभूतं स्वर्गमवाप्य यावत्कालमुषित्वा फलभोगानन्तरं पुनः कर्मशेषफलभोगाय जन्मस्वीकरोतीति तावन्मात्रत्वेन कृतकृत्यो भवति । रागस्यानिवृत्तत्वान्न तस्य निःश्रेयसावाप्तिरिति भावः । "ब्रह्मलोकाभिवाञ्छायां सम्यक्सत्यां निरुध्यताम् । विचारयेद्य आत्मानं न तु साक्षात्करोत्यय ” (९.५१.) मित्यन्यत्रोक्तम् ॥ ५२ ॥

 तव प्रतिबंदी न युक्तेति पूर्वपक्षी शंकते, क्षयेति ।

क्षयातिशयदोषेण स्वर्गो हेयो यदा तदा ।
स्वयं दोषतमात्माऽयं कामादिः किं न हीयते ॥५३ ॥

 अभ्युदयानन्दहेतुः स्वर्गोऽपि क्षयातिशयदोषेण नाशस्य तारतम्यदोषेण हेयः त्याज्यः ; अतः स्वर्गमात्रात् कृतार्थता न । सिद्धान्तो तां शंकामपि प्रतिबन्द्यैवोत्तरयति, यदेति स्वर्गस्य हेयतया न तेन कृतित्वमिति यदाभ्युपेयते तदा दोषतमात्मा सकलपुरुषार्थविध्वंसकत्वेनात्यन्तदोषस्वरूपः कामादिः किं न हीयते ? अत्यन्तहेयमेवेतिभावः। कामकर्मफलभूतस्य स्वर्गसुखस्य क्षयित्वेन हेयत्वेनाङ्गीकारे तत्कारणभूतस्य कामादेरपि क्षयित्वात्स्वयं सकलपुरुषार्थविघातुक त्वेनातिदुष्टस्वरूपत्वादयं कामादिः किं न हीयते ? उभयोरपि क्षयित्वाविशेषेण स्वर्गवत्कामादिरपि हेयः । सकलषुरुषार्थविघातुकत्वरूपदोषान्तरसद्भावत्सुतरां

त्याज्य इति तात्पर्यम् ॥ ५३ ॥

१२०
[द्वैतविवेक
पञ्चदशी

 ननु निष्कामकर्माचरणेन शुद्धचित्तस्यैव जिज्ञासोदयात् परंपरया निःश्रे- यससाधनचित्तशुद्धिसंपादनार्थमामुष्मिकफलकामना सर्वथा त्याज्या । एवं च तत्र वैराग्यमेव परंपरया निःश्रेयससाधनतया तस्यैव हेयत्वमंगीकार्यम् । ऐहिकफलकामनायाः परंपरानिःश्रेयससाधनामुष्मिकवैराग्याविरोधित्वात्तत्कामना किमिति त्याज्या ? साधनचतुष्टयान्तर्गतं वैराग्यममुत्र फलभोगविराग एव । नैहिकफलभोगविरागः, तस्योक्तकारणपरंपरानन्तःपातित्वात् । इत्याशं- क्यैहिकफलभोगविरागस्यापि साधनचतुष्टयान्तःपातित्वं प्रतिबन्धकाभावविध येत्याशयेंनाह, तत्त्वमिति ।

तत्त्वं बुद्ध्वापि कामादीन्निःशेषं न जहासि चेत् ।
यथेष्टाचरणं ते स्यात् कर्मशास्त्रातिलंधिनः ॥ ५४ ॥

 तत्त्वं बुद्ध्वापि कामादीन् निश्शेषं न जहासि चेत् ऐहिकफलकामनां निःशेषं न त्यजसि चेत्, कर्मशास्त्रातिलंघिनः कर्म अधिकृत्य कृतं यच्छास्त्रं तस्य मर्यादामतिक्रम्योत्यत इति हेतुगर्भविशेषणं, ते यथेष्टाचरणमैहिकभोगप्रयोजक निषिद्धकर्माचरणमपि स्यात् प्रसज्येत । एवं च तस्फलभृतपापेन साक्षात्कारः प्रतिबद्ध एव स्यात् । अत एव वक्ष्यति वैराग्यस्य परिपाकाभावो बोधे सत्यपि तस्य पूर्णतां न संपादयतीति । पूर्णबोधस्यैव मोक्षहेतुत्वमिति । वैराग्यतारतम्य- मस्तीति च । तत्र कर्मशास्त्रातिलांघेन इत्युक्तया तत्त्वं बुद्ध्वापीत्यत्रोपात्तो बोधो वस्तुतो न बोधः । किं तु बुद्धत्वाभिमान एव। यथेष्टाचरणापादनमपि कामा- द्यधीनाचरणापादनपरमेव ; न तु निष्कामाचरणपरं । अत एव ब्रह्मसाक्षात्कारवत: कर्मशास्त्रानपेक्षमुक्तम् । अन्यत्र “निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेध" इति सूचितम् । अनेन तस्य विधिनिषेघापेक्षत्वमुक्तं ; न तु तदुल्लंघनम् । एवं सति तत्त्वबोधानन्तरं गृहस्थाश्रमः समग्रतस्त्याज्य एव भवतिं ; ज्ञानकर्मणोरत्यन्तविरोधात्। शरीरधारणार्थं भिक्षाटनादेर्नियमेन तुरीयाश्रमिणोऽपि विहितत्वात्तस्यापि नियमाभावाभाव एव। भिक्षाटनादेः कायक्लेशपरिभवाद्यनिष्टहेतोरेषणात्रय- परित्यागानन्तरमपि वरं स्वगृह एव निवासः इति चेन्न; तस्य काम- प्रयुक्तत्वात् । शरीरधारणमात्रभिच्छतोऽपि स्वगृहनिवासः कामप्रयुक्त एव ।

स्वगृहाभिमानदूषितश्च । स्त्रीविशेषविशिष्टमेव गृहमित्येषणात्रयपरिस्याग: स्वगृह

प्रकरणम् ।]
१२१
कल्याणपीयूषव्याख्यासमेता

निवासश्चेति परस्परं विरुद्ध्येत । अशनाच्छादनेच्छामात्रस्यापि कामप्रयुक्तत्वात् सभ्यक् ज्ञानप्रतिबंधकमेव स भवति ॥ ५४ ॥

 ननु तत्वविदो यथेष्टाचरणं यद्यनुमन्यते तथैवैहिकफलकामनाप्यनुमता स्यादिति नैषाऽपादनयोग्या । भवतोऽप्यभिमतत्वादित्याशंक्य तत्र सुरेश्वराचा- र्यवचनमाचष्टे, बुद्धेति ।

बुद्धाद्वैतस्वतत्त्वस्य यथेष्टाचरणं यदि ।
शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥ ५५ ॥

 बुद्धाद्वैतस्वतत्त्वस्य बुद्धमद्वैतस्य स्वतत्त्वं निजस्वरूपं येन तस्य यथेष्टाचरणं स्वेच्छावृत्तिर्यद्यङ्गीक्रियते तदा शुनां कुक्कुराणां तत्त्वदृशां ज्ञानिनां चाशुचिभक्षणे को भेदः न कोऽपि । “आचारहीनं न पुनन्ति वेदा" इति भावः ॥ ५५ ॥

 विशेषाभावे इष्टापत्तिरिति वदन्तं प्रति सोपहासमुत्तरमाह, बोधादिति ।

बोधात्पुरा मनोदोषमात्रात्क्लिश्यस्यथाधुना।
अशेषलोकनिंदा चेत्यहो ते बोधवैभवम् ॥ ५६ ॥

 बोधात्पुरा तवाभिमतज्ञानोत्पत्तेः पूर्वं मनोदोषमात्रात् मनसः कामक्रोधादयो ये दोषास्त मात्रेणैव हेतुना क्लिश्यसि । अधुना तादृशज्ञानोत्पत्यनन्तर मशेषलोकनिंदा यथेष्टाचरणप्रयुक्ता सर्वलोकैः क्रियमाणा निंदा तत्प्रयुक्तः क्लेश इति यावत् । एवं क्लेशद्वैगुण्यं तवापततीत्यहो ते बोधवैभवं तव विलक्षणज्ञानशोभा। अहो इत्यनेनाश्चर्यकरमिति द्योतनादुपहासः प्रतीयते । यदि तत्वतस्तत्त्वज्ञानी स्यात् कामादिभ्यो यथा न क्लिश्नाति तथा लोकनिंदाया अपि न क्लिश्नाति तत्त्वज्ञानाभिमानी तु लोकनिंदाया इव कामादिभ्यः क्लिश्नाति । ।

अयमेव विशेषः तत्वज्ञानैहिककामनावतोर्यथेष्टाचरणे ॥ ५६ ॥

१२२
[द्वैतविवेक
पञ्चदशी

 एवं कृत्वोपहासं सुहृद्भूत्वोपदिशति, विदिति ।

विड्वराहादितुल्यत्वं मा कांक्षीस्तत्त्वविद्भवान् ।
सर्वधीदोषसंत्यागाल्लोकैः पूज्यश्च देववत् ॥ । ५७ ॥ ।

 भवान् तत्ववित् । तत्वतो यदि ज्ञानी स्यात् विड्वराहादितुल्यत्वं ग्रामसूकरादिजन्तुसमतां मा कांक्षीः सर्वधीदोषसंत्यागात् कामक्रोधाद्यशेषबुद्धि- दोषपरित्यागाल्लोकैर्देववत् पूज्यश्च भव । लोकपूज्यतामाप्नुहि । कामादिधीदोषपरिस्त्यागेनैव तत्त्वविदो लोके पूज्यता। तदत्यागे तु वस्तुतस्तत्त्वज्ञानित्वाभावेन विड्वराहादिभिस्समं लोकगर्ह्यत्वमेव स्यात् । अतो ह्यैहिककामादीनामपि हेयतावश्यमभ्युपेया। अन्यथा लोकनिंदास्पदतैव भवतीति तात्पर्यम् । एतेनैहिककामादीनामपि हेयत्वमावश्यकमिति सुप्रतिपादितम् ॥ ५७ ॥

 ऐहिककामा अपि त्याज्या इत्युक्तम् । तत्त्यागोऽशक्य इत्याशंकामुपाय प्रदर्शनेन परिहरति, काम्यादीति ।

काम्यादिदोषदृष्टयाद्या: कामादित्यागहेतवः।
प्रसिद्धा मोक्षशास्त्रेषु तानन्विष्य सुखी भव ॥ ५८ ॥

 काम्यादिदोषदृष्ट्याद्याः काम्यानि कामनाविषयानीष्टानि स्रक्चंदनादीनि; आदिशब्देन द्वेष्यान्यनिष्टानि शत्र्वादीनि गृह्यन्ते । इष्टान्यनिष्टानि चेत्यर्थः; तेषु मनःक्लेशकारितया क्षयित्वादिजीवबंधहेतुत्वरूपो यो दोषो विद्यते तस्य दृष्टिः परिज्ञानम् । आदिशब्देन दोषदर्शनान्तरं तत्परिहाराय कर्तव्ययत्नवैविध्यादिकं सूचितम् । ते कामादित्यागहेतवः कामादीनां त्यागे कारणानि; इत्ययमंशो न स्वकपोलकल्पित इत्याशयेने श्रुतिसम्मतं तेषां त्यागहेतुत्वमित्याह, प्रसिद्धा इति । उपनिषदादिषु मोक्षशास्त्रेषु प्रसिद्धाः । अतस्तान् दोषान् प्रयत्नादन्विष्य सविमर्शं परीक्ष्य सुखी भव। तद्वारा तत्यागेन सुखी भव मोक्षानन्दमाप्नुहि ॥ ५८ ॥

 ननु बाह्यविषयिकाः कामादयः परिह्रियन्ताम् । मनोभावरूपाणामपि तेषां त्यागाभावे का क्षतिरित्याशंक्याह, त्यज्यतामिति ।

त्यज्यतामेष कामादिर्मनोराज्ये तु का क्षतिः।
अशेषदोषबीजत्वात् क्षतिर्भगवतेरिता ॥ ५९॥

प्रकरणम् ।]
१२३
कल्याणपीयूषव्याख्यासमेता

 मनोराज्ये यथेष्टं मनसि विषयध्यानेन क्षतिः हानिः अशेषदोपबीजत्वात् सर्वेषां कामादिदोषाणामुत्पत्ते:कारणम् । स्पष्टमन्यत् ॥ ५९ ॥

मनोराज्यपरित्यागप्रशंसा

 उक्तप्रकारं भगवद्वाक्यप्रदर्शनेन विशदयति, ध्यायत इति ।

ध्यायतो विषयान् पुंसः संगस्तेषूपजायते ।
संगात्संजायते कामः कामात्क्रोधोऽभिजायते ॥ ६० ॥

 (गी-२-६२.) विषयान् स्रगादीन् ध्यायतो मनसि भावयतः पुंसः तेषु संग आसक्तिरुपजायते। संगात् कामस्तृष्णा संजायते । विफलीकृतात् कामात् क्रोधः कोपोऽभिजायते संपद्यते । दिक्प्रदर्शनमात्रमेतत् । तत्रोक्ता प्रणाळी सर्वाप्यत्रानु संधेया ॥ ६० ॥

 कामादिपरित्यागः काम्यादिदोषदृष्टथादिहेतुद्वारा सुशकः। मनोराज्य परिहारस्तु दुःशक एवेत्याशंक्य तस्यापि हेतुप्रदर्शनेन सुशकत्वं प्रतिपादयति शक्यमिति ।

शक्यं जेतुं मनोराज्यं निर्विकल्पसमाधितः।
सुसंपादः क्रमात्सोपि सविकल्पसमाधिना ॥ ६१ ॥

 निर्विकल्पसमाधितो निर्विकल्पे विषयिणि परे ब्रह्मणि चित्तैकाग्रथम् । तदाकारा चित्तवृत्तिः। ततो दोषबोजकारणं मनोराज्यं जेतुं शक्यं । तस्य । दुःशकत्वमाशंक्य तदुपायप्रदर्शनेन सुशकत्वं प्रदर्शयति, सुसंपादेति । सोऽपि निर्विकल्पसमाधिः सविकल्पसमाधिना सगुणध्यानेनाभ्यासक्रमात् सुसंपादः सुसाधः ॥ ६१ ॥

 ननु योगयुक्तस्य भवदुक्तप्रणाळ्युपयुज्यते । योगविरहितस्य का गतिरि त्याशंक्य तस्यापि मनोराज्यत्यागदिशमुपदिशति, बुद्धेति ।

बुद्धतत्त्वेन धीदोषशून्येनैकान्तवासिना । ।
दीर्घं प्रणवमुच्चार्य मनोराज्यं विजीयते ॥ ६२ ॥

१२४
[द्वैतविवेक
पञ्चदशी

 बुद्धतत्त्वेनावगतब्रह्मात्मैक्यभावेन धीदोषशून्येन कामक्रोधादिधीदोषशून्येन निर्मलमनस्केन एकान्तवासिना एक एव अन्तः सीमा यस्य तस्मिन् वसतीति तथाभूतः तेन विजनप्रदेशनिवासशीलेन दीर्घ कालं प्रणवं प्रकर्षेण नूयते परं ब्रह्मानेनेति प्रणवः ओंकारः तमुच्चार्य जप्त्वा मनोराज्यं विजीयते ॥ ६२ ॥

 एवं मनोराज्यविजयफलमाह, जित इति ।

जिते तस्मिन् वृत्तिशून्यं मनस्तिष्ठति मूकवत् ।
एतत्पदं वसिष्ठेन रामाय बहुधेरितम् ॥ ६३ ॥

 मूकवद् वृत्तिशून्यं सर्वव्यापारविरहितं मनः तिष्ठति । तदानीं विषयाभावात् तदाकाराकारिता वृत्तयो नोत्पद्यन्ते । वसिष्ठः मुनीनां वरिष्ठ, स्पष्टमन्यत् ॥ ६३ ॥

 तदुपदेशप्रकारमाह, दृश्यमिति ।

दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।
संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः॥ ६४ ॥

 दृश्यं परिदृश्यमानमिदं जगन्नास्ति सत्यस्वेन न विद्यते मिथ्येति बोधेन ज्ञानेन, यथा गृहात् सर्वस्योच्छिष्टस्य सम्मार्जन्याऽपाकरणं तथैव मनसो दृश्य मार्जनं दृश्यस्यापाकरणं संपन्नं चेत्, तत् तदा परा उत्कृष्टा निर्वाणनिर्वृतिः निर्वाणं मोक्षः स एव निर्वृतिरानन्द उत्पन्ना निष्पन्ना भवति । “ नेह नानास्ति किचनेति ” (कठ. २. ४. ११.) श्रुत्या जगतो निष्कासनेऽवशिष्ट: परब्रह्मानन्द एवानुभूयत इति भावः ॥ ६४ ॥

 निरतिशयानन्दस्योत्तमपदत्वेन मानसिकमौनं प्रस्तौति , विचारितमिति।

विचारितमलं शाखं चिरमुग्राहितं मिथः।
संत्यक्तवासनान्मौनादृते नास्त्युत्तमं परम् ॥ ६५ ॥

 विचारितं अलमिति च्छेदः। सर्वमाध्यात्मिकं शास्त्रं अलं साकल्येन

विचारितम् । विचारितार्थं गुरुशिष्ययोर्मिथः चिरं कालं संवादद्धरोद्ग्राहितं ।

प्रकरणम् ।]
१२५
कल्याणपीयूषव्याख्यासमेता

मननपूर्वकं बुद्धौ सम्यगवधारितम् । तस्येदं पर्यवसितम् । संत्यक्तवासनात् सम्यक् परित्यक्तकामादिसंस्कारान्मौनादृतें मनसस्तूष्णींभावाद्विनोत्तममधिकं पुरुषार्थसाधनं पदं स्थानमन्यन्नास्तोति ॥ ६५ ॥

 एवं संपादितस्य मौनस्यारब्धकर्मणा विक्षेपे सति प्रतीकारमाह, विक्षिप्यत इति ।

विक्षिप्यते कदाचिद्धी: कर्मणा भोगदायिना ।
पुनः समाहिता सा स्यात्तथैवाभ्यासपाटवात् ॥ ६६ ॥

 भोगदायिना भोगस्यावश्यंजनयित्रा प्रारब्धेन कर्मणा । अभ्यासपाटवादनुक्षणमेव सविकल्पसमाधेरभ्यासदाढर्यात् स्पष्टमन्यत् ॥ ६६ ॥

 सर्वधा विक्षेपरहितः केवलब्रह्मैव भवतीत्याह, विक्षेप इति ।

विक्षेपो यस्य नास्त्यस्य ब्रह्मवित्त्वं न मन्यते ।
ब्रह्मैवायमिति प्राहुर्मुनयः पारदर्शिनः ॥ ६७ ॥

 यस्य चित्तस्य विक्षोपो नास्ति अस्य ज्ञानिनो ब्रह्मवित्त्वं न मन्यते वास्तविकं ब्रह्मज्ञानित्वं नाभ्युपेयते । किं त्वौपचारिकमेव। किं नानुमन्यत इत्याशंम्क्याह, ब्रह्मेति ? अयं ज्ञानी ब्रह्मैव ब्रहैवाहमस्मीति महावाक्यस्य लक्ष्य एव भवतीति पारदर्शिनः वेदान्तकोविदो मुनयो मननशीला: प्राहुः। तस्य ब्रह्म- भावादद्वैतस्वरूपत्वेन ब्रह्मविदिति भेदावगाहिव्यवहाराविषयत्वाद्ब्रह्मवित्वं तत्रौप- चारिकमित्यर्थः॥६७॥

 अत्र वासिष्टमुदाहरति, दर्शनेति ।

दर्शनादर्शने हित्वा खयं केवलरूपतः ।
यस्तिष्ठति स तु ब्रह्मन् ! ब्रह्म न ब्रह्मवित्स्वयम् ॥ ६८ ॥

 हे ब्रह्मन् दर्शनादर्शने दर्शनं ज्ञानं अदर्शनमज्ञानं च द्वे हित्वाऽपनुद्य

ब्रह्माहं जानामि नाहं जानामित्याकारकव्यवहारद्वयं हित्वा । स्वयं केवलरूपतः

१२६
[द्वैतविवेक
पञ्चदशी

अद्वितीयज्ञानरूपेण यस्तिष्ठति स ब्रह्मैव । न तु ब्रह्मवित्। जानामीति व्यव- हारस्य ज्ञातृज्ञानज्ञेयभावसापेक्षत्वेन तद्व्यवहारत्यागस्य ज्ञातृज्ञेयभावपरित्यागपूर्वकतया तदानीं ज्ञातृज्ञेयभावयोर्नष्टत्वेन तत्सापेक्षो ब्रह्मविदिति व्यवहारो न स्वारसिक उपपद्यते । तथा चाह श्रुतिः “परमं ब्रह्म वेद ब्रह्मैव भवती"ति (मुं. ३.२.९) ॥६८॥

 ईश्वरद्वैताज्जीवद्वैतविवेचनम्य फलं प्रदर्शयन् प्रकरणमुपसंहरति, जीवन्निति ।

जीवन्मुक्तेः पराकाष्ठा जीवद्वैतविवर्जनात् ।
लभ्यतेऽसावतोऽत्रेदमीशद्वैताद्विवेचितम् ॥ ६९ ॥

 असावेवंरूपा जीवन्मुक्तेः पराकाष्ठा परा उत्कृष्टा च सा काष्ठा सीमा जीवद्वैतविवर्जनाल्लभ्यते । अतोऽत्रास्मिन् प्रकरणे इदं जीवद्वैतमीशद्वैताद्विवेचि- तंम्। जीवद्वैतविवेचनेन तत्परित्याग एव जीवन्मुक्तिः पराकाष्ठाप्राप्तिरिति सैव तत्फलमिति स्फुटमभिहितम् ॥ ६९ ॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनाऽत्रि

गोत्रसमुद्भूतेन लिङ्गनसोमयाजिना विरचितेयं द्वैत

विवेकप्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति द्वैतविवेकप्रकरणम्।

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी


महावाक्यप्रकरणम् ।


 जिज्ञासोर्वैराग्योत्पादनधिया विस्तरेण प्रपञ्चितमीश्वरसृष्टस्य जगतो मिथ्यात्वं, क्रियाकारकफलाभिसन्धिप्रयुक्तस्य कर्मकलापस्यानित्यफलहेतुत्वेन हेयत्वं च । जीवात्मब्रह्माभेदश्च संक्षेपतो ज्ञापितः । विशेषतः पदार्थशोधनमन्तरा वैराग्यमात्रेण सम्यक्तत्त्वबोधो नोदेतीति सत्पदार्थस्वरूपनिरूपकाणि सकलवेदार्थसारसंग्रहरूपकाणि महावाक्यान्यवश्यं व्याख्येयानि । विद्यते च प्रसक्तिः स्वरूपशोधनाय । “ एकमेवाऽद्वितीयं ब्रह्म” (छां . ६.२.१.) “आत्मा वा इदमेक एवाग्र आसीदि" (ऐ. १.१.१.) त्यादिश्रुतिभिः प्रतिपादितस्य सजातीयविजातीयस्वगत भेदरहितस्य निरुपाधिकस्य कस्यचिदव्यक्तवस्तुनः सद्भावः प्रतिपादितः । तथैव “स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत" (ऐत. १. ३. १२) इति श्रुतौ श्रूयते सोपाधिकोऽन्य इवात्मा यो वामदेवादिभिरनुदिनमुपास्यत आत्मेति । तैरुपास्यः कोऽयमात्मा ? आत्मा कः ? किंस्वरूपः ? सोपाधिक उत निरुपाधिकः ? ,इत्यात्मनो विशेषम्वरूपमवश्यं विचारणीयम् । अन्यच्च, आत्मनोऽस्मत्प्रत्ययगोचरत्वाद्विविधकोटिमारोहति तद्विचारणारीतिः। चैतन्यात्मकोऽहंप्रत्ययोऽनेकधा अभिव्यज्यते। स्थूलोऽहं, अहं पश्यामि, अहं स्मरामीत्यादिप्रतीतिबलात् । अतः प्रसक्तिर्विद्यते, “कोऽयमात्मेति वयमुपास्महे” (ऐ. ५.१.), इति विचारणाय । एवं विचारणीये विषये संशयकोटिमास्थिते पदार्थशोधनमन्तरा न निश्चयज्ञानमिति चतुर्षु वेदेषुपलभ्यमानैर्महावाक्यैर्यन्निश्चितमात्मस्वरूपं तद्याचिकीर्षया प्रारभ्यते पंचमं महावाक्यप्रकरणम् । विशिष्टार्थबोधकतया यदुच्यते तद्वाक्यम् । महच्च

तद्वाक्यं च महावाक्यम् । "अन्महदित्या"त्वम् । सर्वेषां ब्रह्मविद्याप्रतिपादकानां

१२८
[महावाक्य
पञ्चदशी

वाक्यानां मध्ये सुव्यक्तं सुसूक्ष्मं सर्ववेदान्तार्थसारभूतब्रह्मात्म्यैक्यरूपार्थबोधकत्वादे- तेषां महत्त्वम् । यद्वा, आत्यन्तिकनिःश्रेयसप्राप्तिप्रदर्शनात्, यद्वा अन्यैर्दु:खेनापि लब्धुमशक्यार्थस्य मुमुक्षोरनुग्रहार्थं वेदान्तार्थस्य सुखेनाविष्करणात् । यद्वा यन्नि- श्चयज्ञानमलभमाना आसृष्टेर्नचिकेतःप्रभृतयो जिज्ञासवः संदिहन्ति स्म, तन्निश्चय संपादकत्वात् , यद्वा, अन्यासां ब्रह्मात्म्मैक्यस्वरूपप्रकटनपराणामपि भिन्नार्थतया भासमाननामुपनिषदामेकवाक्यतासंपादकत्वात् , यद्वा क्रिय कारकफलभेदसंकुलं सकंटकं कर्मारण्यमुत्सृज्यात्मज्ञानारामविहारोपकारकसन्यासपूर्वकब्रह्मनिष्ठाप्रवेश- नायानुज्ञापत्रायितत्वात् । वस्तुतो निर्दिष्टहेतुसमुदायरूपधर्मपूगमेव निदानमेतेषां महत्त्वे इति प्रतिभाति ।

प्रज्ञानं ब्रह्मेति वाक्यार्थविचारः।

 तेषां मध्ये प्रथमत ऐतरेयान्तर्गतस्य, "प्रज्ञानं ब्रह्मेति", महावाक्य- स्यार्थं प्रतिपिपादयिषुर्वाक्यार्थज्ञानस्य पदार्थज्ञानपूर्वकत्वात्तघटकप्रज्ञानपदार्थो निश्चेय इत्यैतरेयश्रुतिमर्थतः, पठति, येनेति ।

येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च ।
स्वाद्वस्वादू विजानाति तत्प्रज्ञानमुदीरितम् ॥ १॥

 ब्रह्मवादिनो मुमुक्षुवः परिषदि तत्त्वं विचारं कुर्वन्त आत्मनः स्वरूपं प्रति मिथोऽपृच्छन् “ कोऽयमात्मेति वयमुपास्महे ? कतरः स आत्मेति ?” (ऐ.५.१) विद्यते हि तत्र प्रश्नावकाशः । तथाहि, नित्यशुद्वधबुद्धमुक्तस्वभावो निरुपाधिक आत्मेति निगमान्तवाक्यैर्बोध्यते । प्रतिदिनमनुभूयतेऽस्मत्प्रत्ययगोचरश्चक्षुरादीन्द्रि- योपाधिः कार्यकरणसंकीर्णः कश्चिच्चेतनात्मक आत्माभिधानः । तयोरभेदो भेदो वा ? अन्ये कोऽत्रास्माभिरुपास्य इति परिषदि विचारे प्रसक्तिः । एवं स्थिते, निश्चितमात्मस्वरूपमेव प्रज्ञानशब्दाभिधेयमित्याह, येनेति । येन चक्षुर्मार्गनिर्गता- न्तःकरणवृत्युपहितेन चैतन्येनेदं चक्षुर्विषयं रूपमीक्षते पश्यति पुरुष इति शेषः येन श्रोत्रेन्द्रियमार्गनिर्गतान्तःकरणवृत्तिप्रतिबिंबितेन चैतन्येन तद्विषयं शब्दं

शृणोति; येन घ्राणेन्द्रियसंपृक्तान्तकरणवृत्तिप्रतिबिंबितचैतन्येन तद्विषयं गंधं

प्रकरणम् ।]
१२९
कल्याणपीयूषव्याख्यासमेता

जिघ्रति; तथैव येन वागिन्द्रियव्यापृतान्तःकरणवृत्तिप्रतिफलितेन तेनैव व्याकरोति संभाषणादिकं निर्वर्तयति, येन जिह्वेन्द्रियव्यापृतान्तःकरणवृत्तिप्रतिबिंबितेन तेनैव स्वाद्वस्वादू विजानाति । अत्रानुक्तसमुच्चायकेन चशब्देन त्वक्पादादिबहिरिन्द्रिय वृत्तीनामान्तरमनोबुद्धिवृत्तीनां च संग्रहेण तदुपहितचैतन्येन तत्तद्विषयाभिव्यंजन- मुक्तं भवति । सन्ति बह्व्यो वृत्तयो मनोबुद्धिभेदभिन्नान्त:करणस्य । संज्ञानेन सम्यग्वस्तुस्वरूपं जानाति । आज्ञानेनाज्ञापयति भृत्यादीन्, विज्ञानेनाशेषकळा- कौशलमातनोति, प्रज्ञानेन शास्त्रार्थावगमेन नवनवोन्मेषमाकश्यति, तदर्थानत्रगतान् मेधया धारयति, आपदि धृत्येन्द्रियाण्युतंभयति, मत्या सूक्ष्मान् राजनीतिविषया नालोचयति, तत्र मनीषया प्रदर्शयति स्वातन्त्र्यम् , भीत्या प्राप्तावसरेषु कार्येषू द्विग्नतामाप्नोति, स्मृत्याऽनुभूतपूर्व वस्तु स्मृतिपथमानयति, कर्तव्येषु संकल्पेन साधनसामग्रीमं सम्यक् परिकल्प्य तदवश्यकर्तव्यतायां व्यवसायी भवति, प्राण- वायोस्संचलनेन प्राणिति, कामेनाकांक्षते, याति काम्यविषयवश्यतान् । एवं सात्विकराजसतामसान्मनोविकारानन्यांश्च बाह्यविषयान् यच्चैतन्यमभिव्यंजयति तच्चैतन्यमात्मरूपं । “संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेया दृष्टिर्वृतिर्मतिर्मनीपाजूतिः स्मृतिः संकल्पः क्रतुरसु: कामो वश इति सर्वाण्येतानि प्रज्ञानस्य नामधेयानि भवन्ती"ति (ऐत.३.२.) श्रुतिः । प्रकृष्टज्ञानरूपत्वात्प्रज्ञानमित्युदीरितमुक्तं भवति । अत्रैतरेयान्तर्गतः “कोऽयमात्मेति वयमुपास्महे" (३.१.) इत्यादिमन्त्र वर्णः समीक्षितव्यः ॥ १ ॥

 अथ ब्रह्मशब्दार्थं विवृणोति चतुर्मुखेति ।

चतुर्मुखेंद्रदेवेषु मनुष्याश्वगवादिषु ।
चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि ॥ २ ॥

 चतुर्मुखेन्द्रदेवेषु चतुर्मुखः “हिरण्यगर्भःसमवर्तताग्रे” (ऋ सं. १०.१२१.१) इत्यादिशास्त्रप्रसिद्धः सृष्टिकर्ता प्रथमशरीरी । इन्द्रः सुकृतफलपरिपाकेन देवराजपदमावेशितोऽकामहतः श्रोत्रियाग्रणीः, देवाश्च, तेषूत्तमजन्मषु । मनुष्याश्व गवादिषु, मनुष्या मध्यमजन्मानः । अश्वगवादयोऽधमजन्मानः। आदिशब्देनांड

जादिक्षुद्रमिश्राण्युदीरितानि । तेषु, यत्प्रतीयते चैतन्यं तदेकमेव । चतुर्मुखादिसर्वो.

१३०
[महावाक्य
पञ्चदशी

पाधीनां व्यावृत्ततया परस्परं भिन्नत्वेऽपि सर्वत्र चैतन्यस्यानुवृत्ततयोपाधिकं चैतन्यमुपाधिपरिहाणे एकमेवावतिष्ठते । एवं च सर्वव्यापकत्वाद्व्यापकरूपार्थबोधकब्रह्मशब्दस्याभिधेयं तद्भवितुमर्हति । परस्परविलक्षणानां चतुर्मुखामरनराश्वादिव्यक्तीनां तत्रारोपादनेकधा प्रतीयते । यथा रज्जौ सर्पाध्यासात्तद्रूपेण प्रतीतिः । सहजस्थितिमास्थिताऽपि रज्जुर्भ्रान्त्या सर्प इव विशेषाकारेणावभासते । यदा दीपेन नायं सर्पः रज्जुरेवेति यथार्थज्ञानमुत्पद्यते तदा स्वयं निर्विकारा रज्जुरवतिष्ठते। सैव तत्राध्यस्थस्य सर्पस्य कारणं भवति । तदभावे भ्रान्तेरेवाभावात् । एवमविद्यया निर्विकारे परे ब्रह्मणि सर्वं जगदध्यस्यते, येन तत्तद्विशेषाकारेण वर्तमानमिव प्रतीयते । एवं च तज्जगतः कारणं भवति। नन्वनिर्ज्ञातपूर्वसर्पस्वरूपस्य कस्यापि कदाचिद्रज़ा न सर्पभ्रान्तिरुदेति । तथैव देवादीनामज्ञातपूर्वतया ब्रह्मणि न तद्भ्रान्तेरवकाश इति चेन्न, अध्यस्तत्वमात्रोपदेशस्यैव दृष्टान्तेन विवक्षितत्वात् । दृष्टान्तधर्माम्सर्वे सर्वधा दार्ष्टान्तिके समन्वेया इत्यसमंजसोऽयं नियमः । "न हि दृष्टान्तदार्ष्टान्तिकयोः कचित्कंचिद्विवक्षितांशं मुक्त्वा सर्वसारूप्यं केनचिद्दर्शयितुं युक्तम्”। तथा सति सहृदयाह्लादनायोपात्ता चंद्रवन्मुखमित्युपमा तद्गतकाल- कळ्ंकत्वादिस्फोरणेन प्रत्युतोद्वेजिकाऽपि स्यात् । नैवास्ति तथानुभवः। अतो दृष्टान्तापेक्षितधर्मस्य स्फोरणायैवेष्यते तद्गतस्य नान्यस्य धर्मस्य । नामरूपात्मकस्य जगतो मिध्यात्वभावे नामादिविविधरूपप्रतीतिः प्रमा स्यात् । “वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्य" (छाम्. ६ १.४) मिति श्रुत्या विकाराणामन्सत्यत्वं निर्विकारस्य परब्रह्मणः सत्यत्वं च प्रतिपाद्यते । तदनुरोधेन तत्वतीतेर्भ्रान्तित्वसिद्धये तेषामध्यासवशेन मिथ्यात्वमेव दृष्टान्तेन बोध्यते । न तु दृष्टान्ते विद्यमानास्सर्वे

घर्मा अत्र विवक्षिताः । अन्यथा रज्जुसर्पस्य प्रातिभासिकसत्यत्वं जगतो व्यावहारिकसत्यत्वमिति व्यवस्थितो व्यवहारो न घटेत । किं चाध्यासे पूर्वानुभवोऽपेक्षित इति सत्यम् । स च प्रमात्मक एवेति न निर्बंधः। भ्रमात्मकेनाऽप्यनुभवेनोत्तरोत्तराध्यासस्सिध्यति । अद्वैतनयेऽविद्याया अनादित्वाङ्गीकारेण पूर्वपूर्वाविद्ययोत्तरोत्तरभ्रमस्सिध्यति । प्राक्तनसृष्टिवासनात्मिकाविद्याद्यतनसृष्टौ चतुर्मुखाद्यध्यासं कल्पयतीत्युक्तौ न कापि क्षतिः। अत एव भाष्ये अध्यासलक्षणं “परत्र पूर्वदृष्टावभास ” इत्युक्तम् । तत्र दर्शनं भ्रमः प्रमा वा भवतु । प्रमा

प्रकरणम् ।]
१३१
कल्याणपीयूषव्याख्यासमेता

मात्रमेव यदि विवक्षितं स्यात् , "पूर्वत्र प्रमितावभास” इत्येव वदेदित्यलम् । अतः परेवस्तुन्यद्वैते नानात्वदर्शनं भ्रम एवेति तत्त्वज्ञास्संतुष्यन्त्येव ।

 अतो मयि यत्प्रज्ञानं दृश्यते तदपि ब्रह्मैव । यच्च “यतो वा इमानि भूतानि जायन्ते (तै. ३.१.) इत्यादिनोक्तं ब्रह्म सृष्टिस्थितिलयकारणत्वेनोक्तम् । तथैव “प्रज्ञाने प्रतिष्ठितम् प्रज्ञानेत्रो लोकः प्रज्ञाने प्रतिष्ठेति” (ऐ. २.५.३.) चोक्तं, प्रज्ञानस्य जगत्प्रभवाप्ययत्वादिकारणत्वम् । अतः प्रज्ञानं ब्रह्मेति सामानाधि- करण्येन प्रज्ञानब्रह्मणोरैक्यमेव सिध्यति । एवं देवतिर्यङ्नारादिषु वैलक्षण्येणाप्यनु- भूयमान आत्मा ह्येक एव न तु भिन्नः। अनुभूयमानवैलक्षण्यस्योपाधिप्रयुक्तत्वेनोपधेये स्वतो भेदस्य संपादयितुमसमर्थत्वत् । अतः “कतरस्स आत्मेति"प्रश्नो नोदेतीत्येवेति भावः ॥ २ ॥

"अहं ब्रह्मास्मीति” वाक्यार्थविचारः ।

 ऐतरेयमहावाक्यविचारणानन्तरं, बृहदारण्यकान्तर्गतं "अहं ब्रह्मास्मीति (१.४.१०.) महावाक्यार्थमुत्तरश्लोकद्वयेंनाह । साध्यसाधनोर्मिमालाकुलं धर्माधर्मग्राहगृहीतं संसारसागरं सद्गुरुसमासादितज्ञानोडुपेन तितीर्षवो ब्रह्मवादिनः परब्रह्मस्वभावं प्रति विचारयांचक्रुः“यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते । किमु तद्ब्रह्मावेत् यस्मात्तत्सर्वमभवदिति” । बृ. १.४.९.) यद्ब्रह्मविद्यया सर्वं निरवशेषं भविष्यन्तो भविष्याम इति मनुष्या ब्रह्मविद्याधिकृता मन्यन्ते तद्ब्रह्म किमावेत् ज्ञातवान् यस्मात् ज्ञानात् तद्ब्रह्म सर्वमभवदिति मन्त्रार्थः । यत्किंचित् ज्ञात्वा ब्रह्म सर्वमभवत् । उताज्ञात्वैव ? आद्ये ब्रह्मणस्सर्वभवनस्य ज्ञानजन्यत्वादनित्यमेव तस्य सर्वभवनम् । द्वितीये यथा ब्रह्मणस्तथान्येषामप्यज्ञानेनैव सर्वभवनसमर्थता स्यात् । किं ब्रह्मविद्यागौरवेण ? किमु विज्ञायैव सर्वमभवदिति च वक्ष्यति श्रुतिः । तर्हि किमु तत् यदावेत् यद्ब्रह्म सर्वमभवदिति ब्रह्मवादिनां प्रश्नविषयः । प्रतिवचनं श्रुत्यैवोच्यते, ‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत्" "अहं ब्रह्मास्मीति”-अहं ब्रह्मास्मीति ब्रह्मावेत् येन तत्सर्वमभवदित्यर्थः । अत्राहंशब्दार्थं विशदयति परिपूर्ण इति ।

परिपूर्णः परात्माऽस्मिन् देहे विद्याधिकारिणि ।
बुद्धेः साक्षितया स्थित्वा स्फुरन्नह्यमितीर्यते ॥ ३॥

१३२
[महावाक्य
पञ्चदशी

 परिपूर्णः देशकालवस्तुभेदैरपरिच्छिन्नः सर्वसमृद्धः परात्मा “अह"मितीर्यने कथ्यते ’किं कुर्वन् तथेर्यते? अस्मिन् जगति विद्याधिकारिणि विद्यायाः ब्रह्मविद्यायाः शमादिसाधनसंपत्त्याधिकृते देहे मनुष्यशरारे, मनुष्याणामेवात्यन्तं सगुणनिर्गुणोपासनायोग्यत्वात् सर्वसंकल्पविकल्पनिश्चयात्मिकाया बुद्धेरन्तःकरणस्य साक्षितया स्थित्वा स्वयं किमप्यकुर्वन् सर्वव्यवहारद्रष्टा भूत्वा स्फुरन् स्वयमविकारी सन्नेव स्वसान्निध्यमात्राद्बुध्याद्यवभासक इति व्यवहृतस्सन् लक्षणया अहमितीर्यते तत्पदाभिधेयो भवतीति भावः ॥ ३ ॥

 अथ ब्रह्मशब्दार्थमाह, स्वत इति ।

स्वतः पूर्णः परात्माऽत्र ब्रह्मशब्देन वर्णितः ॥ ३॥

 अत्रास्सिन् महावाक्ये स्वत इतरसहायमनपेक्ष्य पूर्णः देशकालवस्त्वनव-

च्छिन्नः परात्मा ब्रह्मशब्देन वर्णितः। बृहि वृद्धाविति ब्रह्मशब्देन नित्यशुद्धत्वादयोऽर्थाः पूर्णतया प्रतीयन्ते । तेन च नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्मेति विज्ञायते। अत्र केचित्प्रत्यवतिष्ठन्ते । अत्र ब्रह्मशब्देनापरब्रह्मैव भवितुं युक्तम् । वेदनाकर्तुरेव सर्वभवनोक्तिर्वेदना कर्तुरपरत्वेनानुभूयमानत्वात् । भविष्यत्काले मनुष्याणामपि तत्पदलंघनाधिकारस्य श्रूयमाणत्वात् । “अहं ब्रह्मास्मीति” ज्ञानस्य साधनभेदेनोपदिष्ट्योः कर्मोपासनयोरनुरूपो मार्गो गम्यस्थानं फलं च विशेषत उपदिश्यते । दक्षिणोत्तराविति मार्गभेदः, ब्रह्मलोकस्वर्गलोकादिगम्यस्थानभेदः, तत्र निवासस्यचप्रलयं कर्मक्षयावधिरूपफलभेदश्च, श्रूयते । तस्माद्युक्तं प्रस्तुतं ब्रह्मापरब्रह्मेत्युच्यते, इति चेन्न । प्रकरणविरोधात् । ज्ञानकर्मणोर्विभूतिवर्णनाव्याजेन तयोरुत्कर्षः पूर्वार्धे प्रकर्षेण स्तूयते । ब्रह्मविद्याया मोक्षहेतुत्वं चोत्तरार्धे प्रदर्श्यते । तदर्थमेव प्राणादीनां परब्रह्मणः कर्मनाम्नामेकैकोपासकस्याकृत्स्नतामभिधाय “आंत्मैवोपासीतात्र ह्येते सर्वे एकं भवन्ति तदेतत्पदनीयस्य सर्वस्य यदयमात्मानेनह्येतत्सर्वं वेदे" (बृ. १.४.७.)त्यात्मैक्यज्ञानस्य फलमात्मनः पदनीयसर्वात्मभवनमिति चाभिहितम्। पुत्रवित्ताद्यन्यस्मात्सर्वस्मात् प्रियतममित्यादिनात्मोपलब्धिरेव तत्पदनीयं पदमिति वर्णितम् । तत्ज्ञानाभिलाषया ब्रह्मवादिनः परस्परमपृच्छन् ,"यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदि”ति ।

प्रकरणम् ।]
१३३
कल्याणपीयूषव्याख्यासमेता

यत्किंचिदन्यज्ञानफलभूतं सर्वात्मभवनमेवात्र यद्यभिहितं भवति, तर्हि यत् ज्ञात्वा ब्रह्माभवत् तत्सर्वात्मभवनमनित्यमेवस्यात् न तु निश्रेयसावाप्तिस्तत् । ततज्ञानेनैव वामदेवादयो निःश्रेयसं प्रपेदिरे, इति । अतो निःश्रेयसप्राप्तिकथनप्रकरणेऽन्यज्ञान- कथनमप्रस्तुतमेव ।

 किंच यद्यनात्मज्ञानेनैव सर्वभवनसिद्धिस्तदा ब्रह्मविद्याया वैयर्थ्यात् ब्रह्म विचारस्यानर्धक्यमेवापतेत् । सर्वोपनिषदुपबृंहितं श्रूयते सर्वशास्त्रनिश्चितार्थतया सैंघवधनवदेकरसं ब्रह्मविज्ञानमेवामृतत्वनिमित्तमिति ।

 किंच सर्वात्मभवनस्य ज्ञानजन्यत्वेऽनित्यत्वप्रसक्तेः । यदन्यकारणजन्यं भावान्तरं न तन्नित्यं भवितुमर्हति ।

 परब्रंह्मणोऽन्यस्य वेदनासंभवाच्च। यद्ब्रह्म प्राक् सृष्टेरासीत्तस्यैव ब्रह्मणः "तदात्मानमावे"दित्यात्मवेतृत्वमुक्तं भवति । वेदनसमयेऽपरब्रह्मैव नास्ति । "ब्रह्म वा इदमग्र आसीत् । तदात्मानमावे"दित्युक्तत्वात् । यद्ब्रह्म प्राक्सृष्टैरासी- त्तद्ब्रह्मैवावेदित्यनिवार्यं भवति ।

 अपि च। अन्यस्यान्यभावानुपपत्तेः । ननु "ब्रह्मविद्यया सर्वं भविष्याम इति मन्यन्ते मनुष्याः, इत्यनेन ब्रह्मविद्ययाऽन्यभावः श्रुतिसिद्ध इति चेन्न । अन्यभावस्य शास्त्रेणाऽवबोधनात् । ज्ञापकमेव शास्त्रं न तु कारकम् । न हि ब्रह्मविद्याऽब्रह्माणं ब्रह्माणं करोति ।किंत्वविद्यावरोधेनात्मानमन्यं मन्यमानं ‘‘त्वं ब्रह्मेतिज्ञापयित्वाऽविद्यापनोदनमार्गमुपदिशति । अविद्यावरणोच्छेदे स्वभावसिद्धं परमार्थं वस्तु स्वयं प्रकाशमानं ग्रीवाबद्धकटकमिवावाप्यते । अयमेवाशयस्संदिश्यते सर्वात्मभवनशब्देन । श्रुत्वा गुरुशास्त्राभ्या"महं ब्रह्मस्मी"त्यादिमहावाक्यार्थं तन्मननेन दृढीकृत्वान्यथाभावनिमित्तामविद्यामपहाय ब्रह्मवित्स्वयमभवदित्यलम् ।

एवं पदार्थं निरूप्य वाक्यार्थं फलकथनपूर्वकं दर्शयति, अस्मीति ।

अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ।। ४॥

१३४
[महावाक्य
पञ्चदशी

 अहंब्रह्मपदयोस्सामानाधिकरण्यस्य अस्मीत्यनेनैक्यपरामर्शः। तेनैवं वाक्यार्थभूतब्रह्मत्म्यैक्यज्ञानेनाहं ब्रह्म भवामि। ब्रह्मभावमापन्नो जीवब्रह्मैक्यज्ञानस्य ब्रह्मभावप्राप्तिः फलमिति भावः।।४॥

"तत्वमसीति" महावाक्यार्थविचारः।

 तातादेशेनाध्ययनायानुरूपगुरुकुलवासमाचर्य श्वेतकेतुर्महामना अनूचानमानी पितृसदनमेयाय। ज्ञात्वा निजपुत्रं विद्यावलिप्तं सन्मार्गनिनीषया पिता तमपृच्छत्, "उत तमादेशमाप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति" (छां. ६.१.२.)। विह्वलमनाः श्वेतकेंतुरपगतविद्योद्धतिः सर्वानपि वेदानधीत्याप्यकृतार्थमात्मानं मन्वानस्तत्त्वोपदेशाय पितरं प्रार्धयामास। आरुंणिः पुत्रवत्सलोऽपगतविद्यागर्वमेनं सौम्यं सौम्यवचनैः, सदेव सोम्येदमग्र आसीदि" (छ. ६.२.१.) त्यादिनाखंडमषट्केन सर्वं सृष्टिक्रमं प्रत्यज्ञापयत्। अन्ते सर्वोपदेशशिरोभूषणं परमरहस्यमुपदिदेश, "स य एषोऽणिमैतदात्म्यमिदग्ं सर्वं तत्सत्यग्ं स आत्मा तत्त्वमसि श्वेतकेतो।"इति (छां. ६.८.८)। दुर्ग्राह्यविषयत्वात् "भूय एव मा भगवन् विज्ञापयत्विति" पुनः पुनः प्रार्थयन्तं पुत्रं "तथा सोम्ये"ति गंभीरतमार्थस्य सम्यक्प्रत्यायनाय सादरं सोदाहरणं नवकृत्व उपदिदेश भगवानारुणिः। तदुपदिष्टं समनन्तरप्रसक्तं छांदोग्यघटकमशेषरहस्यानां मकुटालंकारभूतं "तत्वमसीति" महावाक्यं व्याचिकीर्षुस्तदूघटकत्तत्पदार्थनिरूपणाय "सदेव सोम्येति" छांदोग्यमन्त्रमर्थतः पठति।

एकमेवाद्वितीयं सन्नामरूपविवर्जितम् ।
सृष्टेः पुराऽधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥५॥

 जगतः सृष्टेः पुरा प्रागुत्पत्तेरेकमेव स्वकार्यपतितान्यवस्तुविरहितं स्वगतभेदरहितं च अद्वितीयं स्वव्यतिरिक्तान्यवस्तुविरहितं नामरूपविवर्जितं सदस्तितामात्रं वस्त्वासीदिति शेषः। अस्य सद्वस्तुनोऽधुनापि सृष्टयनन्तरमपि तादृक्त्वं तथाविधत्वम्। तादृग्वस्तु तच्छब्देनेर्यते कथ्यते। यदि सृष्टेः पूर्वोत्तरयोरेकस्मिन्नेव वस्तुनि विद्यमाने कोऽपि विशेषो विद्यते वा? अयं विशेषः। सृष्टेः प्राङ्नामरूपविवर्जितम् भासते; सृष्ट्युत्तरकाले नामरूपसहितमिव भासते। नामरूपव्याकरण

प्रकरणम् ।]
१३५
कल्याणपीयूषव्याख्यासमेता

स्यैव सृष्टिशब्दाभिधेयत्वात् । नामरूपयोर्मिथ्यात्वात्तयोरपहोयमानयोः, सदेवाव- शिष्यते । एतदर्धमेव “सदेव सोम्येदमग्र आसीदि"ति छांदोग्यमंत्रप्रकरणे (६.२.१.) सम्यक्प्रदर्शितम् । तदर्थविचारणा च, द्वितीयप्रकरणे २५-३९ श्लोकव्याख्यानावसरे सम्यक्कृतेति नाऽत्राभ्यस्यते ॥ ५ ॥

 अनन्तरं त्वंपदार्थ उच्यते, श्रोतुरिति ।

श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम् ।।
एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम् ॥ ६ ॥

 श्रोतुः “श्वेतकेतो” इति श्रोतारं प्रति संबोधनं क्रियते तस्य श्वेतकेतोरिव मुमुक्षोर्देहोन्द्रियातीतं शरीरत्रयाद्भिन्नं साक्षितया भासमानं वस्त्वत्र महावाक्ये त्वंपदेरितं त्वंशब्देन बोधितम् । असीति शब्देनैकता तत्वं शब्दार्थयोरेकता ग्राह्यते । तत् एवं वाक्यार्थभूतं तत्त्वंपदार्थयोः प्रत्यग्ब्रह्मणोस्स्वत: प्रसिद्धमैक्यं । मनननिदिध्यासपूर्वकमनुभूयताम् । साक्षात्क्रियताम्। नेदं परमरहस्यं केवल- शास्त्रचर्चया गोचरीकर्तव्यः, किं तु जीवन्मुक्तैस्साक्षात्कार्य इत्यनुभूयतामिति। शब्दस्वारस्यम् ॥ ६ ॥

‘अयमात्मा ब्रह्मेति” महावाक्यार्थविचारः ।

 अनन्तरमाथर्वणिक "मयमात्मा ब्रह्मे" तिक्रमप्राप्तं तुरीयं महावाक्यं विवृणोति । आत्मोपलब्धिसाधनत्वेन निर्णेयस्यौंकारस्य श्रैष्ठ्यकथनाय प्रवृत्तायां मांडूक्यश्रुत्यां द्वितीयमन्त्रे श्रूयत इदं वाक्यम् । तत्रादावयंशब्दार्थमाचष्टे, स्वेति ।

स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् ॥ ६॥

 अयमितिविवक्षितार्थप्रतिपत्तये ज्ञानिनां हृत्पुंडरीक एवोपलब्धत्वादंगुळ्याः हृदयदेशानयनपूर्वकाभिनयेन उक्तितः दर्शनपूर्वकं कथनेन स्वप्रकाशापरोक्षत्वं स्वप्रकाशेनापरोक्षत्वं प्रत्यगात्मनो मतमभिमतम् । एतेनात्माऽपरोक्षोऽक्षाणामगोचर श्चेति सूचितः । स्वप्रकाशोऽत एव ; हृत्पुंडरीके भानादपरोक्षः । स्वयमनुभूतित्वा-

द्घटादिवदिन्द्रियजन्यज्ञानाविषयोऽत एवाऽगोचरः ॥ ६ ॥

१३६
[महावाक्य
पञ्चदशी

 अनन्तरमात्मशब्दार्थमाह, अहमिति ।

अहंकारादिदेहान्तात्प्रत्यगात्मेति गीयते ॥ ७ ॥

 अहंकारादिदेहान्तादहंकारः कर्तृत्वाऽभिमानः । तदादिदेहान्तः देहेन्द्रिय मनोबुद्धिसंघातः । तस्मात् प्रत्यगान्तरोऽहंकाराद्यधिष्ठानतया साक्षितया च स्थितः स आत्मेति गीयते आत्मशब्देन प्रतिपाद्यते । स्थूलसूक्ष्मकारणशरीराधिष्ठानत्वेन यस्साक्षी हृदि प्रकाशते स आत्मेति भावः ॥ ७ ॥

 अथ ब्रह्मशब्दार्थमाह, दृश्येति ।

दृश्यमानस्य सर्वस्य जगतस्तत्वमीर्यते ।
ब्रह्मशब्देन तद्रह्म स्वप्रकाशात्मरूपकम् ॥ ८ ॥

 रज्जुसर्पादिवद्दृश्यमानस्य मायाकल्पितस्यात एव मिथ्यारूपस्याकाशादेः सर्वस्य जगतस्तत्त्वं यथार्थस्वरूपमधिष्ठानं महावाक्यगतब्रह्मशब्देनेर्यते कथ्यते । एवं पदार्थमुक्त्वा वाक्यार्थं दर्शयति । तदिति । अत्र तच्छब्देनात्मा परामृश्यते । नपुंसकनिर्देशस्तु ब्रह्मशब्दसामानाधिकरण्यात् । सामानाधिकरण्येनाऽन्वयबला द्ब्रह्मत्मनोरैक्यमवगम्यते । एवं च ब्रह्मात्मैक्यम् वाक्यार्थ इति फलितम् । ऐक्यनिश्चये हेतुं विशेषणमुखेन विशदयति, स्वप्रकाशात्मरूपकमिति । पदद्वयप्रतिपाद्यार्थस्य स्वप्रकाशात्मरूपकत्वाविशेषादैक्यं सुस्थम् । । एवं सति, तत् आत्मा ब्रह्म तच्च स्वप्रकाशात्मरूपकमिति योजना ॥ ८ ॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनात्रि

गोत्रसमुद्भूतेन लिङ्गन सोमयाजिना विरचितेयं महावाक्य-

प्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति महावाक्यप्रकरणम् ।

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी

चित्रदीपप्रकरणम् ॥ ६ ॥


 एवं सृष्टिद्वैविध्यं तद्धेतुभूतजीवेश्वरस्वरूपभेदं च निरूप्य स्वरूपभेदस्योपाधिकृततया उपाध्योश्च मायातदवान्तरस्वरूपतया चावस्तुत्वं निरूप्य तन्निरूपणेन लब्धं ब्रह्मात्मैक्यं श्रौतमिति बोधयितुं महावाक्यार्थनिरूपणं कृत्वा तद्विवेकेन श्रुतं ब्रह्मात्मैक्यं दृष्टान्तमुखेन सम्यग्बोधयितुमिदं प्रकरणमारभते, यथेति ।

चित्रदीपदृष्टान्तेन परमात्मन्यवस्थाचतुष्टयकथनम् ।

यथा चित्रपटे दृष्टमवस्थानां चतुष्टयम्।
परमात्मनि विज्ञेयं तथाऽवस्याचतुष्टयम् ॥ १ ॥

 यथा चित्रपटे चित्रलेखनेन सम्यक्नित्रिने पटे अवस्थानां वक्ष्यमाणानां चतुष्टयं दृष्टं, तथा परमात्मनि अवस्थाचतुष्टयमस्तीति विज्ञेयम् ॥ १ ॥

 दृष्टान्तदार्ष्टान्तिकयोरवस्थाचतुष्टयमाह, यथेति ।

यथा धौतो घट्टितश्च लांछितो रंजितः पटः ।
चिदन्तर्यामी सूत्रात्मा विराडात्मा तथेर्यते ॥ २॥

 यथा पटः धौतो घट्टितो लांछितो रंजित इत्यवस्थाचतुष्टयविशिष्टो ज्ञायते, तथा परमात्माऽपि चित् अन्तर्यामी सूत्रात्मा विराडात्मेत्यवस्थाचतुष्टय वानितीर्यते ॥ २ ॥

 पटगतावस्थाचतुष्टयं विवृणोंति, स्वत इति ।

स्वतः शुभ्रोऽत्र धौतः स्याद्घट्टितोऽन्नविलेपनात् ।
मष्याकारैर्लाञ्छितः स्याद्रञ्जितो वर्णपूरणात् ॥ ३ ॥

१३८
[चित्रदीप
पञ्चदशी

 पटः स्वतः स्वभावतः शुभ्रः स्वच्छ:, चित्रविलेखनार्थं धौतः अन्नविलेप नाद्धट्टितो भवतेि । मसृणीक्रियत इत्यर्थः, तृतीयात्स्यायां मष्याकारैः मषीमयैर्लेखनी याकारैर्लाम्छितत्स्संपद्यते । मवीति लेखनसाधनीभूतं द्रवद्रव्यम् । घट्टितपटे मष्याचित्रस्य बाह्नाकारमात्रं विलिख्यते । तुरीयावस्थायां यथायोग्यं वर्णपूरणात् । रक्तपीतादिवर्णानां पूरणात् चित्रितत्वादित्यर्थः रंजितः स्यात् ॥ ३ ॥

 दाष्टोन्तिकस्यावस्थाचतुष्टयं विवृणोति, स्वत इति ।

स्वतश्चिदन्तर्यामी तु मायावी सूक्ष्मसृष्टितः।
सूत्रात्मा स्थूलसृष्टयैव विराडित्युच्यते परः ॥ ४॥

 परः परमात्मा स्वत: स्वभावतः। चित् माययाऽनालिंगितचैतन्यरूपः मायावी मायया युक्तः अन्तर्यामी अन्तः मध्येऽनुप्रविश्य यमयति पृथिव्यादीनि स्वस्वकर्मस्विति तथाविधः। जीवं वा दास्यन्त्रमिव व्याप्तारयति । “य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति ” (बृ. ३.७.१.) “यस्सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरोऽयं सर्वाणि भूतानि न विदुः “ सर्वाणि भूतान्यन्तरो यमयति’ (बृ. ३. ७. १६), अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् (ब्र्.सू. १.२.१९.), इस्यादिभ्यः । सूक्ष्मसृष्टितः सूक्ष्मस्य लिंगशरीरस्य सृष्टेः सूत्रात्मा सूवमिव सर्वानुस्यूत आत्मा यस्य सः समष्ट्युपहित चैतन्यो हिरण्यगर्भः। स्थूलसृष्टयैव स्थूलस्य पंचोकृतभूतोत्थस्य द्वैतस्य सृष्टया विराडित्युच्यते ॥ ४ ॥

 चित्रस्य पट इव समस्तजगतो ब्रह्माधिष्ठानमित्याह, ब्रह्मेति ।

ब्रह्माद्यास्तंबपर्यन्ताः प्राणिनोऽत्र जडा अपि ।
उत्तमाधमभावेन वर्तन्ते पटचित्रवत् ॥ ५॥

 अत्र परे ब्रह्मणि ब्रह्माद्या हिरण्यगर्भादयः स्तंबपर्यन्ताः स्तंबेवाल्पतृणेन परिगतोऽन्तो येषां ते तथाभूताश्च ये प्राणिनो जीवकोटयो जडा अपि अप्राणि तया दृष्टाः पर्वतादयश्च ते सर्वे उत्तमाधमभावेन प्रारब्धानुसारेणोच्चनीचचस्थिति

मासाध पटचित्रवत् पटे चित्रवत् वर्तन्ते ॥५॥

प्रकरणम् ॥६॥ ]
१३९
कल्याणपीयूषव्याख्यासमेता

 चिदाभासस्य चित्रगतवस्त्राभासानुरूपतां श्लोकद्वयेनाह, चित्रेति ।

चित्रार्पितमनुष्याणां वस्त्राभासाः पृथक् पृथक् ।
चित्राधारेण वस्त्रेण सदृशा इव कल्पिताः ॥ ६ ॥

पृथक् पृथक् चिदाभासाश्चैतन्याध्यस्तदेहिनाम् ।
कल्प्यन्ते जीवनामानो बहुधा संसरन्त्यमी ॥ ७ ॥

 चित्रार्पितमनुष्याणां चित्रे लिखितानां मनुष्याणां चित्राधारेण चित्रस्य य आधारः पटः तेन वस्त्रेण सदृशा वस्त्राभासाः वस्त्रवदूद्दृश्यमाना न तु तत्कार्य- कारिण इति भावः, ते पृथक् पृथक् कल्पिताः चित्रिताः । चित्रगतानि बहुधा वीक्ष्यमाणानि वस्त्राणि वस्त्रच्छायामात्राण्येव न तु तत्त्वतस्तानीति भाव:।

 तथैव चैतन्याध्यस्तदेहिनां चैतन्ये परे ब्रह्मण्यध्यस्ता आरोपिता ये देहिनो देवमनुष्यादयस्तेषां जीवनामानो जीव इति नाम येषां तथाभूताश्चिदा भासाश्चित्प्रतिबिबा: पृथक् पृथक् कल्प्यन्ते । मायया चैतन्यस्याविद्ययाऽन्यधा परिग्रहणमेवात्राध्यासः, यथा रज्जोस्सर्पत्वेन ग्रहणम्। अमो जीवाः वहुधा संसरन्ति संसारमापद्यन्ते ॥ ६-७॥

 ननु लोके आत्मनस्संसारित्वं कल्प्यत इत्याशंक्याह, वस्त्रेति ।

वस्त्राभासस्थितान् वर्णान् यद्ददाधारवस्त्रगान् ।
वदन्त्यज्ञास्तथा जीवसंसारं चिद्गतं विदुः ॥ ८ ॥

 वत्राभासस्थितान् वस्त्रस्याभासेन छायायां स्थितान् प्रतीयमानान् वर्णान रक्तपीतादीन् अज्ञा यद्वद्वदन्ति तथा जीवसंसारं चिद्गतं चितं गतं विदुर्मन्यन्ते । चित्रे प्रकाशमानस्य वस्त्रवर्णस्याधारो मष्याधिकृताकारो न तु चित्रपटः, तथैव जीवभावस्याधारश्चिदाभासो न तु चिदितिभावः ॥ ८॥

गिरिनद्यादीनां चिदाभासाभावे कारणमाह, चित्रेति ।

१४०
[चित्रदीप
पञ्चदशी

चित्रस्थपर्वतादीनां वस्त्राभासो न लिख्यते ।
सृष्टिस्थमृत्तिकादीनां चिदाभासस्तथा न हि ॥ ९॥

 चित्रस्थपर्वतादीनां चिते विद्यमानानां पर्वतादीनां वस्त्राभासो यथा न लिख्यते तथैव सृष्टिस्थमृतिकादीनां जडानां चिदाभासो न हि कल्प्यते ॥९॥

  अविद्यायाः संसारकारणत्वं, विद्यायास्तन्निवारकत्वम् ।

 आत्मनः संसारित्वं मिथ्यामात्रमेवेत्याह, संसार इति ।

संसारः परमार्थोऽयं संलग्नः स्वात्मवस्तुनि ।
इति भ्रान्तिरविद्या स्याद्विद्ययैषा निवर्तते ॥ १० ॥

 अयं संसारः परमार्थः सत्यभूतः स्वात्मवस्तुनि स्वस्वरूपभूते परमात्मनि संलग्न इति भ्रान्तिरविद्या स्यात् । एषाऽविद्या विद्यया "संसारो मिथ्यारूप ” इत्येवं निश्चयरूपया निवर्तते ॥ १०॥

 संसारभ्रान्तिनिवतर्कविद्यास्वरूपमाह, आत्मेति ।

आत्माभासस्य जीवस्य संसारो नात्मवस्तुनः।
इति बोधो भवेद्विद्यया लभ्यतेऽसौ विचारणात् ॥ ११॥

 संसार आत्माभासस्य जीवस्यैव न त्वसंगस्यात्मवस्तुन इति बोधो ज्ञानं विद्या भवेत् । असौ विद्या वेदान्तवाक्यानां विचारणात् लभ्यते ॥ ११ ॥

 विद्यावाप्तये विचारणाविषयमाह, सदेति ।

सदा विचारयेत्तस्माज्जगज्जीवपरात्मनः ।
जीवभावजगद्भावबाधे स्वात्मैव शिष्यते ॥ १२ ॥

 तस्मात् जगज्जीवपरात्मनः सदा विचारयेत् मुमुक्षुभिर्यथा परमात्म स्वरूपविचारोऽवश्यं कर्तव्यस्तथा तदवशेषणाय जगज्जीवस्वरूपविचारोऽपि कर्तव्य इति भावः । जीवभावजगद्भावबाधे जीवस्वरूपस्य जगत्स्वरूपस्य च प्रतिरोधे सति

स्वात्मैव सत्यतया शिष्यते ॥ १२ ॥

प्रकरणम् ॥६॥ ]
१४१
कल्याणपीयूषव्याख्यासमेता

 बाधस्वरूपं विवृणोति, नेति ।

नाप्रतीतिस्तयोर्बाधः किं तु मिथ्यास्वनिश्चयः।
नो चेत्सुषुप्तिमूर्छादौ मुच्येतायत्नतो जनः ॥ १३ ॥ !

 जगज्जीवयोरप्रतीतिर्युद्धावभानं बाधो न भवति । किं तु तयोंर्जीवसंसा- रित्वजगत्सत्यत्वयोर्मिथ्यात्वनिश्चयः। असत्यत्वेन निश्चयज्ञानं बाधः। ईशसृष्टे र्व्यवहारकालेऽनिवृत्तत्वात्तयोर्मृषात्मकत्ववज्ञानमवश्यकमिति भावः । नो चेत् सुषुप्ति मूर्छादौ तयोर्भानं नास्तीत्ययत्नतो गुरुशास्त्राभ्यासमंतरेणैव जनो मुच्येत मुक्तो भवेत् । गुरुशास्त्राभ्यामासादितं तन्मिथ्यात्वज्ञानमेव मोक्षकारणं न तु सुषुप्यादा वनुभूयमानं जगदादेरभानमित्यर्थः ॥ १३ ॥

 परमात्माऽवशिष्यत इत्यनेन विवक्षितमर्थमाह, परमात्मेति ।

परमात्मावशेषोऽपि तत्सत्यत्वविनिश्चयः ।
न जगद्विस्मृतिर्नो चेज्जीवन्मुक्तिर्न संभवेत् ॥ १४॥

 जगज्जीवयोर्मिथ्यात्वज्ञानसिद्धौ परमात्मावशषः परमात्मनः परिशिष्टता नाम तत्सत्यत्वविनिश्चयः परमात्मैव सत्यमिति दृढज्ञ|नमेव । ननु नेति नेतीति सर्ववस्तूनामपहाने यदवशिष्यते तदेव परमात्मेत्युक्तत्वाकि तत्स्वरूपनिश्चयप्रयल गौरवेण ? जगतो मिथ्यात्वज्ञानेनैव तद्विस्मृत्या बंधकप्रपंचनिवृत्तेः। अतः परमात्माऽवशिष्यत इत्यनेन जगद्विस्मृतिरूपावशेष एव विचक्षणीय इत्याशंक्याह । नेति । जगद्विस्मृतिः जगतोऽभानं नावशेषः । नो चेत् जगद्विस्मृतिरेवावशेष इत्युच्यते चेत् , जीवन्मुक्तिः जीवत एव प्राक्छरोरपातान्मुक्तिः ब्रह्मभावापत्तिर्न संभ वेत् । जगतो मिथ्यात्वेऽपि तद्भानस्य शरोरपातात्प्रागपरिहार्यतया जगद्विस्मृतेस्तदा नीमसत्वाज्जीवतस्सतो ब्रह्मभावापत्तेरसंभवादिति भावः ॥ १४ ॥

परोक्षापरोक्षविद्यास्वरूपविचारः।

सदा विचारयेदित्यत्र विवक्षितकालावधिमाह, परोक्षेति ।

१४२
[चित्रदीप
पञ्चदशी

परोक्षा चापरोक्षेति विद्या द्वेधा विचारजा।
तत्रापरोक्षविद्याप्तौ विचारोऽयं समाप्यते ॥ १५॥

 विचारजा गुरुशास्त्रविचाराज्जाता विद्या परोक्षाऽपरोक्षेति द्वेधा भवति । तत्रापरोक्षविद्याप्तौ अपरोक्षज्ञानलाभे अयं विचारः सत्यत्वासत्यत्वविषयिकः समाप्यते अवरोक्षसाक्षात्कारोत्पत्तिक्षण एव विचारकालचरमावधिरितिभावः ॥१५॥

 परोक्षापरोक्षयोः स्वरूपं दर्शयति, अस्तीति ।

अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् ।
अहं ब्रह्मेति चेद्वेद साक्षात्कारस्स उच्यते ॥ १६ ॥

  स्पष्टोऽर्थः । साक्षात्कारमेवापरोक्षज्ञानमितिभावः ॥ १६॥

 साक्षात्कारसाधनं प्रतिजानीते, तदिति ।

तत्साक्षात्कारसिद्धर्थमात्मतत्त्वं विविच्यते ।
येनायं सर्वसंसारात्सद्य एव विमुच्यते ॥ १७ ॥

 स्पष्टोऽर्थः । जगतो विभजनमेवात्मतत्त्वसाक्षात्कारसाधनम् । तदुत्तरक्षणमेव मुक्तिश्चेति भावः ॥ १७ ॥

चिच्चातुर्विध्यविचारः।

 तत्साधनविवक्षयाऽदौ परमात्मनः प्रतीयमानं चिच्चातुर्विध्यमाह, कूटस्थ इति ।

कूटस्थो ब्रह्म जीवेशावित्येवं चिच्चतुर्विधा।
घटाकाशमहाकाशौ जलाकाशाभ्रखे यथा ॥ १८ ॥

 स्पष्टः पूर्वार्धः । तत्र दृष्टान्तमाह । घटेति । यथा घटाकाशो महाकाशो जलाकाशाभ्रखे अभ्रे प्रतिबिंबिताकाशोऽभ्रखं इत्याकाशश्चतुर्विधो दृश्यते तथैवे- त्यर्थः । ननु चिच्चातुर्विध्यमस्मिन् प्रकरणेऽपूर्वतया प्रदर्शितं न घटते । अन्यत्र

जीव ईशो विशुद्धा चिदिति, चित्रैविध्यस्योवोक्तेरिति चेन्न। अन्यत्र विशुद्धस्यैव

प्रकरणम् ॥६॥ ]
१४३
कल्याणपीयूषव्याख्यासमेता

चितः कूटस्थ इति बृह्मेति च भेदेन व्यवहारदर्शनात् । तद्व्यवहारस्य कल्पितभेद मूलकत्वेऽपि ब्रह्मात्मैक्यज्ञानोपायतया सर्वैराश्रितत्वाच्च कल्पितं कूटस्थब्रह्मणोर्भेद- माश्रित्यात्र चातुर्विध्योक्तेः । इयं च कल्पना जिज्ञासूनां सुखबोधायाश्रितेति न कापि विप्रतिपत्तिः ॥ १० ॥

 घटाकाशमहाकाशौ सुविज्ञाताविति जलाकाशं विवृणोति, घटेत्यादिना ।

घटावच्छिन्नखे नीरं यत्तत्र प्रतिबिंबितः ।
साभ्रनक्षत्र आकाशो जलाकाश उदीरितः। १९ ॥

 अपरिच्छिन्नस्याव्यापकत्वेन घटान्तर्वर्तिनो महाकाशस्य घटोपाधिवशाद्धटाकाश इति नामान्तरं व्यवहारगोचरं भवति । येनावच्छिद्यते सोऽवच्छेदकं इति, योऽवच्छिद्यते सोऽवच्छिन्न इति चोच्यते । घटावच्छिन्नखे घटेन परिमित इव भासमाने घटावच्छिन्नाकाशे यन्नीरं विद्यते तत्र तादृशे जले प्रतिबिंबितः साभ्र- नक्षत्रः आकाशो जलाकाश इत्युदीरित उक्तः ॥ १९ ॥

 मेघाकाशस्वरूपं विव्रियते, महाकाशस्येति ।

महाकाशस्य मध्ये यन्मेघमंडलमीक्ष्यते ।
प्रतिबिंबतया तत्र मेघाकाशो जले स्थितः ॥ २० ॥

 स्पष्टोऽर्थः । मेघमंडले विद्यमाने जले प्रतिबिंबित आकाशो मेघाकाश इत्यर्थः ।। २० ।।

 अनुमानप्रमाणेन मेघाकाशं साधयति, मेघेति ।

मेघांशरूपमुदकं तुषाराकारसंस्थितम् ।
तत्र खप्रतिबिंबोऽयं नीरत्वादनुमीयते ॥ २१ ॥

 मेघांशरूपं मेघे सूक्ष्मावयवरूपमुदकं तुषाराकारसंस्थितं सूक्ष्मावयवरूपेण स्थितं । तत्र तुषारे नीरत्वादयं खप्रतिबिंबो घटगतजलमिवानुमीयते । प्रत्यक्षेणा-

दृश्यमानत्वादूह्यत इति भावः ॥ २१ ॥

१४४
[चित्रदीप
पञ्चदशी

कूटस्थजीवयोरन्योन्याध्यासः

 दार्ष्टान्तिके कूटस्थं विवृणोति, अधिष्ठानतयेति

अधिष्ठानतया देहद्वयावच्छिन्नचेतनः ।
कूटवन्निर्विकारेण स्थितः कूटस्थ उच्यते ॥ २२ ॥

 देहद्वयावच्छिन्नचेतनः स्थूलसूक्ष्मरूपदेहद्वयेनावच्छिन्नो यक्ष्चेतनः सो ऽधिष्ठानतया देहद्वयस्याधारत्वेन तद्यतिरिक्तः कूटवत् कूटः कर्मागारे स्थापितो- यस्मिंल्लोहमयानि वस्तूनि निक्षिप्यायोघनेन हन्यंते स उद्धनः। तद्वन्निर्विकारेण स्थित इत्यतः कूटस्थ इत्युच्यते ॥२२॥

 जीवं विवृणोति, कूटस्थ इति ।

कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिबिंबकः ।
प्राणानां धारणाज्जीवस्संसारेण स युज्यते ॥ २३॥

 कूटस्थे मायया बुद्धिः कल्पिता । तत्र बुद्धौ घटगतजले प्रतिबिंबिताकाश इव चित्प्रतिबिंबकः चितः प्रतिबिंबश्चिताभासः प्राणानां धारणात्प्राणधारणरूप- जीवशब्दप्रवृत्तिनिमित्तभूतक्रियासंबंधाज्जीवो जीवसंज्ञिको भवति । एतत्प्राणधारणं कूटस्थस्यैव किं न स्यादित्यत आह, संसारेणेति । स जीवः संसारेण युज्यते संसारी भवति । कूटस्थस्य निष्क्रियत्वेन प्राणधारकत्वासंभवादसंगत्वेन संसार- संबंधासंभवाच्च तदतिरिक्तस्तत्प्रतिबिंबरूपजोव एव संसारो भवतीति भावः ॥२३॥

 कूटस्थस्य सत्वेऽपि तस्याभाने कारणमाह, जलेति ।

जलव्योम्ना घटाकाशो यथा सर्वस्तिरोहितः।
तथा जीवेन कूटस्थः सोऽन्योन्याध्यास उच्यते ॥ २४॥

 सुगमा पदयोजना । अत्र जीवेन कूटस्थस्य तिरोधानं न व्यवहारेऽनुभूयमानतिरोधानसदृशम् । किं त्क्न्यादृशमेवेत्याह, स इति । स तच्च तिरोधानं अन्योन्याध्यास इत्युच्यते भाष्यादिष्विति शेषः । अन्योन्याध्यास; अन्योन्यता

प्रकरणम् ॥६॥ ]
कल्याणपीयूषव्याख्यासमेता

दात्म्याध्यासः अन्योन्यं तत्तद्धर्माध्यासश्च विवक्षितः। अस्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चारोपणं प्रकृतेऽध्यास इति तात्यर्यम् ॥ २४ ॥

आवरणविक्षेपविचारः ।

 अन्योन्याध्यासबीजं मूलविद्येत्याह,अयमिति ।

अयं जीवो न कुटस्थं विविनक्ति कदाचन ।।
अनादिरविवेकोऽयं मूलाविद्येति गम्यताम् ॥ २५ ॥

 अयमेवमन्योन्याध्यासेन मिथ्याज्ञानसहितो जीवः कदाचन यदा कदाऽपि कूटस्थं न विविनक्ति स्वस्माद्विविक्ततया न जानाति । अयमनादिरविवेको मूला- विद्येति गम्यतां ज्ञायताम् ॥ २५ ॥

 तस्याः विक्षेपावृतिरूपं द्वैविध्यं प्रदर्श्य तत्वावृत्तिस्वरूपं निरूपयति, विक्षेप इति ।

विक्षेपावृतिरूपाभ्यां द्विधाऽविद्या व्यवस्थिता ।
न भाति नास्ति कूटस्थ इत्यापादनमावृतिः ॥ २६ ॥

 विक्षेपावृतिरूपाभ्यां विक्षेपो विक्षेपशक्तिः ययाऽवरणशक्तिमताऽज्ञानेन वस्तुनि तिरोहिते आकाशदयः कल्प्यन्ते सा । आवृतिरावरणशक्तिर्यया विद्य- मानस्य वस्तुनः स्वरूपेण भानं प्रतिबध्यते सा । ताभ्यामविद्या द्विधा व्यवस्थिता। तत्रावृतिं निरूपयति, नेति । कूटस्थो न भाति नास्तीत्यापादनं व्यवहारकारण- मावृतिरित्युच्यते । विक्षेपावृती ग्रंथकृतैव तृप्तिदापे ३६,३७ श्लोकाभ्यां विव- रिष्येते ॥ २६ ॥

 अज्ञानावरणयोर्लोकानुभवसिद्धतां प्रदर्शयति, अज्ञानीति ।

अज्ञानी विदुषा पृष्टः कूटस्थं न प्रबुध्यते ।
न भाति नास्ति कूटस्थ इति बुध्वा वदत्यपि ॥ २७॥

 विदुषा ज्ञानिना “कूटस्थं जानासि किमिति?" पृष्टोऽज्ञानी “न मया

प्रबुध्यते” इति प्रतिवदति । एवं च बाषयप्रयोगस्य वाक्यार्थज्ञानपूर्वकत्वेन

१४६
[चित्रदीप
पञ्चदशी

प्रकृते वाक्यार्थस्याज्ञानरूपत्वेन तादृशाज्ञानानुभवो वक्तरि सिद्ध इति भावः । अज्ञानिनस्तत्कृतावरणानुभवं दर्शयति, नेति । स्वस्मिन्नेव साक्षितयाऽज्ञानानुभव- रूपेण भासमानं कूटस्थं बुध्वापि कूटस्थो न भाति नास्तीति वदति । इदं प्रतिवचनं तदावरणमंतरा न घटत इत्यावरणानुभवोऽपि दर्शितः ।। २७ ॥

 तमःप्रकाशवद्विरुद्धस्वभावयोः स्वप्रकाशाज्ञानयोः कूटस्थे सह वर्तनं कथं घटत इत्याशंक्याह, स्वप्रकाश इति ।

स्वप्रकाशे कुतोऽविद्या तां विना कथमावृतिः ।
इत्यादितर्कजालानेि स्वानुभूतिर्ग्रसत्यसौ ॥ २८ ॥

 स्वप्रकाशे कूटस्थेऽविद्याऽज्ञानं कुतस्संभवति? न संभवतीति भावः । तां विना अविद्याभावे आवृतिः कथं संभवति ? इत्यादितर्कजालानि आवरणा- भावे तन्निमित्तस्य विक्षेपस्याभावस्तदभावे ज्ञानवैयय्र्थं, ततस्तत्प्रतिपादकशास्त्रस्या- प्रामाण्यमित्येवंविधां हेतुवादपरंपरां स्वानुभूतिः पूर्वश्लोकोक्तानुभवो ग्रसति बाधत इत्यर्थः । तथाचाह भगवान् भाष्यकारः "अहमिदं ममेदमिति नैसर्गिकोऽयं लोक- व्यवहार” इति ॥ २८ ॥

 अनुभवबाधितस्य केवलहेतुवादस्य निष्प्रयोजनतामाह, स्वेति ।

स्वानुभूतावविश्वासे तर्कस्याप्यनवस्थितेः ।
कथं वा तार्किकंमन्यस्तत्त्वनिश्चयमाप्नुयात् ॥ २९॥

 स्वानुभूतौ स्वानुभवे अविश्वासे प्रामाण्यसंशये सति, स्वानुभवमपहाय

केवलहेतुवादावष्टंभने सतीत्यर्थः, तर्कस्याप्यनवस्थितेः अनुकूलतर्काभावे केवलानुमानस्थाप्यनिश्चायकत्वस्य तार्किकैरेवांगीकृततया, तार्किकंमन्यः तार्किकमात्मानं यो मन्यते स न तु तत्त्वतस्तार्किकः स्वानुभवमपरिज्ञाय केवलस्वप्रतिभापरिकल्पितहेतुवादावलंबीत्यर्थः । सः तत्वनिश्चयं कथमाप्नुयात् ? स्वानुभवबाधकस्तर्कस्ताज्य एवेति भावः ॥२९॥

प्रकरणम् ॥६॥ ]
१४७
कल्याणपीयूषव्याख्यासमेता

 नन्वनुभवस्य तत्त्वनिश्चायकत्वेऽप्यनुभूतस्य तत्त्वस्य संभावितत्वज्ञानार्थं तर्कोऽवश्यमाश्रयणीय एवेत्याशंक्य तर्ह्यनुभवाविरोध्येव तर्को ग्राह्यो न तु ताद्वराधात्याह,

बुद्ध्यारोहाय तर्कश्चेदपेक्षेत तथा सति ।
स्वानुभूत्यनुसारेण तर्क्यतां मा कुतर्क्यताम् ॥ ३० ॥

 अनुभूतस्य विषयस्य बुद्ध्यारोहाय सम्यग्बुद्धौ स्थिरीकरणाय तर्कोऽपेक्षे तेति चेत्तथा सति स्वानुभूत्यनुसारेण तर्क्यतां । मा कुतर्क्यतां कुत्सितवादो मा क्रियताम् । ‘श्रुतिमतस्तर्कोऽनुसंधीयत"मिति श्रुत्यनुकूलतर्कस्यानुसंधीयमान- तायाः प्रतिपादितत्वात् ॥ ३१॥

 अनुभवानुसारिणं तर्क द्वाभ्यां प्रदर्शयति, स्वेति ।

स्वानुभूतिरविद्यायामावृतौ च प्रदर्शिता ।
अतः कूटस्थचैतन्यमविरोधीति तर्क्यताम् ॥ ३१॥

 अविद्यायामावृतौ च स्वानुभूतिः “न भाति नास्ति कूटस्थ"इत्यज्ञानिनो ऽनुभवः प्राक् २७ श्लोके प्रदर्शिता । अतः कूटस्थचैतन्यस्याज्ञानावरणयोश्च यौगपद्येन भानात् स्वप्रकाशं । कूटस्थचैतन्यमविद्यावरणयोरविरोधीति तर्क्यताम्। ३१ ॥

 स्वानुभवानुसारिणं तर्क प्रदर्शयति, तदिति ।

तच्चेद्विरोधि केनेयमावृतिर्ह्यनुभूयताम् ।
विवेकस्तु विरोध्यस्यास्तत्त्वज्ञानिनि दृश्यताम् ॥ ३२ ॥

 तत् कूटस्थचैतन्यमविद्याया विरोधीतिचेत्, तर्हि तयोरेकत्रावस्थानासंभवे इयमज्ञानिनः स्वानुभूत्या प्रदर्शिता आवृतिः केनानुभूयताम्? यद्यावृतेः स्वप्रकाशस्य चैतन्यस्य चाविरोधस्तदा तत्त्वज्ञानादावरणनाश इति कथमुपपद्यते? इत्यतो मुख्यतया तद्विरोधिनं नाशकं प्रदर्शयति, विवेक इति । आवृतेर्विवेको

विचारजन्यं ज्ञानं अस्या आवृतेर्विरोथी नाशकः । स च तत्त्वज्ञानिनि

१४८
[चित्रदीप
पञ्चदशी

दृश्यताम् । अतो विवेकस्यैवाविद्यानाशाकत्वम् । न तु केवलतत्त्वज्ञानस्य। तस्य ज्ञानस्य तत्वानतिरेकात् । तत्त्स्वस्य सर्वद: सत्वेन सर्वदा तन्नाशप्रसंग इति भाव: ॥३२॥

 आवरणशक्तिस्वरूपं तत्सत्तां च प्रदर्श्य तदतिरिक्तविक्षेपशक्तिस्वरूपं प्रदर्शयति, अविद्येति ।

अविद्यावृतकूटस्थे देहद्वययुता चितिः । ।
शुक्तौ रूप्यवदध्यस्ता विक्षेपाध्यास एव हि ॥ ३३ ॥

 शुक्तौ रूप्यवदारोपितं अध्यस्तं रूप्यमिव अविद्यावृतकूटस्थे अविद्यया आवृतो यः कूटस्थस्तस्मिन्नध्यस्था देहद्भययुता स्थूलसूक्ष्मदेहयुता चितिश्चिदाभासो विक्षेपाध्यास एव हि । अन्यस्यान्यथाप्रतीयमानत्वादध्यास इति भावः । येन निर्विकारे कूटस्थेऽन्योन्यधर्मा अन्योन्यस्मिन्नध्यस्यन्ते स एव विक्षेपः ॥ ३३॥

शुक्तिरजतदृष्टान्तेनाध्यासविवरणम् ।

 विषयसौलभ्यायाध्याससाम्यमुभयत्र विवृणोति इदमिति ।

इदमंशस्य सत्यत्वं शुक्तिगं रूप्य ईक्ष्यते ।
स्वयंत्वं वस्तुताचैवं विक्षेपे वीक्ष्यतेऽन्यगम् ॥ ३४ ॥

 आदौ पूर्वार्धेनोक्तः शुक्तौ रजताध्यासो विक्त्रियते । शुक्तिं दृष्ट्वा “ इदं रजतमि"ति व्यवहारे शुक्तिगं शुक्तिगतमिदमंशस्येदन्तारूपस्य पुरोवर्तित्वादेर्व्याव- हारिकं यत्सत्यत्वं व्यवहाराबाध्यत्वं तत् रूप्ये आरोपितमीक्ष्यते । पश्चादुत्तरार्धेन कूटस्थे देहद्वयाध्यासो विक्रियते । तथैव कूटस्थगतं स्वयंत्वं वस्तुता विक्षेपे अन्यगं स्थूलसूक्ष्मदेहसहितचिदाभासगतं वोक्ष्यते, तद्गतत्वेनेति भावः ।। ३४ ॥

 दृष्टान्तदार्ष्टान्तिकयोरंशविशेषाप्रतीत्याऽपि साम्यं दर्शयति, नीलेति ।

नीलपृष्टत्रिकोणत्वं यथा शुक्तौ तिरोहितम् ।
असंगानन्दताद्येवं कूटस्थेऽपि तिरोहितम् ॥ ३५॥

प्रकरणम् ॥६॥ ]
१४९
कल्याणपीयूषव्याख्यासमेता

 यथा शुक्तौ रजताध्यासे नीलपृष्ठत्रिकोणत्वं । शुक्तिगतं तिरोहितं न प्रतीयते । यथा शुक्तौ रजतस्य तद्धर्माणां चाध्यासेन शुक्तिगतनीलपृष्ठत्वादयो न भासन्ते एवं कूटस्थे स्थूलसूक्ष्मदेहादेस्तद्धर्मसंगित्वादेरध्यासेन तद्विरोध्यसंग त्वादयो न भासन्त इति भावः ।

 इदमत्र बोध्यम् । कूटस्थोऽसंगानन्दरूपः । चिदाभासोऽतथाविधः । यथा पुरोवर्तिशुक्तिकायां भ्रांत्येदं रजतमिति रजतत्वारोपे इदंपदार्थे वस्तुतो विद्यमानं नीलपुष्ठत्रिकोणत्वादि तिरे दधाति, एवं कूटस्थे चिदाभासस्याहंशब्दवाच्यस्यारोपे कूटस्थनिष्ठासंगानन्दादि तिरोभवति । शुक्तिकायां विद्यमानं पुरोदेशसंबंधित्व मारोपितरजते यथा भासमानं तथा कूटस्थनिष्ठं स्वयंत्वम् चिदाभासे भासमानं भवति। इदं रजतमित्यादाविवेंद्रियसन्निकर्षादेरभावेऽप्यारोप्याधिष्ठानस्यात्मन इंद्रियगोचरत्वेऽपि स्वप्रकाशत्वेनाध्यासः संगच्छते । यद्यपि स्वयमात्मकूटस्थशब्दा एकार्थकाः । तथापि तत्र कूटस्थे आत्मनि चिदाभासाध्यासे स्वयमहंशब्दयोरेकार्थकत्वमपि नापतति । स्वयंशब्दार्थस्य “अहं स्वयं शक्नोमि” ‘त्वं वीक्षस्व स्वय” मित्यादावनुगतत्वेन व्यापकतया अहंत्वादेर्व्याप्यतया इदंत्वरजतत्वादेरिव सामान्य विशेषभावे न तयोर्भेदस्य निश्चितत्वात् । स्वयंत्वं चान्यत्दं निवारयत्कूटस्थतामेव निश्चाययति । स्वयंत्वात्मत्वयोरेकत्वेऽपि घटादिष्वचेतनेषु स्वयंशब्दप्रयोगो न विरुध्यते । तत्रात्मत्वस्य व्यापकस्य अव्यभिचारात्। धटादिषु स्वयंशब्दप्रयोगेऽपि तत्र बुद्धिप्रतिफलितचैतन्याभावाच्चेतनाचेतनविभागः समंजसः संपद्यत इति तेष्षचेतनव्यवहारस्य नानुपपत्तिः । आत्मन एकत्वेन चिदाभासकल्पनाधिष्ठानत्वस्येव अचेतनघटादिकल्पनाधिष्ठानस्यावश्यमभ्युपगमात् । स्वत्वात्मत्वयोरेकत्वेऽहमादि ष्वनुगतस्य स्वत्वादेरात्मत्वमिवेदमात्मत्वं तदात्मत्वमित्यादावनुगतमिदंत्वतत्वाद्यात्मत्वमेवेति न शंकनीयम् । सम्यगात्मत्वमित्यादौ सम्यक्त्वमात्मत्वानुगतमप्यन्यत्राप्ति सम्यक्त्वव्यवहारात् पृथग्भूतमिव तदात्मत्वमिदमात्मत्वमिति तत्तेदन्तयोरात्मानुगतत्वेऽपि स घट अयं घटः इत्यत्रापि तत्तेदन्तयोर्दर्शनेनात्मत्वव्यभिचारात् । एते

विरुद्धधर्माः । तत्त्वप्रतियोगीदन्त्वम् । स्वत्वप्रतियोग्यन्यत्वम् । त्वन्ताप्रतियोग्यहन्ता। अन्यत्र प्रतियोगिनि स्वयंशब्दार्थे कूटस्थे त्वन्ताप्रतियोग्यहंशब्दार्थः

१५०
[चित्रदीप
पञ्चदशी

परिकल्पितः। एवं जीवकूटस्थयोर्भेदः स्फुटमवगम्यमानोऽप्यविद्यावशंवदाः कूटस्थस्य बुद्ध्यगोचरत्वात्तयोरेकतामवगच्छन्ति । अविद्यपरिकल्पित एवैष जीवकूटस्थयो- र्भ्रमोऽविद्यानिवर्तकं ज्ञानं विना न निवर्तत इति द्विपंचाश्छलोकपर्यन्तं वक्ष्यमाण ग्रन्थस्य संगृहीतोऽर्थ इति ॥३५॥

 उभयत्रान्यारोपेण केषांचिदंशानामप्रतीत्या नामान्तरप्राप्त्यापि साम्यमित्याह । आरोपितस्येति ।

आरोपितस्य दृष्टान्ते रूप्यं नाम यथा तथा।
कूटस्थाध्यस्तविक्षेपनामाऽहमिति निश्चयः ॥ ३६ ॥

 यथा दृष्टान्ते शुक्तिस्थले आरोपितस्य वस्तुनो रूप्यमिति नाम भवति तथा कूटस्थाध्यस्तविक्षेपनाम कूटस्थेऽध्यस्थो यो विक्षेपश्चिदाभासस्वरूपस्तस्य नाम अहमिति निश्चयः ॥ ३६॥

 विपरीतनामानुभवं दर्शयति इदमिति ।

इदमंशं स्वतः पश्यन् रूप्यमित्यभिमन्यते ।
तथा स्वं च स्वतः पश्यन्नहमित्यभिमन्यते । ३७॥

 यथा शुक्तिस्थले इदमंशमिदन्तां स्वतः पश्यन् पुरोवर्तिनीं शुक्तिं वस्तु- मात्रेण निर्दिशन् तत् रूप्यमित्यभिमन्यते रजताभिमानी भवति, तथा स्वतः परमार्थतः स्वयंप्रकाशं स्वमात्मानमेव पश्यन्नहमित्यभिमन्यते तत्राहंकाराभिमानी भवति ॥३७ ॥

 इदन्त्वरूप्यत्वांशयोर्विशेषणीभूतयोर्भिन्नत्वेऽपि विशेष्यभूतो व्यक्त्यंशो यथा दृष्टान्तेऽभिन्नस्तथा दार्ष्टान्तिके स्वयन्ताऽहन्तयोर्विशेषणीभूतयोर्धर्मयो भिन्नत्वेऽपि धर्मीणोऽभेद एवेत्युभयोरप्युभयत्र समाना प्रतीतिरित्याह इदमिति ।

इदन्त्वरूप्यते भिन्ने स्वत्वाहन्ते तथेष्यताम् ।
सामान्यं च विशेषश्च ह्युभयत्रापि गम्यते ॥ ३८ ॥

प्रकरणम् ॥६॥ ]
१५१
कल्याणपीयूषव्याख्यासमेता

 शुक्तिरजतस्थले इदन्त्वरूप्यते शुक्तिवस्तुनि निर्दिश्यमानमिदन्त्वं, तदारोपिता रूप्यता च मिन्ने यथा, तथा कूटस्थे विद्यमानं स्वत्वं, तस्मिन्नरोपिताऽहंन्ता च भिन्ने, इतीष्यताम् । उभयत्राऽपि दृष्टान्तदार्ष्टान्तिकयोस्सामान्यमुभयानुगतो घर्मो विशेषः प्रत्येकमसाधारणो धर्मश्च गम्यते प्रतीतिगोचरो भवति ॥३८॥

 स्वयंशब्दस्य सामान्यार्धेवाचकत्वं लौकिकप्रयोगेन द्रढयति, देवदत्त इति ।

देवदत्तः स्वयं गच्छेत्त्वं वीक्षस्व स्वयं तथा ।
अहं स्वयं न शक्नोमीत्येवं लोके प्रयुज्यते ॥ ३९ ॥

 देवदत्तः स्वयं गच्छेत्, त्वं स्वयं वीक्षस्य, अहं स्वयं न शक्नोमीत्येवरूपः प्रयोगो लोके प्रयुज्यते । तस्मात् स्वयन्त्वं सर्वानुगो धर्मोऽहन्ताचाभि- मानमात्रगत इत्यनयोस्सामान्यविशेषभावो बोध्यः ॥३९॥

 दृष्टान्ते इदंशब्दस्य दार्ष्टान्तिके स्वयंशब्दस्य च सर्वत्रानुगतधर्मार्थकत्व- प्रदर्शनेन सामान्यार्थकतां स्पष्टयति, इदमिति ।

इदं रूप्यमिदं वस्त्रमिति यद्वदिदं तथा ।
असौ त्वमहमित्येषु स्वयमित्यभिमन्यते ॥ ४० ॥

 इदं रूप्यमिदं वस्त्रमिति रूप्यवस्त्रयोः साधारण्येनेदं शब्दो यद्वत् प्रयुज्यते तथाऽसौ त्वमहमित्येषु स्वयमिति सामान्यतोऽभिमन्यते । तेषु स्वयं शब्दस्य प्रयोगदर्शनात्तदर्थस्य सामान्यरूपत्वमित्यर्थः । त्वमहमसावित्यादिसर्व- व्यवहारेषु स्वयंतायाः प्रतीत्यनुगमेन तस्याः सामान्यत्वं, तदननुगतानां युष्मत्वादीनां विशेषत्वमित्यनेन सूचितम् ॥४०॥

कूटस्थात्मस्वयंशब्दानां समानार्थकत्वनिरूपणम् ।

 ननु स्वत्वाहन्तयोर्भेदे तदाश्रययोः कूटस्थजीवयोर्मेदस्सिध्यतीति तव

सिद्धान्तहानिरित्याशंक्य समाधत्ते, अहंत्वादिति ।

१५२
[चित्रदीप
पञ्चदशी

अहन्त्वाद्भिद्यतां स्वत्वं कूटस्थे तेन किं तव ।
स्वयंशब्दार्थ एवैष कूटस्थ इति मे भवेत् ॥ ४१ ॥

 यद्यपि कूटस्थे स्वत्वमहन्त्वाज्जीवे वर्तमानाद्भिद्यतां नाम । तेन तव पूर्व- पक्षिणः किं को लाभः? तेन भेदमात्रेण विशेष्ये भेदालाभात् । तदेतदाह, स्वयमिति । स्वयंशब्दार्थः स्वयंशब्दजन्यबोधविशेष्य एष कूटस्थ एवेति मे भवेत् ॥ ४१ ॥

 स्वयंशब्दार्थः कूटस्थं बोधयतीति कथमुच्यते? स्वत्वस्य तद्विशेषणीभूतस्य धर्मान्तरनिवारकत्वात् कूटस्थत्वस्य तत्त्वादित्याशंकां समाधत्ते अन्यत्त्वेति ।

अन्यत्ववारकं स्वत्वमिति चेदन्यवारणम् ।
कूटस्थस्यात्मतां वक्तुरिष्टमेव हि तद्भवेत् ।। ४२ ॥

 त्वत्वं स्वयंशब्दार्थविशेषणोभूतो धर्मोऽन्यत्ववारकमन्यत्वरूपस्य धर्मस्य निवारकमिति वदसि चेत्तदन्यवारणं स्वयंशब्दार्थस्य कूटस्थस्यात्मतां वक्तुर्मे इष्टमेव भवेत् । अन्यत्वनिवारकेण स्वयंत्वेन बोधितो यः कूटस्थः स एवात्मेति सिध्यति । एवं च नेति नेतीति वाक्येन कूटस्थेतरनिवारणेनैव ब्रह्मणस्सिद्धिरित्यतः स्वयंशब्दस्येतरार्थनिवारकताऽस्माकमभीष्टार्थसाधिकैवेति भावः ॥४२॥

 स्वयंशब्दार्थः कूटस्थोऽस्तु । तस्यात्मता कुतः सिध्यति ? स्वयंशब्दार्थ विशेषणीभूतस्वत्वस्यान्यनिवारकत्वाभ्युपगमेनात्मत्वस्यापि निवारणप्रसंगादि त्याशंक्य स्वत्वमांत्मत्वं चैकमेव, न भिन्नौ धर्मौ, अतः स्वत्वमात्मत्वं न वार यतीत्युपपादयति, स्वयमिति ।

स्वयमात्मेति पर्यायौ तेन लोके तयोस्सह ।।
प्रयोगो नास्त्यतः स्वत्वमात्मत्वं चान्यवारकम् ॥ ७३॥

 स्वयमात्मेति द्वौ शब्दौ पर्यायौ समानप्रवृत्तिनिमित्तकौ। ययोः शब्दयोः प्रयोगे एक एवार्थो बुध्यते तौ शब्दौ पर्यायावित्युच्येते । तेन कारणेन लोके तयो

स्स्वयमात्मशब्दयोः सहग्रयोगः स्वयमात्मेति युगपत्प्रयोगो नास्ति; तत्प्रवृत्तिनिमि

प्रकरणम् ॥६॥ ]
१५३
कल्याणपीयूषव्याख्यासमेता

तयोरेकत्वात् । सहप्रयोगे च धर्मभेदो नियामकः । तथा च सहप्रयोगाभावेन स्वत्वात्मत्वयोर्मिन्न्धर्मत्वं नास्तीत्यवगन्तुं शक्यने । एवं सहप्रयोगाभावेन स्वत्वात्मत्वयोर्भेदं निराकृत्य तयोर्व्यापारैक्येनापि भेदाभावं साधयति,अत इति।अतः स्वत्वमात्मत्वं चान्यवारकमिति स्वत्वात्मत्वयोरन्यवारणमेव व्यापारो नान्यः । एवं च व्यापारैक्यात् तदैक्यं च ज्ञातुं शक्यमिति भावः ॥ ४३॥

 एतावता प्रबन्धने स्वत्वं कूटस्थात्मधर्म इति साधितम् । आत्मा च चेतनः । एवं च चेतनधर्मस्य स्वत्वस्याचेतने कथं स्थितिः? तदभावे "घटः स्वयं न जानाती"त्यादिव्यवहारः कथमुपपद्यते? अचेतने घटे स्वयन्ताया बाधादित्याशंक्य समाधत्ते, घट इत्यादि ।

घटः स्वयं न जानातीत्येवं स्वत्वं घटादिषु ।
अचेतनेषु दृष्टं चेद्दृश्यतामात्मसत्वतः ॥ ४४ ॥

 ननु "घटः स्वयं न जानाती ”त्येवं रूपे प्रयोगेऽचेतनेषु घटादिषु स्वत्वं स्वत्वरूपो धर्मो दृष्टः । तत्र स्वयन्ताभावे एतत्प्रयोगानुपपत्तेरितिचेदात्मसत्त्वतस्ते- ष्वप्यात्मसत्वतः स्फुरणरूपेण आत्मनो विद्यमानत्वात्स्वयं शब्दप्रयोगो दृश्यताम् । आत्मनिष्ठस्वत्वस्य घटेऽध्यासादयं व्यवहार औपचारिक:, वस्तुनो घटे स्वत्वं नास्त्येवेति भावः ॥४४ ॥

 यदि घटाद्यचेतनेष्वात्मत्वस्वयंत्वव्यवहारस्तर्हि चेतनाचेतनविभाग एव न स्यादित्याशंक्याह, चेतनेति ।

चेतनाचेतनभिदा कूटस्थात्मकृता न हि ।
किं तु बुद्धिकृताभासकृतैवेत्यवगम्यताम् ॥ ४५ ॥

 चेतनाचेतनाभिदा अयं चेतनोऽयमचेतन इति भेदः कूटस्थात्मकृता कूटस्थरूपो य आत्मा तेन कृता न हि, तद्भेद आत्मनो भावाभावकल्पितो नेत्यर्थः, उभयत्राप्यात्मनः सत्वस्य समानत्वात् । तर्हि कुतोऽयं भेद इत्यत आह,

किंत्विति । बुद्धिकृताभासकृता बुद्ध्या कृतो बुद्धौ प्रतिबिंबितो य आभासश्चिदा

१५४
[चित्रदीप
पञ्चदशी

भासस्तेन कृता तन्निमित्तेत्यवगम्यताम् । चिदाभासविशिष्टबुद्धिसत्वे चेतन इति, तदभावेऽचेतन इति च व्यवहार इति भावः ॥ ४५ ॥

 कूटस्थाभ्युपगमं विना चिदाभाससत्वासत्वाभ्यां चेतनाचेतनविभागस्य सद्धीत्वेऽपि यथा चिदाभासः कूटस्थे भ्रांतिकल्पित इत्यभ्युपगतं, तथा घटा- दिरचेतनोऽपि कूटस्थे भ्रांतिकल्पित इत्यभ्युपगन्तव्यः , अन्यथा सिद्धान्तभंगा पत्तेरित्याह, यथेति ।

यथा चेतन आभासः कूटस्थे भ्रान्तिकल्पितः ।
अचेतनो घटादिश्च तथा तत्त्रैव कल्पितः ॥ ४६ ॥

 चेतन आभासः चेतनतया व्यवह्रियमाणश्चिदाभासस्तत्प्रतिबिंबितत्वात् , यथा कूटस्थे प्रत्यगात्मनि भ्रान्तिकल्पित आरोपित एव तथा अचेतनो घटादिश्च तत्त्रैव कूटस्थे कल्पित आरोपितः ॥४६ ॥

 स्वत्वस्य सर्वत्रानुगमादात्मत्वमिति निश्चित्य सम्यगात्मत्वमित्यादौ सम्यक्त्वस्य स्वत्वमात्मत्वमप्येकमेव तत्त्वमिति निश्चितम् । तेन यत्सर्वानुगतं तदात्मत्वमिति लब्धम् । एवं च तत्तेदन्तयोरप्यात्मता स्यादिति शंकते, तत्त इति।

तत्तेदन्ते अपि स्वत्वमिव त्वमहमादिषु ।
सर्वत्रानुगते तेन, तयोरप्यात्मतेति चेत् ॥ ४७ ॥

 त्वमहमादिषु स्वत्वमिव त्वं स्वयं वीक्षस्व अहं स्वयं न शक्रोमीति यथा स्वत्वं सर्वत्रानुगच्छति, तथैव तत्तेदन्ते तदिदंशब्दबोद्ध्यौ धर्मौ व्यवहारे सर्व वस्तुसाधारणतया स्वयंत्ववत्सर्वत्रानुगते । तेन स्वयंत्वस्य यथाऽऽत्मतारूपत्वं तथा तयोरप्यात्मताऽऽत्मत्वरूपत्वं स्यादिति भावः ॥ ४७ ॥

 समाधत्ते, त इति ।

ते आत्मत्वेऽप्यनुगते तत्तेदन्ते ततस्तयोः ।
आत्मत्वम् नैव संभाव्यं सम्यक्तवादेर्यथा तथा ॥ ४८ ॥

प्रकरणम् ॥६॥ ]
१५५
कल्याणपीयूषव्याख्यासमेता

 ते तत्तेदन्ते आत्मत्वं तदात्मत्वमिदमात्मत्वमिति प्रयोगदर्शनादात्मत्वे ऽप्यनुगते । ततः तन्मात्रेणैव तयोस्तत्तेदन्तयोरात्मात्वमात्मतारूपत्वं नैव संभाव्यं । तत्र दृष्टान्तमाह, सम्यगिति । यथा सम्यक्त्वादेः सम्यगात्मत्वं अप्तम्यगात्मत्व- मित्यादौ सम्यतवासम्यक्तवयोरात्मन्वानुगतत्वेऽपि, सम्यगुक्तं त्वयेत्यादावपि सम्य क्त्वादेर्दर्शनादधिकदेशवृत्तित्वेन यथा तयोरात्मत्वाभावस्तथा स घटः अयं घट इत्यादौ घटत्वाद्यनुगतत्वेनापि तत्तेदन्तयोर्दर्शनादात्मापेक्षया अधिकदेशवृत्तित्वेन । न तयोरात्मत्वमिति भावः ॥४८॥

 तत्तेदन्तयोरपि, स्वयंत्वस्येवात्मत्वमभ्युपेयम् । तन्निवारणे कोऽसौ तव नेिर्बंध, इत्याशंकां, यदि तत्तेदन्तेऽप्यात्मत्वरूपे स्यातां प्रतिद्वंद्विभावेन लोक सिद्धस्तयोव्र्यवहारो भज्येतेत्याशयेन परिहरति, तत्तेति ।

तत्तेदन्ते स्वताऽन्यत्वे त्वन्ताहन्ते परस्परम् ।
प्रतिद्वंद्वितया लोके प्रसिद्धे नास्ति संशयः ॥ ४९ ॥

 तन्तेदन्ते, स्वतान्यत्वे, त्वन्ताहन्ते, परस्परं प्रतिद्वंद्वितया लोके प्रसिद्धे । प्रतिद्वंद्विभूतौ विरुद्धावित्यनुभवः । एवं च निरुद्धद्वयात्मकत्वमात्मवस्य न् युज्यत इति भावः । तत्र संशयो नास्ति ॥४९॥

 कूटस्थं प्रति प्रतिद्वंद्विफलितमाह, अन्यताया इति ।

अन्यतायाः प्रतिद्वंद्वी स्वयं कूटस्थ इष्यताम् ।
त्वन्तायाः प्रतियोग्येषोऽहमित्यात्मनि कल्पितः ॥ ५० ॥

 स्वयं स्वयंशब्दार्थः कूटस्थोऽन्यताया अन्यशब्दबोध्यधर्मस्य प्रतिद्वंद्वी विरोधी, त्वन्तायाः त्वंशब्दबोध्यधर्मस्य प्रतियोगी विरोधिभूताहन्ताश्रयोऽहंशब्द- बोध्यधर्माश्रय, एषोऽहंकर्तृत्वाभिमानोऽहंशब्दबोधित एष चिदाभासश्चात्मनि कल्पित इतीष्यताम् ॥ ५०॥

 नन्वहं स्वयं जानामीति प्रतीतिबलात्स्वयन्ताहन्तयोस्सामानाधिकरण्य-

प्रतीतेरहन्तायाः कथं कल्पितत्वमुच्यत इत्याशंकां परिहरति, अहन्तेति ।

१५६
[चित्रदीप
पञ्चदशी

अहन्तास्वत्वयोर्भेदे रूप्यतेदन्तयोरिव ।
स्पष्टेऽपि मोहमापन्ना एकत्वं प्रतिपेदिरे ॥ ५१ ॥

 रूप्यतेदन्तयोरिव यथेदमिति निर्दिश्यमाने वस्तुनि शुक्तौ भ्रान्त्या तद्भिन्नस्य रूप्यत्वस्यारोपितत्वात् भेदे स्पष्टेऽपि तमजानंतो मोहमापन्ना एकत्वं प्रतिपेद्रिरे “इदं रजतमित्यभेदेन व्यवहरन्ति, तथाऽहन्तास्वत्वयोरहंस्वयंशब्द- बोध्ययोर्धर्मयोर्भेदे पूर्वोक्तदिशा स्पष्टेऽपि जीवकूटस्थयोर्भेदे सुविदितेऽपीत्यर्थः । मोहमापन्ना जना अन्यधर्मानन्यस्मिन्नारोप्यैकत्वं प्रतिपेदिरे ॥ ५१ ॥

 तव भ्रान्तेः कारणमाह,तादात्म्येति ।

तादात्म्याध्यास एवात्र पूर्वोक्ताविद्यया कृतः।
अविद्यायां निवृत्तायां तत्कार्यं विनिवर्तते ॥ ५२ ॥

 अत्र भिन्नयोरहन्तास्वत्वयोरेकत्वापादने तादात्म्याध्यासा जीवकूटस्थयो- रैक्यकल्पना पूर्वोक्ताविद्यया पूर्वस्मिन् पंचविंशतितमश्लोके उक्ता या अविद्या जीवकूटस्थविवेचनासामर्थ्यरूपानादिरविवेकात्मकमूलविद्या तया कृतः कल्पितः। अविद्यायां निवृत्तायां तत्कार्यं तस्या अविद्यायाः कार्यमध्यासरूपं विनिवर्तते स्वयमेव नश्यति । उपादानकारणनाशे कार्यनाशस्य लोके दृष्टत्वादितिभाबः ॥५२॥

अविद्यानिवृत्तौ तत्कार्यनाशः ।

 नन्वविद्यांनिवृत्तौ तत्कार्यं विनिवर्तत इत्यनुपपन्नम्, अविद्यानाशकब्रह्मा- त्मैकत्वविद्यायां जातायामप्यविद्याकार्यस्य देहादेज्ञानदशायामप्युपलंभादित्या- शंक्याह, अविद्येति ।

अविद्यावृतितादात्म्ये विद्ययैव विनश्यतः।
विशेपस्य स्वरूपस्तु प्रारब्धक्षयमीक्षते ॥ ५३ ॥

 विद्यया चिदाभासकूटस्थैक्यज्ञानेन अविद्यावृतितादात्म्ये अविद्यमात्रकृते आवृतिर्न भाति नास्ति कूटस्थ इत्याकारिका तदात्म्यमविद्यावृतकूटस्थस्य देहद्वय

विशिष्टचिदाभासस्य चैक्याध्यासरूपविक्षेपश्च विनश्यतः। किं तु प्रारब्धकर्म

प्रकरणम् ॥६॥ ]
१५७
कल्याणपीयूषव्याख्यासमेता

सहिताविद्याजन्यविक्षेपरूपं स्थूलसूक्ष्मशरीरात्भकं देहद्वयं प्रारब्धक्षयमीक्षत । प्रारब्धातिरिक्तं कर्म ज्ञानेन विनश्यति । प्रारब्धस्तु प्रारब्धाधीनयावच्छरीरपाता वधिकमितिभावः । अयमतसंग्रहः । ‘न भाति नास्ति कूटस्य" इत्याकाराऽऽवृतिः कूटस्थे चिदाभासाध्यासरूपदेहद्वयसंयुता । तद्देहद्वयं च प्रारब्धप्राप्तम् । तंत्र चिदाभासस्यारोपिततत्वज्ञानोदयेनाऽविद्याविनाशे सत्यावृतिविक्षेपो विनश्यतः ।

ष्टं शवकल्पं । चिदाभासस्य शरीरद्वयं तु तत्पातेनैव विनश्यतोति ॥ ५३ ॥

 नन्वविद्याया नाशे तदाश्रया विज्ञेपशक्तिः किमाश्रया तिष्ठतीत्याशंक्य, निराश्रयस्य किंचित्कालं स्थितिर्नैयायिकैरप्यभ्युपेयत एवेति समाधत्ते, उपादान इति ।

उपादाने विनष्टेऽपि क्षणं कार्यं प्रतीक्षते ।
इत्याहुस्तार्किकास्तद्वदस्माकं किं न संभवेत् ॥ ५४ ॥

 उपादाने कारणे विनष्टेऽपि तस्य कार्यं क्षणं नाशक्षणकालं प्रतीक्षते स्वनाशार्थं निरीक्षते, इति तार्किका आहुः । तद्वदस्माकं मतेऽप्यविद्याया नाशेऽपि तच्छक्तिभूतो विक्षेपः किंचित्कालं किं न संभवेत् ? कालतारतम्यपरोक्षाया अत्राप्रयोजकत्वादिति भावः ॥ ५३ ॥

 ननु कारणनाशस्य कार्यनाशजनकत्वात्कार्यनाशं प्रति प्रतियोगिनोऽपि कारणत्वात्कारणनाशक्षणे प्रतियोगिभूतकार्यस्यापि निराश्रया स्थितिरभ्युपेयते, क्षणमात्रं तत्थित्यङ्गीकारेणैवोपपत्तौ दीर्घकालस्थितिः कथमभ्युपेयत इत्यत आह, तंतूनामिति ।

तंतूनां दिनसंख्यानां तैस्तादृक् क्षण ईरितः ।।
भ्रमस्यासंख्यकल्पस्य योग्यः क्षण इहेष्यताम् ॥ ५५ ॥

 दिनसंख्यानां क्षणसमुदायात्मकदिनगतसंख्यापरिच्छिन्नानां वस्त्रस्योपादान कारणभूतानां तंतूनां विषये तैस्तार्किकैस्तदवयवसूक्ष्मकालरूपः क्षणः कार्यस्थित्य

नुकूल ईरितः । असंख्यकल्पस्य असंख्याः कल्पा यस्य तस्य संख्यावदवयवशून्य

१५८
[चित्रदीप
पञ्चदशी

कल्पस्याखंडकल्पस्यानादिकालमनुवृत्तस्वेत्यर्थः। भ्रमस्य तत्कृतसंसारस्य योग्यः क्षण इह विक्षेपविषये इष्यताम् ॥ ५५ ॥

मतानामनेकत्वे सम्यग्विचाराभाव एव कारणम् ।

 वस्तुतो युक्तिमात्रं प्रमाणीकृत्य वदतां रीतिमनुसृत्य समाधानमिदमुक्तम्। श्रुतिप्रमाणकानां वेदान्तिनां श्रुतिसिद्धार्थे न केवलयुक्त्यपेक्षेति मुख्यं समाधानमाह, विनेति ।

विना क्षोदक्षमं मानं तैर्वृथा परिकल्प्यते ।
श्रुतियुक्त्यनुभूतिभ्यो वदतां किं नु दुश्शकम् ? ॥ ५६॥

 क्षोदक्षमं विचारसहं मानं प्रमाणं विना तैस्तार्किकैर्वृथा शास्त्रप्रमाण- मन्तरेण निरर्थकं केवलयुक्त्या कल्प्यते । श्रुतियुक्त्यनुभूतिभ्यः श्रुतिः “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथसंपत्स्य’ (छां.६.१४.२.) इत्यादिः,युक्तिर्मुक्ते षुवदित्यादिः, अनुभूतिः ज्ञानिनां,ताभ्यः तदालंबनेनेत्यर्थः । वदतां वेदान्तिनामस्माकं किं नु दुश्शकं ? न किमपि ॥ ५६॥

 अतिफल्गुतया तार्किकवादमुपेक्ष्य वक्तव्यमाह, आस्तामिति ।

आस्तां दुस्तार्किकैस्साकं विवादं प्रकृतं ब्रुवे ।
स्वाहमोस्सिद्धमेकत्वं कूटस्थपरिणामिनोः ॥ ५७ ॥

 दुस्तार्किकैः प्रमाणमपहाय केवलयुक्यवष्टंभतया दुष्टा ये तार्किकास्तैस्साकं विवाद आस्ताम्, तद्विषये नास्माभिरतीव प्रयत्यते, प्रकृतमुपदेश्यं ब्रुवे । किं तदित्यत आह, स्वेति । स्वाहमोः स्वयन्ताहन्ताविशिष्टयोः कूटस्थपरिणामिनोः कूटस्थस्योपाधिकल्पितपरिणामवच्चिदाभासस्य च एकत्वं तादात्म्यं सिद्धं भ्रान्ति- सिद्धं । भ्रान्तिपरिहाणेऽहंकारास्पदचिदाभासादतिरिक्त एव कूटस्थो न त्वहंकारा- स्पद इति प्रतीयते ॥ ५७ ॥

 तद्वादस्य फल्गुतयोपेक्ष्यत्वे कारणमाह, भ्राम्यन्त इति ।

प्रकरणम् ॥६॥ ]
१५९
कल्याणपीयूषव्याख्यासमेता

भ्राम्यन्ते पंडितंमन्याः सर्वे लौकिकतैर्थिकाः ।
अनादृत्य श्रुतिं मौर्ख्यात्केवलं युक्तिमाश्रिताः ॥ ५८ ॥

 सर्वे लैकिकतैर्थिकाः युक्तिमात्रानुसारेण तत्त्वं निश्चितुं प्रवृत्ता दर्शनप्रवर्तकाः पंडितंमन्याः पंडितानात्मनो मन्यमानाः श्रुतिमनादृत्य मौर्ख्यात् केवलं युक्तिमाश्रिता भ्राम्यन्ते भ्रान्तिं गत्वाऽपमार्गेषु प्रवर्तन्त इत्यर्थः ॥ ५८॥

 ननु नास्तिकदर्शनप्रवर्तकानां श्रुत्यनादरणसत्वेऽप्यास्तिकदर्शनप्रवर्तक साधारण्येन तदनादरणोक्तिरनुचितेत्याशंक्य तेषामप्यन्यादृशमनादरणमस्ती त्याह, पूर्वेति ।

पूर्वापरपरामर्शविकलास्तत्र केचन ।
वाक्याभासान् स्वस्वपक्षे योजयन्त्यप्यलज्जया ॥ ५९ ॥

 तत्र तैर्थिकानां मध्ये केचन कणादकपिलभट्टादय आस्तिकदर्शनप्रवर्तकाः पूर्वापरपरामर्शविकलाः प्रमाणवाक्यानां पूर्वापसंदर्भविचारेणैकवाक्यताकल्पने विकला भग्ना अशक्ताः स्वस्वपक्षेऽलज्जया वाक्याभासान् योजयन्ति कल्प यन्ति ॥५९॥

 तत्र सर्वथा श्रुतिमनादृत्य श्रुतिरप्रमाणमेवेति वदतां मध्ये आदौ लोका यतिकानां मौर्ख्यं विशदयति, कूटस्थेति ।

कूटस्थादिशरीरान्तसंघातस्यात्मतां जगुः।
लोकायताः पामराश्च प्रत्यक्षाभासमाश्रिताः ॥ ६० ॥

 लोकायताः लोके आयतो विस्तृतोऽनायाससाध्यत्वादिति लोकायतश्चार्वाकमतसिद्धान्तः, तदालंबिनोऽपि लोकायताश्चार्वाकाः केवलप्रयक्षप्रमाणवादिनः। पामरास्सामान्यतश्शास्त्रज्ञानविकलाश्च प्रत्यक्षाभासं प्रमाणवदाभासमानप्रत्यक्षमात्रं प्रमाणत्वेनाश्रिताः, कूटस्थादिशरीरान्तसंघातस्य यस्य कूटस्थ आदिश्शरीरनन्तः

तस्य संघातस्य स्थूलदेहस्य “स्थूलोऽहं कृशोऽहमित्यादिप्रात्यक्षिकप्रतीतिबलादात्मतां जगुः । प्रत्यक्षेणानुभूयमानत्वात् स्थूलशरीरमेवात्मेति मन्यमानास्ते

१६०
[चित्रदीप
पञ्चदशी

नास्तिकाः प्रत्यक्षमपि न सम्यग्विचारयन्ति । मरणानन्तरं स्थूलशरीरस्य सत्त्वेऽपि चैतन्यस्याभावाधवहृतेरदर्शनादिति भावः ॥६०॥

आत्मस्वरूपविषये विविधमतविचारः ।

 प्रत्यक्षाभासाश्रयेण प्रवर्तिते स्वमते "श्रुतिसिद्धमेव प्रमितं नान्यदिति" वादिनामङ्गीकारसंपादनायं श्रुत्यैकदेशं स्वार्थेऽविश्रान्तं किंचि च्छुत्रतिवाक्यं तेनास्तिका उदाजह्रुरित्याह, श्रौतीकर्तुमिमि ।

श्रौतीकर्तुं स्वपक्षं ते कोशमन्नमयं तथा ।
विरोचनस्य सिद्धान्तं प्रमाणं प्रतिजज्ञिरे ॥ ६१ ॥

 ते लोकायतिकाः स्वपक्षं श्रौतीकर्तुं परप्रत्ययनाय श्रुतिसिद्धमिति प्रदर्शयितुमन्नमयं कोशं "स वा एष पुरुषोऽन्नरसमय" (तै.२.१) इति विरोचनस्यासुरराजस्य सिद्धान्त "मात्मैव देहमय'इत्येतद्रूपं प्रमाणं प्रतिजज्ञिरे । प्रमाणत्वेनाङ्गी- चक्रुरित्यर्थः ॥ ६१॥

 अस्मिन्मते दोषदर्शनवतामन्येषां मतमाह, जीवेति ।

जीवात्मनिर्गमे देहमरणस्यात्र दर्शनात् ।
देहातिरिक्त एवात्मेत्याहुर्लोकायताः परे ॥ ६२॥

 परे लोकायताः स्थूलदेहाज्जीवात्मनिर्गमे जीवात्मत्वेनाभिमतस्य जीवस्य निर्गमेऽत्र अन्नमयकोशरूपस्थूलदेहनाशरूपस्य देहमरणस्य दर्शनादात्मा देहाति- रिक्तः स्थूलदेहाद्भिन्न एवेत्याहुः ॥ ६२॥

 तेषां मते कीदृशोऽयमात्मेत्यत आह,प्रत्यक्षेति ।

प्रत्यक्षत्वेनाभिमताऽहंधीर्देहातिरेकिणम् ।
गमयेदिन्द्रियात्मानं वच्मीत्यादिप्रयोगतः ॥ ६३ ॥

 अहं वच्मीत्यादिप्रयोगतः प्रत्यक्षेणाभिमता अंगीकृताऽहंधीर्देहातिरेकिणं

स्थूलदेहाद्भिन्नमिन्द्रियात्मानमिन्द्रियाण्येवात्मा तं गमयेत् ज्ञापयेत् ॥ ६३ ॥

प्रकरणम् ॥६॥ ]
१६१
कल्याणपीयूषव्याख्यासमेता

 वागादिषुचैतन्यस्याभावात्कथमात्मत्वमित्याशंक्य चैतन्यप्रदर्शनेन परि- हरति, वागादीनामिति ।

वागादीनामिंद्रियाणां कलहः श्रुतिषु श्रुतः।
तेन चैतन्यमेतेषामात्मत्वं तत एव हि ॥ ६४ ॥

 श्रुतिषु छांदोग्यबृहदारण्यकादिधूपनिषत्सु (छां, ५. १. वृ. ६. ७. वागादीनामिन्द्रयाणां कलहः चेतनसहजघर्मः श्रुतः तेन तेषां चैतन्यमस्तीति तत एव चैतन्यसत्वाद्देहात्मत्वं च सिध्यति : हीति निश्चयार्ये ॥ ६४ ॥

 इन्द्रियाणामनात्मत्ववादिनां हैरण्यगर्भानां मतमाह, हैरण्येति ।

हैरण्यगर्भाः प्राणात्मवादिनस्त्वेवमूचिरे ।
चक्षुराद्यक्षलोपेऽपि प्राणसत्वे तु जीवति ॥ ६५ ॥

 स्पष्टोऽर्थः । अक्षार्णीद्रियाणि । प्राणस्य सत्वे ॥ ६५॥

 प्राणस्यात्मत्वे श्रुतिः प्रमाणमित्याह, प्राण इति ।

प्राणो जागर्ति सुप्तेऽपि प्राणक्षैष्ठ्यादिकं श्रुतम् ।
कोश: प्राणमयस्सम्यग्विस्तरेण प्रपंचितः ॥ ६६ ॥

 सुप्तेऽपींद्रियाणीतराणि लयं गतानि प्राणस्तु जागर्ति । “प्राणादय एवै तस्मिन् पुरे जागर्ति ” (प्रक्ष्न. ४३. ) इति श्रुते । तत्प्राणे प्रपन्न उदतिष्ठत् तदुक्थमभवतदेतदुक्थम् प्राणो वा व ज्येष्ठश्च श्रेष्ठश्च’ (छां. ५.१.१.) “यस्मिन् व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठः” (छ. ५. १. ७.) इत्यादिभ्यः प्राणक्षैष्टयादिकं श्रुतम् । "अन्योऽन्तर आत्मा प्राणमयः (तै. २. २) इत्यादिना प्राणमयः कोशः सम्यविस्तरेण बहुधा प्रपञ्चितः । एवं प्राणस्यात्मत्वं निक्ष्चोयते ॥ ६६ ॥

 अन्ये प्राणस्यात्मत्वे दाशना मनस आत्मत्वभावदयन्तात्याह, नम इति

१६२
[चित्रदीप
पञ्चदशी

मन आत्मेति मन्यन्ते उपासनपरा जनाः ।
प्राणस्याभोक्तृता स्पष्ट भोक्तृत्वं मनसस्ततः ॥ ६७ ॥

 प्राणो नात्मा, किंतु मन आत्मेत्युपासनपरा जना मन्यन्ते । तत्र कारणमाह प्राणस्येति । प्राणस्याभोक्तृताऽहं भुंजे इत्यादिष्वहन्ता सामानाधिकरण्येनानुभूयमानस्य भोक्तृत्वस्याभावः प्राणे स्पष्टा। नातः प्राण आत्मा । ततो मनसो भोक्तृत्वं स्पष्टमित्युत्तरेणान्वयः।।६७॥

 मनस आत्मत्वे युक्तिबोधकं प्रमाणमाह, मन एवेति ।

मन एव मनुष्याणां कारणं बंधमोक्षयोः ।
श्रुतो मनोमयः कोशस्तेनात्मेतीरितं मनः ॥ ६८ ॥

 मन एव मनुष्याणां बंधमोक्षयोः कारणमिति श्रुतम् । किं च "तस्माद्वा एतस्मात्प्राणमयादन्योऽन्तर आत्मा मनोमयः" (तै.२.३.) इति मनोमयः कोशोऽपि श्रुतः । तेन मन आत्मेतीरितं प्रतिपादितम् ॥ ६८ ॥

 अनन्तरं विज्ञानवादिनां बौद्धानां मतमाह, विज्ञानमिति ।

विज्ञानमात्मेति पर आहुः क्षणिकवादिनः ।
यतो विज्ञानमूलत्वं मनसो गम्यते स्फुटम् ॥ ६९ ॥

 सुगमा पदयोजना । मनोविज्ञानयोः कार्यकारणभावस्य सत्त्वादित्यर्थः । क्षणिकवादिनो बौद्धैकदेशिनः ॥ ६९ ॥  मनसो विज्ञानमूलत्वं द्वाभ्यां विशदयितुकामः आदौ मनोविज्ञानयोः स्वरूपमाह,

अहंवृतिरिदंवृत्तिरित्यन्तःंकरणं द्विधा ।
विज्ञानं स्यादहंवृत्तिरिदंवृत्तिर्मनो भवेत् ॥ ७० ॥

 अहंवृत्तिरहमित्याकारकं ज्ञानं, इदंवृतिरिदमित्याकारकं ज्ञानमित्यन्तःकरणं,द्विधा द्विप्रकारकम् ।

तत्राहंवृत्तिर्विज्ञानं स्यात् । इदंवृत्तिश्च मने

प्रकरणम्॥६॥]
१६३
कल्याणपीयूषव्याख्यासमेता

भवेत् । अहंवृतिः ज्ञातारं स्वमेव विषयीकरोति । इदंवृत्तिस्तु विज्ञातुरन्यद्वाह्यं वस्तु विषयीकरोतीति भावः ॥ ७० ॥

 एवं स्वरूपमुक्त्वा, मनसो विंज्ञानमूलत्वमनुमानेन दर्शयति,अहमिति ।

अहंप्रत्ययबीजत्वमिदंवृत्तेरिति स्फुटम् ।
अविदित्वा स्वमात्मानं बाह्यं वेत्ति न तु क्वचित् ॥ ७१ ॥

 इदंवृत्तेरिदमित्याकारकस्य ज्ञानस्य अहंप्रत्ययबीजत्वमहंज्ञानकारणत्वमिति स्फुटम् । अनेनेदंवृतिरहंवृतिमूलिकेति प्रतिज्ञा प्रदर्शिता। तत्र व्यतिरेकमुखेन हेतुमाह, अविदित्वेति । स्वमात्मानमविदित्वा बाह्यं ज्ञातुर्भिन्नं वस्तु कचिदपि न वेत्ति । अनेनाहंवृत्तिरूपस्य ज्ञानपूर्वकत्वादिति हेतुः प्रदर्शितः ॥ ७१ ॥

 एवं विज्ञानं संसाध्य तस्य क्षणिकत्वं साधयति, क्षणमिति ।

क्षणे क्षणे जन्मनाशवहंवृत्तेर्भितौ यतः।
विज्ञानं क्षणिकं तेन स्वप्रकाशं स्वतो मितेः ॥ ७२ ॥

 यतोऽहंवृत्तेः क्षणे क्षणे जन्मनाशौ मितौ ज्ञानविषयौ भवतस्तेन विज्ञानं क्षणिकं क्षणमात्रस्थायि भवेत् । स्वतों मितेर्विज्ञानस्य स्त्रयमेत्र भानात् स्वप्रकाशं च ॥ ७२॥

 विज्ञानस्यात्मत्वे प्रमाणमाह, विज्ञानेति ।

विज्ञानमयकोशोऽयं जीव इत्यागमा जगुः।
सर्वससार एतस्य जन्मन।शसुखादिकः ॥ ७३ ॥

 पूर्वार्धः स्पष्टः । आगमाः ‘तस्माद्वा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयः” (तै. २. ४.) इत्यादयः । जन्मनाशसुखादिकः सुकृतदुष्कृतफल भोगात्मकः सर्वसंसार एतस्य जीवस्यैव ॥ ७३ ॥

 बौद्धैकदेशिनां माध्यमिकानां मतमाह, विज्ञानमिति ।

१६४
[चित्रदीप
पञ्चदशी

विज्ञानं क्षणिकं नात्मा विद्युदभ्रनिमेषवत् ।
अन्यस्यानुपलब्धत्वाच्छून्यं माध्यमिका जगुः ॥ ७४ ॥

 विद्युदभ्रनिमेषवत् क्षणिकं क्षणस्थायि विज्ञानमात्मा न भवति । अन्यस्यात्मनोऽनुपलब्धत्वादप्राप्तस्यादात्मा शून्यमिति माध्यमिका जगुः ॥ ७४ ॥

 शून्यत्वे प्रमाणमाह, असदिति ।

असदेवेदमित्यादाविदमेव श्रुतं ततः ।
ज्ञानज्ञेयात्मकं सर्वं जगद्भ्रान्तिप्रकल्पितम् ॥ ७५॥

 असदेवेदमित्यादौ (छां.६.२.१.)वाक्यं इदं शून्यमेव श्रुतम् । तर्हि प्रतीयमानस्य जगतः का गतिरित्याशंकायामाह, तत इति । ततो ज्ञानज्ञेयात्मकं सर्वं जगत् भ्रान्तिप्रकल्पितम् । अत्र ४-३५ श्लोकव्याख्या समोक्षितव्या ॥ ७५॥

 सिद्धान्ती तन्मतं खंडयति, निरधिष्टानेति ।

निरधिष्ठानविभ्रान्तेरभावादात्मनोऽस्तिता ।
शून्यस्यापि ससाक्षित्वादन्यधा नोक्तिरस्य ते ॥ ७६ ॥

 निरधिष्ठानविभ्रान्तेः अधिष्ठानरहिताया विभ्रान्तेरभावात् रज्ज्वभावे सर्षप्रान्तेरिव लोकेऽनुपलम्भादधिष्ठानभूतस्यात्मनोऽस्तिता सिद्ध्यतीति शेषः । आत्मास्तित्वे कारणान्तरमाह, शून्यस्येति । शुनस्यापि ससाक्षित्वात् शून्यविषय- कज्ञानस्य शून्यवादिनाप्यधश्यमभ्युपगम्यत्वादित्यर्थः। तदेव च ज्ञानं साक्षिचैतन्य- मात्मरूपमित्यात्मास्तित्वं सिद्धमिति भावः । अन्यथा ज्ञानाभावेऽस्य शून्यस्योक्तिः शून्यमासीदिति व्यवहारस्ते शून्यवादिनो न सिद्ध्यति, शाब्दव्यवहारस्य ज्ञान - पूर्वकत्वात् ॥ ७६ ॥

 एवं बौद्धादिनास्तिकमतनिरसनानन्तरमास्तिकमतविवक्षयाऽऽत्मस्वरूप माह, अन्य इति ।

अन्यो विज्ञानमयत आनंदमय आन्तरः।
अस्तीत्येवोपलब्धव्य इति वैदिकदर्शनम् ॥ ७७ ॥

 विज्ञानमयतोऽन्यस्तस्मादान्तर सूक्ष्मतर आनंदमय आत्माऽस्तीत्येवोप लब्धव्यः। ब्रह्मणो व्यवहाराततीकल्पितां नास्तित्वबुद्धिमपहायास्तित्वमात्रबुद्ध्या साक्षात्कार्य इति वैदिकदर्शनम् वेदार्थतत्वप्रदर्शकं शास्त्रमित्यर्थः । "तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्माऽऽनन्दमयः" (तै. २. ५) “अस्ति ब्रह्मेति चेद्वेद संतमेनं ततो विदु" (तै. २.६.) रित्यादिश्रुतिभ्यः ॥ ७७॥

आत्मपरिमाणविषये विविधमतविचारः।

 एवमात्मनोऽस्तित्वं प्रदर्श्य तस्य परिमाणविषये वादिविप्रतिपत्तीर्दर्शयति, अणुरिति ।

अणुर्महान् मध्यमो वेत्येवं तत्रापि वादिनः।
बहुधा विवदन्ते हि श्रुतियुक्तिसमाश्रयात् ॥ ७८ ॥

 तत्राप्यामपरिमाणविषयेऽपि अणुरिति केचिन्महतनित्यन्ये मध्यमः मध्यमपरिमाण इत्यपरे वादिनो । दर्शनप्रदर्शकाः श्रुतियुक्तिसमाश्रयात् स्ववादो- पोद्बलकत्वेन श्रुतियुक्तोरालंब्येत्यर्थः, बहुधा विवदन्ते । “विभाषाविप्रलापे ”इत्यात्मनेपदम्॥ ७८ ॥

 तत्राणुत्ववादिनां मतमाह, अणुमिति ।

अणुं वदन्त्यान्तराळास्सूक्ष्मनाडीप्रचारतः ।
रोम्णः सहस्रभागेन तुल्यासु प्रचरत्ययम् ।। ७९ ॥

 अन्तराळाः सूक्ष्मनाडीप्रचारतः सूक्ष्मनाडीषु संचारादात्मानमणुमणुपरिमाणं वदन्ति। अयमात्मा रोम्णः सहस्रभागेन तुल्यासु सूक्ष्मतमास्विंत्यर्थः । नाडीषु प्रचरतीत्यतोऽणुपरिमाण इति भावः ॥७९॥

 अणुपरिमाणे श्रुतिं (श्वे. ३.२०.) प्रमाणयति, अणोरिति ।

अणोरणीयानेषोऽणुः सूक्ष्मात्सूक्ष्मतरं त्विति।
अणुत्वमाहुः श्रुतयः शतशोऽध सहस्रशः ।। ८० ॥

 एषोऽणुरणुपरिमाण आत्माऽणोरप्यणीयान् सूक्ष्मात् सूक्ष्मतरं त्विति चाणुत्वं शतशः सहस्त्रशः बह्वय: श्रुतयन् आहुः ।‘अणोरणीया” (श्वेत.३.२०.) “एषोऽणुरात्मा चेतसा वेदितव्यः” (मुं. ३.१.७) "अणीयान् व्रीहेर्यवाद्वा" (छां.३.१४.३.) ‘आराग्रमात्रो ह्यवरोपि दृष्टः” (श्वे. ५,८.) इत्याद्याः श्रुतयः ॥ ८०॥

 तत्र श्वेताश्वतरश्रुतिमुदाहरति, वालाग्रेति ।

वालग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवस्य विज्ञेय इति । चाहापरा श्रुतिः ।। ८१ ।।

 शतधाकल्पितस्य वालाग्रशतभागस्य वालस्य रोम्णो यदग्रं तच्छतभागस्य योऽन्यतमो भागस्तद्वदतिसूक्ष्मो जीव इति विज्ञेय इत्यपराहुतिराह ॥ ८१॥

 मध्यमपरिमाणवादिनां श्रुतियुक्तिपूर्वकं वादमुत्थापयति, दिगंबरा इति ।

दिगंबरा मध्यमत्वमाहुरापादमस्तकम् ।
चैतन्यव्याप्तिसंदृष्टेरानखाग्रश्रुतेरपि ॥ ८२ ॥

 दिगंबरा आत्मनो मध्यमत्वं मध्यमपरिमाणतामाहुः । तत्रोपपत्तिमाह, आपादेति । आपादमस्तकं पादादिशिरःपर्यन्तं सर्वत्र चैतन्यव्याप्तिसदृष्टेः चैतन्यस्य व्यातेः संदशनात् । तत्र श्रुतिप्रामाण्यमाह, आनखेति । “स एष इह प्रविष्ट आनखाग्रेभ्य" (बृ. १.४.७) इति श्रुतेः ॥८२॥

 नन्वात्मनो मध्यमपरिमाणत्वे कथं सुप्रसिद्धसूक्ष्मनाडीप्रचारः संपद्यत इत्यत आह, सूक्ष्मेति ।

सूक्ष्मनाडीप्रचारस्तु सूक्ष्मादवयवैर्भवेत् ।
स्थूलदेहस्य हस्ताभ्यां कंचुकप्रतिमोकवत् ॥ ८३ ॥

 स्पष्टः पूर्वाधः । तत्र दृष्टान्तमाह, स्थूलेति । अवयवभूताभ्यां हस्ताभ्यां तद्द्वारेत्यर्थः स्थूलदेहस्य कंचुकप्रतिमोकवत् कंचुकप्रवेश इव, अवयवभूतयोर्हस्तयोः कंचुकप्रवेशेन देहस्य यथा कंचुकप्रवेशस्तथा, सूक्ष्माणामात्मावयवानां सूक्ष्मनाडीप्रवेशेनात्मनोऽपि नाडीप्रवेश उपपद्यत इति भावः ॥ ८३ ॥

 तस्य चात्मनः संकोचविकोचशालित्वेन न किंचिन्नियतं परिमाणम् । किं त्वणुत्वमहत्वव्यावृत्तमनियतं परिमाणमस्तीति दर्शयति, न्यूनेति ।

न्यूनाधिकशरीरेषु प्रवेशोऽपि गमागमैः ।
आत्मांशानां भवेत्तेन मध्यमत्वं विनिश्चितम् ।। ८४ ।।

 न्यूनाधिकशरीरेषु हस्तिमशकाद्यल्पशरीरेष्वात्मांशानां गमागमरूपचयाप- चयाभ्यां गमनागमनैः प्रेवेशा भवेत् । तेन मध्यमत्वमात्मनो विनिश्चितम् ॥८४॥

 आत्मन उपचयापचयौ सावयवत्वमन्तरा न सिध्यतः । नाशस्यावयव व्यापकत्वात्तस्य नाशोऽवश्यंभावीत्यनित्यत्वं प्रसज्येतेत्याह, सांशस्येति ।

सांशस्य घटवन्नाशो भवत्येव तथा सति ।
कृतनाशाकृताभ्यागमयोः को वारको भवेत् ॥ ८५ ॥

 सांशस्य सावयवस्यात्मनो घटवन्नाशो भवति । एवेति निश्चयार्थे । तत्रेष्टापत्तिः कर्तुमशक्येत्याह, तथेति । तथा सति, देहेन सहात्मनोऽपि नाशे, कृतनाशाकृताभ्यागमयोः कृतस्य पुण्यपापरूपस्य कर्मणः फलस्य भोगमन्तरेण नाशः,अकृताभ्यागमोऽकृतस्य पुण्यपापादिभिरकृतस्याकस्मिकस्यागमश्चेत्येतयोर्दोषयो र्वारको निवारकः को भवेत् । एतजन्मन्याचरितयोः पुण्यपापफलयोः फलानुभव निमित्तमन्यज्जन्म न स्यात्, तदात्मनो भिन्नत्वात्, एतज्जन्मन्यनुभूयमानस्य फलस्याकस्मिकत्वं च प्रसज्ज्येत । न चैतत्फलस्य कारणं पूर्वजन्मकृतं भवति । तदात्मनोऽपि भिन्नत्वात् । नह्यन्येन कृतमन्येनानुभूयते ॥ ८५ ॥

 पारिशेष्यान्महत्वं स्थापयति, तस्मादिति ।

तस्मादात्मा महानेव नैवाणुर्नापि मध्यमः ।
आकाशवत्सर्वगतो निरंशः श्रुतिसम्मतः ॥ ८६ ॥

 तस्मात् अणुत्वे आनखाग्रश्रुतिविरोधात् , मध्यमपरिमाणत्वेऽनित्यत्वप्रसंगाच्च, आत्मा महानेव अणुर्न मध्यमोऽपि न, किं त्वाकाशवत्सर्वगतः सर्वव्यापी निरंश इति श्रुतिसम्मतः । "स वा एष महानत आत्मा योऽयं विज्ञानमयः’ (बृ. ४.४.२२) “आकशवत्सर्वगतश्च नित्यः" इत्यादिश्रुत्यभिमत इति भावः ॥ ८६ ॥

आत्मनः स्वरूपविचारः ।

 एवं सर्वगतत्वनिरंशत्वे संस्थाप्यात्मनस्स्वरूपविचारमारभते, इतीति ।

इत्युक्त्वा तद्विशेषे तु बहुधा कलहं ययुः ।
अचिद्रूपोऽथ चिद्रूपश्चिदचिद्रूप इत्यपि ॥ ८७ ॥

 पूर्वार्धः स्पष्टः । कलहकारणान्यात्मनः स्वरूपविशेषे । भिन्नमतान्याह । आत्माऽचिद्रूप इति केचित्, चिद्रूप इत्यन्ये, चिदचिद्रूप इति विशिष्टस्वरूपत्वमपरे आहुः ॥८७॥

 अचिद्रूपवादिनां मतमाह, प्राभाकरा इति ।।

प्रभाकरास्तार्किकाश्च प्राहुरस्याचिदात्मताम् ।
आकाशवद्द्रव्यमात्मा शब्दवत्तद्गुणाश्चितिः ॥ ८८ ॥ ।

 प्राभाकराः पूर्वमीमांसकानामन्यनमास्तार्किकाश्च केचिदस्यात्मनोऽचिदातात्मतां आत्मा द्रव्यं सर्वव्यापकत्वात् आकाशवत् इत्यनुमानेन प्राहुः । नन्वात्मनो द्रव्यत्वे कथं तस्य चेतनत्वमित्यत आह, शब्दवदिति । आकाशस्य शब्दवत् तद्गुणः तस्यार्यात्मनोगुणः चितिः । एवं चात्मा न चिद्रूप:, अपि तु चिदाश्रय इति भावः । ज्ञानाधिकरणमात्मेति मन्यन्ते तार्किकाः ॥ ८८॥

 अचिदात्मके आत्मन्यन्येऽपि गुणास्सन्तीत्याह, इच्छेति ।

इच्छाद्वेषप्रयत्नाश्च धर्माधर्मौ सुखासुखे ।
तत्संस्काराश्च तस्यैते गुणाश्चितिवदीरिता: ।। ८९ ॥

 स्पष्टः पूर्वार्धः। तत्संस्कारा अनुभूतार्थविषयकसंस्कारा भावनाख्याः८९॥

 एतेषां गुणानामुत्पत्तिविनाशयोः कारणमाह, आत्मन इति ।

आत्मनो मनसा योगे स्वादृष्टवशतो गुणाः ।
जायन्तेऽथ प्रलीयन्ते सुषुप्तेऽदृष्टसंक्षयात् ॥९०॥

 स्वादृष्टवशतः पूर्वजन्मकृतकर्मजन्यधर्माधर्मवशात् आत्मनो मनसा सह योगे जाने सति, गुणा जायन्ते । अथ सुषुप्तेऽदृष्टसंक्षयात् अदृष्टस्य कालविशेषेण फलजनननियमात् तत्कालस्य सुषुप्तावभावत्, ते प्रलीयन्ते लयं यान्ति ॥ ९० ॥

 नन्वात्मनोऽप्याकाशवज्जडात्मकता स्यादित्याशंक्याह, चितीति ।

चितिमत्त्वाच्चेतनोऽयमिच्छाद्वेषप्रयत्नवान् ।
स्याद्धर्माधर्मयोः कर्ता भोक्ता दुःखादिमत्त्वतः ॥ ९१ ॥

 अयमात्मा चेतनश्चितिमत्त्वात् । तत्र हेत्वसिद्धेिं तत्कार्यप्रदर्शनेन परिहरति, इच्छेति । अयमात्मा इच्छाद्वेषप्रयत्नवान्। ततो धर्माधर्मयोः कर्ता स्यात्। दुःखादिमत्वतः धर्माधर्मजन्यसुखदुःखादिमान् भवति । तद्भावातेषां भोक्ता च भवति । एतेनेच्छाद्वेषप्रयत्नधर्माधर्मसुखदुःखानां सामानाधिकरण्यलाभा- त्तेषां सर्वेषामप्येक आश्रय इयुक्तं भवति || ९१ ॥

 आत्मनो नित्यत्वे सर्वगतत्वे च धर्माधर्मयोस्सत्वे सर्वदा सर्वत्र सुखाद्यनुभवः स्यादित्याशंक्याह, यथेति ।

यथाऽत्र कर्मवशतः कादाचित्कं सुखादिकम् ।
तथा लोकान्तरे देहे कर्मणेच्छादि जन्यते ॥ ९२ ॥

 कर्मवशतः कर्मबलाज्जायमानं सुखदुःखादिकमत्रास्मिन् देहे देहावच्छेदेन कादाचित्कं कालविशेषस्थं तत्तत्कालावच्छेदेन यथाऽनुभूयते न सर्वत्र न सर्वदा, तथा लोकान्तरे देहे तत्स्थदेहे तद्देहावच्छेदेन तत्तत्कालावच्छेदेन चेच्छादि

कर्मणा जन्यते । आदिशब्देन फलपर्यन्तं द्वेषादयो गृह्यन्ते । अयं भावः । कर्मणः

१७०
[चित्रदीप
पञ्चदशी

फलजननक्षमत्वेऽपि देशकालादिसर्वकार्यनिमित्तकारणसद्भावसापेक्षत्वात्, कस्मिश्चित् काले कस्मिश्चिद्देशे किचिद्देहावच्छेदेनैव फलजनकत्वनियमोऽस्माकमनुभवसिद्ध इति, सर्वत्र कर्मणां तत्तद्देशकालदेहाद्यवच्छेदेनैव फलोत्पादकवादात्मनो नित्यत्व विभुत्वयोरपि न भोगसांक्यप्रसंगो, न वा सार्वकालिकत्वप्रसंग इति ॥९२॥

 तत्र प्रमाणमाह, एवमिति ।

एवं सर्वगतस्यापि सम्भवेताम् गमागमौ ।
कर्मकांडस्समग्रोऽत्र प्रमाणमिति ते ब्रुवन् ॥ ९३ ॥

 स्पष्टोऽर्थः । एवं फलस्य देशकालभेदेन भोगोपपत्तावित्यर्थः। ते प्राभाकरादयः । अन्यत्र च तत्र तत्र समग्र इत्यनेनोपनिषत्स्वपि विद्यमानः । "स यदाऽस्माच्छरीरादुत्क्रामति सहेवेतैः सर्वैरुत्क्रामति, (कौषी.३.३)"ये वैकेचास्माल्लोकात्प्रयन्ति चंद्रमसमेव ते सर्वे गच्छन्ति"(कौषी,१.२),‘तस्माल्लोकात् पुनरेत्यास्मै लोकाय कर्मणे",(बृ. ४. ४. ६) इत्यादिः कर्मप्रतिपादको भागः संग्राह्य इति सूचितम् । अत्रायं विवेकः।जीवस्य व्यापकत्वेन गमनागमने अत्र सर्वत्र कर्मानुगुणफलोपभोगानुकूलशरीरन्तरस्य देशान्तरे समुद्भवात्तद्देशावच्छेदेन फलोपभोग इत्यौपचारिके गमनागमने । सर्वगस्याप्यात्मनः कर्मवशादिच्छादिवशात् प्रकृतदेहेऽवस्थितिरिति बोध्यम् ॥ १३॥

 नन्विच्छादयो गुणाः कर्तृत्वभोक्तृत्वे च विज्ञानमय एव संभवन्ति । विज्ञानमयादन्य आन्तर आनंदमय इति श्रूयते । अन्यस्यान्तरस्यानन्दमयस्य कथं विज्ञानमयधर्मभूतेच्छादिकं कर्तृत्वादिकं च घटत ? इत्याशंकाम्, समाधत्ते, आनन्देति ।

आनंदमयकोशो यः सुषुप्तौ परिशिष्यते ।
अस्पष्टचित्स आत्मैषां पूर्वकोशोऽस्य ते गुणाः ॥ ९४॥

 सुषुप्तावस्पष्टचित् अस्पष्टचैतन्यवान् य आनन्दमयकोशः सर्वेन्द्रियाणा मुपरतत्वात्परिशिष्यते स पूर्वकोशः एषां प्राभाकराणामात्मा भवति। अस्यात्मनस्ते पूर्वोक्ताज्ञानद्वेषादयः कर्तृत्वादिकं च गुणा भवन्ति । अत्रायं भावः । विज्ञानमय आनन्दमयश्चेत्येकमेव तत्त्वम् । तस्य यदा मनसा योगस्तदेच्छादिगुणा: प्रतीयन्ते । तद्गुणसंबंधे सत्येव विज्ञानमयत्वेष व्यवहारः। यदा मनसा योगा नास्ति, तदा सुषुप्त्यवस्थायां गुणानां प्रलये सति, यो गुणविनिर्मुक्त इवात एवास्पष्टचिदवशिष्यते स एवानन्दमयकोशः ।मनोयोगायोगाभ्यां विज्ञानानन्दमययोर्बाह्यान्तरे इच्छादि गुणसद्भावो न विरुध्यते । आनन्दमये गुणानां सत्त्वेप्यस्पष्टचित्कतया ते गुणा न प्रतीयन्ते । तदानीमप्रतीतिरेव तेषां लयः । एवं चानन्दमयस्य यदुक्तमिच्छादिगुण- कत्वं तन्नामपपन्नमिति ॥ ९४ ॥

 केवलजडात्मवादविमुखानां भाट्टानां मतमाह, गूढमिति ।

गूढं चैतन्यमुत्प्रेक्ष्य जडबोधस्वरूपताम् ।
आत्मनो ब्रुवते भाट्टाश्चिदुत्प्रेक्षोत्थितस्मृतेः ॥ ९५॥

 भाट्टा: प्रभाकरगुरुर्भाट्ट: तस्यानुयायिनः पूर्वमीमांसका आत्मनो गूढमस्पष्टं चैतन्यमुत्प्रेक्ष्य तस्य जडबोंधस्वरूपतां जडस्वरूपत्वज्ञानस्वरूपत्वं च ब्रुवते वर्णयन्ति । आत्मनो निगूढचैतन्यस्योत्प्रेक्षायां लिंगमाह, चिदिति । उत्थितस्मृतेः सुषुप्त्यनन्तरमुस्थितस्य स्मृतेरुत्थानात्प्रागनुभूतविषयस्मरणरूपज्ञानाच्चिदुत्प्रेक्षा भवति। स्मरणस्यानुभवपूर्वकत्वात्, सुषुप्तिकालेऽप्यनुभवरूपायाश्चित उत्प्रेक्षा अनुमितिः । चितं विना स्मृतेरसंभवात्सौषुप्तिकस्मृतेश्चानुभवसिद्धत्वात्सुषुप्तौ चित्सताऽवश्यमूह नीयेति भावः ॥ ९५ ॥

 एवं स्मृतिबलात्सुप्तस्य चिद्रूपतामनुमाय जडरूपत्वमप्यनुमानेन साधयति, जड इति ।

जडो भूत्वा तदाऽस्वाप्समिति जाड्यस्मृतिस्तथा ।
विना जाड्यानुभूतिं न कथंचिदुपपद्यते ॥ ९६ ॥

 तदा सुषुप्तिसमये जडो भूत्वा किंचिदप्यविज्ञाय अस्वाप्समिति जाड्यस्मृतिस्सुषुप्तिसमयेऽनुभूतस्य जाड्यस्याज्ञानस्य स्मृतिः तदा सुषुप्तिसमये विना जाड्यानु

१७२
[चित्रदीप
पञ्चदशी

भूतिं जडत्वस्यानुभवं विना कथंचिदपि नोपपद्यते । अतस्सुषुप्तिकाले जाड्यानु भवस्य सत्तानुमानादात्मनि जडत्वमपि सिद्ध्यतीति भावः ॥ ९६ ॥

 ननु जाड्यस्य चैतन्यविरुद्धत्वात्सुषुप्तावनुमीयमानजाड्यसत्ताकाले चैतन्यं नष्टमित्यवश्यमभ्युपेयम्। तथा च कथमात्मनो युगपच्चिदचिद्रूपतेत्याशंकां परिहरति, द्रष्टुंरिति ।

द्रष्टुर्दृष्टेरलोपश्च श्रुतस्सुप्तौ ततस्स्वयम्।
अप्रकाशप्रकाशाभ्यामात्मा खद्योतवद्भुतः ॥ ९७॥

 द्रष्टुरात्मनः स्वरूपभूतायाः दृष्टेरलोपो लोपो नास्ति, जाड्यसत्ताकालेऽपीत्यर्थः। यदि जाड्यसत्ताकाले चैतन्यं न स्यात्तर्हि तदनुभव एव न स्यात्, तस्यानुभवरूपत्वात् । तदभावे च, सुप्तोत्थितस्य जाड्यस्मृतिर्न स्यात् । एवं च जाड्यरूपदर्शिग्राहकमानसिद्ध एव तयोरविरोधः । एवं चानुमानसिद्धमविरोधं प्रमाणमूर्धन्येन प्रमाणयति, श्रुत इति "न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविना शित्वा"दिति (बृ.४.३.२३.)श्रुतिरपि तयोरविरोधे मानमिति तात्पर्यम्।। ततोऽयमात्मा खद्योतवत् स्फुरणास्फुरणस्वभावः कीटविशेषः खद्योतः। तद्वदप्रकाशप्रकाशाभ्यां युक्तो भवतीत्यर्थः ॥९७॥

 भाट्टमतदोषप्रदर्शकं सांख्यमतमुपपादयति, निरंशस्येति ।

निरंशस्योभयात्मत्वं न कथंचिद्घटिष्यते ।
तेन चिद्रूप एवात्मेत्याहुस्सांख्यविवेकिनः ॥ ९८॥ ।

 निरंशस्य निरवयवस्योभयात्मत्वं चिज्जडस्वरूपत्वं कथंचिदपि न घटिष्यते, अस्य सांशत्वे त्वंशतो जडरूपत्वमंशतश्चिद्रूपत्वं च घटेत । यथा दृष्टान्तभूते खद्योते,नान्यथेत्यर्थः तेन कारणेनात्मा चिद्रूप एवेति सांख्यविवेकिनः। “संख्यां प्रकुर्वते।चैव प्रकृतिं च प्रचक्षते । चतुर्विंशतितत्त्वानि तेन सांख्याः प्रकीर्तिता” इति लक्षणलक्षिता आहुः ॥९ ॥

 अन्यथानयनप्रकारमेवाह, जाड्येति ।

प्रकरणम् ॥६॥ ]
१७३
कल्याणपीयूषव्याख्यासमेता

जाड्यांशः प्रकृते रूपं विकारित्रिगुणं च तत् ।
चितो भोगापवर्गार्थं प्रकृतिस्सा प्रत्रर्तते ॥ ९९॥

 आत्मनो जड्यांश आत्मनि भासमानो जाड्यमागो नात्मनः किंतु प्रकृतेः रूपम् । प्रकृतिकृतविकार इत्यर्थः । सत्त्वरजस्तमसां साम्यावस्थारूपमेव प्रकृतिः । सैव सांख्यैः प्रधानमित्युच्यते । तच्च महदादिकार्यकलापकरणं, न त्वस्य प्रधानस्य मूलान्तरमस्तीति सांख्यसमयः तदुपं त्रिगुणं सत्वरजस्तमोगुणात्मकम् । विकारि च । प्रकृतेः कल्पनायां प्रयोजनमहचिदिति । चितश्चैतन्यस्वरूपस्यात्मनो भोगापवर्गार्थं कर्मफलस्य भोगो मोक्षश्च। तदर्थं सा प्रकृतिः प्रवर्तते । एवं च प्रकृतिजन्यो भोगोऽविविक्ते आत्मनीव तन्निष्ठजाड्यमपि तत्र प्रतीयते,स्फटिकलौहित्यवादिति भावः । एवं च प्रातीतिकमेवाविरोधमनुमानादि साधयितुमीष्टे न वास्तविकमिति भावः ॥ ९९ ॥

 नन्वसंगस्यात्मनो भोगापवर्गौ प्रकृतिः कथं कल्पयतीत्यत आह, असंगाया इति ।

असंगयाश्चितेर्वधमोक्षौ भेदाग्रहान्मतौ ।
बंधमुक्तिव्यवस्थार्थं पूर्वेषामिव चिद्भिदा ॥ १०० ॥

 असंगायाः संगरहितायाश्चितेर्बधमोक्षौ भेदाग्रहात्प्रकृतिपुरुषयोर्भेदस्याग्रहणास्मृतावंगीकृतौ । बंधमुक्तिब्यवस्थार्थं वंधमुक्त्योनियमनार्थं पूर्वेषामिव नैयायिकानामिव चिदात्मनो नानात्वमिष्यते । नैय्यायिका इव सांख्या अप्यात्मनानात्व मंगीकुर्वन्तीति भावः ॥ १०० ॥

 प्रकृतेस्सद्भावे पुरुषस्यासंगत्वे च श्रुतिप्रामाण्यमाह, महत इति ।

महतः परमव्यक्तमिति प्रकृतिरुच्यते । ।
श्रुतावसंगता तद्वदसंगो हीत्यतिस्फुटा ॥ १०१ ॥

 महतो महतत्वात् परं भिन्नमव्यक्तमिन्द्रियावेद्यमिति श्रुतौ योगरूढ्या

प्रकृतिरुच्यते । तद्वत्, “असंगो हीति, श्रुतौ पुरुषस्यासंगता चातिस्फुटा ।”

१७४
[चित्रदीप
पञ्चदशी

“मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयप्तप षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष" इति सांख्यानां तत्वविभागः । पुरुषश्चासंगचिद्रूप: पुष्करपलाशवन्निर्लिप्तोऽकर्ता नाना । ११ ॥

ईश्वरस्वरूपविचारः ।

 एवमात्मविषये भिन्नमतानि प्रदर्श्येश्वरविषयेऽपि तत्प्रदर्शनाय योगि- मताभिमतमीश्वरस्वरूपमाह, चिदिति ।

चित्सन्निधौ प्रवृत्तायाः प्रकृतेर्हैि नियामकम् ।
ईश्वरं ब्रुवते योगाः स जीवेभ्यः परः श्रुतः ॥ १०२ ॥

 योगाः पातंजलयोगमतानुयायिनः चित्सान्निधौ चित आत्मनसन्निधौ। प्रवृत्तायाः प्रकृतेर्नियामकं नियन्तारमीश्वरं ब्रुवते । योगिनः सांख्यानभिमतमीश्वरं कंचन पुरुषविशेषं जीवेभ्य उत्कृष्टमभ्युपगच्छन्तीत्यर्थः । तथा च योगसूत्रं “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर" इति । नेयं प्रकृतिपुरुषातिरिक्तेश्वरकल्पना प्रमाणविरुद्धेत्याह, स इति ।स ईश्वरो जीवेभ्यः परः श्रेष्ठ इति श्रुतिषु श्रुतः ॥ १०२ ॥

 तत्र श्वेताश्वतरश्रुति (६.१५.) प्रामाण्यमेवाह, प्रधानेति ।

"प्रधानक्षेत्रज्ञपतिर्गुणेश” इति हि श्रुतिः ।
आरण्यकेऽसंभ्रमेण ह्यम्तर्याम्युपपादितः ॥ १०३॥

 प्रधानक्षेत्रज्ञपतिः प्रधानस्य प्रकृतेः क्षेत्रज्ञानां क्षेत्रं शरीरमात्मत्वेन जानंत्यभिमानं कुर्वन्ति ये तेषां च पतिरधिपतिः गुणेशो गुणानां सत्त्वादीनां नियामक इति श्रुतिः प्रवर्तते हि । अत्र गुणशब्देन गुणत्रयसाम्यावस्थारूपं प्रधानमुपलक्षितं भवति । प्रमाणन्तरमप्याह, आरण्यक इति । आरण्यकेऽन्तर्यामिब्राह्मणे “यस्सर्वाणि भूतान्यन्तरो यमयत्येष त आत्माऽतंर्याम्यमृत" (बृ.३.७.१५), इति श्रुतावन्तर्यामीश्वरोऽसंभ्रमेणासकृदुपपादितः ॥ १०३॥

 अत्रापि मानुषशेमुषीप्रागल्भ्यप्रयुक्तं मतभेदमाह, अत्रापीति ।

प्रकरणम् ॥६॥ ]
१७५
कल्याणपीयूषव्याख्यासमेता

अत्रापि कलहायन्ते वादिनः स्वस्वयुक्तिभिः । ।
वाक्यान्यपि यथाप्रज्ञम् दार्ढ्यायोदाहरन्ति हि ॥ १०४ ॥

 स्पष्टोऽर्थः ॥ १०४ ॥

 तत्त्र सेश्वरसांख्यमतप्रवर्तकेन पतंजलिनोक्तं "क्लेशकर्मविपाकैस्तदाशयैर- परामृष्टः पुरुषविशेष ईश्वर” इति सूत्रमर्थतः पठति, क्लेशेति ।

क्लेशकर्मविपाकैस्तदाशयैरप्यसंयुतः।
पुम्विशेषो भवेदीशो जीववत्सोऽप्यसंगचित् ॥ १०५ ॥

 क्लेशकर्मविपाकैः क्लेशाः अविद्याऽस्मितारागद्वेषाभिनिवेश इति पंचधा प्रसिद्धाः । तत्रानात्मनि देहादावात्मबुद्धिरविद्या, सत्त्वपुरुषयोरह्नमस्मीत्येकताभि- मानोऽस्मिता, सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गर्धो रागः, दुःखाभिज्ञस्य तदनुस्मृतिपुरस्सरं तत्साधनेषु निवृत्तिर्द्वेषः। पूर्वजन्मानुभूतमरण दुःखानुभववासनाबलात् सर्वस्य प्राणभृन्मात्रस्य आक्रिपेरा च विदुषस्संजायमानः शरीरविषयादेर्वियोगो मम मा भूदिति प्रत्यहं निमित्तं विना प्रवर्तमानो भयरूपो- ऽभिनिवेशः, इत्येते पंच च, कर्माणि विहितप्रतिषिद्धरूपाणि ज्योतिष्टोमब्रह्महत्यादीनि, विपाकाः कर्मफलानि, जात्यायुर्भोगा: । आफलविपाकाच्चितभूमौ शेरत इत्याशया धर्माधर्मसंस्काराः, तैरप्यसंयुतोऽसंस्पृष्टः पुंविशेष ईशः । सोऽपि जीववदसंगचित् , जीवेश्वरावुभावप्यसंगचिद्रूपावित्याशयः ॥ १०५ ॥

 ईश्वरस्याप्यसंगचिद्रूपत्वाविशेषात्कथं तस्यैव नियंतृत्वं घटत इत्याशंक्याह, तथापीति ।

तथापि पुंविशेषत्वाद्घटतेऽस्य नियन्तृता ।
अव्यवस्थौ बंधमोक्षावापतेतामिहान्यथा ॥ १०६ ॥

 तथापीश्वरस्यासंगचिद्रूपत्वेऽपि क्लेशाद्यपरामृष्टत्वेन पुंविशेषत्वात्पुरुषाणां नानात्वाच्चास्य नियन्तृता सर्वलोकनियामकता घटते । अन्यथा इहास्मिन् लोके

बंधमोक्षावव्यवस्थौ व्यवस्थारहितौ आपतेताम् भवेताम् । सर्वेषां बद्धत्वम् मुक्तत्वं वा

१७६
[चित्रदीप
पञ्चदशी

स्यात्, न तु केषांचिद्वद्धता, केषांचिन्मुक्ततेति व्यवस्था स्यात्, अतस्तद्यवस्थापकः कश्चिदेतेभ्योऽतिशयितः पुरुषो लोकानामसंभेदायाङ्गीकार्यः।स एवेश्वर इति तात्पर्यम् ।। १०६ ॥

 तत्र क्लेशादिराहित्ये नियन्तृत्वेन श्रुतिमुदाहरति, भीषेति ।

भीषास्मादित्येवमादावसंगस्य परात्मनः ।
श्रुतं तद्युक्तमप्यस्य क्लेशकर्माद्यसंगमात् ॥ । १०७ ॥

 भीषास्मादित्येवमादौ “ भीषास्माद्वातः पवते” (तै.२.५) इत्यादिश्रुतिष्वसंगस्य संगरहितस्य परात्मनस्तन्नियन्तृवं श्रुतम् । क्लेशकर्माद्यसंगमात् अस्य तन्नियन्तृत्वं युक्तमपि स्यात् ॥ १०७॥

 ननु जीवानामाप्यसंगत्वेन क्लेशादिराहित्याभावात् तत्कृतविशेषस्त्वेतेषामप्यविशिष्ट इत्याशंक्याह, जीवानामिति ।

जीवानामप्यसंगत्वात् क्लेशादिर्न ह्यथापि च ।
विवेकाग्रहतः क्लेशकर्मादि प्रागुदीरितम् ॥ १०८॥

 जीवानामप्यसंगत्वात् क्लेशादिः न विद्यते हि । अथापि विवेकाग्रहतः प्रकृतिपुरुषयोर्विवेकस्य भेदस्य बुद्ध्या ग्रहणाभावात्, क्लेशकर्मादि प्राक् पंचोत्तर- शततमे श्लोके उदीरितं प्रतिपादितम् । एवं च वस्तुतो जीवानामपि क्लेशकर्मादि- राहित्यसाम्येऽपि विवेकाग्रहेणोपाधिकृतक्लेशकर्मादिमत्वं जीवानाम्, ईश्वरस्य तु तादृशमपि नास्ति । तस्य विवेकाग्रहाभावात् । तदेव तत्र विशिष्टतानियामकमिति भावः ॥ १०८ ॥

 सांख्ययोगमतानन्तरमीश्वरस्य सर्वनियन्तृत्वे नैयायिकाभिप्रायमाह,नित्येति ।

नित्यज्ञानप्रयत्नच्छागुणानीशस्य मन्वते ।
असंगस्य नियन्तृत्वमयुक्तमिति तार्किकाः ॥ १०९ ॥

प्रकरणम् ॥६॥ ]
१७७
कल्याणपीयूषव्याख्यासमेता

 ईशस्यासंगस्येति हेतुगर्भम् विशेषणम्, नियन्तृत्वमयुक्तमिति हेतोस्तार्किका नित्यज्ञानप्रयत्नेच्छागुणान् मन्वते । ते गुणा विद्यन्त इत्यभिप्रयन्ति ॥ १०९ ॥

 ईश्वरस्य व्यवह्रियमाणं पुंविशेषत्वमपि न क्लेशादिराहित्यकृतं मुक्तेष्वपि तस्य सत्वात् । किंतु गुणकृतमेव तदित्यङ्गीकार्यमित्याह, पुम्विशेषेति ।

पुंविशेषत्वमप्यस्य गुणैरेव न चान्यथा ।
सत्यकामः सत्यसंकल्प इत्यादिश्रुतिर्जगौ ॥ ११० ॥

 अस्येश्वरस्य नित्यज्ञानप्रयत्नेच्छागुणैरेव पुंविशेषत्वम् । अन्यथा क्लेशादि राहित्येन न । तत्र प्रमाणमाह,सत्येति । सत्यकामः सत्यसंकल्पः (छ.८.७.१.) इत्यादिश्रुतिस्तस्य गुणनित्यत्वं जगावगायत् ।। ११० ॥

 अस्मिन् दोषदृशां हैरण्यगर्भानां मतमाह, नित्येति ।

नित्यज्ञानादिमत्वेऽस्य सृष्टिरेव सदा भवेत् ।
हिरण्यगर्भ ईशोऽतो लिंगदेहेन संयुतः ॥ १११ ॥

 अस्येश्वरस्य नित्यज्ञानादिमत्वे सदा सृष्टिरेव भवेत् । न हि तथा दृश्यते । अतो न सत्यज्ञानाश्रय ईश्वरः । तर्हि कोऽसावीश्वर इत्यत आह, हिरण्येति । अतो लिंगदेहेन पंचकत्रयेण बुद्ध्या मनसा सहितेन सूक्ष्मशरीरेण संयुतो युक्तो हिरण्यगर्भ ईशो भवेदिति हैरण्यगर्भा ऊचुः। एवं च तादृशलिंग- देहयुक्तस्य सृष्ट्यादिनियामकत्वे तल्लिंगदेहस्य सावयवत्वेन नाशे ब्रह्मकल्पान्ते । सर्वस्यापि सृष्टेरेभावेन प्रलय उपपद्यते । एवं चात्र पक्षे सृष्टेस्सदातनत्वापत्तिर्नास्तीति भावः ॥ १११ ॥

 तत्र प्रमाणमाह, उद्गीथेति ।

उद्गीथब्राह्मणे तस्य माहात्म्यमतिविस्तृतम् ।
लिंगसत्वेऽपि जीवत्वं नास्य कर्माद्यभावतः ॥ ११२ ॥

१७८
[चित्रदीप
पञ्चदशी

 तस्य हिरण्यगर्भस्य माहात्म्यमुद्गीथब्राह्मणे छांदोग्यान्तर्गते प्रथमाध्याये षष्ठखंडे “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः” (छां १. ६. ६) इत्यतिविस्तृतं प्रपञ्चितम्। तस्यापि लिंगसत्वे जीवादविशेष इति कथं तस्येशत्वमुच्यत? इत्यत आह, लिंगेति।लिंगसत्वेऽपि सूक्ष्मस्य विद्यमानत्वेऽपि कर्माद्यभावतःआदिशब्देनाविद्यकामा- दयो गृह्यन्ते । अविद्याकामकर्मादीनामभावेनेत्यर्थः । अस्य जीवत्वं न, कर्मादि मत्त्वमेव जीवत्वप्रयोजकं न लिंगवत्वमिति भावः ॥ ११२ ॥

 हिरण्यगर्भमतदोषदृशां विराडुपासकानां मतमाह, स्थूलेति ।

स्थूलदेहं विना लिंगदेहो न क्वापि दृश्यते ।
वैराजो देह ईशोऽतः सर्वतो मस्तकादिमान् ॥ ११३॥

 स्पष्टः पूर्वार्धः। सदा लिंगदेहस्य स्थूलदेहाश्रितत्वात् । अतः सर्वतों मस्तकादिमान् शिरश्चक्षुःपाण्यादिमान् वैराजो देहः विराट्पुरुषसंबंधी देहः ईशः ॥ ११३ ॥

 वैराजानां प्रमाणवाक्यमुदाहरति, सहस्रेति।

सहस्रशीर्षेत्येवम् च विश्वतश्चक्षुरित्यपि ।
श्रुतमित्याहुरनिशं विश्वरूपस्य चिन्तकाः ॥ ११४ ॥

 स्पष्टोऽर्थः ।।११४ ॥

 तन्मतं दोषाविष्टमिति पश्यतां पुत्रार्थिनां मतमाह, सर्वत इति ।

सर्वतः पाणिपादत्वे कृम्यादेरपीशता ।
ततश्चतुर्मुखो देव एवेशो नेतरः पुमान् ॥ ११५॥

 स्पष्टोऽथः ॥ ११५ ॥

 तेषां प्रमाणमाह, पुत्रार्थमिति ।

पुत्रार्थं तमुपासीना एवमाहुः प्रजापतिः ।
प्रजा असृजतेत्यादि श्रतिं चोदाहरन्त्यमी ॥ ११६ ॥

प्रकरणम् ॥६॥ ]
१७९
कल्याणपीयूषव्याख्यासमेता

 स्पष्टोऽर्थः । "प्रजापतिः प्रजा असृजत” प्रजाकामो वै प्रजापतिस्स तपोऽ तप्यत” (प्र.१.४.) इति श्रुतिम् ॥ ११६॥

 भागवतमतमाह, विष्णोरिति ।

विष्णोर्नाभेः समुद्भूतो वेधाः कमलजस्ततः ।।
विष्णुरेवेश इत्याहुर्लोके भागवता जनाः ॥ ११७ ॥

 स्पष्टोऽर्थः ॥ ११७॥

 शैवानां मतमाह, शिवस्येति ।

शिवस्य पादावन्वेष्टुम् शार्ङ्न्यशक्तस्ततश्शिवः ।
ईशो न विष्णुरित्याहुः शैवा आगममानिनः ॥ ११८ ॥

 स्पष्टोऽर्थः । अत्र देवोभागवते (५.३३.३०.) कथानुसंधेया ॥ ११८॥

 गाणपत्यमतमाह, पुरेति ।

पुरत्रयं साधयितुं विघ्नेशं सोऽप्यपूजयत् ।
विनायकं प्राहुरीशं गणपत्यमते रता: ॥ ११९ ॥

 स्पष्टोऽर्थः । अत्र गणपतिपुराणगाथानुसंधेया ॥ ११९ ॥

 एवमन्यदेवतोपासाकनां तत्तभिमतमतानां यथाकथंचिच्छ्रौतत्वसंपादन प्रकारमाह, एवमिति ।

एवमन्ये स्वस्वपक्षाभिमानेनान्यथान्यथा ।
मन्त्रार्थवादकल्पादीनाश्रित्य प्रतिपेदिरे ॥ १२० ॥

 एवमन्ये मैरवोपासकाद्याः स्वस्वपक्षाभिमानेनान्यथान्यथा बहुप्रकारैः स्वस्वोपास्यदेवतानुसारेण मन्त्रार्थवादकल्पादीन् अर्थवादाः तत्तद्देवतास्तोत्रपराः कल्पा: स्थलपुराणानि । तदादीनाश्रित्य स्वाभिमतदेवताया ईश्वरत्वं प्रतिपेदिरे

कल्पयन्ति। स्वमतस्य श्रौतीचिकीर्षया मन्त्रार्थवादादीन् प्रमाणयन्तीति भावः॥१२०॥

१८०
[चित्रदीप
पञ्चदशी

 एवं श्रुतिमनादृत्य पण्डितम्मन्यकल्पितानां मतानामानन्त्यमाह, अन्तर्यामिणमिति।

अन्तर्यामिणमारभ्य स्थावरान्तेशवादिनः ।
सन्त्यश्वत्थार्कवंशादेः कुलदैवतदर्शनात् ॥ १२१॥

 एममश्वत्थार्कवंशादेः स्थावराणामपीति भावः । लोके कुलदैवतदर्शनात् । कुले देवभावेन पूजितत्वस्य दर्शनादितिहेतोरन्तर्यामिणमीश्वरमारभ्य स्थावरान्तेशवादिनः वृक्षादिस्थावरपर्यन्तमीशवादिनः स्वेष्टदेवतैवेश्वर इति विवदमानास्सन्ति॥१२१॥

ईश्वरविषयकसर्वमतसमन्वयः।

 एवं मतबाहुल्ये किमस्माभिरवलम्बनीयमित्यत आह, तत्त्वेति ।


तत्वनिश्चयकामेन न्यायागमविचारिणाम् । ।
एकैव प्रतिपत्तिः स्यात् साप्यत्र स्फुटमुच्यते ॥ १२२॥

 एवं मतानामनन्तत्वे तत्वनिश्चयकामेन स्वाभिमानमपहाय न्यायागम विचारिणां न्यायः प्रमाणानुकूलो युक्तिवादः आगमः शास्त्रं तयोर्विचारं कुर्वतां परिशीलनशालिनामित्यर्थः । एकैव प्रतिपत्तिः ज्ञानं स्यात् । सा प्रतिपत्तिरत्र स्फुटमुच्यते ॥ १२२ ॥

 तत्प्रतिपत्तिविवक्षया तदनुकूलां श्वेताश्वतरश्रुतिमुदाहरति, मायामिति ।

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
अस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ।। १२३ ॥

 मायां तु प्रकृतिं जगदुपादानकारणं विद्याज्जानीयात् । मायिनं तु मायोपाधिकमन्तर्यामिणमेव महेश्वरं मायाधिष्ठातारं निमित्तकारणं जानीयात् । अस्य मायिनोऽवयवभूतैरंशरूपैश्चतुर्विधभूतग्रामैः सर्वमिदं जगत् व्याप्तम् ॥१२३॥

 एवं श्रुतिदर्शने फलमाह, इतीति ।

प्रकरणम् ॥६॥ ]
१८१
कल्याणपीयूषव्याख्यासमेता

इति श्रुत्यनुसारेण न्याय्यो निर्णय ईश्वरे।
तथा सत्यविरोधः स्यात् स्थावरान्तेशवादिनाम् ॥ १२४ ॥

 इत्येवंप्रकारं श्रुत्यनुसारेण श्रुत्यर्थानुकूल्येनेश्वरे तत्स्वरूपनिरूपणे निर्णयो न्याय्यो न्यायादनपेतो युक्तिसम्मतो भवति । तथैवं नीर्णीते सति, स्थावरान्तेशवादिनां सर्वमतावलम्बिनामित्यर्थः अविरोधः सामरस्यं स्यात् । सर्वस्यापीश्वरत्वाभ्युपगमादिति भावः ॥ १२४ ॥

मायातत्कार्यविचारः।

 अद्य मायास्वरूपं निरूपयति, मायेति ।

माया चेयं तमोरूपा तापनीये तदीरणात् ।
अनुभूतिं तत्र मानं प्रतिजज्ञे श्रुतिः स्वयम् ॥ १२५॥

 स्पष्टः पूवार्धः । तत्र तत्तमोरूपत्वेऽनुभूति लोकानुभवं मानं प्रमाणं श्रुतिः स्वयं प्रतिजज्ञे प्रतिज्ञां चकार ॥ १२५॥

 मायाया जडत्वे लोकानुभवमाह, जडमिति ।

जडं मोहात्मकं तच्चेत्यनुभावयति श्रुतिः ।
आबालगोपं स्पष्टत्वादानन्त्यं तस्य साऽब्रवीत् ॥ १२६ ॥

 तच्च मायारूपं जडं मोहात्मकं चाविद्यानिमित्तं चेति श्रुतिरनुभावयति । तस्य मोहात्मकरूपस्यानन्त्यमाबालगोपालमव्युत्पन्नमतिपर्यन्तं सर्वेषामपि स्पष्टत्वादिति सा श्रुतिरब्रवीत् ॥ १६॥

 जडमोहशब्दयोर्लौकिकार्थमाह, अचिदिति ।

अचिदात्मघटादीनां यत्स्वरूपं जडं हि तत् ।
यत्र कुंठीभवेद्बद्धिः स मोह इति लौकिकाः ॥ १२७ ॥

१८२
[चित्रदीप
पञ्चदशी

 अचिदात्मघटादीनामचेतनानां घटादीनां यत्स्वरूपं विद्यते तज्जडमित्युच्यते हि। यत्र यद्विषयग्रहणे बुद्धिः कुंठीभवेत् उपलेऽसिरिवापगतनिशितस्वभावा भवति स मोह इति लौकिका लोकव्यवहारपराः शास्त्रभावानभिज्ञ ब्रुवन्ति ॥ १२७ ॥

 अद्य मायायाश्शास्त्रनिरूपितं स्वरूपमाह, इत्थमिति ।

इत्थं लैौकिकदृष्ट्यैतत्सर्वैरप्यनुभूयते ।
युक्तिदृष्ट्या त्वनिर्वाच्यं नासदासीदिति श्रुतेः ॥१२८॥

 इत्थमुक्तप्रकारेणैतज्जडमोहात्मकं तमः तद्रूपा मायेत्यर्थः सर्वैर्लौकिकदृष्ट्या अचुंबितशास्त्रदृष्ट्यानुभूयते । वस्तुतस्तत्स्वरूपं दुर्निरूपमेवेत्याह, युक्तिदृष्त्येति। नासदासीदिति श्रुतेर्युक्तिदृष्ट्या सहेतुकपरामर्शनाप्यनिर्वाच्यं सत्यमिति वा असत्यमिति वा वक्तुमशक्यमित्यर्थः ॥१२८ ॥

 निरुक्तश्रुतिमर्थतः पठति, नासदिति ।

नासदासीद्विभातत्वान्नो सदासीच्च बाधनात् ।
विद्यादृष्ट्या श्रुतं तुच्छं तस्य नित्यनिवृत्तितः ।। १२९ ॥

 तमोरूपिणी माया विभातत्वात्प्रत्यक्षतया प्रतीयमानत्वादसदभावरूपिणी नासीत् नाभवत् । “नेह नानास्ति किंचने’ (कठ. २.४.११)ति श्रुत्यनुप्राणितया “नो सदासीदि"ति (तै. ब्रा. २.८.९.३.श्रुत्या बाधनान्निषिद्धत्वात्सत् भावरूपिण्यपि नो आसीन्नाभवत् । भावाभावभिन्नम् न कदापि युक्तिसिद्धम् । एवं मायाया अनिर्वचनीयत्वं युक्त्यनुरूपम् प्रदर्श्य तस्यास्तुच्छत्वं प्रदर्शयति, विद्येति । नित्यनिवृत्तितः निरन्तरं ज्ञानेन निवारितत्वाद्विद्यादृष्ट्या ज्ञानदृशा मायास्वरूपं तुच्छमलीकं शशविषाणवदिति “तुच्छमिदं रूपमस्ये"ति श्रुतौ श्रुतम् ॥ १२९॥

 एवं मायायास्त्रिप्रकारत्वमाह, तुच्छेति ।

तुच्छाऽनिर्वचनीया च वास्तवी चेत्यसौ त्रिधा ।
ज्ञेया माया त्रिभिर्बोधै: श्रौतयौक्तिकलौकिकैः ।। १३० ॥

प्रकरणम् ॥६॥ ]
१८३
कल्याणपीयूषव्याख्यासमेता

 असौ माया श्रौतयौक्तिकलौकिकैः श्रुतियुक्तिलोकसंबंधिभिस्त्रिभिर्बोधैर्ज्ञानै- र्यथाक्रमं तुच्छाऽनिर्वचनीया वास्तवीति त्रिधा त्रिप्रकारिका भवति । लौकिक दृष्ट्या वास्तवतया भासमाना माया युक्तिदृष्ट्या सत्त्वासत्त्वाभ्यामनिर्वचनीया शास्त्रतोऽसत्येति भावः ॥ १३० ॥

 मायायाः कृत्यमाह, अस्येति ।

अस्य सत्वमसत्त्वं च जगतो दर्शयत्यसौ ।
प्रसारणाच्च संकोचाद्यथा चित्रपटस्तथा ॥ १३१ ॥

 प्रसारणाच्चित्रपटगतं चित्रं संकोचात्तस्याभावं च । जगतः सत्त्वमसत्त्वं च भावाभावादित्यर्थः । स्पष्टमन्यत् ॥ १३१॥

 मायायाः स्वातन्त्र्यास्वातन्त्र्ये आह, अस्वतंत्रेति ।

अस्वतन्त्रा हि माया स्यादप्रतीतेर्विना चितिम् ।
स्वतन्त्रापि तथैव स्यादसंगस्यान्यथाकृतेः ॥ १३२ ॥

 चितिं विना स्वप्रकाशकं चैतन्यमन्तरेण अप्रतीतेर्माया अस्वतन्त्रा स्वस्य तन्त्रा अधीना स्वतन्त्रा इतरव्यापारानधीना सा न भवतीति तथा । मायाप्रतीतिश्चिदघोनेति भावः । तथैवासंगस्य कूटस्थस्यान्यथा जगदाकारेण कृतेः कारणात् स्वतन्त्रापि स्यात् ॥ १३२ ॥

 असंगस्यान्यथाकरणं विवृणोति, कूटस्थेति ।

कूटस्थासंगमात्मानं जगत्वेन करोति सा ।
चिदाभासस्वरूपेण जीवेशावपि निर्ममे ॥ १३३ ॥

 सा माया कूटस्थासंगं कूटस्थोऽत्र एवासंगश्च तथाभूतमात्मानं प्रत्यगात्मानं जगत्त्वेन करोति चिदाभासस्वरूपेण जीवेशावपि निर्ममेऽसृजत् । जीवेश्वरविभागं

चाकल्पयदिति भावः ॥ १३३ ॥

१८४
[चित्रदीप
पञ्चदशी

 ननु कूटस्थस्य जगत्वेन करणे कूटस्थत्वहानिः स्यादित्यत आह, कूटस्थेति ।

कूटस्थमनुपद्रुत्य करोति जगदादिकम् ।
दुर्घटैकविधायिन्यां मायायां का चमत्कृतिः ॥ १३४॥

 कूटस्थमनुपदृत्य अबाधित्वा तत्र विकारमसंपाद्येत्यर्थः । जगदादिकं तस्मिन् करोति कल्पयति यथा रज्जुस्वरूयमबाधित्वा सर्पम् । कुटस्थस्य भंगाभावे ऽन्यरूपेण प्रतीतिसंभवः कथमित्याशंक्याह, दुर्घटेति । दुर्घटैकविधायिन्यां अघटितघटनामात्रफलिकायामिति भावः । मायायां का चमत्कृतिः न किमप्याश्चर्यमित्यर्थः ॥ १३४ ॥

 दुर्घटैकविधायित्वं तस्यास्सहज़मित्याह, द्रवत्वमिति ।

द्रवत्वमुदके वह्नावौष्ण्यं काठिन्यमश्मनि ।
मायाया दुर्घटत्वं च स्वतस्सिध्यति नान्यतः ॥ १३५ ॥

 स्पष्टोऽर्थः । एते गुणास्तत्तद्वस्तुषु स्वतः सिद्धा नान्यवस्तुकल्पिता इति भावः ॥ १३५॥

 यथार्थज्ञानावधिर्मायायाश्चमत्कार इत्याह, नेति ।

न वेत्ति लोको यावत्तां साक्षात्तावच्चमत्कृतिम् ।
धत्ते मनसि पश्चात्तु मायैषेत्युपशाम्यति ॥ १३६ ॥

 लोकस्तां मायां यावत्कालं साक्षात्प्रत्यक्षतो न वेत्ति तावत्कालं तां चमत्कृतिं मनसि धत्ते । पश्चात् विज्ञाय एषा चमत्कृतिर्मायेति मायाकल्पितेत्युपशाम्यति ॥ १३६ ॥

 एवं मायायाः स्वरूपादिकं युक्त्या निरूप्य वस्तुतस्तान्निरूपणं नावश्यक मित्याह, प्रसरन्तीति ।

प्रसरन्ति हि चोद्यानि जगद्वस्तुत्ववादिषु ।
न चोदनीयं मायायां तस्याश्चेद्यैकरूपतः ॥ १३७ ॥

प्रकरणम् ॥६॥ ]
१८५
कल्याणपीयूषव्याख्यासमेता

 जगद्वस्तुत्ववादिषु जगतो वस्तुत्वस्य सत्यत्वस्य वादिषु नैयायिकादिषु चोद्यानि "इदं किंस्वरूपं ? किं कार्यकम् ? कथं घटेते ?” त्याद्याक्षेपाः प्रसरन्ति । तत्त्वतो मायायां चोदनीयं शंकनीयं न विद्यते । कुतः? तस्याश्चोद्यैकरूपतः चोद्यमेवैकं केवलं रूपमित्यतो मुख्यस्वरूपत्वात् ॥१३७॥

 तद्विषये चोद्यं तव न घटत इत्याह, चोद्येपि ।

चोद्येऽपि यदैि चोद्यं स्यात्तच्चोद्ये चोद्यते मया।
परिहार्यं ततश्चोद्यम् न पुनः प्रतिचोद्यताम् ॥ १३८ ॥

 चोद्येऽपि चोद्यरूपेऽपि । चोद्यमाक्षेपो यदि स्यात्त्वच्चोद्ये तवाक्षेपे मया चोद्यते आक्षिप्यते । ततो मदाक्षेपानन्तरं चोद्यं मदीयाक्षेपः परिहार्ये निरसनीयः, पुनर्न प्रतिचोद्यतां । पुनराक्षेपोपर्याक्षेपो न कार्यः । आक्षेपार्हे वस्तुनि कृतो य आक्षेपः स पुनः प्रत्याक्षेपम् नार्हतीति भावः ।। १३८ ॥

 सर्वेषामपि चोद्यानां मायारूपतया चोद्यपरिहारे, प्रयतमानाः सर्वेऽप्यस्मत्पक्षान्तःपातिन एव भवन्तीति साकूतमाह, विस्मयेति ।

विस्मयैकशरीराया मायायाश्चोद्यरूपतः।
अन्वेष्यः परिहारोऽस्या बुद्धिमद्भिः प्रयत्नतः ॥ १३९ ॥

 चोद्यरूपत: चोद्यस्वरूपतया विस्मयैकशरीरायाः । आश्चर्यमात्रस्वरूपाया अस्या मायायाः परिहारः प्रतिकृतिरेव बुद्धिमद्भिः प्रयत्नतोऽन्वेष्यः । तदन्वेषणमेवास्माभिः क्रियते यदि भवन्तोऽपि बुद्धिमन्तस्तदा तदन्वेषणमार्गमवलम्ब्य मत्पक्षेऽन्तर्भावमभिलषन्त्विति सोत्प्रासोक्तिरियम् ॥ १३९ ॥

 मायास्वरूपे सिद्धे तत्परिहारोऽस्वेष्टुं शक्यः । तदेव न सिद्धम् । कथं परिहारान्वेषणमित्याशंक्याह, मायात्वमिति ।

मायात्वमेव निश्चेयमिति चेत्तर्हि निश्चुनु ।
लोकप्रसिद्धमायाया लक्षणं यत्तदीक्ष्यताम् ॥ १४० ॥

१८६
[चित्रदीप
पञ्चदशी

 मयापरिहारान्वेषणाय तस्या मायात्वमेव प्रथमतो निश्चेयमिति वदसि चेत्तर्हि तल्लोकप्रसिद्धमायात्वं निश्चिनु । लोकप्रसिद्धमायाया यल्लक्षणं तदेव मायाया लक्षणमितीक्ष्यताम् ॥ १४०॥

 लोकप्रसिद्धमायालक्षणमाह, नेति।

न निरूपयितुं शक्या विस्पष्टं भासते च या ।
सा मायेतीन्द्रजालादौ लोकाः संप्रतिपेदिरे ॥ १४१ ॥

 लोके इन्द्रजालादाविदमित्थमिति निरूपयितुं या न शक्या तथापि विस्पष्टं भासते प्रत्यक्षतः प्रतीयते सा मायेति लोकास्संप्रतिपेदिरे जज्ञिरे ॥१४१॥

 उक्तम् लक्षणं प्रकृते योजयति, स्पष्टमिति ।

स्पष्टं भाति जगच्चेदमशक्यं तन्निरूपणम् ।
मायामयं जगत्तस्मादीक्षस्वापक्षपाततः ॥ १४२॥

 स्पष्टोऽर्थः। अपक्षपाततः तटस्थबुद्ध्या ।। १४२ ॥

 जगतोऽनिरूपणीयत्वमुपपादयति, निरूपयितुमिति ।

निरूपयितुमारब्धे निखिलैरपि पण्डितैः ।
अज्ञानं पुरतस्तेषां भाति कक्षासु कासु चित् ॥ १४३ ॥

 स्पष्टोऽर्थः । पण्डिताः कपिलकणादयो जगस्वरूपविचारं कृतवन्तो दर्शनप्रवर्तकाः ॥ १४३॥

 निरूपणक्रमेऽज्ञानेनोपसंहारमुदाहरणेन दर्शयति, देहेति ।

देहेन्द्रियायो भावा वीर्येणोत्पादिताः कथम् ।
कथं वा तत्र चैतन्यमित्युक्ते ते किमुत्तरम् ॥ १५५॥

 स्पष्टः पूर्वार्धः। भावाः पदार्थाः । तत्र देहे चैतन्यं कथं वासीदित्युक्ते

जगतो निरूपणीयत्ववादिनस्ते उत्तरं समाधानं किम् ? ॥ १४४ ॥

प्रकरणम् ॥६॥ ]
१८७
कल्याणपीयूषव्याख्यासमेता

 प्रथमतो जगन्निरूपणप्रस्तावे स्वभाववादिना ज्ञानमम्गीकारयत्युपसंहारे, वीर्यस्येति ।

वीर्यस्यैष स्वभावश्चेत्कथं तद्विदितं त्वया ।
अन्वयव्यतिरेकौ यौ भग्नौ तौ वन्थ्यवीर्यतः ॥१४५॥

न जानामि किमप्येतदित्यंते शरणं तव ।
अत एव महान्तोऽस्य प्रवदन्तीन्द्रजालताम् ॥ १४६ ॥

 एष देहेन्द्रियोत्पादनं वीर्यस्य स्वभाव इति वदसि चेत्तत्त्वया कथं विदितम् ? अनुमानेनेति यदि ब्रूषे, तर्हि तस्य दुष्टतेत्याह, अन्वयेति । तत्र व्यतिरेकभंगस्य स्वेदजेषु गोमयवृश्चिकादिषु च बहुशो दृष्टत्वात्तमपहायान्वयभंगम् दर्शयति, वंथ्यवीर्यत इति । व्याप्तिसाधकौ यावन्वयव्यतिरेकौ तौ भग्नौ वन्थ्यवीर्यतो, मोघवीर्यसद्भावात् । एवं चाप्यन्वयोऽपि नास्ति । एवं प्रचलिते विवादेऽन्ते किमपि न जानामीत्युत्तरमेव तव शरणम् । अत एव अनिरूप्यत्वादेव महान्तो मुनयोऽस्य जगत इन्द्रजालतामिन्द्रजालप्रायतां प्रवदन्ति । केवलयुक्तिवादातीताः काश्चित्कक्षा विद्यन्ते आध्यात्मिकविषया येऽतीतमानुषशेमुषीविषया इति भावः ।। १४५-१४६॥

 उक्तार्थे प्राचामङ्गीकारं दर्शयति, एतस्मादिति ।

एतस्मात्किमिवेन्द्रजालमपरं यद्गर्भवासस्थितम् ।
रेतश्चेतति हस्तमस्तकपदप्रोद्भूतनानांकुरम् ।
पर्यायेण शिशुत्वयौवनजरावेषैरनेकैर्वृतम् ।
पश्यत्यत्ति शृणोति जिघ्रति तथा गच्छत्यथागच्छति ॥१४७॥

 एतस्माद्वक्ष्यमाणाच्चोद्यादपरमिन्द्रजालं किमिव ? न किमपीत्यर्थः । किं तच्चोद्यतममिन्द्रजालम् ? यद्गर्भवासस्थितं, वासो निवासस्थानं, तत्र स्थितं

रेतो हस्तमस्तकपदप्रोद्भूतनानांकुरम् हतमस्तकरूपेणोत्पन्नं बहुविधाङ्गुरम् यस्य तत् ।

१८८
[चित्रदीप
पञ्चदशी

चेतति चैतन्यमाप्नोति, पर्यायेणोत्पत्त्यनन्तरं जगन्नाटकरंगस्थले शिशुत्वयौवनजरा- वेषैरनेकैर्वृत्तं सत् पश्यत्यत्ति शृणोति जिघ्रति तथैव गच्छत्यथागच्छति च । विविधाः क्रियाः करोतीति भावः ॥ १४७ ॥

 एवमेव स्थावरादीनां परिणामविशेषस्यापि दुर्निरूपत्वमाह, देहवदिति । ।

देहवद्वटधानादौ सुविचार्य विलोक्यताम् ।
क्व धानाः कुत्र वा वृक्षस्तस्मान्मायेति निश्चिनु॥१४८॥

 देहवत् वटधानादौ न्यग्रोधादिमहावृक्षबीजविषये सुविचार्य विलोक्यताम्। सूक्ष्मतरस्वरूपा धानाः क ? कुत्र वा तदुद्भूतो मूलस्कम्धशाखाकोमलकिसलय- पुष्पफलविपुलश्छायावृक्षः? तस्मादिदं सर्वमपि मायेति निश्चिनु ॥ १४८॥

 इतः पूर्वमेव जगत्सत्यत्ववदिनां मतं खंडितमित्याह, निरुक्ताविति ।

निरुक्तावभिमानं ये दधते तार्किकादयः ।
हर्षमिश्रादिभिस्ते तु खंडनादौ सुशिक्षिताः ॥१४९ ॥

 निरुक्तौ जगन्निर्वचनविषये येऽभिमानं मिथ्याज्ञानकृतमभिनिवेशं दधते तार्किकादयः ते हर्षमिश्रादिभिः खंडनादौ खंडनखाद्यादिग्रंथेषु तन्मतखंडेनेन सुशिक्षिताः । तत्र हि “उपयन्नपयन् धर्मो विकरोति हि धर्मिणम्,” इति न्यायमनुसृत्य परमाणूनामुपचये विकारित्वात्तेषामनित्यत्वं स्यादित्युपपाद्य निरंशानां संयोगस्य दुर्घटतया संयोगवशादुपचयोऽपि न घटत इति “ संयोगोऽव्याप्यवृत्तित्वा- देकदेशेऽस्ति संमतः । तदेकदेशस्य प्रश्ने संयोग एव कः?’ इति दूषयित्वा परमाणुकारणवादिनामपि जगत्कल्पितत्वसिद्धान्तस्सिद्ध एवेति “अणौ निरंशे नितरां कल्पिते कल्पितं जगदित्यु"क्त्वा वस्तुतः कणादस्याप्ययमेव हृदयंगमस्सिद्धान्त इति ’कणादः पारिमांडल्यसंयोगात् ह्यणुकक्रमात् जगदुत्प्रेक्षयन् मायावादसादरमानस’ इत्यादिना बहुधा शिक्षिताः विनेयतां गमिताः॥१४९॥

सृष्टेर्मायाबीजत्वविचारः ।

 अनिरूपणीयार्थनिरूपणाभिनिवेशं प्राञ्चोऽपि न्यषेधिषुरित्याह, अचिन्त्या

इति ।

प्रकरणम् ॥६॥ ]
१८९
कल्याणपीयूषव्याख्यासमेता

अचिन्त्याः खलु ये भावा न तांस्तर्केषु योजयेत्।
अचिन्त्यरचनारूपं मनसाऽपि जगत्खलु ॥ १५० ॥

 ये भावाः पदार्थाः मनसा अचिन्त्यास्तान् तर्केषु युक्तिवादेषु न योजयेत्। तदेवोक्तमभियुक्तैः— “समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्यतोः का तवास्ति गतिस्तर्कैर्वस्तुधीव्यवहारयोः" इति । तस्मात्केवलयुक्तिवादेन विचारणा अयोग्येति भावः । प्रस्तुते योजयति अचिन्त्येति । जगन्मनसाप्यचिन्त्यरचनारूपं खलु अचिन्त्यरचनारूपस्यास्य जगतोऽतः केवलयुक्तिवादैर्निर्वचनं, दुश्शकमिति भावः ॥ १५०॥

 अचिन्त्यरचनारूपस्यास्य जगतो बीजं किमित्यत आह, अचिंत्येति ।

अचिन्त्यरचनाशक्तिबीजं मायेति निश्चिनु ।
मायाबीजं तदेवैकं सुषुप्तायनुभूयते ॥ १५१ ॥

 स्पष्टः पूर्वार्धः। तच्च कुत्रानुभूयत इत्यत आह, मायेति । तदेकमनन्यं मायाबीजं तमोरूपं सुषुप्तावनुभूयते ॥ १५१॥

 सुषुप्त्यनुभूतं जगतो मायाबीजं विवृणोति, जाग्रदिति ।

जाग्रत्स्वप्नजगत्तत्र लीनं बीज इव द्रुमः ।
तस्मादशेषजगतो वासनास्तत्र संस्थिताः ॥ १५२ ॥

 यथा बीजे सूक्ष्मांशतो द्रुमो लीन तथा जाग्रत्स्वप्नजगत् जाग्रति । स्वप्ने च यज्जगत्प्रतीयते तत्तत्र सुषुप्तौ लीनं वासनामात्रेण विद्यते । तस्मादशेष- जगतो वासनास्संस्कारास्तत्र मायायां सूक्ष्मांशतया संस्थिताः ॥ १५२॥

 ननु मायाया जगद्बीजत्वसमर्धनाय बीजे वृक्ष इवशेषजगद्वासनारूपेण मायायां लीनमित्युक्तम् । एवं सति सृष्ट्यवस्थायां मायाकल्पितं सर्वमपि जगज्जडरूपमेव स्यात् । एवं च तत्र तत्र परिदृश्यमानं चैतन्यं न घटेतेत्याशंक्य

तद्घटयति, येति ।

१९०
[चित्रदीप
पञ्चदशी

या बुद्धिवासनास्तासु चैतन्यं प्रतिबिंबति ।
मेघाकाशवदस्पष्टचिदाभासोऽनुमीयताम् ॥ १५३ ॥

 बुद्धिवासना बुद्धौ या जगद्वासना विद्यन्ते तासु चैतन्यं प्रतिबिंबति । तर्हि कुतो नानुभूयत इत्यत आह, मेघेति । मेघाकाशो मेघमंडलगते जले महाकाशप्रतिबिंबः स इवास्पष्टचिदाभासोऽननुभूतोऽप्यनुमीयताम् । यथा मेघाकाशस्यास्पष्टत्वेऽपि घटोदकप्रतिबिंबिताकाशस्य स्पष्टत्वात्तदृष्टान्तेन सोऽनुमीयते । तथैव चिदाभासोऽप्यनुमीयते । एवं च तत्र वासनाश्चिदाभासविशिष्टा एव जगतो बीजभूता न केवला इति तात्पर्यम् ॥ १५३ ॥

 मेघाकाशस्येव चिदाभासस्यानुमाने सामग्रीसद्भावमाह, साभासमिति ।

साभासमेव तद्बीजं धीरूपेण प्ररोहति ।
अतो बुद्धौ चिदाभासो विस्पष्टं प्रतिभासते ॥ १५४॥

 साभासमस्पष्टचिदाभासेन सहितमेव तद्बीजं वासनारूपं कारणं धीरूपेण । जाग्रत्स्वप्नयोः प्ररोहति । अतश्चिदाभासो बुद्धौ विस्पष्टं प्रतिभासते । सुषुप्ताव- स्पष्टचिदाभासविशिष्टमज्ञानमेव जाग्रत्स्वप्नयोर्बुद्धिरूपेण परिणम्य विस्पष्टचिदाभासं भवति । बुध्यवस्थाविशेषत्वाद्बुद्धिवासनाश्चित्प्रतिबिंबवत्यो भवन्ति । एवं च जगत्यनुभूयमानं चैतन्यं चिदाभासरूपमेव । तच्च बीजेऽप्यस्ति । तथा च चैतन्य विशिष्टमेव जगत्स्वसजातीयम् साभासं मायाबीजमनुमापयतीति न काप्यनुपपत्तिः॥१५४

ईश्वरस्य मायोपाधिकत्वविचार:।

 जीवेश्वरयोरपि मायाकल्पितत्वमुदाहरति, मायेति ।

मायाभासेन जीवेशौ करोतीति श्रुतौ श्रुतम् ।
मेघाकाशजलाकाशाविव तौ सुव्यवस्थितौ ॥ १५५॥

 मायाशक्ति: आभासेन चिदाभासरूपेण जीवेशौ करोति कल्पयतीति

श्रुतौ श्रुतम् । तयोर्मेदं सदृष्टान्तमाह, मेघेति। तावीश्वरजीवौ मेघाकाशजलाकाशा

प्रकरणम् ॥६॥ ]
१९१
कल्याणपीयूषव्याख्यासमेता

विव मेघान्तर्गतजलप्रतिबिंबितोऽस्पष्टाकाशो मेघाकाशः, घटोदकप्रतिबिंबितः स्पष्टाकाशो जलाकाशः, ताविव सुव्यवस्थितौ अस्पष्टोपाधिभेदेन व्यवस्थितौ॥१५५

 ईश्वरस्य मेंघाकाशसाम्यं स्पष्टयति, मेघ इति ।

मेघवद्वर्तते माया मेघस्थिततुषारवत् ।
धीवासनाश्चिदाभासस्तुषारस्थखवत् स्थितः ॥ १५६ ॥

 माया मेघवद्वर्तते । एवं च तत्प्रतिबिंबिताकाशसदृशो मायागतचित्प्रति- बिंबरूप ईश्वरः । एवं चेश्वरस्य मायोपाधिरिति फलितम् । धीवासना संस्कारा मेघस्थिततुषारवद्वर्तन्ते । जीवस्य तुषाकारसाम्यं स्फुटयति, तुषारेति । चिदाभासस्तुषारस्थखवत् मेघगततुषारस्थिताकाशवत् स्थितः । अत्राऽयं निर्गःलितोऽर्थः । तुषाराणां मेघस्थत्वोक्तया धीवासनानां जीवोपाधिभूतानां मायैकदेशवृत्तित्वं सूचितम् । जीवरूपचिदाभासस्य तुषारप्रतिबिंबितखसादृश्योक्त्या तदुपाधीनां धीवासनानामल्पत्वं सूचितम् । एवं चाभाससाम्येऽप्यल्पोपाधिको जीवोऽधिकोपाधिक ईश्वर इति तयोरौपाधिको भेदस्युव्यवस्थित इति ॥१५६॥<r>

 ईशस्य मायोपाधिकत्वे प्रमाणमाह, मायेति ।

मायाधीनश्चिदाभासः श्रुतो मायी महेश्वरः ।
अन्तर्यामी च सर्वज्ञो जगद्योनिस्स एव हि ॥ १५७ ॥

 मायाधीनो मायोपाधिकश्चिदाभासः श्रुतौ मायी महेश्वर इति श्रुतः। “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं ’ (श्वेत,४. १०) इति श्रुतिः । एवं च मायोपाधिचिदाभासस्येश्वरत्वम् सिद्धम्। स एवेश्वररूपश्चिदाभासोऽन्तर्यामी प्रत्यगात्मा सर्वज्ञो जगद्योनिरिति हि श्रुतः ॥ १५७ ॥

 वासनाप्रतिबिंबितचिदाभासस्य तद्व्यापकमायाप्रतिबिंबिताचिदाभासान- तिरिक्ततयाऽऽनंदमयकोशस्येश्वरत्वादिकं श्रुतिः प्रतिपादयतीत्याशयेनाह, सौषुप्तिमिति ।

१९२
[चित्रदीप
पञ्चदशी

सौषुप्तमानंदमयं प्रक्रम्यैवं श्रुतिर्जगौ ।
एष सर्वेश्वर इति सोयम् वेदोक्त ईश्वरः ॥ १५८ ॥

 “सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभु“गिति (मांडूक्य, ५) सौषुप्तं सुषुप्तिसंबंधिनमानन्दमयमीश्वरं वर्णितुमुपक्रम्य मांडूक्यश्रुतिः "एष सर्वेश्वर” इत्येवं "एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिस्सर्वस्य प्रभवाप्ययौ हि भूताना”(मांडूक्य.६.)मित्युक्तरीत्या जगौ । स सर्वज्ञत्वसर्वेश्वरस्वान्तर्यामीत्वजगद्योनित्वप्रभवाप्ययकारणत्वगुणविशिष्टोऽयं मायाधिष्ठान’ सर्वेश्वरोवेदोक्तो वेदैरुपवर्णित ईश्वरः। न तु पातंजलाद्यभिमतः। अत्रेश्वरस्य सर्वेश्वरत्वादीन्यभिहितानि ।तेषां व्याख्यानस्वरूपेण प्रवृत्तोऽयमुत्तरग्रन्थः। तत्र “अयं यदिति” (६-१६०) पद्ये सर्वेश्वरत्वं “सर्वज्ञत्वादिके” इत्यस्मिन् "अशेषप्राणिबुद्धिना"मित्यस्मिन् "वासनाना"मित्यस्मिम्श्च (६ १५९-१६१-१६२) सर्वज्ञत्वं “विज्ञानमयमुख्येष्वि"त्या“द्येतस्य वे"त्यन्ते ग्रन्थेऽ(६-१६३-१८२)न्तर्यामित्वं “जगद्योनि'रित्यादि “मायी सृजतीत्याद्यन्ते ग्रन्थे (६-१८२-१९७) जगद्योनित्वं च यथाक्रमं विव्रियते ॥ १५८ ॥

ईश्वरस्य सर्वेश्वरत्वविचारः ।

 नन्वानन्दमयस्य सर्वज्ञत्वादिकं न युक्तिसहमित्याशंक्याह, सर्वज्ञत्वेति ।

सर्वज्ञत्वादिके तस्य नैव विप्रतिपद्यताम् ।
श्रौतार्थस्यावितर्क्यत्वान्मायायां सर्वसंभवात् ॥ १५९ ॥

 तस्यानंदमयकोशस्य सर्वज्ञत्वादिके आदिशब्देन सर्वशक्तिमत्वादिर्गृह्यते तद्विषये नैव विप्रतिपद्यताम् । तत्र हेतुमाह,श्रौतेति । श्रौतार्थस्यावितर्क्यत्वात् । तच्चान्यत्र प्रपञ्चितम् । श्रौतार्थस्यावितर्क्यत्वांगीकारेऽप्याह, मायेति । मायायां सर्वसंभवात् दुर्घटैकविधायिन्या मायाया अवितर्क्यत्वस्य पूर्वमुपपादितत्वेन तस्यां सर्वज्ञत्वादीनां संभवादुपपन्नत्वादित्यर्थः ॥ १५९॥

 आनन्दमयस्य सर्वेश्वरत्वे उपपत्तिमाह, अयमिति ।

प्रकरणम्॥६॥]
१९३
कल्याणपीयूषव्याख्यासमेता

अयं यत्सृजते विश्वं तदन्यथयितुं पुमान् ।।
न कोऽपि शक्तस्तेनायं सर्वेश्वर इतीरितः ॥ १६० ॥

 स्पष्टोऽर्थः । अन्यथयितुं अन्यथा कर्तुम् ॥ १३९ ॥

ईश्वरस्य सर्वज्ञत्वविचारः

 सर्वेश्वरत्वमुपपाद्य तस्य सर्वज्ञत्वमुपपादयति, अशेषेति ।

अशेषप्राणिबुद्धीनां वासनास्तत्र संस्थिताः ।
ताभिः क्रोडीकृतं सर्वं तेन सर्वज्ञ ईरितः ।। १६१ ॥ ।

 अशेषप्राणिबुद्धीनां वासनास्संस्कारास्तत्र सौषुप्तिकाज्ञाने संस्थिताः ।। ताभिर्वासनाभिस्सर्वे क्रोडीकृतं विषयोकृतं भवति । तेन सर्वज्ञ इतीरितः । अशेष- प्राणिबुद्धिवासनाविशिष्टमायोपाधिक्यात्स सर्वे जनातीति सर्वज्ञ इति भावः ॥१६१॥

 आनन्दमये सर्वज्ञत्वस्याप्रत्यक्षत्वे कारणमाह, वासनानामिति ।

वासनानां परोक्षत्वात्सर्वज्ञत्वं न हीक्ष्यते ।
सर्वबुद्धिषु तद्दृष्ट्वा वासनास्वनुमीयताम् ।। १६२ ॥

 बुद्धेर्वासनानां संस्काराणां परोक्षत्वादानन्दमये सर्वज्ञत्वं न हीक्ष्यते न प्रत्यक्षीक्रियते। कथम् तर्हि तस्यावस्थितिनिश्चीयत इत्यत आह, सर्वेति । सर्व बुद्धिषु तत्सर्वज्ञत्वं समष्ट्या विद्यमानं दृष्ट्वा सर्वासु वासनासूपाधिष्वनुमीयताम् उह्यताम् । तत्तद्वासनागोचराः पदार्थाः ततद्ज्ञानस्य विषयीभवन्तीत्यत्र न विवादः। मायायां सर्ववस्तुविषयकशासनानां तदंश भूतनामव्यभिचारेण सर्ववासनागोचर तत्तत्पदार्थज्ञानं मायोपाधिके संभवतीति न सर्वज्ञत्वहानिः । नास्त्येव तद्वस्तु, यद्वासनानामपि गोचरं न भवेत् । सति वस्तुनि कस्याश्चिदपि बुद्धेर्वासनागो चरता भवत्येव । अतस्तदुपाधिमायांशासनानां यदगोचरं तच्छशशशृंगवदलीकमेव

स्यात् । अतो.मायोपाधिकस्य सर्वथा सचेंज्ञत्वं सेस्यतीति भावः ॥ १६२॥

१९४
[चित्रदीप
पञ्चदशी

ईश्वरस्यान्तर्यामित्वविचारः

 अन्तर्यामिशब्दार्थमाह, विज्ञानेति ।

विज्ञानमयमुख्येषु कोशेष्वन्यत्र चैव हि ।
अन्तस्तिष्ठन्यमयति तेनान्तर्यामितां व्रजेत् ॥ १६३ ॥

 यतो विज्ञानमयमुख्येषु कोशेषु अन्यत्र पृथिव्यादिरेतोऽन्तेषु वस्तुष्वन्त स्तिष्ठन्नपि तदन्यो भूत्वा यमयति सर्वव्यवहारं नियोजयति । तेनान्तर्यामितां व्रजेदन्तर्यामीत्युच्यत इत्यर्थः । “यो विज्ञाने तिष्ठन् विज्ञानादन्तरोऽयं विज्ञानं न वेद; यस्य विज्ञानं शरीरं, यो विज्ञानमन्तरो, यमयत्येष त अन्तर्याम्यमृत” इति श्रुतेः (ऋ. ३. ७२२) ॥१६३॥

 अस्मिन्नर्थे सर्वमन्तर्यामिब्राह्मणं प्रमाणमिति दिदर्शयिषया तत्रैकदेशभूतां यो मनसि तिष्ठन् मनसोऽन्तरो, यमयत्येष त आत्माऽन्तर्याम्यमृत” (बृ. ३.७.२०.) इति श्रुतिमर्थतः पठति, बुद्धाविति ।

बुद्धौ तिष्ठन्नन्तरोऽस्या धियाऽनीक्ष्यश्च धीवपुः ।
धियमंतर्यमयतीत्येवं वेदेन घोषितम् ॥ १६४ ॥

 अन्तर्यामीश्वरो बुद्धौ तिष्ठन्नप्यस्या आन्तरः। तदन्तःस्थितेस्स बुद्ध्या न ज्ञायत इत्यर्थः । धीवपुर्धीस्वरूपः। यद्रूपेण यद्दृश्यते तत्तस्य वपुरिति न्यायात् । धियाऽनीक्ष्यः धीविषयश्च न भवति ।साक्षिस्वरूपत्वात् । किं तु धियमन्तर्यमयतीत्येवं वेदेन पूर्वोक्तब्राह्मणेन घोषितम् ॥ १६४॥

 ईश्वरो बुद्धौ तिष्ठतीति कथं निश्चीयते ? अत्रास्थितस्यापि नियामकत्वं नगरस्थराजस्य देशनियामकत्ववदुपपन्नमित्याशंक्य तत्र स्थितिमुपपादयति, तन्तुरिति ।

तन्तुः पटे स्थितो यद्वदुपादानतया तथा।
सर्वोपादानरूपत्वात्सर्वत्रायमवस्थितः ॥ १६५॥

प्रकरणम्॥६॥]
१९५
कल्याणपीयूषव्याख्यासमेता

 स्पष्टः पूर्वार्धः । तद्वत्सर्वोपादानरूपत्वात् सर्वस्य जगतः उपादानकारण- भूतत्वादयमन्तर्यामी सर्वत्रावस्थितः। बुद्धेरप्युपादानत्वाद्बुद्धावपि तिष्ठतीत्यर्थः॥१६५॥

 ननु पटस्यान्तरस्तन्तुः पटोपादानं भवितुमर्हति तथा बुद्धेरपि सांशत्वात् तदंशा एव तदुपादानीभवितुमर्हन्ति । तथा च तत्रान्तरत्वेनोपादानतया ईश्वरः किमित्यभ्युपेय? इत्यत आह,पटादिति ।

पटादप्यान्तरस्तन्तुस्तन्तोरप्यंशुरान्तरः ।
आन्तरत्वस्य विश्रान्तिर्यत्रासावनुमीयताम् ।। १६६ ।।

 पटादपि तन्तुरान्तरः सूक्ष्मतरः , तन्तोरप्यंशुः परमाणुरान्तरः, तथैव यत्रान्तरत्वस्य विश्रान्तिरसावीश्वर इत्यनुमीयताम् । यथा पटस्य तन्तोरुपादानत्वेऽपि तदवयवानां तदुपादानमित्येवमवयवपरंपरायाः यत्र विश्रान्तिस्तत्र परमाणौ परंपरया सर्वोपादानत्वम् । एवं बुद्ध्यंशानां साक्षाद्बुद्ध्युपादानत्वेऽपि तत्तदान्त- रोपादानचिन्तायां यत्र तद्विश्रान्तिस्स एवेश्वर इति तस्य परंपरया बुद्ध्युपादानत्वं न हीयते । यथा च पटस्य परंपरयोपादानभूतपरमाणुः पटे तिष्ठति तद्वद्बुद्धा- वीश्वर इति भावः । १६६ ॥

 ननु तन्त्वान्तराणां केषांचिदंशानामिन्द्रियवेद्यत्वदर्शनादयमीश्वरः कुतो नेन्द्रियवेद्य इत्यत आह,द्वित्रेति ।

द्वित्रान्तरत्वकक्षाणां दर्शनेऽप्ययमान्तरः ।
न वीक्ष्यते ततो युक्तिश्रुतिभ्यामेव निर्णयः ॥ १६७॥

 द्वित्रान्तरत्वकक्षाणां, द्वे वा तिस्रो वा द्वित्राः “बहुत्रीहौ संख्येये"इति डच्, तदान्तरत्वकक्षाणां दर्शनेऽपि तदान्तरकक्षाभूतद्यणुकरपरमाण्वोरदर्शनादय मान्तरः । आंतरत्वविश्रान्तिधामेश्वरो न वीक्ष्यते । परमाणुवन्नेक्ष्यत इति भावः । अनीक्ष्यत्वे कुतस्तत्सत्तानिर्णय इत्यत आह , तत इति । ततो बुद्धेरेनीक्ष्यत्वात् युक्तिश्रुतिभ्यामेव, युक्तिः बुद्धेस्तदंशनां च सर्वेषां कार्यत्वात्तेषां किंचिन्नित्यमुपा दानमन्तराऽसंभवः । अतः कार्यमात्रसाधारण उपादानभूतः कश्चन पदार्थः

२०८
[चित्रदीप
पञ्चदशी

सत्यमित्याद्युपक्रान्तस्य ससंगत्वं वाऽभ्युपेयम् । हेतोस्ससंगवृत्तित्वनियम उपक्रान्तस्यासंगत्वं च केन निर्बम्धेनाङ्गीक्रियत इत्याशंक्योभयमपि प्रमाणसिद्धमिति स एव निर्बंध इत्याशयेनाह, उपक्रमेति ।

उपक्रमादिभिर्लिगैस्तात्पर्यस्य विचारणात् ।
असंगं ब्रह्म मायावी सृजत्येष महेश्वरः ॥ १९५ ॥

 उपक्रमादिभिर्लिंगै: “उपक्रमोपसंहरावभ्यासोऽपूर्वता फलम्। अर्थवादोपपत्ती च लिंग तात्पर्य निर्णये” इयुक्तेर्लिंगैः श्रुतेस्तात्पर्यस्य विचारणादिदं सिद्धम्। उपक्रान्तं ब्रह्मासंगं सर्वसंगरहितं निष्क्रियं निर्गुणम् । मायावी मायाशक्तिसहितः ससंग एष महेश्वरो जगत्सृजतीत्यवगम्यत इत्यर्थः । अतोऽसंगं तदा परामृश्य तस्य पंचम्या हेतुत्वबोधनमीश्वरब्रह्मणोरन्योन्याध्यासमन्तरा न घटत इत्ययमध्यासः। श्रुतिसिद्ध इति तात्पर्यादवगम्यते । उपक्रमो ग्रन्थस्यारंभः, उपसंहारस्तत्समाप्तिः, उपक्रमोपसंहारावित्येकं लिंगम् । अभ्यासः पौनःपुन्येन कथनम्, अपूर्वता प्रमाणा- न्तरानवगतत्वम्, फलं प्रयोजनम् , अर्थवादः, प्रतिपाद्यार्थप्रशंसनम् , उपपत्तिः तत्र श्रुत्युक्ता युक्ति, इत्येते तात्पर्यनिर्णये षड्विधं लिंगम् ॥ १९५॥

 ब्रह्मणोऽसंगत्वं श्रुतितात्पर्यविषयमिति तात्पर्यनिर्णायकलिंगेषूपक्रमोप- संहारादित्याद्यलिंगेन दर्शयति, सत्यमिति ।

सत्यं ज्ञानमनन्तं चेत्युपक्रम्योपसंहृतम् ।
यतो वाचो निवर्तन्त इत्यसंगत्वनिर्णयः ॥ १९६ ॥

 ‘सत्यं ज्ञानमनन्तं ब्रह्मे” त्युपक्रम्य “आनन्दं ब्रह्मणो विद्वा" नित्यानंद- वल्ल्याम् ब्रह्मलक्षणमुपसंहृतम् । "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" "ब्रह्मपुच्छं प्रतिष्ठ” “रसो वैसः” इत्याद्यभ्यासः। ब्रह्मज्ञाने मानान्तराभावाद पूर्वता । “आप्नोति परमि"ति फलम् । सोऽश्रुते सर्वान् कामानित्यर्थवादः । भीषास्माद्वातः पवते इत्युपपत्तिः । इति हेतोर्ब्रह्मणोऽसंगत्वनिर्णयः क्रियते॥१९३॥

 अस्मान्मायीसृजते विश्वमेतत्तास्मिंश्चान्यो माययासन्निरुद्धः (श्वे.४.९.)

इतीश्वरकर्तृकसृष्टिप्रतिपादिकां श्रुतिमर्थतः पठति, मायीति ।

प्रकरणम् ॥६॥ ]
१९७
कल्याणपीयूषव्याख्यासमेता

 यन्त्रारूढानि यन्त्राणि शरीराणि तान्यारूढानि तेष्यत्मत्वाभिमानेनाधिष्ठितानि सर्वभूतानि भ्रामयन् तत्तत्कर्मसु प्रवर्तयन् ईश्वरः सर्वभूतानां हृद्देशे तिष्ठति । अन्तर्यामिप्रेरणा प्राप्तं कर्म धर्ममधर्मम् वा ईश्वराधीनो जनः परिहर्तुं न शक्नोति । एवं चान्तर्यामिप्रेरणया प्रवृत्तः सन्नधर्मे निवृत्तौ धर्मे प्रवृत्तौ वा जानन्नपि न प्रभवति ॥ १७१ ॥

 उदाहृतगीतावाक्यार्थव्याचिकीर्षया तत्रादौ संभावितसर्वभूतभ्रामणस्य पूर्वागत्वेन स्वयमेवान्तर्यामी हृद्गतपूवेवासनानुरूप विकृतिमापन्न इव भातीत्याह,सर्वेति।

सर्वभूतानि विज्ञानमयास्ते हृदये स्थिताः ।
तदुपादानभूतेशस्तत्र विक्रियते खलु ॥ १७२ ॥

 सर्वभूतानि विज्ञानमयाः तेऽइंकर्तृत्वाभिमानिनम्सन्तो हृदये विज्ञानस्य प्रधानस्थाने स्थिताः। तदुपादानभूतेशः तेषां विज्ञानमयानामुपादानकारणभूत ईश्वरस्तत्र हृदये विक्रियते खलु । तन्निष्ठपूर्ववासनानुरूपं विकारमापन्न इव भाति । यथा स्वच्छम् स्फटिकं सन्निहितरक्तादिवर्णास्तत्तद्रूपमिवाभाति ॥१७२॥

 उक्तार्थं विवृणोति, देहेति ।

देहादिपंजरं यन्त्रं तदारोहोऽभिमानिता ।
विहितप्रतिषिद्धेषु प्रवृत्तिर्भ्रमणं भवेत् ॥ १७३ ॥

 स्पष्टः पूर्वार्धः । विहितप्रतिषिद्धेषु धर्माधर्मरूपेषु मार्गेषु प्रवृत्तिः अन्तर्यामि विकारानुरूपं जीवस्य प्रवर्तनं भ्रमण भवेत् ॥ १७३॥

 भ्रामयन् माययेत्यत्र णिच्प्रत्ययस्य मायाशब्दस्य चार्थमाह, विज्ञानेति ।

विज्ञानमयरूपेण तत्प्रवृत्तिस्वरूपतः।
स्वशक्त्येशो विक्रियते मायया भ्रामणं हि तत् ।। १७४ ॥

 ईशः स्वशक्त्या मायया विज्ञानमयरूपेण तत्प्रवृत्तिस्वरूपतः तेषां विज्ञानमयानां प्रवृत्तिः प्रवर्तनम् यत्तत्स्वरूपतः तद्रूपेण विक्रियते । तद्धि मायया भ्राम

१९८
[चित्रदीप
पञ्चदशी

णम् । विज्ञानोपाधिरीश्वरो मायावशात् प्राणिकर्मजन्यवासनानुगुणमुपाधिकृत विकृतिमापद्यभिमानाविष्टो विहितप्रविषिद्वर्तनमनुवर्तत इति भावः ।। १७४ ॥

 श्रुत्याप्ययमेवार्थो बोधित इत्याह, अन्तरिति ।

अन्तर्यमयतीत्युक्त्यायमेवार्थः श्रुतौ श्रुतः।
पृथिव्यादिषु सर्वत्र न्यायोऽयं योज्यतां धिया ॥१७५॥

 श्रुतावुक्तश्रौतवाक्येऽन्तर्यमयतीत्युक्त्या देहादिपंजरगतो जीवः साभिमानमनिच्छन्नपि धर्माधर्मकार्येषु प्रकृत्या नियुज्यत इत्ययमेवार्थः श्रुतः । एवं देहेन्द्रियादिनियमनं श्रुतिसिद्धम् केवलजडेषु पृथिव्यादिष्वप्यतिदिशति, पृथिवीति । अयं न्यायः पृथिव्यादिषु सर्वत्र धिया योज्यताम् । पृथिव्याद्यधिष्ठातृदेवतास्वपि केषांचिद्विकाराणां दर्शनात्तत्तद्विकारेऽपि तासां स्वातन्त्र्याभावात्तासामपि कार्यतया तदुपादानतया तत्रापि तदधिष्ठान ईश्वरसिद्धः । स एव तत्तत्प्राणिकर्मफलभोगाय पृथिव्याद्यधिष्ठातृदेवतासु तांस्तान्विकारांस्तदनुकूलतया स्वयमुपाधिवशाद्विक्रियमाणो जनयतीत्यूह्यमिति तात्पर्यम् ॥१७५ ॥

 उक्तार्थे पांडवगीतायां दुर्योधनप्रोक्तं प्राचामनुभवं दर्शयति, जानामीति ।

जानामि धर्मम् न च मे प्रवृत्तिः जनाम्यधर्मम् न च मे निवृत्तिः ।
केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥१७६॥

 अहं धर्मम् शास्त्रविहितं कर्म जानामि । तथापि तत्र मे प्रवृत्तिर्व्यापारो । न भवति । अधर्मम् प्रतिषिद्धं कर्मम् च जानामि । अनिष्टसाधनमिति जानामि । तथापि तदनुष्ठानान्मे निवृत्तिर्विमुखता न भवति । विध्युक्तकर्मानुष्ठाने प्रतिषिद्ध कर्माननुष्ठाने वा जानतोऽपि न हि जन्तोस्स्वातन्त्र्यमित्यर्थः । तत्र कारणं वक्ति

केनेति, हृञ्चन्तःकरणे स्थितेन केनाप्यन्तर्यामिणा देवेन यथा यकर्माचरणे नियुक्तोऽस्मि धर्माधर्मविचारणमन्तरेण तथा करोमि नियुक्तमार्गमेवानुसरामि॥१७६॥

प्रकरणम् ॥६॥ ]
१९९
कल्याणपीयूषव्याख्यासमेता

 तर्हि पुरुषकारो निरर्थकस्स्यादित्याशंक्याह, नेति ।

नार्थः पुरुषकारेणेत्येव मा शंक्यताम् यतः ।
ईशः पुरुषकारस्वरूपेणापि विवर्तते ।। १७७ ॥

 स्पष्टा पदयोजना । अयं भावः । ईश्वरविक्रियाया अपि तत्तद्वासनाधीन- तायाः पूर्वमुपपादितत्वेन ततद्वासनानां पूर्वपुरुषकाराधीनतया पूर्वस्मिन् जन्मनि यादृशः पुरुषकारस्तादृश्य एव वासना अस्मिन् जन्मनोशविक्रियकारिण्यो भूत्वा तदीयविक्रियानुरोधेनैव पुनरस्मिन् जन्मनि पुरुषकारं जनयन्ति । एवमयं पुरुषकारो भाविजन्मनि वासनारूपेणेशविक्रियद्वारा तदनुसारिपुरुषकारं जनयतीत्येवंचक्रपर्यालोचने ईशः पुरुषकाररूपतां प्रतिपद्यते । पुरुषकारोऽपीशरूपतां प्रतिपद्यत इति, न पुरुषकारवैयर्थ्यम् । पुरुषकारमन्तरा ईशस्य विकारनैयस्याभावादिति ।

 अत्रायम् विवेकः । मायाधिष्ठानं परं ब्रह्मैवेश्वर इत्युच्यते। स चेश्वरस्तत्- कृतजगत्सर्जनादेरन्यस्यान्यथाकर्तुमशक्यत्वात् सर्वेश्वर इति, सकलबुद्धिवासना- वदज्ञानोपाधिकत्वेन सर्वज्ञ इति, पृथिव्यादिदेवतासु विज्ञानमयादिकोशेषु चाधिष्ठा- तृत्वेन तदुपाधिभूतया चान्तर्यामीति च व्यवह्रियते । विज्ञानमयादीनमन्तरोऽन्तर्यामी विज्ञानमयादिभिस्तद्वपुप्यपरिज्ञायमानः पटादीनामिव तन्तुसंकोचविकासाभ्यां प्राक्तनज्ञानानुगुणवासनारूपोपाधिवशात् यथा विकृतिमापद्यते तथा स्वाधिष्ठितं विज्ञानमयादिकं विकारयति । तेन देहादावभिमानाविष्टस्य जीवस्य विविधायु क्रियासु प्रवृत्तिनिवृतो दृश्येते । अन्नमयादिष्वभिमानवतो जीवस्य विहितेषु प्रतिषिद्धेषु चान्तर्यामिप्रेरणानुगुणा प्रवृतिर्निवृत्तिर्वा भ्रमणमिति, तत्तत्प्राणिकर्मानुरूप वासनाविष्टस्यान्तर्यामिणो विज्ञानमयादिद्वारा प्रवर्तना भ्रामणमिति च निगद्यते । विहितेषु निषिद्धेषु च प्रवृत्तिर्निवृत्तिर्वान्तर्यामिणः प्रेरणामनुसुयैव पुरुषस्य भवति ।

 प्रकरणेऽस्मिन् प्राक्तनकर्मभिर्जायमानाः काश्चिद्वासनाः सर्वभूतान्तर्यामिणि संसृष्टः परे जन्मनि तत्तत्प्राणिप्रवृत्तौ निवृत्तौ च वासनानुकूलतयान्तर्यामिणो विकृतेः

कारणानि संपद्यन्ते । तथा संपन्ना यथाविकारमन्तर्यामिणः पुरुषस्य प्रवृत्तिम्

२००
[चित्रदीप
पञ्चदशी

निवृत्तिम् वा जनयन्ति । एवं च वासनानुगुणेश्वरप्रेरणात्मकं भ्रमणं, ईश्वरप्रेरणानु गुणपुरुषप्रवृत्त्यात्मकं भ्रमणमुभयमपि न विभिन्नं भवति । ईश्वरस्यैव पुरुषकार- स्वरूपेण विवर्तनात् । एवं च न लोक इवात्र पुरुषकारपदभिष्टसाधनानिष्टप्रहाण प्रयोजकं पुरुषप्रयत्नसामान्यं बोधयति । अपितु संकोचेन विषयविशेषात्मकमीश्वर प्रेरणानुगुणं पुरुषप्रयत्नमात्रं बोधयति ।

 अन्तर्यामिणो नियामकत्वं पुरुषस्य नियम्यत्वमित्येतदव्ययमपि प्राक्तनजीवकर्मापेक्षकमेव।कर्मणः कर्मजन्यवासनायाश्च जडभूतयोश्वेतानानधिष्ठितयोः फलसंपादकता न युज्यत इत्यन्तर्यामिणो नियन्तृत्वमवश्यमभ्युपगन्तव्यम् । ततश्चानायत्या पुरुषस्य नियम्यत्वं पर्यवस्यति । न च पुरुषकारस्येश्वरप्रेरणातोऽभिन्नतायां तस्य नैष्फल्यमनिच्छतोऽप्यापततीति वक्तव्यम् । ईश्वर एव पुरुषकाररूपेण विवर्तत इत्यभ्युपगमात् । नापि पुरुषप्रयत्नस्यापीश्वरात्मकत्वेऽन्तर्यामिप्रेरणं वितथं स्यादिति वाच्यम् । अचेतनस्य कर्मणस्तज्जन्यापूर्वस्य वा प्रवर्तकत्वम् न युज्यते । नापि केवलस्य जीवस्य स्वैरप्रवृत्तिरभ्युपगन्तुं शक्यते, कृतहानाकृताभ्यागमप्रसङ्गात् । इति प्राक्तनजीवकर्मसापेक्षिकः। प्रवर्तकः फलप्रदाता कश्चिदन्तर्यामी एष्टव्यः। तस्य चोपाधिपरिहाणेन केवलस्यासङ्गत्वावबोधाच्छ्रुतिस्मृतिप्रतिपादिता बन्धनिवृत्त्यात्मिका मुक्तिरेव परमं फलं भवति ।

 निरुक्तविधया पूर्वकर्मानुगुणेश्वरप्रेरणात्मकपुरुषप्रयत्नस्यैव पुरुषकारपदेन सर्वत्र कथने प्रवृत्तिनिवृत्त्यो: कर्मफलोपलब्धौ च न जीवस्य स्वातन्त्र्यम् । किन्तु सर्वात्मनान्तर्यामिपारतन्त्र्यमिति फलति । तथा च पुरुषप्रयत्नस्य वैयर्थ्यम् विधिनिषेधशास्त्राणामानर्थक्यं विषमसृष्टेः परमेश्वरस्य वैषम्यनैर्घृण्ये चापतन्तीति न मन्तव्यम् । प्राक्तनं कर्मापेक्ष्येश्वरः प्राणिजातं सुखदुःखमोहानुबन्धि सृजति । न सर्वात्मना स्वातन्त्र्येण । यद्यपीश्वरः स्वतन्त्रः । तच्च स्वातन्त्र्यं कर्मानुगुणतया सर्जकत्वेन प्रेरकत्वेन च । यथा स्वतन्त्रः कर्ता लौकिको वास्यादिकर्मजातमपेक्ष्यैव स्वकार्यं निर्वर्तयति । न केवलः प्रभवति कार्यकरणे । एवमीश्वरोऽपि ।

जीवोऽन्तर्यामिपराधीनोऽपि देहेन्द्रियसंघातस्य प्रेरणयां स्वतन्त्रः । ईश्वरो जीवेन न प्रेर्यते।

प्रकरणम् ॥६॥ ]
२०१
कल्याणपीयूषव्याख्यासमेता

एवं जीवोऽपीन्द्रियैर्नप्रेर्यते । तथा च जीव: प्राक्तनकर्मानुगुणान्तर्यामिप्रेरणाया बलीयस्या अभावे स्वविवेचनाशक्त्या इन्द्रियग्रामं निगृह्य साधुनि प्रवर्तते,असाधुनि निवर्तते। एवं यो यः स्वकमिन्द्रियग्राममधीनकृस्य स्वैरप्रवृत्तिर्नभवति तमुन्निनीषते ईश्वरः । यो यः स्वकस्येन्द्रियग्रामस्य पराधीनः स्वैरप्रवृत्तिश्च भवति तमघोनिनीषते । अतः पुरुषकारस्य न वैयर्ध्यम् । न वा विधिनिषेधशास्त्राणामानर्धक्यम् । कर्मापेक्षतया सर्जकत्वेन पर्जन्यादिवत्साधारणकारणस्येश्वरस्य वैषम्यनैर्घृण्ये च न प्रसजतः । फलप्रदाने तु परमं स्वातन्त्र्यमीश्वरस्यैव, न जीवस्य । स्वेन स्वानिष्टफलोत्पादनासंभवात् । विज्ञानमयोऽपि नैसर्गिककर्मवासनावासितस्तदनुगुणतया प्रेरितश्चानिष्ठेष्विव भ्रान्त्या प्रवर्तमानो महद्दुःखमश्नुते । न वा कर्मणोऽपिविनष्टस्य तस्य फलजनकत्वायोग्यत्वात् । नापि वापूर्वस्य , अचेतनस्य तस्य दानकर्तृत्वाप्रसक्तेः । इत्यनवद्यमीश्वरस्य फलप्रदातृत्वम् । विवेचितं चैतत् वैषम्यनैर्वृण्याधिकरणे (ब्र.सू. २.१.१२) फलाधिकरणेवेति ॥ १७७ ॥

 ननु पुरुषकाराधीना वासना वासनाधीनश्च पुनः पुरुषकार इत्येवं चक्रे- णैवालम् । किं मध्यै ईश्वरप्रवेशेनेति शंकाम् समाधत्ते, ईदृगिति ।

ईदृग्बोधनेश्वरस्य प्रवृत्तिर्मैव वार्यताम् । ।
तथापीशस्य बोधेन स्वात्मासंगत्वधोजनिः ॥ १७८ ॥

 ईदृग्बोधेन ईश्वरः पुरुषकारेण विवर्तत इत्याकारेणेश्वरस्य प्रवृत्तिरन्तर्यामि रूपेण प्रेरणा मा वार्यताम् । बोधेन प्रयोजनमाह – तथेति । तथा बोधेनेशस्य स्वात्मासंगत्वधीजनिः स्वस्य रूपस्यासंगत्वविषयिका या बुद्धेरुत्पत्ति सा स्यात् । पुरुषकारस्य वासनानां च स्वतो जडत्वेन चे नानाधिष्टितानां तेषां विकारासंभवे नधिष्ठानतया कश्चिच्चेतनो मध्येऽभ्युपेयः । तच्चैतन्यस्य शुद्धरूपत्वेनासंगतया तत्प्रयुक्तम् जडेषु विकारादिकं किमपि न स्यात् । अतः किंचिच्छबलितं चैतन्यमेव मध्ये प्रवेशनीयम् । तत्र विक्रियासंभवात् । विक्रियावदुपाधिमच्चैतन्यमेवेश्वरः । तदुपादानके जगति विकाराणामुपपत्तिश्च भवति । एवंविधनके प्रविष्टस्येशस्य बोधे

सति, तत्र विकारवदंशभूतोपाधिपरित्यागेऽसंगचिद्रूपप्रतिपत्तौ नैष्कर्म्यसि

२०४
[चित्रदीप
पञ्चदशी

नानुकूलः कालः समायाति तदानीमेव तद्भोगानुकूला जगत् उत्पत्तिर्भवति । सैव सृष्टिरित्युच्यत इत्ययमेवार्थ कर्मयुक्तकमिद्जगद्शब्दभ्यामत्र विवक्षितः ॥ १८४ ॥

 लयप्रकारमाह, पुनरिति ।

पुनस्तिरोभावयति स्वात्मन्येवाखिलं जगत् ।
प्राणिकर्मक्षयवशात्संकोचितपटो यथा ॥ १८४॥

 यथा संकोचितः पटः स्वगतं चित्रं संकोचयति, तथा स्वेनैवाविर्भावितं अखिलं जगत् स्वात्मन्येव पुनः प्राणिकर्मक्षयवशात् उपभोगेन क्षयात् तिरोभावयति लयंकरोति । प्रत्येकं तत्तत्प्राणिनां देहपातो मरणम् । सर्वप्राणिनां युगपद्देहपातो लय इति भेदः। अयं जगन्नाटकसूत्रधारः नाटकान्ते जगद्रंगभूमिं जवनिकयाऽच्छादयतीति भावः॥१८४॥

 आविर्भावतिरोभावयोर्दृष्टान्तान्तराण्याह, रात्रति ।

रात्रिघस्रौ सुप्तिबोधावुन्मीलननिमीलने ।
तूष्णींभावमनोराज्ये इव सृष्टिलयाविमौ ॥ १८५ ॥

 इमौ दृष्टिलयौ रात्रिघस्रौ रात्र्यहनीत, सुप्तिबोधौ सुषुप्तिजाग्रती, नयनपक्ष्मणोरुन्मीलननिमीलने, तूष्णीम्भावमनोराज्ये तूष्णीम्भावो मनसो निर्व्यापारस्थितिर्मनोराज्यं तस्य स्वेच्छाविजृम्भणं, ते इव वर्तते । चक्रभ्रमणमिव पर्यायप्रवृत्तीत्यर्थः । १८५॥

ईश्वरस्य जगदुपादानकारणत्वाविचारः।

 नन्वीश्वरस्य जगदुत्पत्तिहेतुत्वं आरंभकत्वेन वा स्वीयाकारपरिणामेन वेत्याशंक्याह, आविर्भावेति ।

आविर्भावतिरोभावशक्तिमत्वेन हेतुना ।
आरंभपरिणामादिचोद्यानां नात्रसंभवः ॥ १८६ ॥

 ईश्वरस्य जगत आविर्भावतिरोभावशक्तिमत्वेन हेतुना आरंभपरिणामादिचोद्यानां

आरंभः परमाणूनां ह्यणुकादिक्रमेण संयोगेन पदार्थस्यारंभ इति

प्रकरणम् ॥६॥ ]
२०५
कल्याणपीयूषव्याख्यासमेता

नैयायायिकवादः, परिणामः प्रकृतिर्महदादिना विकारमापद्य स्वयमेवान्यदिव परिणमते यथाक्षीरं दधिरूपेणेति साङ्ख्यवादः आदिशब्देन सेश्वरनिरीश्वरवादिनामन्येषां मतानि गृह्यन्ते, तदेतेषां चोद्यानां पूर्वपक्षणां संभवोऽत्र अस्मन्मते न । अद्वितीयवात्वान्नारंभवादस्य, निरवयवत्वान्न परिणामवादस्य, च संभव इति भावः । अन्ततो विवर्तवाद एव सिद्धान्तः । साधनमन्तरेणैव मायावीव जगतो व्याकरणाव्याकरणे शक्तिमत्त्वात्स्वयमेव निमित्तोपादानकारणभूतत्वाज्जगत्सृष्टिमारचयत् । “तदात्मानमेव स्वयमकुरुत’ इति श्रुते(तै. २.७)रित्यर्थः । त्रयोदशाध्याये ४९-५३ लोकेष्वयमारंभपरिणामादिवादो विस्तरेण व्याख्यातः । पाठकमहाशयास्तत्रावलोकयन्तु ॥१८६॥

 ननु चेतनाचेतनात्मकस्यास्य जगतः कथमेक एवेश्वर उपादानकारणं भवतीत्याशंक्याह, अचेतनानामिति ।

अचेतनानां हेतुः स्याज्जाड्यांशेनेश्वरस्तथा ।
चिदाभासांशतस्त्वेष जीवानां कारणं भवेत् ॥ १८७ ॥

 ईश्वरो मायोपाधिको जाड्यांशेन मायांशेन अचेतनानां देहेंद्रियादिजडानां हेतुरुपादानम् । एष ईश्वरश्चिदाभासांशतो जीवानां कारणं भवेत् । उपाधिप्राधान्येनाचेतनानां चित्प्राधान्येन जीवानां चोपादानं भविष्यतीत्यर्थः ॥१८७॥

 मायाशबलितेश्वरस्य चेतनाचेतनजगत्कारणत्वं पूर्वमुक्तम् । वार्तिककारस्तु शुद्धचैतन्यस्यैव भिन्नसहकारिकारणसमवधानेन चेतनाचेतनकारणत्वमुक्तवान् । अनयोर्विरोधस्सुस्पष्टइत्याशंक्य सुरेश्वराचार्याशयविवरणेन विरोधं परिहर्तुकामः प्रथमं सुरेश्वराचार्यमतं द्वाभ्यां दर्शयति, तम इति ।

तमःप्रधानः क्षेत्राणां चित्प्रधानश्चिदात्मनाम् ।
परः कारणतामेति भावनाज्ञानकर्मभिः ॥ १८८ ॥

इति वार्तिककारेण जडचेतनहेतुता ।
परमात्मन एवोक्ता नेश्वरस्येति चेच्छूणु ।। १८९॥

२०६
[चित्रदीप
पञ्चदशी

 तमःप्रधानः मायोपाधिकः परः क्षेत्राणां जडवस्तूनां कारणतामेति । अचेतनसृष्टौ तमोमात्रसहकारिकारणकं चैतन्यं कारणमित्यर्थः । पर एव चित्प्रधानश्चैतन्यप्रधानो भूत्वा चिदात्मनां जीवानां भावनाज्ञानकर्मभिः भावना संस्कारः ज्ञानमुपासनादिकं कर्माणि धर्माधर्मरूपाणि तैरेतैः कारणतां जगदुपतेर्हतुतामेति । पर एव मायाकार्यभावनाज्ञानकर्मसहकारिकारणसहकृतश्चेतनानां सृष्टौ कारणतामेतीति भावः । इत्येवं वार्तिककारेण परमात्मन एव सहकारिभेदेन जडचेतनहेतुतोक्ता नत्वीश्वरस्येति वदसि चेच्छृणु ॥ १८८-१८९॥

 सुरेश्वराशयाविष्कारेण विरोधं वारयति, अन्योन्येति ।

अन्योन्याध्यासमत्रापि जीवकूटस्थयोरिव ।
ईश्वरब्रह्मणोस्सिद्धं कृत्वा ब्रूते सुरेश्वरः ॥ ११० ॥

 यथा जीवकूटस्थयोरन्योन्याध्यासस्तथाप्यारोप्याधिष्ठानयोरीश्वरब्रह्मणो- रन्योन्याध्यास इति सिद्धंकृत्वा एवं सुरेश्वरो ब्रूते ।१९० ॥

 कुत्र दृष्टाध्यासं सिद्धवत्कृत्य वार्तिककारोक्तिरित्याशंक्य तदध्यासदर्शनस्थलं प्रामाणिकमाह सत्यमिति ।

सत्यं ज्ञानमनन्तं यद्ब्रह्मं तस्मात्समुत्थिताः।
खं वाय्वग्निजलोर्व्योषध्यन्नदेहा इति श्रुतिः ॥ १९१॥

 "सत्यं ज्ञानमनन्त" मित्यनेन यदुपक्रान्तं ब्रह्म तस्मात् खं वाय्वग्नि जलोव्योंषध्यन्नदेहाः आकाशपवनतेजोंऽबुभुवः ओषधयोऽन्ने देहश्व समुत्थितास्संभूताः। "तस्माद्वा एतस्मादात्मन आकाशसंभूतः’ (तै.१।२) इत्यादिश्रुतिरूपक्रान्तं शुद्धचैतन्यं तदा परामृश्य तस्यैव जगत्कारणतां ब्रूते ॥१९१॥

ब्रह्मणों जगद्धेतुत्वमध्यासमूलकम् ।

 नन्विदं श्रुत्युक्तहेतुत्वमसंगस्य शुद्धब्रह्मणो न घटते, एवं च श्रुतेरप्रामाण्य प्रसंगः, श्रुतिश्च सर्वधा प्रमाणभूतैव, अतस्तप्रामाण्यलक्षणं केनाप्युपायेन

श्रुतिप्रामाण्यवादिनां कर्तव्यमित्याशयेनोक्तं हेतुत्वमुपपादयति, आपातेति ।

प्रकरणम् ॥६॥ ]
२०७
कल्याणपीयूषव्याख्यासमेता

आपातदृष्टितस्तत्र ब्रह्मणो भाति हेतुता ।
हेतोश्च सत्यता तस्मादन्योन्याध्यास इष्यते ॥ १९२ ॥

 आपातदृष्टितः सम्यक्पर्यालोचनाविरहितमतेर्ब्रह्मणो निष्क्रियस्य हेतुता जगत्कारणता तत्र भाति । तथैव तत्त्रैव श्रुतौ हेतोर्जगद्धेतुभूतस्येश्वरस्य सत्यता च तदा परामर्शाद्भाति । तस्माद्भासमानं शुद्धस्य हेतुत्वं हेतुभूतस्य चिदाभासस्य सत्यत्वं चान्योन्यासध्यासमन्तरा न घटते । अतः स इष्यत । एवं श्रुतिसिद्धमीश्वरशुद्धचैतन्ययोरन्योन्याध्यासं सिद्धवत्कृत्य वार्तिककारैः परस्य जगत्कारणत्वं पूर्वम् प्रतिपादितमिति न तयोस्तद्विधशंकावकाश इति भावः ॥१९२॥

 नन्वध्यस्तयोरीश्वरब्रह्मणोरैक्यं कथं सिध्यतीत्याशंक्य भ्रान्तिमूलकं तदैक्यमित्याह, अन्योन्येति ।

अन्योन्याध्यासरूपोऽसावन्नलिप्तपटो यथा ।
घट्टितेनैकतामेति तद्वद्भ्रान्त्यैकतां गतः ॥ १९३ ॥

 यथान्नलिप्तः पटः घट्टितेनैकतामेति । स्वतश्शुभ्रः उपरि घट्टितेनान्नेनाच्छादितो भवतीत्यर्थः । तद्वदसौ परमात्माऽन्योन्याध्यासमापन्नस्सन् भ्रान्या ईश्वरेणैकतां गतः॥ १९३ ॥

 दृष्टान्तान्तरं स्मारयति, मेघेति ।

मेघाकाशमहाकाशौ विविच्येते न पामरैः।
तद्वद्ब्रेह्मेशयोरैक्यं पश्यन्त्यापातदर्शिनः ।। १९४ ॥

 स्पष्टोऽर्थः ॥१९४॥

षड्विधलिंगैस्तात्पर्यविचारणाफलम् ।

 श्रुतैौ तदोपक्रान्तस्य शुद्धस्य हेतुत्वे स्पष्टं प्रतीयमानेऽसिद्धमीश्वरस्य हेतुत्वं पंचम्या बोध्यत इत्यभ्युपेत्याघटिततद्धेतुत्वघटनाय मध्येऽध्यासः श्रुति सिद्ध इति निश्चीयते । यथाश्रुतं सिद्धस्य हेतुत्वं कुतो नाद्रियते । श्रुतिबलाद

संगस्यैव हेतुत्वं वाऽगीम्कार्यम् । हेतुत्वस्य ससंगमात्रवृत्तित्वनियमाभ्युपगमे

२०८
[चित्रदीप
पञ्चदशी

सत्यमित्याद्युपक्रान्तस्य ससंगत्वं वाऽभ्युपेयम् । हेतोस्ससंगवृत्तित्वनियम उपक्रान्तस्यासंगत्वं च केन निर्बंधेनाङ्गीक्रियत इत्याशंक्योभयमपि प्रमाणसिद्धमिति स एव निर्बंध इत्याशयेनाह, उपक्रमेति ।

उपक्रमादिभिर्लिंगैस्तात्पर्यस्य विचारणात् ।
असंगं ब्रह्म मायावी सृजत्येष महेश्वरः ॥ १९५ ॥

 उपक्रमादिभिर्लिंगै: “उपक्रमोपसंहरावभ्यासोऽपूर्वता फलम्। अर्थवादोप पत्ती च लिंगं तात्पर्यनिर्णये” इत्युक्तेर्लिगै: श्रुतेस्तात्पर्यस्य विचारणादिदं सिद्धम्। उपक्रान्तं ब्रह्मासंगं सर्वसंगरहितं निष्क्रियं निर्गुणम् । मायावी मायाशक्तिसहितः ससंग एष महेश्वरो जगत्सृजतीत्यवगम्यत इत्यर्थः । अतोऽसंगम् तदा परामृश्य तस्य पंचम्या हेतुत्वबोधनमीश्वरब्रह्मणोरन्योन्याध्यासमन्तरा न घटत इत्ययमध्यासः। श्रुतिसिद्ध इति तात्पर्यादवगम्यते । उपक्रमो ग्रन्थस्यारंभः उपसंहारस्तत्समाप्तिः उपक्रमोपसंहारावित्येकं लिंगम् । अभ्यासः पौनःपुन्येन कथनम् , अपूर्वता प्रमाणान्तरानवगतत्वम्, फलं प्रयोजनम् , अर्थवादः, प्रतिपाद्यार्थप्रशंसनम्, उपपत्तिः तत्र श्रुत्युक्ता युक्ति: इत्येते तात्पर्यनिर्णये षड्विधं लिंगम् ॥ १९५ ॥

 ब्रह्मणोऽसंगत्वं श्रुतितात्पर्यविषयमिति तात्पर्यनिर्णायकलिंगेषूपक्रमोप- संहारादित्याद्यलिंगेन दर्शयति, सत्यमिति ।

सत्यं ज्ञानमनन्तं चेत्युपक्रम्योपसंहृतम् ।
यतो वाचो निवर्तन्त इत्यसंगत्वनिर्णयः ॥ १९६ ॥

 “सत्यं ज्ञानमनन्तं ब्रह्मे" त्युपक्रम्य “आनन्दं ब्रह्मणो विद्वा" नित्यानंद वल्ल्याम् ब्रह्मलक्षणमुपसंहृतम् । "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ ‘ब्रह्मपुच्छम् प्रतिष्ठा” ‘रसो वैसः” इत्याद्यभ्यासः । ब्रह्मज्ञाने मानन्तराभावाद- पूर्वता । “आप्नोति परमि"ति फलं । सोऽश्रुते सर्वान् कामानित्यर्थवादः । भीषास्माद्वातः पवते इत्युपपत्तिः । इति हेतोर्ब्रह्मणोऽसंगत्वनिर्णयः क्रियते ।१९६॥

 अस्मान्मायीसृजते विश्वमेतत्तस्मिम्श्चान्यो माययासन्निरुद्धः (श्वे.४.९.)

इतीश्वरकर्तृकसृष्टिप्रतिपादिकां श्रुतिमर्थवः पठति, मायीति ।

प्रकरणम् ॥६॥ ]
२०९
कल्याणपीयूषव्याख्यासमेता

मायी सृजति विश्वं सन्निरुद्धस्तत्र मायया ।
अन्य इत्यपरा ब्रूते श्रुतिस्तेनेश्वरः सृजेत् । १९७ ॥

 मायी मायासचिव ईश्वरो विश्वम् सृजति । अन्यो जीवस्तत्र जगति मायया सन्निरुद्धस्सम्यक्प्रतिबद्धः इत्यपरा श्रुतिर्ब्रूते । तेन हेतुना ईश्वरो जगत् सृजेत् ॥ १९७ ॥

जगत्सृष्टिवर्णना ।

 एवमानन्दमयस्येश्वरत्वं तस्यैव जगत्कारणत्वं च निरूप्य तत्कर्तृकसृष्टिप्रकारं विशदयति, आनन्दमय इति ।

आनन्दमय ईशोऽयं बहुस्यामित्यवैक्षत ।
हिरण्यगर्भरूपोऽभूत्सुप्तिः स्वप्नो यथा भवेत् ॥ १९८ ॥

 आनन्दमयस्तत्कोशाधिष्ठाताऽयमीशो बहुस्यां कारणान्तरमन्तरेणाहमेव बहुधा भवेयमित्यवैक्षत नामरूपव्याकरणरूपेणेति भावः । “स ईक्षत बहुस्यां प्रजायेयेति" श्रुतेः (छाम्.६.२.३) तथेक्षणानन्तरमाकाशाद्यपंचीकृतभूतपंचकमभवत् । ततस्तेषां गुणकल्पितं समष्टिव्यष्टिरूपसूक्ष्मशरीरमभवत् । तत्र समष्टिरूपेऽहमित्यभिमानेनेशो हिरण्यगर्भरूपोऽभूत् । यथा सुप्तिः स्वप्नो भवेत् तथैव । यथानुद्ब्रुद्धसंस्काराणां किंचिदुद्बोधवशात्तात्कालिकसृष्टिरनुभूयते सा सृष्टिः सत्यत्वेनापि सुप्तपुरुषमात्रगोचरा शून्या भवति । तत्सृष्टेः स्वप्नावश्थामात्रकालिकत्वात् । एवं च सुषुप्तेरेवावस्थान्तरं स्वप्न इति सिध्यति । तथेश्वरोऽपीच्छामात्रगोचरकृतप्रपंचकस्तादृशप्रपंचं स्फुटं व्यावहारिकसत्यत्वेनाप्यवभासयंस्तिष्ठति । तदा तस्यावस्थान्तरं हिरण्यगर्भ इति तात्पर्यम् ॥१९८॥

 तर्हि सर्वं जगद्युगपदुद्भूतमाहोस्वित् क्रमशो वेत्याकांक्षायामाह, क्रमेणेति ।

क्रमेण युगपद्वैषा सृष्टिर्ज्ञेया यथाश्रुति ।
द्विविधश्रुतिसद्भावाद्विविधस्वप्नदर्शनात् ॥ १९९ ॥

२१०
[चित्रदीप
पञ्चदशी

 एषा सृष्टिर्यथाश्रुति श्रुतौ यथा श्रूयते तथा क्रमेण वा युगपद्वा ज्ञेया "तस्माद्वा एतस्मादात्मन आकाशः संभूतः,(तै.२.१.)इत्यत्र क्रमसृष्टिः श्रूयते । स इमांल्लोकानसृजत अंभोमरीचिर्मरीमापोऽदोऽम्भं", इत्यत्र (ऐत. १.२) युग पत्सृष्टिः श्रूयते । कतराऽस्माभिः प्रतिग्रहीतव्येत्याकांक्षायाम्, द्विविधश्रुतिसद्भावा- दुभयविधाप्यभ्युपेया, क्रमिकत्वयौगपद्ययोस्संभवं दृष्टान्तमुखेनाह, द्विविधस्वप्नदर्शनात् इति । यथा लोके स्वप्ने दृश्यमानं पदार्थजातं कदाचित्क्रमेणोत्पद्यमानं कदाचि- द्युगपदुत्पद्यमानं सदुभयधाप्यनुभूयते । तद्वदिहापि । अन्यत्रापि सृष्टिरभिहिता छांदोग्ये “तत्तेजोऽसृजतेत्यादिः” (छां.६.२.३.), मुंडके “एतस्माज्जायते प्राणः” (मुं. २.१.३) इत्यादिः। एतावन्मात्रेण क्रमसृष्टिबोधकतैत्तिरीयश्रुतेरासां श्रुतीनां पारस्परिको विरोध इति नात्र शंकितुं शक्यते। उपनिषदां सर्वासामपि ब्रह्मबोधायैव प्रवृत्तत्वात्तात्पर्यविषये जगत्स्रष्टरि ब्रह्मणि विरोधाभावात् । सृज्यविरोधपरिहारस्य यथाश्रुति स्वाप्निकसृष्टिसादृश्येन अभ्युपगंतुं शक्यत्वाच्च । वस्तुतस्तु श्रुतीनां ब्रह्मण्येव तात्पर्यम् । फलवत्सन्निधौ अफलं तदंगमिति न्यायेन तासां सृष्टिवर्णने प्रयोजनाभावात् । न तु सृष्टिबोधने इति विरोध एव नास्ति । भाष्यकारास्तु तैत्तिरीये सृष्टिक्रमश्रवणेनान्यत्र तदश्रुतिः सृष्टिमात्रबोधनविवक्षयेति सर्वत्र तैत्तिरीयोक्तसृष्टिक्रम एवाभ्युपगंतव्य इति सर्वासां श्रुतीनामैककंठ्यम् छांदोग्ये (६.२.३) भाष्ये वर्णयन्ति । अत्र ‘तेजोऽतस्तदा ह्याहे"ति (२.३.१०) सूत्रस्य भाष्यमप्यवलोक्यताम् ॥१९९ ॥

 हिरण्यगर्भस्वरूपं निरूपयति, सूत्रेति ।

सूत्रात्मा सूक्ष्मदेहाख्यः सर्वजीवघनात्मकः ।
सर्वाहंमानधारित्वात् क्रियाज्ञानादिशक्तिमान् ।। २०० ॥

 सूत्रात्मा यथा पटे सूत्रमनुस्यूतं तथा जगत्यनुस्यूतोऽयं सूत्रात्मा हिरण्यगर्भः सूक्ष्मदेहाख्यो लिंगशरीराभिधः क्रियाज्ञानादिशक्तिमान् इच्छाज्ञानक्रियाशक्तियुक्तः सर्वाहंमानधारित्वात्सर्वेषां व्यष्टिशरीराणामहंमानस्याहमित्यभिमानस्य धारणात्सर्वजीवघनात्मकः

सर्वलिंगशरीरोपाधिकानां समष्टिस्वरूपो भवति ।। २००॥

प्रकरणम्॥६॥]
२११
कल्याणपीयूषव्याख्यासमेता

 सूक्ष्मदेहावस्थायां जगद्भानमस्फुटमिति दृष्टान्तमुखेनाह, प्रत्यूष इति ।

प्रत्यूषे वा प्रदोषे वा मग्नो मम्दे तमस्ययम् ।
लोको भाति यथा तद्वदस्पष्टं जगदीक्ष्यते ॥ २०१ ॥

 प्रत्यूषे प्रति उष: ओषति नाशयत्यन्धकारमित्युषः, सूर्योदयात्पूर्वसंध्यायां,प्रदोषे,प्रक्रांता दोषा रात्निरस्मिन् काले,सूर्यास्तमयानन्तरकाले, मंदेऽल्पे तमसि । स्यष्टमन्यत् ॥ २०१ ॥

 अत्र चित्रपटदृष्टान्तमाह, सर्वत इति ।

सर्वतो लाञ्छितो मष्या यथा स्याद्घट्टितः पटः ।
सूक्ष्माकारैस्तथेशस्य वपुस्सर्वत्र लाञ्छितः ॥ २०२ ॥

 सूक्ष्माकारैरपञ्चीकृतपंचमहाभूतैः । स्पष्टमन्यत् ।२०२ ॥

 जगदंकुरस्यान्यं दृष्टान्तमाह, सस्यमिति ।

सस्यं वा शाकजातं वा सर्वतोऽङ्कुरितं यथा।
कोमलं तद्वदेवैष पेलवो जगदङ्कुर: ॥ २०३ ॥

 अङ्कुरितं बीजादभिनवोत्पन्नम् । कोमलं सूक्ष्मतरम् । पेलवः सूक्ष्मः । स्पष्टमन्यत् ॥ २०३ ॥

 एवं हिरण्यगर्भस्वरूपं तत्कार्यभूतं जगत्स्वरूपं च प्रपञ्च्य विराट्स्वरूपं दृष्टान्तत्रयेण विशदयति, आतपेति ।

आतपाभातलोको वा पटो वा वर्णपूरितः ।
सस्यम् वा फलितम् यद्वत्तथा स्पष्टवपुर्विराट् ॥ २०४ ।।

 अतपाभातलोकः सूर्यकान्त्या स्फुटप्रकाशितो लोकः,वर्णपूरितो नीलपीतादिभो रञ्जितः पटः, अथवा फालितं सस्यं वा, यद्वत् स्पष्टवपुर्भवति तथा पञ्चीकृतभूतकार्योपाधिको विराट् स्पष्टवपुः संपूर्णतो व्याकृतवपुः विश्वरूपेणेति भावः ॥ २०४ ॥

२१२
[चित्रदीप
पञ्चदशी

 विराट्पुरुषसद्भावे प्रमाणमाह, विश्वरूपेति ।

विश्वरूपाध्याय एष उक्ति: सूक्तेऽपि पौरुषे ।
धात्रादिस्तंबपर्यन्तानेतस्यावयवान् विदुः ॥ २०५॥

 गीताशास्त्रे विश्वरूपाध्याये एकादशे, “पश्यादित्यान् वसू 'नित्यादिना, पौरुषे सूक्ते, “सहस्रशीर्षा पुरुषः", इत्यादिना चैप विराट्पुरुष उक्तो वर्णितः। धात्रादिस्तंबपर्यन्तानेतस्य विराजोऽवयवान् विदुः। पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमित्युक्तेरित्यर्थः । विराट्पुरुष एवेमां सर्वां भूमिमावृत्यात्यतिष्ठद्दशांगुलमिति भावः ॥ २०५ ॥

सर्वस्य वस्तुजातस्य पूज्यत्वविचारः।

 धात्रादिस्तंबपर्यन्तस्य जगतो विराट्पुरुषस्यावयवरूपत्वात्सर्ववस्तुजातं पूज्यतां गतमित्याह, ईशेति

ईशसूत्रविराड्वेधोविष्णुरुद्रेन्द्रवह्नयः ।
विघ्नभैरवमैरालमरिकायक्षराक्षसाः ॥ २०६ ॥

विप्रक्षत्रियविट्छूद्रा गवाश्वमृगपक्षिणः।
अश्वत्थवटचूताद्या यवव्रीहितृणादयः ॥ २०७ ॥

जलपाषाणमृत्काष्ठवास्याकुद्दालकादयः ।
ईश्वरास्सर्व एवैते पूजिताः फलदायिनः ॥ २०८ ॥

 ईशोऽन्तर्यामी, सूत्रो हिरण्यगर्भों, विराट् वेधाः कार्यब्रह्म विप्रा विद्वद्ब्राह्मणाः, "जन्मना ब्राह्मणो ज्ञेयस्संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते” । वास्या तक्षोपकरणविशेषाः, कुद्दालकः खननोपकरण विशेष, एते सर्व ईश्वरावयवाल्लक्षणया

तत्स्वरूपा एव। अतो यदि पूजिताः फलदायिनः फलप्रदाःस्युः । २०६-२०: ॥

प्रकरणम्॥६॥]
२१३
कल्याणपीयूषव्याख्यासमेता

 फलस्य न्यूनाधिक्ययोः कारणमाह, यथेति ।

यथा यथोपासते तम् फलमीयुस्तथा तथा ।
फलोत्कर्षापकर्षौ तु पूज्यपूजानुसारतः ॥ २०९ ॥

 तमीश्वरं यथा यथा । यद्यद्भावेनोपासते जनस्तथा तथा फलमीयुः । एतान्यापेक्षिकफलानि नत्वास्यन्तिकम् । फलोत्कर्षापकर्षौतु पूज्यपूजानुसारतो भवतः । अर्चनविधानन्यूनाधिक्यमेव फलतारतम्ये कारणमित्यर्थः ॥२०९ ॥

मुक्तिस्तु ज्ञानादेव ।

 तर्हि कथं मोक्षप्राप्तिरित्यत आह, मुक्तिरिति ।

मुक्तिस्तु ब्रह्मतत्त्वस्य ज्ञानादेव न चान्यथा ।
स्वप्रबोधं विना नैव स्वस्वप्नो हीयते यथा ।। २१० ॥

 यथा स्वप्रबोधं विना स्वजागरणमन्तरेण स्वस्वप्नः स्वस्वप्नकल्पितप्रपञ्च इत्यर्थः, न हीयते न निवर्तते, तथा ब्रह्मतत्त्वस्य ब्रह्मणो यथार्थस्वरूपस्य ज्ञानादेव मुक्तिस्सिध्यति। अन्यथा कर्मणा उपासनयोभयथा वा न सिध्यति “ज्ञानादेव तु कैवल्यं” “नान्यः पंथा विद्यते अयनाये (श्वेता. ३. ८) त्यादिश्रुतिभ्यः । अद्वितीयब्रह्मेतरस्य द्वैतस्य स्वप्नतुल्यत्वात्तत्प्रबोधेनैव मुक्तिरिति भावः ॥२१०॥

 ब्रह्मज्ञानविरुद्धस्य द्वैतस्य स्वप्नतुल्यत्वमनुपपन्नमित्याशंक्य तत्तौल्यम् स्पष्टयति, अद्वितीयेति ।

अद्वितीयब्रह्मतत्वे स्वप्नोऽयमखिलं जगत् ।
ईशजीवादिरूपेण चेतनाचेतनात्मकम् ॥ । २११ ॥

 ईशजीवादिरूपेण भासमानं चेतनाचेतनात्मकमखिलं जगत् अद्वितीय- ब्रह्मतत्वे निर्धूताखिलद्वैतब्रह्मस्वरूपे स्वप्न एव भवति । अनेन जीवेश्वरयोरपि जगदन्तःपातित्वेन स्वप्नवदयथार्थत्वमुक्तं भवति।२११॥

जीवेश्वरभेदो मायाकल्पितः ।

 जीवेश्वरयोरुक्तं जगदन्तःपातित्वमेव विवृणोति, आनन्दमयेति ।

२१४
[चित्रदीप
पञ्चदशी

आनन्दमयविज्ञानमयावीश्वरजीवकौ । ।
मायया कल्पितावेतौ ताभ्यां सर्वम् प्रकल्पितम् ॥ २१२ ॥

 आनन्दमयविज्ञानमयौ तन्नामककोशोपाधिकावेतावीश्वरजीवकौ। स्पष्ट मन्यत् ।। २१२ ॥

 उक्तां जीवेश्वरसृष्टिं विभजति, ईक्षणेति ।

ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता ।
जाग्रदादिविमोक्षान्तस्संसारो जीवकल्पितः ॥ २१३ ॥

 ईक्षणादिप्रवेशान्ता ईक्षणा सृष्टिसंकल्पः तदादिः प्रवेशान्ता ईक्षणानन्तर मंभोमरीचिद्युपृथिव्यादीन् पुरुषं तदंगेभ्यो लोकपालांस्तेभ्योऽन्नं च सृष्ट्वा “कथंन्विदं मदृते स्यादिती"क्षित्वा एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत” इति श्रुत्युक्त:, प्रवेशस्तदन्ता च सृष्टिरीशेन कल्पिता । “स इमान्लोकानसृजत"(ऐत. १.१.२) इत्यारभ्य “एतया द्वारा प्रापद्यत" (ऐत.१.३.११.)इत्यन्तायामैतरेयश्रुतावीश्वरसृष्टिः श्रूयते। जाग्रदादिविमोक्षान्तस्संसारो भोगेच्छया जीवकल्पितः । अत्र “तस्य त्रय आवसथा" इत्यारभ्य “स एतमेव पुरुषं ब्रह्म ततमपश्यदि"त्यन्ता ऐतेरेयश्रुतिश्छांदोग्यश्रुतिश्चानुसंधेया(ऐत.१-३-१२-१३)(छां,६-२-३-६)॥२१३॥

 अद्वितीयब्रह्मतत्त्वानभिज्ञतैव विभिन्नवादानां कारणमित्याह, अद्वितीयमिति।

अद्वितीयं ब्रह्मतत्त्वमसंगं तन्न जायते ।
जीवेशयोर्मायिकयोर्वृथैव कलहं ययुः ॥ २१४ ॥

 ब्रह्मतत्त्वं निर्गुणब्रह्मस्वरूपमद्वितीयं सजातीयादिभेदरहितमसंगम् सर्वसंग रहितं च। तद्रहस्यं ये द्वैतवादिनो न जानते, ते मायिकयोर्मायाकल्पितयोर्जीवेश्वरयोर्विषये वृथा कलहं ययुः।

कलहवैयर्थ्यम् स्पष्टयितुमत्र मायिकयोरिति साभिप्रायं विशेषणम्॥२११॥

प्रकरणम्॥६॥]
२१५
कल्याणपीयूषव्याख्यासमेता

 जीवेश्वरयोर्मायिकत्वाभिज्ञानेनैवात्मनः कृतकृत्यतामाह, ज्ञात्वेति ।

ज्ञात्वा सदा तत्त्वनिष्ठां ननु मोदामहे वयम् ।
अनुशोचाम एवान्यान्न भ्रान्तैर्विवदामहे ॥ २१५ ।।

 मिथो विवदन्तां नामाद्वैततत्वानभिज्ञाः, वयन्तु ब्रह्मतत्त्वं ज्ञात्वा सदा । तत्त्वनिष्ठा अनवरतब्रह्मनिष्ठा मोदामहे ननु । अविच्छिन्नानन्दरसं निश्चयमनुभवामः । नन्वित्यामन्त्रणे । प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु। अन्यान्यथार्थज्ञानविहीनाननुशोचाम। दृष्टा तेषामज्ञानमनुकंपामहे। तैर्भान्तैर्न विवदामहे। अनेन तन्मतानामतिफल्गुत्वं सूचितम् । "स एवाधस्तात्” (छाम्.७.२५.१.) अहमेवाधस्तात्” (छां ७.२५.१) "आत्मैवाधस्तात्”(छा. ७.२५ २.) ‘सर्वम् तं परादाद्योऽन्यत्रात्मनः सर्वं वेद" (बृ.२.४.६.“ब्रह्मैवेदं सर्वं’ “आत्मैवेदं सर्वं ”(छां. ७.२५.२)“नेह नानास्ति किंचन’(बृ.४.४.१९.) “यस्मात्परं नापरमस्ति किंचित्” (श्वे.३.९) ब्रह्मैवेदं विश्वमिदं वरिष्ठम् (मुं.२.२.११.)इत्यादिश्रुतिशतानि ब्रह्मातिरिक्तं वस्त्वन्तरं वारयन्तीति भावः।।२१५॥

 जीवेश्वरयथार्थस्वरूपानभिज्ञान भ्रान्तान् पृथग् दर्शयति, तृणेति ।

तृणार्चकादियोगान्ता ईश्वरे भ्रान्तिमाश्रिताः।
लोकायतादिसांख्यान्ता जीवे विश्रान्तिमाश्रिताः ॥ २१६ ॥

 स्पष्टा अक्षरयोजना । एतत्सर्वमस्मिन् प्रकरणे ६०–१२१ श्लोकेषु सम्यग् विचारितम् ॥ २१६ ॥

 ब्रह्मज्ञानशून्यानां न मोक्षो नाप्यैहिकं सुखमित्याह, अद्वितीयेति ।

अद्वितीयब्रह्मतत्त्वं न जानन्ति यदा तदा ।
भ्रान्ता एवाखिलास्तेषां क्व मुक्तिः क्वेह वा सुखम् ॥ २१७ ॥

 स्पष्टोऽर्थः। सर्वस्य द्वैतस्य कामाद्युपहितत्वेन चित्तविश्रान्तेरभावादिह

सुखाभाव इति भावः ॥ २१७ ॥

२१६
[चित्रदीप
पञ्चदशी

 ननु तेषां मोक्षाभावेऽपि न्यूनाधिकफलप्राप्तिरस्त्येवेत्याशंक्य तावता को लाभ इत्याह, उत्तमेति ।

उत्तमाधमभावश्चेत्तेषां स्यादस्तु तेन किम् ।
स्वप्नस्थराज्यभिक्षाभ्यां न बुद्धः स्पृश्यते खलु ॥ २१८ ॥

 स्पष्टः पूर्वार्धः। तेषामभ्युदयरूपफलस्य सत्वेऽपि विनाशितया तस्यान्ततो दुःखत्वेन तत्तारतम्यचिन्ता आत्यन्तिकफलाभिलाषिणां निष्फलैवेति भावः। स्पष्टमन्यत् । न स्पृश्यते न विक्रियामाप्नोति। स्वप्नेऽनुभूतराज्यभिक्षे इव द्वैतोपासना फलमनित्यमित्यर्थः॥२१८॥

 तस्मान्मुमुक्षुभिः कर्तव्यमाह, तस्मादिति ।

तस्मान्मुमुक्षुभिर्नैव मतिर्जीवेशवादयोः ।
कार्या किंतु ब्रह्मतत्वं विचार्यं बुद्यतां च तत् ॥२१९॥

 स्पष्टोऽर्थः । जीवेशवादयोर्भान्तपरिगृहीतत्वादिति भावः ।। २१९॥

 ननु ब्रह्मतत्त्वबोधस्य विचारोत्तरकालिकतया विचारस्य जीवेश्वरादि- वादपूर्वकतया च तत्र मतिर्न कार्येत्ययुक्तमित्याशंक्याह, पूर्वपक्षेति ।

पूर्वपक्षतया तौ चेत्तत्त्वनिश्चयहेतुताम् ।
प्राप्नुतोऽस्तु निमज्जस्व तयोर्नैतावताऽवशः ॥ २२० ॥

 स्पष्ट पदयोजना ।यस्य कस्यापि वस्तुनस्तत्वनिश्चये तत्प्रतियोगिज्ञानस्यावश्यकतास्तु नाम तत्प्रसंगः। तत्त्वनिश्चयोपयोगिविचाराङगमात्रतयैव तद्ज्ञानं संपादनीयम् तस्मिन् मग्नो भूत्वा ब्रह्मविचारविमुखो माभूदिति भावः।।२२०॥

 ननु तन्मतसिद्धयोर्जीवेश्वरयोश्शोधनेऽसंगचिदूपत्वमेवोपलभ्यते ।

साङ्खैर्जीवस्यासंगचिद्रूपत्वमुच्यते । योगिभिश्चेश्वरस्याप्येवं चिन्तितम् । एवं च तन्मतयोर्भवत्सिद्धान्तान्तर्भावात्कुतः पूर्वपक्षत्वमुच्यत इत्याशंक्यांशतः पूर्वपक्षत्वं निरूपयितुमाह, असंगचिदिति ।

प्रकरणम् ६॥]
२१७
कल्याणपीयूषव्याख्यासमेता

असंगचिद्विभुजींवस्साम्ख्योक्तस्तादृगीश्वरः ।
योगोक्तस्तत्त्वमोरर्थौ शुद्धौ ताविति चेच्छृणु ॥ २२१ ॥

 जीवोऽसंगचित् संगरहितश्चिच्चैतन्यस्वरूपो विभुस्सर्वव्यापीति साङ्ख्योक्त ईश्वरः तादृगसंगचिद्विभुरिति योगोक्तः । तत्र नास्माकं विप्रतिपत्तिः। विप्रतिपत्तिस्थलमाह, तत्वमोरिति । शुद्धावसंगचिद्रूपौ तावीश्वरजीवौ तत्त्वमोस्तच्छब्दयुष्मच्छब्योरर्थौ तच्छब्दयुष्मच्छब्दवाच्यावित्यत्रांश एव विप्रतिपत्तिः । भिन्नशब्द प्रतिपाद्ययोर्भेदस्य नियतत्वेन तादृशयोर्भेद इत्यर्थस्यापि प्रतीतेरस्मन्मतसिद्धान्तहानिरित्यपि तदुक्त्योट्टम्कितं भवति। वस्तुतस्तादृशस्य शब्दाभिधेयत्वमेव न सिध्यति। शब्दानां गुणवृत्तित्वात् । तेषां शब्दाभिधेयत्वं च किंचिदुपाधिं कल्पितमाश्रित्यैव वक्तव्यम् । उपदेशस्तु शब्दव्यवहारमन्तरा न सिध्यति। अतश्शुद्वयोस्तयोश्शब्द व्यवहारासंभवात्सोपाधिकयोरेव तदर्थत्वं वाच्यम् । तादृशयोर्भेदभानेऽपि शुद्धेन अभेद इत्याशयेन तदीयं मतं निरस्यति शृण्वित्युपक्रमेण ॥२२१॥

न तत्त्वमोरुभावर्थावस्मत्सिद्धान्ततां गतौ ।
अद्वैतबोधनायैव सा कक्षा काचिदिष्यते ॥ २२२ ॥

 तत्वमोरुभावर्थौ सांख्ययोगोक्तावसंगचिद्रूपजीवेशौ अस्मत्सिद्धान्ततां अस्माकमद्वैतिनां सिद्धान्ततां न गतौ। न वयं तत्त्वमोरसंगचिद्रूपम् वाच्यमर्थमंगी कुर्म इति भावः । ननु कूटस्थो ब्रह्म इति भिन्नतया युष्माभिरपि निरूपितावेवेत्याशंकायामाह, अद्वैतेति ।अद्वैतबोधनायैव यौ कूटस्थब्रह्मेति लोके भेदेन व्यवह्रियेते तन्निरासपूर्वकं तयोरभिन्नताप्रतिपादनाय सा काचित् कक्षा तयोर्भेदकोटिरिष्यते । तत्र कूटस्थब्रह्मणोरभेदनिदिदर्शयिषयैव लोकव्यवहारसिद्धपार्थक्यानभ्युपगमे शब्दव्यवहारस्यैव विलयापत्यैव शाब्दव्यवहारमन्तरोपदेशस्यासंभवेन तदनुरोधेन कल्पितं व्यावहारिकं सोपाधिकयोर्भेदमनुसृत्य तयोस्तत्त्वं पदवाच्यत्वमुच्यते । न तु वस्तुतस्तस्य पदाभिधेयत्वमिति भावः ॥२२२ ॥

 शुद्धब्रह्मणश्शब्दाभिधेयत्वे तत्त्वम् पदार्थपरिशीलनं निष्फलमेवेत्याशंकाम्

परिहरति, अनादीति ।

२१८
[चित्रदीप
पञ्चदशी

अनादिमायया भ्रान्ता जीवेशौ सुविलक्षणौ ।
मन्यन्ते तद्व्युदासाय केवलं शोधनं तयोः ॥ २२३ ॥

 अनादिमायया भ्रान्ताः सांख्यादयः पामराश्चान्ये जीवेशौ सुविलक्षणौ सम्यग्भिन्नस्वभावाविति मन्यन्ते । तद्व्युदासाय तदाशयनिरासाय केवलं तयोस्तत्त्वंशब्दयोः शोधनं विमर्शपूर्वकार्थविचारः क्रियते । तयोरर्थे विचारितेऽसोति पदबोध्या भेदोपपत्तये तत्त्वंपदोपस्थितयोरर्थयोर्भेदप्रतीतिप्रयोजका ये धर्मास्तेषां "नेति नेती"ति वाक्यगतनशब्देन निरसनस्यावश्यकतया तन्निरसने चासंगचिद्रूपमेकमेवावशिष्यत इत्यसिपदबोध्यमैक्यं सूपपन्नं भवतीत्याशयेन तदर्थविचारोऽस्माभिराद्रियत इति तात्पर्यम् ॥ २२३ ॥

 प्रकरणारंभोक्तघटाकाशदृष्टान्त (६-१९) एतदर्थप्रकाशनयोजक एवेति तस्यौचित्यं स्मारयति, अत इति ।

अत एवात्र दृष्टान्तो योग्यः प्राक् सम्यगीरितः ।
घटाकाशमहाकाशजलाकाशाभ्रखात्मकः ॥ २२४ ॥

 सुलभा पदयोजना । प्राक् प्रकरणादौ। दृष्टान्ते उपाधिभेदेन भेदप्रतीतावपि तद्विनिर्मोके यथाकाशस्यैक्यं सिध्यति तथेहापीति भावः ॥२२४॥

 पदार्थशोधनविवक्षया दृष्टान्तं विवृणोति, जलेति ।

जलाभ्रोपाध्यधीने ते जलकाशाभ्रखे तयोः ।
आधारौ तु घटाकाशमहाकाशौ सुनिर्मलौ ॥ २२५ ॥

 ते जलाकाशाभ्रखे जलाभ्रापाध्यधीने अतस्साश्रये । तयोर्जलाभ्राकाशयोरा- धारावाश्रयौ घटाकाशमहाकाशौ सुनिर्मलावुपाधिनिरपेक्षौ ॥। २२५॥

 दृष्टान्तं दार्ष्टान्तिके समन्वयति, एवमिति ।

एवमानन्दविज्ञानमयौ मायाधियोर्वशौ ।
तदधिष्ठानकूटस्थब्रह्मणी तु सुनिर्मले ॥ २२६ ॥

प्रकरणम्॥६॥]
२१९
कल्याणपीयूषव्याख्यासमेता

 एवमानन्दविज्ञानमयावीश्वरजीवौ तावुभौ मायाधियोर्वंशौ तदुपाधिकौ ।। तदधिष्ठानकूटस्थब्रह्मणी तयोर्जीवेश्वरयोरधिष्ठाने कूटस्थब्रह्मणी जीवस्य कूटस्थ, ईश्वरस्य ब्रह्मचाधिष्ठानमित्यर्थ । सुनिर्मले निरधिष्ठाने बिम्बभूत: कूटस्थो बुद्धौ प्रतिबिंबितस्सन् जीव इत्युच्यते । एवं बिंबभूतं ब्रह्म मायायां प्रतिबिंबितं सदीश्वर इत्युच्यते ॥२२६ ॥

 एवं परिशोधनोपायतया साङ्ख्ययोगमताभ्युपगमवदन्यमताभ्युपगमो ऽप्यंगीकार्यः न तेषु विशेषतो विद्वेषः कार्य इत्याह, एतदिति ।

एतत्कक्षोपयोगेन साङ्ख्ययोगैौ मतौ यदि ।
देहोऽन्नमयकक्षत्वादात्मत्वेनाभ्युपेयताम् ॥ २२७ ॥

 पूर्वार्धः सुगमः।तर्ह्यन्नमयकक्षत्वाद्देहः स्थूलदेह आत्मत्वेनात्मेत्यभ्युपेयताम्। लोकायतिकाद्यैर्यत्प्रतिपादितं मतं तदपि नात्माऽन्नमयकोश इति प्रतिपादनोपयोगित्वात्कक्षान्तरतयाऽङ्गीक्रियताम् । तथा च तेषु द्वेषोऽनुचित एवेति भावः ॥ २२७ ॥

साङ्ख्ययोगयोर्वेदान्तविरोधांशविचारः ।

 साङ्ख्ययोगयोरंशतस्सम्मतिमाह, आत्मेति ।

आत्मभेदो जगत्सत्यमीशोऽन्य इति चेत्त्रयम् ।
त्यज्यते तैस्तदा साङ्ख्ययोगवेदान्तसम्मतिः ॥ २२८ ॥

 आत्मभेद आत्मनानात्वं जगत्सत्यं ईशोऽन्यो जगज्जीवाभ्यामित्यंशत्रयं तैस्साङ्ख्ययोगैर्यदि त्यज्यते तदा साङ्ख्ययोगवेदान्तसम्मतिस्साङ्ख्ययोगवेदान्तानां सामरस्सं भवति ॥ २२८ ॥

 आत्मनानात्वं जगत्सत्यत्वं जगज्जीवेश्वरभेदश्चेति त्रीणि साङ्ख्ययोगयो रद्वैतस्य च सिद्धान्तभेदस्थानानि । अत्र साङ्ख्ययोगयोरपसिद्धान्तप्रदर्शनाय

तत्प्रयुक्ता युक्तीरेव स्वपक्षदार्ढ्याय सप्तभिर्विमृश्य निराकुर्वन् तत्रादौ जीवस्यासंगत्वमात्रेण कृतार्थत्वमनुपपन्नमिति प्रतिबंदिसुखेनाह,जीव इति ।

२२०
[चित्रदीप
पञ्चदशी

जीवोऽसंगत्वमात्रेण कृतार्थ इति चेत्तदा।
स्रक्चंदनादिनित्यत्वमात्रेणापि कृतार्थता ॥ २२९ ॥

 कृतार्थः आत्यन्तिकसुखवानित्यर्थः ! सुगमा पदयोजना । स्रक्चंदनादि नित्यत्ववत्तन्मते जीवासंगत्वस्य दुर्निरूपत्वादिति भावः ।२२९ ॥

 तदेतदाह, यथेतेि ।

यथा स्रगादिनित्यत्वं दुःसंपादं तथाऽत्मनः ।
असंगत्वं न संभाव्यं जीवतोर्जगदीशयोः ॥ २३० ॥

 जगदीशयोर्जीवतोस्सतोरात्मनोऽसंगत्वं न संभाव्यम् संगिपदार्थान्तरस्य सत्त्वात् । स्पष्टमन्यत् । एवं च जगदीश्वरयोः कल्पितत्वनिश्चयमन्तरा जीवस्यासंगत्वनिश्चयो दुर्निरूप एव। अतस्तवासंगत्वज्ञानं भ्रम एवेति तात्पर्यम् ॥२३० ॥

 जगतस्सत्यत्वे ईश्वरस्य सत्त्वेऽपि स्वस्यासंगत्वं जीवन्मुक्तस्येव कुतो न स्यादित्याशंक्याह, अवश्यमिति ।

अवश्यं प्रकृतिस्सगम् पुरे वापादयेत्तदा ।
नियच्छत्येतमीशोऽपि कोऽस्य मोक्षस्तथा सति ॥ २३१॥

 जगदीश्वरयोस्सत्यत्वे प्रकृतिर्जगन्निदानभूता पुरेव तस्यासंगत्वनिश्चयात्पूर्व यदा तदनिच्छया संगमापादयेत् तदा तद्वदसंगत्वनिश्चयोत्तरमपि संगमापादयेत् । ईश्वरसद्भाववादिनां तस्य नियामकतया यथा प्रकृतिस्सज्जति तथा ईशोऽपि प्रकृतिं नियच्छति । तथा सति तदानीमस्य जायमानस्वासंगत्वनिश्चयस्य भ्रमत्वात्तस्य मोक्षः कः ? नास्त्येव ॥२३१॥

अविवेककृतसंगो नियमश्चेति चेत्तदा ।
बलादापतितो मायावादस्साख्यस्य दुर्मतेः ॥ २३२ ॥

 जीवस्य प्रकृतिसंपादितस्संगो देहेन्द्रियाद्यभिमानः ईश्वरकृतप्रकृतिनियमश्चा विवेककुतोऽविवेकस्य कार्यमिति चेत्ततो विवेकेन नश्यतीति यद्युच्यते तदा दुर्मते

प्रकरणम् ॥६॥ ]
२२१
कल्याणपीयूषव्याख्यासमेता

स्सम्यगनालोचितमतेस्साङ्ख्यस्य मायावादो बलादनिच्छतोऽप्यापतितः। को नामाविवेक; ? विवेकस्यात्यन्ताभावो, यद्वा विवेकाद्भिन्नः? द्वितीयेऽविरोधी विरोधी वा ? नाद्यः अभावस्य संगनियमनादिभावकार्योत्पादनाशक्तिकत्वात् । न द्वितीये प्रथमः । विवेकादन्यस्य घटादेस्तदुत्पादनासंभवात् । तर्हि द्वितीयस्यात् । अविवेको नाम विवेकविरोधीति वक्तयम् । स एवाद्वैतिनां मते मायाकार्यमज्ञान मित्युच्यते । तच्च ज्ञानेन नश्यति । एवं साङ्ख्यानां वादो मायावाद एवावश्यं भवतीति भावः ॥ २३२॥

आत्मनः परमार्थतो बन्धभावविचारः

 एवं साङ्ख्याभिमतं जगत्सत्यत्वमीशान्यत्वं च निराकृत्यात्मभेदमाशंक्य निराकरोति, बंधेति ।

बन्धमोक्षव्यवस्थार्थमात्मनानात्वमिष्यताम् ।
इति चेन्न यतो माया व्यवस्थापयितुं क्षमा ॥ २३३ ॥

 बन्धमोक्षव्यवस्थार्थम् बंधस्य मोक्षस्य च व्यवस्थासिद्धये आत्मनानात्वं जीवानामनेकत्वमिष्यताम् । जीवस्यैकत्वे एकस्य बंधोऽन्यस्य मोक्ष इति नो घटते । अतस्तस्यानेकत्वमवश्यमभ्युपगन्तव्यमिति चेन्न । त वस्थापयितुमद्वैतिनां यतो मायैव क्षमा समर्धा भवति ॥२३३॥

 जीवस्य बंधमोक्षयोर्व्यवस्थाया अवसर एव न स्यात् तयोर्मायावृतत्वेन सत्यत्वाभावादित्याह, दुर्घटमिति ।

दुर्घटं घटयामीति विरुद्धं किं न पश्यसि ।
वास्तवौ बंधमोक्षौ तु श्रुतिर्न सहतेतराम् ।। २३४ ॥

 पूर्वार्धः स्पष्टः । किं न पश्यसीति काकुः । मायिकेषु विरुद्धघटनां पश्यस्येवेति प्रसिद्धिर्दर्शिता । एवं च लोके मायिकपदार्थानामिव बंधमोक्षयोरप्य वास्तवत्वं प्रदर्शितम् । एतत्च्छ्रुतिसिद्धमित्याह, वास्तवाविति । आत्मनो वास्तवौ बंधमोक्षौ श्रुतिर्न सहतेतरामीषदपि नाङ्गीकरोति । स्वभावतो बन्धमोक्षविरहिते । आत्मनि तौ विरुद्धधर्मौ मायाकल्पितावित्यर्थः ॥२३४॥

२२२
[चित्रदीप
पञ्चदशी

 बंधमोक्षयोरवास्तवत्वबोधिकां ब्रह्मबिंदूपनिषच्छ्रुत्यर्थप्रतिपादिकां गौड- पादाचार्यकारिकां (मां गौ. का. २-३२) पठति, नेति ।

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ २३५ ॥

 निरोधो नाशो न । नोत्पत्तिः । बद्धो देहेन्द्रियधर्मनिबद्धो न । साधकः श्रवणाद्यनुष्ठाता न । मुमुक्षुस्साधनचतुष्टयसंपन्नो न । मुक्तोऽपगताज्ञानो न। इत्येषा परमार्थता । पूर्वोक्तास्सर्वेऽपि परमार्थतया न सन्तीति भावः । सर्वत्र नञ्श्रवणात्त तन्निषेवे आदरातिशयः स्फुटं प्रतीयते ॥२३५॥

 एवमुपपादितं मायाकृतजीवेश्वरादिभेदमुपसंहरति, मायेति ।

मायाख्यायाः कामधेनोर्वत्सौ जीवेश्वरावुभौ।
यथेच्छं पिबतां दैतं तत्त्वं त्वद्वतमेव हि ॥ । २३६ ॥

 स्पष्टोऽर्थः ॥२३६॥

कूटस्थब्रह्मणोरभेदविचारः।

 ननु जीवेश्वरयोर्मायाकल्पितत्वेन भेदस्य मिथ्यात्वेऽप्यमायिकयोः कूटस्थ ब्रह्मणोर्भेद: पारमार्थिकः स्यादित्याशंक्याह, कूटस्थेति ।

कूटस्थबह्मणोर्भेदो नाममात्रादृते न हि ।
घटाकाशमहाकाशौ वियुज्येते न हि क्वचित् ॥ २३७ ॥

 स्पष्टोऽर्थः । नामप्रपञ्चस्य मायिकत्वेन कूटस्थब्रह्मणोर्निर्गुणत्वेन शब्दावेद्य तया तयोर्व्यवहारानर्हत्वाद्व्यहारमन्तरोपदेशासंभवादुपदेशोपपत्तये तत्रासदेव नामोप लक्षणतयोपादाय व्यवहार इति तात्पर्यम् ॥ २३७ ॥

 एवं मिथ्यात्वप्रतिपादनफलकथनपूर्वकमद्वैतप्रतिपादकश्रुत्यर्थं पठति,यदिति।

यदद्वैतं श्रुतं सृष्टेः प्राक् तदेवाद्य चोपरि ।
मुक्तावपि वृथा माया भ्रामयत्यखिलान् जनान् ॥ २३८ ॥

प्रकरणम् ॥६॥ ]
२२३
कल्याणपीयूषव्याख्यासमेता

 “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीय"मिति (छां. ६. २. १.) श्रुतौ सृष्टेः प्राग्यदद्वैतं श्रुतं । तदेवाद्य सृष्ट्यनन्तरं वर्तमानकाले उपरि लयानन्तरं च भविष्यत्काले मुक्तावपि वर्तते । कालत्रयाबाधितमेकमेवाद्वितीयं ब्रह्म परमार्थम् तत्वमित्यर्थः । किं त्वखिलान् जनान् माया विलक्षणभावैर्वृधा भ्रामयंति ॥ २३८॥

 नन्वविदुषामिव विदुषामपि संसारे भ्रमदर्शनात्तत्त्वज्ञानं न संसारनिवर्तकम् । ततश्वविद्याफलं संसारनिवृत्तिरिति न घटत इत्याशंकते, य इति ।

ये वदन्तीत्थमेतेऽपि भ्राम्यन्तेऽविद्ययात्र किम् ।
न यथापूर्वमेतेषामत्र भ्रान्तरदर्शनात् ॥ २३९ ॥

 इत्थमद्वितीयब्रह्म सत्यभन्यत्सर्वम् मायिकमित्येवं ये उपदेष्टारो वदन्ति एते ऽप्यत्र संसारे भ्राम्यन्ते संचरन्ति । अतो विद्यया किं फलम् ? समाधत्ते नेति । अत्र संसारे तेषां विदुषां यथापूर्वं ज्ञानोदयात्पूर्वमभिमानपूर्वकं यथा भ्रमणं तथा न । तत्र कारणमाह, भ्रान्तेरदर्शनादिति । भ्रान्तेरानन्दमयादिकोशेष्वात्मभ्रान्तेरदर्शनात् । तेषां प्रारब्धाधीनविक्षेपशक्तेरसत्वेऽपि ब्रह्मसाक्षात्कारेणावरणस्य नाशात् बालोन्मत्तादिवदनिच्छयैव भ्रमणं प्रारब्धकर्मफलक्षयपर्यन्तं, “तस्य तावदेव चिरं (छां, ६. १४.२) इति, श्रुतेरिति भावः । २३९॥

 अज्ञानिनामभिमानपूर्विकाम् प्रवृतिं दर्शयति, ऐहिकेति ।

ऐहिकामुष्मिकः सर्वः संसारो वास्तवस्ततः ।
न भाति नास्ति चाद्वैतमित्यज्ञानिविनिश्चयः ॥ २४० ॥

 ऐहिकामुष्मिकः संसारो वास्तवः सत्य एव । ततोऽद्वैतं न भाति तेषां भ्रान्तिपिहितदृष्टीनां बुद्धेर्न प्रतीयते । अतो नास्तीति अज्ञानिविनिश्चयः ॥ २४० ॥

 ज्ञानिनि तद्वैपरीत्यमाह,ज्ञानिन इति ।

ज्ञानिनो विपरीतोऽस्मान्निश्चयः सम्यगीक्ष्यते ।
स्वस्य निश्चयतो बद्धो मुक्तोऽहं चेति मन्यते ॥ २४१ ॥

२२४
[चित्रदीप
पञ्चदशी

 स्पष्टः पूर्वार्धः । स्वस्य निश्वयतः स्वस्य निश्चयानुसारमज्ञानी “अहं बद्ध" इत्यात्मानं मन्यते । ज्ञानी “त्वहं मुक्त” इति च ॥२४१॥

अद्वैतद्वैतयोः सत्यत्वासत्यत्वविचारः।

 नन्वद्वैते भासकस्य वस्त्वन्तरस्याभावात्तस्यापरोक्षतया भानं न संभवति। अभाने च कुतस्तन्निश्चय इत्याशंक्य परिहरति, नेति ।

नाद्वैतमपरोक्षम् चेन्न चिद्रूपेण भासनात् ।
अशेषेण न भातं चेत् द्वैतम् किं भासते तव ? ॥ २४२ ॥

 अद्वैतमपरोक्षम् प्रत्यक्षम् न भवतीत्यतोऽनिश्चेयमिति चेन्न तथा वक्तव्यम् । घटो भाति पटो’ भातीत्येवं घटादिष्वनुस्यूततया चिद्रूपेण चैतन्यस्वरूपेण भासनात् । तस्य स्वप्रकाशत्वेन प्रकाशन्तरानपेक्षणादपरोक्षत्वमनुभवसिद्धमेव । घटपटादिष्वनुस्यूततया भानस्य प्रतीतिरस्तु नाम । तथाप्यशेषेणानन्दादिरूपेण न भातं नानुभूत इति चेद्द्वैतमखिलं किंचिदज्ञतादशायां भासते किम् ? तव किंचिदज्ञतादशायां दैतस्य साकल्येनाभानवन्ममाज्ञानदशायां साकल्येनाभानमस्तु। तव सर्वज्ञतादशायां द्वैतस्य साकल्येन भानं तथा ज्ञानदशायां । ममाप्यद्वैतस्य साकल्येन भानमुपपद्यत इति भावः ॥ २४२ ॥

 संपूर्णभानाभावस्योभयोस्समाने द्वैतसिद्धिवत्कथमद्वैतसिद्धिर्न स्यादिवि। शङ्कते, दिङ्मात्रेणेति ।

दिङ्मात्रेण विभानं तु इयोरपि समं खलु ।
बैतसिद्धिवदद्वैतसिद्धिस्ते तावता न किम् ॥ २४३ ॥

 दिङ्मात्रेणैकदेशमात्रेण। सुलभा पदयोजना । द्वैताद्वैतयोर्विमाने समे सति दैतसिद्धिवदेकदेशमात्रस्य भानेन यथा द्वैतसिद्धिर्भवति तथा चैतन्यस्य मानेनाद्वैतसिद्धिस्तावतैकदेशप्रतीत्या किं न स्यात् । भवेदेवेतिभावः। यथैकदेश स्फुरणेन द्वैतसिद्धिस्तथा चिद्रूपस्याप्येकदेशस्फुरणेनाद्वैतसिद्धिः स्यादिति भाव: ॥२४३ ॥

प्रकरणम् ॥६॥ ]
२२५
कल्याणपीयूषव्याख्यासमेता

 द्वैताद्वैतयोस्तमःप्रकाशवद्विरुद्धस्वभावयोर्युगपद्भानस्यासंभवाद्द्वैते प्रतीयमानेऽद्वैतप्रतीतिर्न स्यादिति पुनः शंकते, द्वैतेनेति ।

द्वैतेन हीनमद्वतं द्वैतज्ञाने कथं त्विदम्।
चिद्भानं त्वविरोध्यस्य द्वैतस्यातोऽसमे उभे ॥ २४४ ॥

 द्वैतेनाद्वैतं हीनं विरुद्धम् । शून्यमित्यर्थः । अतो द्वैतज्ञाने सतीदमद्वैतं कथं सिध्यति । विरुद्धयोस्तम:प्रकाशयोर्युगपत्प्रतीत्यसंभवात् । सति द्वैतज्ञानेऽद्वैत प्रतीत्यसंभवादिति चेदद्वैतभाने द्वैतस्य प्रतीतिस्तवापि न संभवतीति सममिति भावः । पूर्वपक्षी प्रतिबंदीं परिहरति, चिद्भानमिति । चिद्भानं तु चैतन्यप्रतीतिस्त्वस्य द्वैतस्याविरोधि । चिद्भानकालेऽपि द्वैतस्य भ~ । चिद्भानमेव खलु तवाद्वैतम् । एवं चाद्वैतेन द्वैतस्य विरोधो नास्तीति स्फुटम् । अत उभे असमे ॥ २४४ ॥

 एवं द्वैतेनाप्यद्वैतस्य विरोधो नास्तीति परिहरति, एवमिति ।

एवं तर्हि शृणु द्वैतमसन्मायामयत्वतः।
तेन वास्तवमद्वैतं परिशेषाद्विभासते ॥ २४५ ॥

 एवं तर्हि द्वैतस्य प्रतीतावप्यद्वैतस्याप्रतीतिरियुच्यते चेत्परिहारं शृणु । मायामयत्वत ईश्वरादिस्तंबपर्यन्तं यद्द्वैतं प्रतीयते तत्सर्वं मयाविकारत्वादसीदेवैंद्रजालिकवस्तुवदविद्यमानमेव, तेन मायामयतयाऽवास्तवत्वेन तत्प्रतीतावपि “नेति नेती"त्यादिवाक्यैर्द्वैते निरस्ते परिशेषाद्वास्तवमबाधितमद्वैतं विभासते प्रतीयते ॥२४५॥

 अद्वैतस्य परिशेषप्रकारमाह, अचिंत्येति ।

अचिन्त्यरचनारूपं मायैव सकलं जगत् ।
इति निश्चित्य वस्तुत्वमद्वैते परिशेष्यताम् ॥ २४६ ॥

 अचिन्त्यरचनारूपं मनसाऽपि चिंतितुमशक्या या रचना सैव रूपं यस्य तत्सकलं जगन्मायैवेति द्वैतस्यावस्तुतां निश्चित्याद्वैते चैतन्ये । वस्तुत्वं परिशेष्य ताम् । असत्यत्वेन दैते निरस्ते सत्यद्वैतमेवावशिष्यत इति भावः ॥ २४६॥

२२६
[चित्रदीप
पञ्चदशी

 ननु निरस्तमपि द्वैतं वासनाबलात् पुनःपुनर्भात्येवैत्याशंक्य परिहरति,पुनरिति।

पुनर्द्वैतस्य वस्तुत्वं भाति चेत्त्वं तथा पुनः ।
परिशीलय को वात्र प्रयासस्तेन ते वद ।। २४७ ॥

 स्पष्टोऽर्थः । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेने” (कठ. १.२.२२.-मुंड. ३.२.२.) त्यात्मोपलब्धेरतिप्रयाससाध्यताम् मनसि निधाय “श्रोतव्यो मन्तव्यो निदिध्यासितव्य", इति (बृ. ४. ५. ६. ) श्रुतेरसकृदा वृत्तेरुपदिष्टत्वात् पौनःपुन्येन परिशीलने न कोऽपि प्रयास इत्यर्थः ।। २४७ ॥

 अद्वैतसिद्धिसंपाने कालदैघ्र्यमविचारणीयमित्याह, कियन्तमिति ।

कियन्तं कालमिति चेत् खेदोऽयं द्वैत इष्यताम् ।
अद्वैते तु न युक्तोऽयं सर्वानर्थनिवारणात् ॥ २४८ ॥

 कियन्तं कालमियं परिशीलना कर्तव्येति चेदयम् खेदो द्वैते विषये इष्यताम्। द्वैते प्रसक्तततदनर्थपरिहारार्थं कियान् कालो यापनीय इत्यालोचना कार्या । तत्रैकस्यानर्थस्य निवारणेऽप्यन्यस्यानर्थस्यापातात् । अद्वैते विषये तु तर्ह्ययं खेदो न युक्तः, कुतः ? अद्वैतस्य सर्वानर्थनिवारकत्वात् । सर्वानर्थनिवारकस्याद्वैतस्य श्रमसाध्यत्वेऽपि स श्रमः श्रमत्वेन न परिगणनीय इत्यर्थः, आत्यन्तिकफलजनकत्वात् ॥ २४८ ॥

 ज्ञानात्प्रागिव तदनन्तरमपि जीवस्य पिपासादयोऽनुभूयन्त एवेत्यत आह, क्षुदिति ।

क्षुत्पिपासादयो दृष्टा यथापूर्वं मयीति चेत् ।
मच्छ्ब्दवाच्येऽहंकारे दृश्यन्तां नेति को वदेत् ॥ २४९ ॥

क्षुत्पिपासादयो दृष्टा यथापूर्वं मयीति चेत् । मध्छब्दसच्येऽहंकारे दृश्यन्तां नेति को वदेत् ॥ २४९ ॥

 यथापूर्वं ज्ञानेत्त्पतेः पूर्वं यथा भवति तथाऽनन्तरमपि मयि जीवे क्षुत्पिपासादय आदिशब्देन रागप्राप्त इतरेऽपि गृह्णन्ते, दृष्टा इति वदसि चेत्, मच्छब्दवाच्येऽहंकारे कर्तृत्वाभिमानाविष्टे जीवे ते पिपासादयो दृश्यन्ताम् ।

प्रकरणम् ॥६॥ ]
२२७
कल्याणपीयूषव्याख्यासमेता

क्षुत्पिपासादयोऽहंकाराभिमानस्य जीवस्य घर्मा न त्वात्मन इति भावः । ते धर्मा जीवे न दृश्यन्त इति को वदेत् ? न कोऽपीत्यर्थः । ज्ञानी स्वहंकारादिविनिर्मुक्त इति तस्य न सन्त्येव क्षुत्पिपासादय इति भावः । २४९ ॥

 ननु क्षुत्पिपासदयो न केवलमहंकारे दृश्यन्ते, किंतु कूटस्थेऽपीत्याशंक्याह,

चिद्रूपेऽपि प्रसज्येंस्स्तादात्म्याध्यासतो यदि ।
मा ध्यानम् कुरु किंतु त्वं विवेकं कुरु सर्वदा ॥ २५० ॥

 तादात्म्याध्यासतः सस्यानृते मिथुनीकृत्याहमिदं ममेदमित्यन्योन्यधर्माणा- मन्योन्यस्मिन्नध्यासेन क्षुत्पिपासादयो जोवधर्माश्चिद्रूपे कूटस्थे यद्यपि प्रसज्येरन्, तर्हि चिद्रूपेऽहंकारतादात्म्याद्ध्यानं मा कुरु । सर्वदा त्वं कूटस्थोऽहंकारादेर्भिन्न इति विवेकम् कुरु ॥२५०॥

 चिरकालवासनाबलादध्यापस्य सम्यङ्निवर्तनं न सुलभतरमित्याशंक्य तत्प्रतीकारमाह, झटितीति ।

झटित्यध्यास आयाति दृढवासनयेति चेत् ।
आवर्तयेद्विवेकं च दृढं वासयितुं सदा ॥ २५१ ॥

 स्पष्टोऽर्थः । आवर्तयेत् पुनःपुनरनुसंधानं कुर्यात् । पुनःपुनरनुसंधानेन विवेकवासनायां दृढीकृतायां तादात्म्यवासना: स्वयमेव नश्यन्तीति भावः ॥२५१॥

 एवं पुनःपुनरनुसंधानमहिम्ना विवेकेऽनुभूयमाने युक्तिसिद्धम् द्वैतमिथ्यात्वं क्रमेणानुभवपदमधिरोहतीत्यनुभवेनैव मिथ्यात्वेऽवगतेऽद्ध्यासस्यावकाश एव नास्ति, अतस्तद्वासनानां क्षय आनुषंगिको नान्तरीयक इत्याह, विवेक इति ।

विवेके द्वैतमिथ्यात्वं युक्तैवेति न भण्यताम् ।
अचिन्त्यरचनात्वस्यानुभूतिर्हि स्वसाक्षिकी ॥ २५२ ॥

२२८
[चित्रदीप
पञ्चदशी

 विवेके सति द्वैतमिथ्यात्वं युक्त्यव युक्तिवादमात्रेण सिध्यतीति न भण्यतां नोच्यताम् । किं त्वचिन्त्यरचनात्वस्य मिथ्यात्वस्यानु तिरनुभवः स्खसाक्षिके स्वेनैव प्रकाशिता स्वयं भासमाना दृश्यते ॥२५२॥

 अचिन्त्यरचनात्वं मिथ्यात्वमिति लक्षणस्य चिदुपेऽतिव्याप्तिरित्याशं- क्याह, चिदिति ।

चिदत्यचिन्त्यरचना यदि तर्ह्यस्तु नो वयम् ।
चितिं सुचिन्त्यरचनां ब्रूमो नित्यत्वकारणात् ॥ २५३॥

 चिदप्यचिन्त्यरचनेति यद्युच्यते तर्ह्यस्तु, अङ्गीकुर्म एवेत्यर्थः। वयं चितिं सुचिन्त्यरचनां नो ब्रूमः । कुतः? नित्यत्वकारणात्, आत्मनः प्रागभावाभावात् । एवं च कारणस्य सदातनत्वे कार्यस्यापि तत्वापत्या तस्य रचनायाः सुचिन्यत्वा भावः ॥२५३ ॥

 तत्र हेतुसिद्धिप्रदर्शनव्याजेन मिथ्यात्वमन्यथयितुमाह, प्रागभाव इति ।

प्रागभावो नानुभूतश्चितेर्नित्या ततश्चितिः ।
हैतस्य प्रागभावस्तु चैतन्येनानुभूयते ॥ २५४ ॥

 तत्र चितेः प्रागभावो नानुभूतः । ततश्चितिर्नित्या । तस्याश्चितेः प्राग भावस्याननुभवात्प्रागभावप्रतियोगित्वं तथैव प्रध्यंसाभावस्याननुभवात् ध्यंसाप्रति योगित्वमपि सिद्ध्यतीति प्रागभावप्रध्वंसाप्रतियोगित्वरूपनित्यत्वं चितेस्सिद्धम् । तस्य रचनायां कारणत्वे रचना सुचिंत्या स्यात् । सादेः कार्यस्य कारणान्तरविर हितस्यानादेः कारणत्वं न घटते । अतो रचनायास्सुचिंन्त्यत्वं नोपपद्यते । तर्ह्य चिन्त्यरचनात्वरूपं मिथ्यात्वं चितेरायातीति चेतद्वारणाय प्रागभावप्रतियोगित्वे सतीति विशेषणं मिथ्यात्वलक्षणे देयम् । विशेषणस्य चितावभावान्नातिव्याप्तिरिति गूढाभिसंधि। चितेः प्रागभावोऽस्तीत्यत्र किंमानम्? अनुभव एव मानमिति चेत्किम् चिता उतान्येन ? चिदन्यस्य जडस्य अनुभविह्वत्वमनुपपन्नम् । तथा च चितैवानुभूयत इत्यभ्युपेयम् । सा चिदन्या स्वस्वरूप। वा ? नाद्यः अद्वैतनये चिदन्तराभावात् ? तत्स्वीकारेऽपि चित्प्रागभावस्य प्रतियोगिनमन्तरा ग्रहीतुमशक्य

प्रकरणम् ॥६॥ ]
२२९
कल्याणपीयूषव्याख्यासमेता

तया प्रतियोगिभूतचितश्चिदन्तग्राह्यत्वे घटादिवत्तस्य जडत्वापत्तिः । न द्वितीयः । स्वाभावस्य स्वेन ग्रहीतुमशक्यत्वात् । अतश्चित्प्रागभावो नानुभूत इत्युक्तिस्सम्यगे वेति बोध्यम् । न चैवं रीत्या द्वैतस्यापि प्रागभावस्याननुभवात् तस्यापि नित्यत्व प्रसंग इत्याशंकां परहरति, द्वैतस्येति । द्वैतस्य प्रागभावस्तु चैतन्येऽनुभूयते । जाप्रति वर्तमानस्य द्वैतस्य प्रागभावस्सुषुप्तौ साक्षिणानुभूयते ॥२५४ ॥

 प्रागभावयुतत्वे सत्यचिन्त्यरचनात्वं मिथ्यात्वमिति लक्षणं द्वैते सम- न्वेति, प्रागभावेति ।

प्रागभावयुतं द्वैतं रच्यते हि घटादिवत् ।
तथापि रचनाऽचिन्त्या मिथ्या तेनेन्द्रजालवत् ॥ २५५॥

 प्रागभावयुतं दैतं जगत् घटादिवत्सत्यत्वेन भासमानमिव रच्यते नियति- कृतनियमेन विन्यस्यते । तथापि तस्य रचनाऽचिन्त्या बुद्धेरगोचरा । तेन बुद्धेरगम्यत्वेनेन्द्रजालवन्मिथ्या अनिर्वचनीया ॥२५५ ॥

 ननु चितेर्द्वैतंसाक्षितया ज्ञानरूपत्वेन स्वप्रकाशत्वं सत्यत्वमपरोक्षत्वं च सिद्धमेव । तथा च ‘‘ न तदनुभूयते प्रत्यक्षतये ”ति वदतामज्ञातृत्वमेवेत्याह, चिदिति ।

चित्प्रत्यक्षा ततोऽन्यस्य मिथ्यात्वं चानुभूयते ।
नाद्वैतमपरोक्षम् चेत्येतन्न व्याहतं कथम् । २५६ ॥

 चित्प्रत्यक्षा स्वप्रकाशत्वेन नित्या अपरोक्षा । ततोऽन्यस्य द्वैतस्य मिथ्यात्वं च चितानुभूयते । एवं च सत्यद्वैतमपरोक्षं न, अप्रत्यक्षम् । एतद्वचनं कथं न व्याहतं भवेत् ? अद्वैतस्य चिदनतिरेकित्वात् ॥ २५६॥

 एवमद्वैतस्य प्रत्यक्षत्वेन केषांचिदंविश्वासः कुत इति शंकां प्रतिबंद्योत्तरयति, इत्थमिति ।

इत्थं ज्ञात्वाप्यसंतुष्टाः केचित्कुत इतीर्यताम् ।
चार्वाकादेः प्रबुद्धस्यात्मा देहः कुतो वद ॥ २५७॥

२३०
[चित्रदीप
पञ्चदशी

 इत्थमद्वैततत्त्वं नित्यापरीक्षम् ज्ञात्वाऽपि, केचित्कुतोऽसन्तुष्टा इत्यत्र कारणमीर्यतामिति प्रश्ने उत्तरयति, चार्वाकदेरिति । प्रबुद्धस्याप्यूहापोहकुशलस्य । स्पष्टमन्यत् । कुशलबुद्धीनामपि चार्वाकाणां देहत्यात्मत्वेनांगीकारे यथा सम्यग्विचार शून्यत्वमुत स्ववादमौख्यं वा कारणं, द्वैतिनामपि तथैवेति भावः ॥ २५७ ॥

 धीदोषाच्चार्वाकादेर्विचारे सम्यक्त्वाभावाद्देहात्मबुद्धिरिति यदि समाधीयते,तदस्माकमपि समाधानं तुल्यमित्याह,सम्यगिति ।

सम्यग्विचारो नास्त्यस्य धीदोषादिति चेत्तथा ।
असन्तुष्टास्तु शास्त्रार्थं न त्वैक्षन्त विशेषतः ॥ २५८ ॥

 सम्यग्विचारः संप्रदायसिद्धवेदान्तार्थविचारः । असन्तुष्टाः शास्त्रार्थः प्रति: विश्वासरहिताः। शास्त्रार्थ शास्त्रसिद्धमद्वैतं । स्पष्टमन्यत् । शास्त्रसिद्धस्य सत्यचिद्रूपस्य सच्चिद्रूपेण सत्यप्यनुभवे विशेषाकारेणानन्दस्वप्रकाशकत्वादिरूपेण न पश्यन्ति ॥२५८॥

तत्त्वज्ञानफलनिरूपणम्

 एवं तत्त्वं विचार्य तत्फलं विचारयितुं फलप्रतिपादिकां श्रुतिमाह, यदेति ।

यदा सर्वे प्रमुच्यन्ते कामा योऽस्य हृदि स्थिताः।
इति श्रौतम् फलं दृष्टं नेति चेद्दृष्टमेव तत् ॥ २५९ ॥

 यथाऽस्य मुमुक्षोर्हृदि स्थिता "अहमिदं ममेदमित्यध्यासनिमित्ता रागप्रयुक्ता ये कामस्तेसर्वे प्रमुच्यन्ते" । तदा “मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुत” (कठ. २ः ६.१५) इत्युतरार्थे श्रुत्यैव कामविमोचनफलमुक्तम् । इदं फलं घटतेः वा न वेति विचारं प्रस्तौति, इतीति । इत्युक्तरीत्या श्रौतं श्रुत्युपदिष्टं फलं दृष्टं । तत्र न घटत इति शंकते, नेति विचारस्थः फलं सर्वकामप्रमोकः । न कदाऽपि ननुभूयते, तथा च स फलमिति कथं वा वक्तुं शक्यत इतिचेत्समाधते, दृष्टमिति । तत्फलं दृष्टमेव अनुभवसिद्धमेव । एवं च तव हेतुरसिद्ध इतिः भावः॥ २५९ ॥

 तवनुभवकालमंवाक्यशेषेण दर्शयति, यदेति।

प्रकरणम्॥६॥]
२३१
कल्याणपीयूषव्याख्यासमेता

यदा सर्वे प्रभिद्यन्ते हृदयग्रन्थयस्त्विति ।
कामा ग्रन्थिस्वरूपेण व्याख्यात वाक्यशेषतः ॥ २६० ॥

 यदा सर्वे प्रभिद्यन्ते हृदयग्रन्धयस्त्विति (कठ.२.६.१५.) वाक्यशेषतः एतादृशवाक्यशेषेण कामा ग्रन्थिस्वरूपेण व्याख्याताः। एतादृशवाक्यशेषेण कामाः ग्रन्धिस्वरूपेण व्याख्यातत्वेन कामाः ग्रन्थिरूपत्वेन व्याख्यात- प्रायाः एवं च परतत्वसाक्षात्कारे सति कामविमोक इति श्रुत्या काल- विशेषोऽपि दर्शित इति तदानीं तत्फलमनुभूयत इति तात्पर्यम्॥२६०॥

 ननु लोके कामस्येच्छापरपर्यायतया दृष्टत्वात् ग्रन्धिशब्देन कथं कामो विवक्ष्यत इत्यांशंक्याह, अहंकारेति ।

अहंकारचिदात्मानावेकीकृत्याविवेकतः ।
इदं मे स्यादिदं मे स्यादितीच्छः कामशब्दिताः ॥ २६१ ॥

 अविवेकतोऽहंकारचिदात्मानावहंकारः कर्तृत्वाभिमानी जीवः चिदात्मा निर्विकारः कूटस्थस्तावुभावेकीकृत्यान्यस्य धर्मानन्यस्मिन्नध्यस्येदं मे स्यादिदं मे स्यादिति जाया मे स्याद्वितं मे स्यादित्याकारिकाः इच्छाः इच्छाविशेषाः कामशब्दिताः कामशब्दवाच्याः। एवं चेच्छामात्रस्य न कामत्वेनात्र विवक्षितत्वम् ।किंत्वध्यासमूलकेच्छाविशेषस्यैवात्र कामत्वेन विवक्षिततया तस्य बन्धकत्वेन ग्रन्थित्वमुपपन्नमेवेति भावः॥२६१।।

 यद्यध्यासमूलककामानां त्याग एव तत्त्वज्ञानफलं स्यात्तर्हीतरकामानां तत्वज्ञानिनोऽभ्युपगमप्रसंग इत्यापत्तिमिष्टापत्या परिहरति, अप्रवेश्येति ।

अप्रवेश्य चिदात्मानं पृथक्पश्यन्नहंकृतिम् ।
इच्छम्स्तु कोटिवस्तूनि न बाधो ग्रन्धिभेदतः ॥ २६२ ॥

 चिदात्मानं कूटस्थमहंकारेऽप्रवेश्य अनध्यस्थ अहंकृतिं कर्तृत्वाभिमानं

पृथक् विविक्ततया पश्यन् कोटिवस्तुनीच्छन्नपि कामयमानोऽपि बाधो न ।

२३२
[चित्रदीप
पञ्चदशी

कुतः? ग्रन्थिभेदतः अध्यासमूलककामानां विच्छिन्नत्वात् । तेषामेव बंधकत्वादितरकामानां सत्वेऽपि तादृशकामाभावे बंधाभाव इति भावः॥२६२॥

 नन्विच्छैव नोदेतीति किमिति तादृशानां कामानामभ्युपगम इत्यत आह, ग्रन्थिभेद इति ।

ग्रन्थिभेदेऽपि संभाव्या इच्छाः प्रारब्धदोषतः ।
बुद्ध्वापि पापबाहुळ्यादसंतोषो यथा तव ॥ २६३ ॥

 हृदयस्य ग्रन्थिभेदेऽपि प्रारब्धदोषत इच्छास्संभाव्याः । तत्र दृष्टान्त- माह, बुद्ध्वापीति । चितः प्रत्यक्षत्वं जगतो मिथ्यात्वं च बुद्ध्वाऽपि पापबाहुल्यात् प्रारब्धकर्मजन्यपापप्राबल्यात् यथा तवासंतोषो जायते तथेत्यर्थः ॥ २६३ ॥

 अध्यासाभावे केवलेच्छानामबाधकत्वमेव दृष्टान्तरूपेण विवृणोति, अहं कारेति।

अहंकारगतेच्छाद्यैर्देहव्याध्यादिभिस्तदा ।
वृक्षादिजन्मनाशैर्वा चिद्रूपात्मनि किं भवेत् ॥ २६४ ॥

 अहंकारगतेच्छाद्यै: कूटस्थेऽनध्यस्तैस्तदा देहव्याध्यादिभिर्वृक्षादिजन्म- नाशैश्चिद्रूपात्मनि किं भवेत् । न किमपीति भावः। अध्यासाभावे कूटस्थस्य देहसंबंन्धाभावात्तद्गतव्याध्यादेर्न तस्य पीडा । अत्र वृक्षादिजन्मनाशैर्यथा कूटस्थस्य बाघो नास्ति तथा देहव्याधिभिश्च न बाधः । वा शब्द इवार्थः ॥ २६४ ॥

 अनन्तरं यथा व्याध्यादिपीडाशान्तिस्तथा तत्पूर्वमपि चास्तु । तत इदं तत्वज्ञानफलं कथं भवेदित्याशंक्येष्टापत्त्या परिहरति, ग्रंथिभेदादिति ।

ग्रन्थिभेदात्पुरात्येवमिति चेत्तन्न विस्मर ।
अयमेव ग्रन्थिभेदस्तव तेन कृती भवान् ॥ २६५ ।।

 हृदयस्य ग्रन्थिभेदात्पुराप्यविवेकदशायामपि असंगचिद्रूपत्वेन कूटस्थ एवं व्याध्यादिभिरपीडित एवेति वदसि चेतदस्माकमपीष्टापत्तिरेव । ततस्तदसंगत्वं न विस्मर । अयमेव कूटस्थस्यासंगत्वविवेक एव तव ग्रन्थिभेदः पाशनाशः । तेन

प्रकरणम् ॥६॥ ]
२२५
कल्याणपीयूषव्याख्यासमेता

 द्वैताद्वैतयोस्तमःप्रकाशवद्विरुद्धस्वभावयोर्युगपद्भानस्यासंभवाद्द्वैते प्रतीयमानेऽद्वैतप्रतीतिर्न स्यादिति पुनः शंकते, द्वैतेनेति ।

द्वैतेन हीनमद्वतं द्वैतज्ञाने कथं त्विदम् ।
चिद्भानम् त्वविरोध्यस्य दैतस्यातोऽसमे उभे ॥ २४४ ॥

 दैतेनाद्वैतं हीनम् विरुद्धम् । शून्यमित्यर्थः । अतो द्वैतज्ञाने सतीदमद्वैतं कथं सिध्यति । विरुद्धयोस्तमप्रकाशयोर्युगपत्प्रतीत्यसंभवात् । सति द्वैतज्ञानेऽद्वैत प्रतीत्यसंभवादिति चेदद्वैतभाने द्वैतस्य प्रतीतिस्तवापि न संभवतीति सममिति भावः । पूर्वपक्षी प्रतिबंदीं परिहरति, चिद्भानमिति । चिद्भानं तु चैतन्यप्रतीतिस्त्वस्य द्वैतस्याविरोधि । चिद्भानकालेऽपि द्वैतस्य भानात् । चिद्भानमेव खलु तवाद्वैतम् । एवं चाद्वैतेन द्वैतस्य विरोधो नास्तीति स्फुटम् । अत उभे असमे ॥ २४४ ॥

 एवं द्वैतेनाप्यद्वैतस्य विरोधो नास्तीति परिहरति, एवमिति ।

एवं तर्हि शृणु द्वैतमसन्मायामयत्वतः।
तेन वास्तवमद्वैतं परिशेषाद्विभासते ॥ २४५ ॥

 एवं तर्हि द्वैतस्य प्रतीतावप्यद्वैतस्यप्रतीतिरित्युच्यते चेत्परिहारं श्रृणु। मायामयत्वत ईश्वरादिस्तंबपर्यन्तं यद्वद्वैतं प्रतीयते तत्सर्वं मायाविकारत्वादसीदेवैंद्र जालिकवस्तुवदविद्यमानमेव, तेन मयामयतयाऽवास्तवत्वेन तत्प्रतीतावपि “नेति नेती" त्यादिवाक्यैर्द्वैते निरस्ते परिशेषाद्वास्तवमबाधितमद्वैतं विभासते प्रतीयते ॥२४५ ॥

 अद्वैतस्य परिशेषप्रकारमाह, अचिंत्येति ।

अचिन्त्यरचनारूपं मायैव सकलं जगत् ।
इति निश्चित्य वस्तुत्वमद्वैते परिशेष्यताम् ॥ २४६ ॥

 अचिन्त्यरचनारूपं मनसाऽपि चिंतितुमशक्या या रचना सैव रूपं यस्य तत्सकलं जगन्मायैवेति दैतस्यावस्तुतां निश्चित्याद्वैते चैतन्ये वस्तुत्वं परिशेष्यताम् । असत्यत्वेन द्वैते निरस्ते सत्यद्वैतमेवावशिष्यत इति भावः ।। २४६ ॥

२२६
[चित्रदीप
पञ्चदशी

 ननु निरस्तमपि दैतं वासनाबलात् पुनःपुनर्भात्येवैत्याशंक्य परिहरति, पुनीरति ।

पुनर्द्वेतस्य वस्तुत्वं भाति चेत्वं तथा पुनः।
परिशीलय को वात्र प्रयासस्तेन ते वद ।। २४७॥

 स्पष्टोऽर्थः । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेने" (कठ. १.२.२२ - मुंड. ३. २.२) त्यात्मोपलब्धेरतिप्रयाससाध्यसां मनसि निधाय “श्रोतव्यो मन्तव्यो निदिध्यासितव्य, इति (बृ. ४. ५. .) श्रुतेरसकृदा वृत्तेरुपदिष्टत्वात्पौनःपुन्येन परिशीलने न कोऽपि प्रयास इत्यर्थः ॥ २४७ ॥

 अद्वैतासिद्धिसंपादने कालदैघ्र्यमविचारणीयमित्याह, कियन्तमिति ।

कियन्तं कालमिति चेत् खेदोऽयं द्वैत इष्यताम् ।
अद्वैते तु न युक्तोऽयं सर्वानर्थनिवारणात् ॥ २४८ ॥

 कियन्तं कालमियं परिशीलना कर्तव्येति चेदयं स्वेदो द्वैते विषये इष्यताम्। द्वैते प्रसक्तततदर्थपरिहारार्थं क्रियान् कालो यापनीय इत्यालोचना कार्या । तत्रैकस्यार्थस्य निवारणेऽप्यन्यस्यानर्थस्यापातात् । अद्वैते विषये तु तर्ह्ययम् खेदो न युक्तः, कुतः ? अद्वैतस्य सर्वानर्थनिवारकत्वात् । सर्वानर्थनिवारकस्याद्वैतस्य श्रम- साध्यत्वेऽपि स श्रमः श्रमत्वेन न परिगणनीय इत्यर्थः, आत्यन्तिकफलजनकत्वात् ॥ २४८ ॥

 ज्ञानात्प्रागिव तदनन्तरमपि जीवस्य पिपासादयोऽनुभूयन्त एवेत्यत आह, क्षुदिति ।

क्षुत्पिपासादयो दृष्टा यथापूर्वं मयीति चेत् ।
मच्छब्दवाच्येऽहंकारे दृश्यन्तां नेति को वदेत् ॥ २४९॥

 यथापूर्वं ज्ञानोत्पत्तेः पूर्वं यथा भवति तथाऽनन्तरमपि मयि जीवे क्षुत्पिपासादय आदिशब्देन रागप्राप्ता इतरेऽपि गृह्णन्ते, दृष्टा इति वदसि चेत्, मच्छब्दवाच्येऽहंकारे कर्तृत्वाभिमानाविष्टे जीवे ते पिपासादयो दृश्यन्ताम् ।

प्रकरणम् ॥६॥ ]
२२७
कल्याणपीयूषव्याख्यासमेता

क्षुत्पिपासादंयोऽहंकाराभिमानस्य जीवस्य धर्मा न त्वात्मन इति भावः। ते धर्मा जीवे न दृश्यन्त इति को वदेत् ? न कोऽपीत्यर्थः । ज्ञानी त्वहंकारादिविनिर्मुक्त इति तस्य न सन्त्येव क्षुत्पिपासादय इति भावः ॥ २४९ ॥

 ननु क्षुत्पिपासदयो न केवलमहंकारे दृश्यन्ते, किंतु कूटस्थेऽपीत्याशंक्याह, चिद्रूपेति।

चिद्रूपेऽपि प्रसज्येरंस्तादात्म्याध्यासतो यदि ।
मा ध्यानं कुरु किंतु त्वं विवेकं कुरु सर्वदा ।। २५० ॥

 तादात्म्याध्यासतः सत्यानृते मिथुनीकृत्याहमिदं ममेदमित्यन्योन्यधर्माणामन्योन्यस्मिन्नध्यासेन क्षुत्पिपासादयो जोवधर्माश्चिद्रूपे कूटस्थे यद्यपि प्रसज्येरन्, तर्हि चिद्रूपेऽहम्कारतादात्म्याद्ध्यानं मा कुरु । सर्वदा त्वं कूटस्थोऽहंकारादेर्भिन्न इति विवेकं कुरू ॥ २५० ॥

 चिरक, लवासनाबलादध्यापस्य सम्यङ्निवर्तनं न सुलभतरमित्याशंक्य तत्प्रतीकरमाह, झटितीति ।

झटित्यध्यास आयाति दृढवासनयेतेि चेत् ।
आवर्तयेद्विवेकं च दृढं वासयितुं सदा ॥ २५१॥

 स्पष्टोऽर्थः आवर्तयेत् पुनःपुनंनुसंधानं कुर्यात् । पुनःपुनरनुसंधानेन विवेकवासनायाम् दृढीकृतायां तादात्म्यवासनाः स्वयमेव नश्यन्तीति भावः ॥२५१॥

 एवं पुनःपुनरनुसंधानमहिम्ना विवेकेऽनुभूयमाने युक्तिसिद्धं द्वैतमिथ्यात्वं क्रमेणांनुभवपदमधिरोहतीत्यनुभवेनैव मिथ्यात्वेऽवगतेऽध्यासस्यावकाश एव नास्ति, अतस्तद्वासनानां क्षय आनुषंगिको नान्तरीयक इत्याह, विवेक इति ।

विवेके हैतमिथ्यात्वं युक्तैवेति न भण्यताम्।
अचिन्त्यरचनात्वस्यानुभूतिर्हि स्वसाक्षिकी ।। २५२ ।।

२२८
[चित्रदीप
पञ्चदशी

 विवेके सति द्वैतमिथ्यात्वं युक्त्यव युक्तिवादमात्रेण सिध्यतीति न भण्यतां नोच्यताम् । किं त्वचिन्त्यरचनात्वस्य मिथ्यात्वस्यानु तिरनुभवः स्वसाक्षिके स्वेनैव प्रकाशिता स्वयं भासमाना दृश्यते ॥२५२॥

 अचिन्त्यरचनात्वं मिथ्यात्वमिति लक्षणस्य चिद्रूपेऽतिव्याप्तिरित्याशंक्याह, चिदिति ।

चिदत्यचिन्त्यरचना यदि तर्ह्यस्तु नो वयम् ।।
चितिं सुचिन्त्यरचनां ब्रूमो नित्यत्वकारणात् ॥ २५३॥

 चिदप्यचिन्त्यरचनेति यद्युच्यते तर्ह्यस्तु, अङ्गीकुर्म एवेत्यर्थः । वयं चितिं । सुचिन्त्यरचनां नो ब्रूमः । कुतः? नित्यत्वकारणात् , आत्मनः प्रागभावाभावात् । एवं च कारणस्य सदातनत्वे कार्यस्यापि तत्वापत्त्या तस्य रचनायाः सुचिन्त्यत्वा भावः ॥२५३॥

 तत्र हेतुसिद्धिप्रदर्शनव्याजेन मिथ्यात्वमन्यथयितुमाह,प्रागभाव इति ।

प्रागभावो नानुभूतश्चितेर्नित्या ततश्चितिः ।
द्वैतस्य प्रागभावस्तु चैतन्येनानुभूयते ॥ २५४ ॥

 तत्र चितेः प्रागभावो नानुभूतः। ततश्चितिर्नित्या । तस्याश्चितेः प्राग भावस्याननुभवात्प्रागभवाप्रतियोगित्वं तथैव प्रध्वंसाभावस्याननुभवात् ध्वंसाप्रतियोगित्वमपि सिध्यतीति प्रागभावप्रध्वंसाप्रतियोगित्वरूपनित्यत्वं चितेस्सिद्धम् । तस्य रचनायां कारणत्वे रचना सुचिम्त्या स्यात् । सादेः कार्यस्य कारणान्तरविर- हितस्यानादेः कारणत्वं न घटते । अतो रचनायास्सुचिंत्यत्वं नोपपद्यते । तर्ह्य- चिन्त्यरचनात्वरूपम् मिथ्यात्वं चितेरायातीति चेतद्वारणाय प्रागभावप्रतियोगित्वे सतीति विशेषणं मिथ्यात्वलक्षणे देयम् । विशेषणस्य चितावभावान्नातिव्याप्तिरिति गूढाभिसंधिः। चितेः प्रागभावोऽस्तीत्यत्र किंमानम् ? अनुभव एव मानमिति चेत्किम् चिता उतान्येन ? चिदन्यस्य जडस्य अनुभविह्वत्वमनुपपन्नम् । तथा च चितैवानुभूयत इत्यभ्युपेयम्। सा चिदन्या स्वस्वरूपा वा ? नाद्यः अद्वैतनये चिदन्तराभावात् ? तत्स्वीकारेऽपि चित्प्रागभावस्य प्रतियोगिनमन्तरा ग्रहीतुमशक्य

प्रकरणम् ॥६॥ ]
२२९
कल्याणपीयूषव्याख्यासमेता

तया प्रतियोगिभूतचितश्चिदन्तरग्राह्यत्वे घटादिवत्तस्य जडत्वापत्तिः। न द्वितीयः । स्वाभावस्य स्वेन ग्रहीतुमशक्यत्वात् । अतश्चित्प्रागभावो नानुभूत इत्युक्तिस्सम्यगे वेति बोध्यम् । न चैवं रीत्या द्वैतस्यापि प्रागभावस्याननुभवात् तस्यापि नित्यत्व- प्रसंग इत्याशंकां परहरति, द्वैतस्येति । द्वैतस्य प्रागभावस्तु चैतन्येऽनुभूयते । जाग्रति वर्तमानस्य द्वैतस्य प्रागभावस्सुषुप्तौ साक्षिणानुभूयते ॥२५४ ॥

 प्रागभावयुतत्वे सत्यचिन्त्यरचनात्वं मिथ्यात्वमिति लक्षणं द्वैते समन्वेति, प्रागभावेति ।

प्रागभावयुतं द्वैतं रच्यते हि घटादिवत् ।
तथापि रचनाऽचिन्त्या मिथ्या तेनेन्द्रजालवत् ॥ २५५॥

 प्रागभावयुतं द्वैतं जगत् घटादिवत्सत्यत्वेन भासमानमिव रच्यते नियतिः कृतनियमेन विन्यस्यते । तथापि तस्य रचनाऽचिन्त्या बुद्धेरगोचरा । तेन बुद्धेरगम्यत्वेनेन्द्रजालवन्मिथ्या अनिर्वचनीया ॥ २५५ ॥

 ननु चितेर्द्वैतंसाक्षितया ज्ञानरूपत्वेन स्वप्रकाशत्वं सत्यत्वमपरोक्षत्वं च सिद्धमेव । तथा च "न तदनुभूयते प्रत्यक्षतये"ति वदतामज्ञातृत्वमेवेत्याह, चिदिति

चित्प्रत्यक्षा ततोऽन्यस्य मिथ्यात्वं चानुभूयते ।
नाद्वैतमपरोक्षम् चेत्येतन्न व्याहतं कथम् । २५६ ॥

 चित्प्रत्यक्षा स्वप्रकाशत्वेन नित्या अपरोक्षा। ततोऽन्यस्य द्वैतस्य मिथ्यात्वं च चितानुभूयते । एवं च सत्यद्वैतमपरोक्षम् न, अप्रत्यक्षम् । एतद्वचनं कथं न व्याहतं भवेत् ? अद्वैतस्य चिदनतिरेकित्वात् ॥२५६॥

 एवमद्वैतस्य प्रत्यक्षत्वेन केषांचिदविश्वासः कुत इति शंकां प्रतिबंधोत्तरयति, इत्थमिति ।

इत्थं ज्ञात्वाप्यसंतुष्टाः केचित्कुत इतीर्यताम् ।।
चार्वाकादेः प्रबुद्धस्यात्मा देहः कुतो वद ॥ २५७॥

२३०
[चित्रदीप
पञ्चदशी

 इत्थमद्वैततत्त्वं नित्यापरीक्षम् ज्ञात्वाऽपि, केचित्कुतोऽसन्तुष्टा इत्यत्र कारणमीर्यतामिति प्रश्ने उत्तरयति, चार्वाकादेरिति । प्रबुद्धस्याप्यूहापोहकुशलस्य । स्पष्टमन्यत् । कुशलबुद्धीनामपि चार्वाकाणां देहत्यात्मत्वेनांगीकारे यथा सम्यग्विचारशून्यत्वमुत स्ववादमौर्ख्यं वा कारणं, द्वैतिनामपि तथैवेति भावः॥२५७॥

 धीदोषाच्चार्वाकादेर्विचारे सम्यक्त्वाभावाद्देहात्मबुद्धिरिति यदि समाधीयते, तदस्माकमपि समाधानं तुल्यमित्याह, सम्यगिति ।

सम्यग्विचारो नास्त्यस्य धीदोषादिति चेत्तथा ।
असन्तुष्टास्तु शास्त्रार्थं न त्वैक्षन्त विशेषतः ।। २५८ ॥

 सम्यग्विचारः संप्रदायसिद्धवेदान्तार्थविचारः । असन्तुष्टाः शास्त्रार्थः प्रति विश्वासरहिताः । शास्त्रार्थ शास्त्रसिद्धमद्वैतं । स्पष्टमन्यत् । शास्त्रसिद्धस्य सत्यचिद्रूपस्य "सच्चिद्रूपेण" सत्यप्यनुभवे विशेषाकारेणानन्दस्वप्रकाशकत्वादिरूपेण न पश्यन्ति ॥२५८॥

तत्त्वज्ञानफलनिरूपणम्

 एवं तत्वं विचार्य तत्फलं विचारयितुं फलप्रतिपादिकां श्रुतिमाह, यदेति ।

यदा सर्वे प्रमुच्यन्ते कामा योऽस्य हृदि स्थिताः ।
इति श्रौतं फलं दृष्टं नेति चेद्दृष्टमेव तत् ॥ २५९ ॥

 यथाऽस्व मुमुक्षोर्हृदि स्थिता "अहमिदं ममेदमित्यध्यासनिमित्तारागप्रयुक्ता ये कामास्तेसर्वे प्रमुच्यन्ते" । तदा "मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुत" (कठ.२. ६. १५) इत्युत्तरार्थे श्रुत्यैव कामविमोचनफलमुक्तम् । इदं फलं घटते वा न वेति विचारं प्रस्तौति, इतीति । इत्युक्तरीत्या श्रौतं श्रुत्युपदिष्टं फलं दृष्टं । तत्र न घटत इतुिं शंकते, 'नेति' विचारस्य फलं सर्वकामप्रमोकः । न कदाऽपि नानुभूयते, तथा च स फलमिति कथं वा वक्तुं शक्यत इतिचेत्समाधते, दृष्टमिति । तत्फलं दृष्ट्वैव अनुभवसिद्धमेवं । एवं च तव हेतुरसिद्ध इति भावः॥ २५९॥

 तदनुभवकाल क्यशेषेण दर्शयति, यदेति।

प्रकरणम् ॥६॥ ]
२३१
कल्याणपीयूषव्याख्यासमेता

यदा सर्वे प्रभिद्यन्ते हृदयग्रन्थयस्त्विति ।
कामा ग्रन्थिस्वरूपेण व्याख्याता वाक्यशेषतः ॥ २६० ॥

 यदा सर्वे प्रभिद्यन्ते हृदयग्रन्धयस्त्विति (कठ. २. ६. १५.) वाक्यशेषतः एतादृशवाक्यशेषेण कामा ग्रन्थिस्वरूपेण व्याख्याताः । एतादृशवाक्यशेषेण कामाः ग्रन्धिस्वरूपेण व्याख्यातत्वेन कामाः ग्रन्थिरूपत्वेन व्याख्यातप्रायाः एवं च परतत्त्वसाक्षात्कारे सति कामविमोक इति श्रुत्या कालविशेषोऽपि दर्शित इति तदानीम् तत्फलमनुभूयत इति तात्पर्यम् ॥२६०॥

 ननु लोके कामस्येच्छापरपर्यायतया दृष्टत्वात् ग्रन्धिशब्देन कथं कामो विवक्ष्यत इत्यांशंक्याह, अहंकारेति ।

अहंकारचिदात्मानावेकीकृत्याविवेकतः ।
इदं मे स्यादिदं मे स्यादितीच्छा: कामशब्दिताः ॥ २६१ ॥

 अविवेकतोऽहंकारचिदात्मानावहंकार: कर्तृत्वाभिमानी जीवः चिदात्मा निर्विकारः कूटस्थस्तावुभावेकीकृत्यान्यस्य धर्मानन्यस्मिन्नध्यस्येदं मे स्यादिदं मे स्यादिति जाया मे स्याद्वितं मे स्यादित्याकारिकाः इच्छाः इच्छाविशेषाः काम शब्दिताः कामशब्दवाच्याः । एवं चेच्छामात्रस्य न कामत्वेनात्र विवक्षितत्वम्, । किंत्वध्यासमूलकेच्छाविशेषस्यैवात्र कामत्वेन विवक्षिततया तस्य बन्धकत्वेन ग्रन्थित्वमुपपन्नमेवेति भावः ॥२६१ ।।

 यद्यध्यासमूलककामानां त्याग एव तत्वज्ञानफलं स्यात्तर्हीतरमानां तत्त्वज्ञानिनोऽभ्युपगमप्रसंग इत्यापत्तिमिष्टापत्या परिहरति, अप्रवेश्येति ।

अप्रवेश्य चिदात्मानं पृथक्पश्यन्नहंकृतिम् ।
ंइच्छंस्तु कोटिवस्तूनि न बाधो ग्रन्धिभेदतः ॥ २६२ ॥'

 चिदात्मानं कूटस्थमहंकारेऽप्रवेश्य अनध्यस्य अहंकृतिं कर्तृत्वाभिमानं पृथक् विविक्ततया पश्यन् कोटिवस्तूनीच्छन्नपि कामयमानोऽपि बाधो न ।

२३२
[चित्रदीप
पञ्चदशी

कुतः? ग्रन्थिभेदतः अध्यासमूलककामानां विच्छिन्नत्वात्। तेषामेव बंधकत्वादितरकामानां सत्वेऽपि तादृशकामाभावे बंधाभाव इति भावः ॥२६२॥

 नन्विच्छैव नोदेतीति किमिति तादृशानां कामानामभ्युपगम इत्यत आह, ग्रन्थिभेद इति ।

ग्रन्थिभेदेऽपि संभाव्या इच्छाः प्रारब्धदोषतः ।
बुद्ध्वापि पापबाहुल्यादसंतोषो यथा तव ।। २६३ ॥

 हृदयस्य ग्रन्थिभेदेऽपि प्रारब्धदोषत इच्छास्संभाव्याः । तत्र दृष्टान्तमाह, बुद्ध्वापीति । चितः प्रत्यक्षत्वं जगतो मिथ्यात्वं च बुद्ध्वाऽपि पापबाहुल्यात् प्रारब्धकर्मजन्यपापप्राबल्यात् यथा तवासंतोषो जायते तथेत्यर्थः ॥ २६३ ॥

 अध्यासाभावे केवलेच्छानामबाधकत्वमेव दृष्टान्तरूपेण विवृणोति, अहंकारेति।

अहंकारगतेच्छाद्यैर्देहव्याध्यादिभिस्तदा ।
वृक्षादिजन्मनाशैर्वा चिद्रूपात्मनि किं भवेत् ॥ २६४ ॥

 अहंकारगतेच्छाद्यैः कूटस्थेऽनध्यस्तैस्तदा देहव्याध्यादिभिर्वृक्षादिजन्मनाशैश्चिद्रूपात्मनि किं भवेत । न किमपीति भावः । अध्यासाभावे कूटस्थस्य देह संबंधाभावात्तद्गतव्याध्यादेर्न तस्य पीडा । अत्र वृक्षादिजन्मनाशैर्यथा कूटस्थस्य बाधो नास्ति तथा देहव्याधिभिश्च न बाधः । वा शब्द इवार्थः ॥ २६४ ॥

 अनन्तरं यथा व्याद्ध्यादिपीडाशान्तिस्तथा तत्पूर्वमपि चास्तु । तत इदं तत्त्वज्ञानफलं कथं भवेदित्याशंक्येष्टापत्त्या परिहरति, ग्रथिभेदादिति ।

ग्रन्थिभेदात्पुरात्येवमिति चेत्तन्न विस्मर ।
अयमेव ग्रन्थिभेदस्तव तेन कृती भवान् ।। २६५ ।।

 हृदयस्य ग्रन्थिभेदात्पुराण्यविवेकदशायामपि असंगचिद्रूपत्वेन कूटस्थ एवं व्याध्यादिभिरपीडित एवेति वदसि चेतदस्माकमपीष्टापत्तिरेव । ततस्तदसंगत्वं न विस्मर । अयमेव कूटस्थस्यासंगत्वविवेक एव तव ग्रन्थिभेद: पाशनाशः । तेन

प्रकरणम् ॥६॥ ]
२३३
कल्याणपीयूषव्याख्यासमेता

तदज्ञानेन भवान् कृती कृतकृत्यो भवति । कूटस्थस्यासंगत्वज्ञानमेव सर्वग्रन्थिभेद इत्यथः ॥ २६५ ॥

 ज्ञान्यज्ञानिनोर्हृदयग्रन्थेर्भावाभावावेव वैषम्यहेतू इत्याह, नैवमिति ।

नैवं जानन्ति मूढाश्चेत्सोऽयं ग्रन्थिर्नचापरः ।
ग्रन्थितद्भेदमात्रेण वैषम्यं मूढबुद्धयोः ॥ २६६ ॥

 यतो मूढाः एवं कूटस्थस्य नित्यासंगतां न जानन्ति अतोऽयं पूवोंक्तो ऽध्यासमूल इच्छाविशेष एव ग्रन्थिः, अपरो न । मूढबुद्धयोर्ज्ञानिज्ञानिनो ग्रन्थितद्वेदमात्रेण वैषम्यम् । ग्रन्थेस्सत्वे मूढत्वं तद्भेदे बुद्धत्वमिति वैष- भ्यम् ॥ २६ ॥

 ज्ञान्यज्ञानिनोभेद एतत्कृत एव न तु प्रवृत्तिनिवृत्तिकृत इत्याह, प्रवृत्ता-

प्रवृत्तौ वा निवृत्तौ वा देहेन्द्रियमनोधियाम् ।
न किंचिदपि वैषम्यमन्त्यज्ञानिविबुद्धयोः ॥ २६७ ॥

 प्रवृत्तौ कर्मणामाचरणे, निवृत्तौ तदनाचरणे । स्पष्टमन्यत् ॥ २६७ ॥

 तत्र दृष्टान्तमाह,व्रात्येति ।

व्रात्यश्रोत्रिययोर्वेदपाठापाठकृता भिदा ।
नाहारादावस्ति भेदस्सोऽयं न्यायोऽत्र योज्यताम् ॥ २६८ ॥

 व्रात्य उपनयनादिसंस्कारहीनः । श्रोत्रियो वेदेषु शिक्षितस्सदाचारसंपन्नः। भिदा भेदः । स्पष्टमन्यत् ॥२६८॥

 ग्रंथिशून्यस्य ज्ञानिनो लक्षणं गीतावाक्येनाचष्टे, नेति । (गी. १८-१०)

न द्वेष्टि संप्रवृत्तानि न निवृत्तानि कांक्षति ।
उदासीनवदासीन इति ग्रन्थिभिदोच्यते ॥ २६९ ॥

२३४
[चित्रदीप
पञ्चदशी

 ज्ञानी संप्रवृत्तान संप्राप्तानि दुःखानि न द्वेष्टि । निवृत्तानि सुखानि न कांक्षति । किं तूदासीनः प्रवर्तते । इतीयमेव ज्ञानिनो ग्रन्थिभिदा हृदयग्रन्थेर भाव उच्यते । सुखदुःखनिवृत्तिप्राप्तयोर्न ज्ञानी विकारमेतीति भावः ॥ २६९ ॥

 ननु ज्ञानान्तरमप्यौदासीन्यपरमिदं वाक्यम् , न तु ग्रन्थिभेदार्थबोधक मित्याशंक्य परिहरति, औदासीन्यमिति ।

औदासीन्यं विधेयं चेद्वच्छब्दव्यर्थता तदा।
न शक्ता अस्य देहाद्य इति चेद्रोग एव सः ॥ २७० ॥

 औदासीन्यमेव विधेयमेतद्वाक्येन बोध्यमित्युच्यते चेत्तदा वच्छब्व्यर्थता उदासीनवदित्यत्र वच्छब्दस्य वैयर्थ्यम् स्यात् । तत्र ह्युदासीनो भूत्वाऽऽसीन इति मोक्तम् । किं तूदासीनवदासीन इत्युक्तम् । तस्मादुदासीन इव दृश्यते । स्वतस्तु सर्वपाशविनिर्मुक्तत्वात्सुखदुःखाभ्यां न स्पृश्यते । अतो नेदं वाक्यमौदासीन्यपरं किंतु ग्रन्थिशून्यत्वे प्रमाणमित्यर्थः । ननु ज्ञानिनः प्रवृत्तिनिवृत्त्यभावे सामर्थ्याभाव एव कारणं न तु ग्रन्थ्यभाव इत्याशंक्याह, नेति । अस्य ज्ञानिनो देहाद्या देहेन्द्रियादयः प्रवृत्तिनिवृत्योर्न शक्त असमर्था इति चेत्स शक्त्यभावो रोग एव । रोगनिमित्तक एव न त्वसंगत्वज्ञाननिमित्तकः ॥२७०॥

 ब्रह्मज्ञानिनोऽसंगनिमित्तमौदासीन्यमशक्तिकृतमिति वदतां बुद्धिकौशलमुपहसति, तत्त्वबोधमिति ।

तत्त्वबोधं क्षयं व्याधिं मन्यन्ते ये महाधियः ।
तेषां प्रज्ञाऽतिविशदा किं तेषां दुश्शकं वद ॥ २७१ ॥

 ज्ञानिनस्तत्त्वबोधं तत्त्वज्ञाननिमित्तमसंगस्वभावं क्षयं व्याधं राजयक्ष्मेति ये महाधियो मन्यन्ते तेषां प्रज्ञाऽतिविशदा अत्यन्तनिर्मला । तेषां दुश्शकं किमस्तीति वदेति सोपहासं वचः ॥ २७१ ॥

 ननु केवलमस्थाने परिहासोऽयं यतो ज्ञानिनामौदासीन्यं पुराणप्रसिद्ध मिति चेद्ज्ञानिनोऽपि प्रवृत्त्यादेः श्रुतौ प्रतिपादनात्तन्नेत्याह,भरतादेरिति ।

प्रकरणम् ॥६॥ ]
२३५
कल्याणपीयूषव्याख्यासमेता

भरतादेरप्रवृत्तिः पुराणोक्तेति चेत्तदा ।
जक्षन् क्रीडन् रतिं विंदन्नित्यश्चौषीर्न किं श्रुतिम् ॥२७२ ॥

 भरतादेर्ज्ञानिनो जनस्यापि लोकव्यवहारेऽप्रवृत्तिः पुराणोक्ता पुराणप्रसिद्धेति चेत्तदा जक्षन् क्रीडन् रतिं विंदन्निति, “जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा जातिभिर्वा वयस्यैर्वा नोपजनं स्मरन्निदं शरीर’ (छां. ८. १२. ३.) मिति, श्रुतिं नाश्रौषीः किम् ? प्रवृत्तिप्रतिपादकं श्रौतं वाक्यं त्वया किं न श्रुतमित्यर्थः॥२७२॥

 किंच तव शंकाऽपि पुराणतात्पर्यानभिज्ञतामूलिकानुभवविरुद्धा चेत्याह,नेति।

न ह्याहारादि संत्यज्य भरताद्याः स्थिताः क्वचित् ।
काष्ठपाषाणवत्किम्तु संगभीता उदासते ॥ २७३ ॥

 स्पष्टः पूर्वार्धः। काष्ठपाषाणवदचेतनपदार्था इव न स्थिताः । किन्तु तत्र प्रवर्तन्त एवेत्यनुभवः । संगभीता उदासते औदासीन्येन वर्तन्ते । नान्तरीयक- प्रवृत्तीतरप्रवृत्तिशून्या एव वर्तन्त इति पुराणतात्पर्यविषयीभूतोऽर्थ इति तात्पर्यम् ॥२७३॥

 निस्संगत्वमेव सर्वैर्मुमुक्षुभिरेष्टव्यंमिति तदेव स्तौति, संगीति ।

संगी हि बाध्यते लोके निस्संगः सुखमश्नुते ।
तेन संगः परियाज्यः सर्वदा सुखमिच्छता ॥ २७१ ॥

 स्पष्टोऽर्थः ॥२७४ ॥

 ननु विषयाभिमानत्यागस्यैव ज्ञानिलक्षणत्वेऽन्तर्विषयाभिमानशून्येषु बहिरभिमानवद्वयवहरत्स्वज्ञत्वं जनैः कथं व्यवह्रियत इत्याशंक्य परिहरति,अज्ञात्वेति।

अज्ञात्वा शास्त्रहृदय मूढो वक्त्यन्यथाऽन्यथा ।
मूर्खाणां निर्णयस्त्वास्तामस्मत्सिद्धान्त उच्यते ॥ २७५॥

२३६
[चित्रदीप
पञ्चदशी

 शास्त्रहृदयं तत्त्वम् । अन्यथाऽन्यथा ज्ञानिनमज्ञत्वादिप्रकारैर्वक्ति व्यवहरति। स्पष्टमन्यत् ॥ २७५ ॥

 वेदान्तसिद्धान्तस्वरूपमाह वैराग्येति ।

वैराग्यबोधोपरमाः सहायास्ते परस्परम् ।
प्रायेण सह वर्तन्ते वियुज्यन्ते क्वचित् क्वचित् ॥ २७६ ॥

 वैराग्यबोधोपरमाः वैराग्यं विषयेषु वीतरागत्वं बोधो ब्रह्मात्मनोरैक्यज्ञानम् उपरमो विषयेभ्यो बुद्धिनिवृत्तिः, त एते परस्परमन्योन्यं सहायास्सहकारिणः । एते प्रायेण सह वर्तन्ते । क्वचित् कचिद्वियुज्यन्ते प्रत्येकमप्यवतिष्ठन्तीत्यर्थः ॥२७६॥

 प्रत्येकमवस्थितिः कुत अवसीयत इत्यत आह, हेत्विति ।

हेतुस्वरूपकार्याणि भिन्नान्येषामसङ्करः ।
यथाववगन्तव्यः शास्त्रार्थं प्रविविच्यता ॥ २७७ ॥

 एषां वैराग्यबोधोपरमाणां हेतुस्वरूपकार्याणि भिन्नानि । । एवं च तेषां हेतुभेदात्स्वरूपभेदात्कार्यभेदाच्च भेदसिद्धिः । अतः प्रत्येकमप्यवस्थितिस्सिद्धा। तदाह, एषामसङ्कर इति । शास्त्रार्थ शास्त्राणां भावं प्रविविच्यता पुरुषेण एषां वैराग्यादीनां असङ्करो भेदो यथावदवगन्तव्यः । प्रायेण सहावस्थानमादायाभेदभ्रमो न कार्य इति तात्पर्यम् ॥ २७७ ॥

वैराग्यभेदोपरतीनां हेतुकार्यस्वरूपविचारः।

 वैराग्यस्य हेतुस्वरूपकार्याण्याह, दोषेति ।

दोषदृष्टिर्जिहासा च पुनर्भागेष्वदीनता।
असाधारणहेत्वाद्या वैराग्यस्य त्रयोऽप्यमी ॥ २७८ ॥

 विषयेषु दोषदृष्टिः अनित्यात्वादिदोषपरिशीलनं वैराग्यस्य हेतुः । विषय भोगानां जिहासा हातुमिच्छा वैराग्यस्य स्वरूपम् । पुनर्भोगेषु विषयेष्दीनता

प्रकरणम् ॥६॥ ]
२३७
कल्याणपीयूषव्याख्यासमेता

प्रवृत्त्यभावस्तस्य कार्यम् । एवममी त्रयो वैराग्यस्यासाधारणहेत्वाद्याः। आद्य शब्देन स्वरूपकार्ये गृह्येते ॥ २७८ ॥

 अद्य बोधस्य हेत्वादय उच्यन्ते, श्रवणेति ।

श्रवणादित्रयं तद्वत्तत्त्वमिथ्याविवेचनम् ।
पुनर्ग्रन्थेरनुदयो बोधस्यैते त्रयो मताः ॥ २७९ ॥

 श्रवणादित्रयं श्रवणमनननिदिध्यासनानि तद्वत्तत्त्वमिथ्याविवेचनं तत्त्वतो मिथ्यायाः पृथक्करणम् ब्रह्म सत्यं जगन्मिथ्येत्याकारकं ज्ञानमित्यर्थः । पुनर्हृदयस्य ग्रन्थेरनुदयोऽनुत्पत्तिस्तस्य कार्यम् । एवमेते त्रयः क्रमेण बोधस्य हेतुस्वरूपकार्याणीति मताः ॥२७९॥

 अनन्तरमुपरतेर्हेत्वादय उच्यन्ते, यमेति ।

यमादिधीर्निरोधश्च व्यवहारस्य संक्षयः ।
स्युर्हेत्वाद्या उपरतेरित्यसंकर ईरितः ॥ २८० ॥

 यमादिः आदिशब्देन नियमासनप्राणायामप्रत्याहारध्यानधारणसमाधयो गृह्यन्ते । धीनिरोधश्चित्तवृत्तेर्नियमनं, व्यवहारस्य संक्षयो नाशः, नैष्कर्म्यमिति यावत्, एवमुपरतेरेते क्रमशो होत्वाद्याः स्युः । एवं हीत्वादीन्निरूप्य प्रतिज्ञातमसंकरमुपसंहरति, इतीति । इत्येवं तेषामसंकरे भेद ईरित उक्तः ॥२८०॥

 वैराग्यबोधोपरमानां मध्ये प्रधानत्वं तत्त्वबोधस्येतरयोस्तु तदुपकारित्वमभिहितमित्याह, तत्त्वबोध इति ।


तत्त्वबोधः प्रधानम् स्यात्साक्षान्मोक्षप्रदत्वतः।
बोधोपकारिणावेतौ वैराग्योपरमावुभौ ॥ २८१ ॥

 सुलभा पदयोजना । साक्षादितरसहायमनपेक्ष्य। ब्रह्माहमस्मीति ज्ञानस्यैव ब्रह्मभावाप्तिकारणत्वम् । "तमेवं विदित्वातिमृत्युमेति नान्यः पंथा विद्यतेऽयनाये"ति श्रुतेः । (श्वे. ३.८.) साक्षात्फलजनकत्वेन तस्य प्राधान्यम् । "ब्रह्मणो निर्वेदमाया न्नास्त्यकृतः कृतेन" (मुं. १.२.१३) शान्तो दान्त उपरतस्तितिक्षुस्समाहिती

२३८
[चित्रदीप
पञ्चदशी

भूत्वाऽत्मन्येवात्मानं पश्येदि"ति (मुम्.१.२.१३.) श्रुत्योरितरयोः मोक्षे साक्षात्कारणस्य बोधस्योपकारित्वम् ॥२८१॥

 प्रायेण सहभावे कश्चित्प्रत्येकावस्थाने च कारणमाह, त्रय इति ।

त्रयोऽप्यत्यन्तपक्वाश्चैन्महतस्तपसः फलम् ।
दुरितेन क्वचित्किंचित्कदाचित्प्रतिबध्यते ॥ २८२ ॥

 पूर्वार्धः स्पष्टः । दुरितेन पूर्वजन्मार्जितेन क्वचिद्यस्मिन् कस्मिन् वा पुरुषे कदाचिद्यदा कदापि वा किंचित्त्रयाणां मध्ये यत्किंचित्प्रतिबध्यते । तेन यस्य प्रतिबंधकं दुरितं तत्र तत्परिहारेणेतरयोद्वयो: स्थितिः । यत्र द्वयोः प्रतिबंधकं दुरितं तत्रेतरस्यावस्थानमिति प्रत्येकावस्थानमपि सिद्धम् ॥ २८२॥

 तेषां प्रत्येकमवस्थाने तारतम्येन फलविशेषमाह, वैराग्येति ।

वैराग्योपरती पूर्णे बोधस्तु प्रतिबध्यते ।
यस्य तस्य न मोक्षोऽस्ति पुण्यलोकस्तपोबलात् ॥ २८३ ॥

 यस्य वैराग्योपरती पूर्णे किंतु तत्त्वस्य बोधः दुरितबलेन प्रतिबध्यते निरुध्यते चेत् तस्य मोक्षो नास्ति । किंतु तपोबलाद्ब्रह्मादिपुण्यलोकोऽस्ति । पापपुण्यकृतान् लोकानुषित्वे (गी.६. ९१)ति, स्मृतेः ॥२८३॥

सतीतरयोः प्रतिबद्धयोः फलमाह, पूर्ण इति ।

पूर्णे बोधे तदन्यौ द्वौ प्रतिबद्धौ यदा तदा ।
मोक्षो विनिश्चितः किन्तु दृष्टदुःखं न नश्यति ॥ २८४ ॥

 पूर्वार्धः स्पष्टः । तदा देहपातानन्तरं मोक्षो विनिश्चितः । किंतु दृष्टदुःखं प्रत्यक्षेणानुभूयमानं दुःखं व्यावहारिकं तापत्रयं न नश्यति नोपशाम्यति । जीव न्मुक्तिसुखम्, तत्र नास्तीति भावः ॥ २८४॥

 परिपाकावस्थाम् फलमुखेन सार्धश्लोकेन दर्शयति, ब्रह्मेति ।

प्रकरणम् ॥६॥ ]
२३९
कल्याणपीयूषव्याख्यासमेता

ब्रह्मलोकतृणीकारो वैराग्यस्यावधिर्मतः ।
देहात्मवत्परात्मत्वदाढर्ये बोधस्समाप्यते ॥ २८५ ॥

 ब्रह्मलोकतृणीकारः ब्रह्मलोके यत्सुखं तस्यापि तृणवन्निरसनं वैराग्यस्या- वधिस्सीमेति मतः । देहात्मवत् यथाऽज्ञानदशायां देह, एवात्मेति दृढं ज्ञानं तथैव परात्मत्वदार्ढ्ये ब्रह्माहमस्मीति दृढज्ञाने बोधः समाप्यते ॥ २८५॥

सुप्तिवद्विस्मृतिस्सीमा भवेदुपरमस्य हि।
दिशाऽनया विनिश्चेयं तारतम्यमवान्तरम् ॥ २८६ ॥

 सुप्तिवद्यथा सुप्तौ सर्वव्यवहारोपशमस्तद्वत्सुर्वव्यवहारस्य विस्मृतिरुपरमस्य सीमा भवेत् । एवं परिपाकावस्थां प्रदर्श्य तत्तत्पूर्वावस्थातस्तेषां तारतम्यमेतन्मार्गेणैव स्वबुद्ध्या निश्चेयमित्याह, दिशेति । अनया दिशा एतन्मार्गेणावान्तर सम्यग्वैराग्यबोधोपरमाणां तारतम्यं न्यूनाधिकभावं विनिश्चेयं स्वबुद्ध्योहनीयम् ॥ २८६ ॥

 ननु तत्त्वबोधवतामपि व्यवहारे वैषम्यदर्शनात् ज्ञानस्य मुक्तिहेतुत्वमसिद्धमित्याशंक्याह, आरब्धेति ।

आरब्धकर्मनानात्वाद् बुद्धानामन्यथाऽन्यथा ।
वर्तनं तेन शास्त्रार्थे भ्रमितव्यं न पंडितैः ॥ २८७ ॥

 आरब्धकर्मनानात्वात् बुद्धानामपि वर्तनमन्यथाऽन्यथा नानाप्रकारम् । तत्तत्फलानुरोधेन बहुप्रकारमित्यर्थः । तेन फलभेदेन प्रवर्तनभेदस्योपपन्नवात्प्रवृत्तेः फलनाशपर्यन्तत्वात् सकलफलनाशे बंधकप्रवृत्तेस्सर्वात्मना नाशान्मुक्तिरिति क्रम इति ज्ञानात्कैवल्यमिति शास्त्रार्थे पंडितैर्न भ्रमितव्यं न विप्रतिपत्तव्यम् । बोधस्य मुक्तिहेतुत्वेऽप्यन्यस्य प्रतिबंधकस्य सद्भावे बोधफलीभूतं कैवल्यं न सिध्यति । यदा प्रतिबंधकनिवृत्तिस्तदा कैवल्यमिति नान्वयव्यभिचार इति भावः ॥ २८७॥

२४०
[चित्रदीप
पञ्चदशी

 नन्वेवं सति विदेहमुक्तिरेव मुक्तिरित्यभ्युपेयम् । कथं जीवन्मुक्तिर्घटते ? तस्यादेहपातं प्रतिबंधककर्मफलस्य सत्वात् । प्रतिबंधकाभावविशिष्टस्य बोधस्य तदानीमभावेन मुक्तेरनुदयात् । तदानीं मुक्तिवव्यवहारासंगतोरित्याशंकां परि हरति, स्वेति ।

स्वस्वकर्मानुसारेण वर्ततां ते यथा तथा।
अबशिष्टस्सर्वबोधः समा मुक्तिरिति स्थितिः ।। २८८ ॥

 ते ज्ञानिनः स्वस्वकर्मानुसारेण यथा तथा येन केनापि प्रकारेण वर्ततां । नाम । सर्वबोधस्सर्वेषां बोधोऽपरोक्षात्मज्ञानमविशिष्टो भेदशून्यः समान एवेत्यर्थः।। तेषां मुक्तिर्ब्रह्मभावापत्तिस्समेति च स्थितिश्शास्त्रनिर्णयः । अतो मुक्तिरपि समेति भावः । एवं च मुक्तिर्विषयसंगविमोक एव न तु सर्वविषयनाश इत्याकूतम् ॥२८८॥

 प्रकरणस्य तात्पर्यमादावुदाहृतदृष्टान्तस्मरणपूर्वकं संक्षेपत आह, जगदिति ।

जगच्चित्रं स्वचैतन्ये पटे चित्रमिवार्पितम् ।
मायया तदुपेक्ष्यैव चैतन्यं परिशेष्यताम् ॥ २८९ ॥

 यथा धौते पटे चित्रकारेणार्पितं चित्रमिव स्वचैतन्ये स्वमेव चैतन्यं तस्मिन् जगच्चित्रम् नानावर्णसंयुक्तचित्रसदृशम् जगन्माययार्पितम् । तदुपेक्ष्येव नेति नेतीति निरस्यैव न तु पृथक्कृत्य चैतन्यं शुद्धं परिशेष्यताम् । रागद्रव्याणां पृथक्कारेण शुद्धपट एव विवेचकेन यथा ज्ञायते तद्वच्चैतन्यं परिशेष्यतामित्यर्थः । पृथक्करणे च चित्रस्थविग्रहादीनां विविक्तपटज्ञातुरभानं केवलपटस्य च भानं यथा तद्वत् ज्ञानिनो विविक्तचैतन्यस्य भानं जगदभानमिति भावः ।। २८९॥

 प्रकरणाभ्यासफलकथनेनोपसंहरति, चित्रेति ।

चित्रदीपमिमं नित्यं येऽनुसंदधते बुधाः ।
पश्यन्तोऽपि जगच्चित्रम् ते मुह्यन्ति न पूर्ववत् ॥ २९० ।।

प्रकरणम् ॥६॥ ]
२४१
कल्याणपीयूषव्याख्यासमेता

 यथा पटे चित्रकारेण रंजितं चित्रं दीपेन प्रकाशितं भवति तथा चैतन्ये माययाऽर्पितं जगच्चित्रं यस्मिन् प्रकरणे प्रकाशितं तदिमं चित्रदीपनामकं प्रकरणं ये बुधा नित्यमनुदिनं मनस्यनुसंदधते ते इंदं जगच्चित्रं पश्यन्तोऽपि पूर्ववदज्ञान दशायामिव न मुह्यन्ति न भ्रान्तिमाप्नुवन्ति ॥ ३९०॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनानि

गोत्रसमुद्धृतेन लिङ्गनसोमयाजिना विरचितेयं चित्रदीप-

प्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति चित्रदीपप्रकरणम् ।

अथ
कल्याणपीयूषव्यख्यासमेता
पचदशी
तृप्तिदीप प्रकरणम् ॥ ७ ॥


प्रकरणविषयीभूतश्रुतिकथनम् ।

 एवं शास्त्रार्थम् सदृष्टान्तं संबोध्य तद्वोधफलम् दर्शयितुमिदं प्रकरणमारभ्यते। तत्वज्ञानस्य फलं तृप्तिरेवेति बोधिकां श्रुति (बृ. ४.४. १२.) मुदाहरति, आत्मानमिति ।

आत्मानं चेद्विजानीयायमस्मीति पूरुषः ।
किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥ १॥

 पूरुषो वैदिको दीर्घः जीवोऽहमयं स्वयंप्रकाशं परब्रह्मस्मीत्यात्मानं स्वयमेव विजानीयाच्चेत् यदि जानाति तदाऽप्तकामत्वात् किं भोग्यजातमिच्छन् भोक्त्रभावात् कस्य कामाय शरीरं परितप्यमानं स्वयमनु अनुसृत्य संज्वरेत् तप्येत ? जगतस्तदन्तःपातिनो: काम्यकामुकयोश्च मिथ्यात्वेन निरासे निस्नेहदीपवत्संताप:शनैः शाम्यतीति १३६ श्लोके ग्रंथकर्त्रा व्याख्यातेयं श्रुतिः ।

 अर्थाच्छ्रुतेः पूर्वार्धे, (१) पुरुष:, (२) अयमात्मा (३) अस्मीति विज्ञानमिति, त्रयो विषया विचार्या भवन्ति । तत्र पुरुषशब्दो द्वितीयादिषष्ठान्तश्लोकेषु, अयमात्मेति, सप्तमादिद्वाविंशान्तेषु श्लोकेषु अस्मीति, एकोनसप्ततितमादिषण्णवतिश्लोकेषु च क्रमशो विचारिता: । उत्तरार्धे(१) इच्छा, (२) भोक्ता, (३) तस्य संतापश्च, विचार्य विषयत्रिकम् । तत्रेच्छाशब्दार्थः पंचत्रिंशदुत्तरशततमाद्यैकनवत्युत्तशततमान्तेषु (१३५-१९१) श्लोकेषु, भोक्तृशब्दार्थः द्विनवत्युत्तरशततमाद्ये

प्रकरणम् ॥७॥ ]
२४३
कल्याणपीयूषव्याख्यासमेता

कविंशत्युत्तरद्विशतनमान्तेषु श्लोकेषु (१९२-२२१), शरीरस्य तापत्रयस्वरूपम् द्वांविशत्युत्तरद्विशततमादिपंचाशत्युत्तरद्विशततमान्तेषु लोकेषु च।(२२२-२५०), विवृतः। एवं विचारेण कृतं कृत्यम् प्राप्तं प्रापणोयमित्याकारिका प्रकरणविषयभूता तृप्तिरेकपंचाशदुत्तरद्विशततमाद्यष्टनवत्युत्तरद्विशततमान्तेषु (२५१-१९८) श्लोकेषु, प्रदर्श्यते ॥ १ ॥

 श्रुतिबोधिता तृप्तिरुपदर्शितश्रुत्यभिप्रायनिश्चयमन्तरा न स्फुटीभवतीति तात्पर्येण श्रुतिव्याख्यामारभमाणस्तृप्तिभवनफलकं व्याख्यानं प्रतिजानीते, अस्या इति ।

अस्याः श्रुतेरभिप्रायः सम्यगत्र विचार्यते ।
जीवन्मुक्तस्य या तृप्तिः सा तेन विशदायते ॥ २ ॥

 स्पष्टोऽर्थः । या शस्त्रानुभवप्रसिद्धा तृप्तिः ॥२॥

तद्गतपुरुषशब्दार्थविचारः ।

 श्रुतिगतपूरुषशब्दार्थविवक्षया संक्षेपतः सृष्टिप्रशंसां निक्षिपति, मायेति

मायाभासेन जीवेशौ करोतीति श्रुतत्वतः ।
कल्पितावेव जीवेशौ ताभ्यां सर्वं प्रकल्पितम् ॥ ३॥

 सुलभा पदयोजना । गुणत्रयात्मकप्रकृतेर्मायाविद्याभ्यां द्वैविध्यमिति तत्र मायाप्रतिबिंबित ईश्वरोऽविद्यावशगो जीव इति जीवेशयोः कल्पितंत्वम् च तत्त्वविवेक प्रकरणे सुष्ठूक्तम्, पंचदशादि सप्तदशमान्तेषु, श्लोकेषु, चित्रदीपे २१३-१३६ श्लोकेषु च ॥ ३ ॥

 जीवेश्वरसृष्टिं विभागेन स्मारयति, ईक्षणेति ।

ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता ।
जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥ ४ ॥

 अयमेवश्लोकश्चित्रदीपे त्रयोदशोत्तरद्विशततमे (२१३) श्लोकरूपेण । सविस्तरं व्याख्यात इति नात्राभ्यस्यते ॥४॥

२४४
[तृप्तिदीप
पञ्चदशी

 अथ पूरुषशब्दो व्याख्यायते, भ्रमेति ।

भ्रमाधिष्ठानभूतात्मा कूटस्थासंगचिद्वपुः ।
अन्योन्याध्यासतोऽसंगधीस्थजीवोऽत्र पूरुषः ॥ ५॥

 कूटस्थासंगचिद्वपुः कूटस्थो निर्विकारः असंगः चिद्वपुः ज्ञानस्वरूपश्च भ्रमाधिष्ठानभूतात्मा भ्रमस्य देहेन्द्रियादिधर्माध्यासेनान्यधाग्रहणस्याधिष्ठानभूतात्मा आधारभूतः आत्मा स्वयमसंगो निर्विकारश्च बुद्धौ चिदाभासरूपेण प्रतिबिंबितो ऽन्योन्याध्यासत अन्यस्मिन्नन्यमन्यधर्मोश्चारोप्येतरेतराविवेकतया तादात्म्याध्यासेन असंगधीस्थजीवः स्वेन संगरहितायां धियि यस्तिष्ठति स जीवशब्दाभिधानो ऽत्रास्यां श्रुतौ पूरुष इत्युच्यते । पुरि देहे शेते इति पुरुषः । “पुरितति शेते” (बृ. २.१.१९) इति श्रुतेः । पुरुष एव पूरुषः । कूटस्थचैतन्यस्य बुद्धौ प्रतिबिंब एव जीव इत्युच्यते ॥ ५॥

 ननु बुद्धिस्थचिदाभासस्यैव जीवत्वम् । किं तत्राधिष्ठानवैशिष्ट्येनेत्याशंकां परिहरति, सेति ।

साधिष्ठानो विमोक्षादौ जीवो विक्रियते न तु ।
केवलो निरधिष्ठानविभ्रान्तेः क्वाप्यसिद्धितः ॥ ६ ॥

 साधिष्ठानः अधिष्ठानं कूटस्थो यस्मिन्नन्यधर्मा अध्यस्यन्ते तेन सहिततद्विशिष्टो जीवश्चिदाभासरूपो विमोक्षादौ विमोक्ष आत्यन्तिकनिःश्रेयसं, आदिशब्देन स्वर्गाद्युत्तमलोका गृह्यन्ते, तेषु तेषामवाप्तवधिक्रियते । ब्रह्मसाक्षात्कारे कर्मसपादिताभ्युदयस्वरूपस्वर्गादिके वा कूटस्थविशिष्टस्यैव चिदाभासस्याधिकारः । न तु केवलो निरधिष्ठानोऽधिक्रियते । तत्र हेतुमाह, निरधिष्ठान इति। निरधिष्ठानविभ्रान्तेरधिष्ठानरहितस्यारोप्यमानस्य भ्रान्तेस्तन्मात्रगोचराया भ्रान्तेः क्वापि यत्र कुत्राप्यसिद्धितोऽविद्यमानत्वात् । लोकेऽपि रज्जुमनवगाह्य सर्पभ्रान्तिर्न दृश्यते । तद्वदिहापि कूटस्थमनवगाह्य चिदाभासमात्रविषयिणी भ्रान्तिर्नोदेति । एवं जीवभ्रान्तिरधिष्ठानाभासोभयावगाहिन्येव, न तु केवलभासगोचरा । अतो भ्रान्तिविषयो जीवोऽधिष्ठानविशिष्टाभासरूप इत्यवश्यं वक्तव्यमिति भावः ॥६॥

प्रकरणम् ॥७॥ ]
२४५
कल्याणपीयूषव्याख्यासमेता

 एवं भ्रान्तिस्वरूपसामान्यनिरूपणेनाधिष्ठानाविशिष्टस्य जीवत्वमिति निरूप्य विशेषध्रान्तावपि तत्साहित्यं दर्शयति श्लोकद्वयेन, अधिष्ठानेति ।

अधिष्टानांशसंयुक्तं भ्रमांशमवलंबते ।
यदा तदाहं संसारीत्येवं जीवोऽभिमन्यते ॥ ७ ॥

 यदा जीवोऽधिष्ठानांशसंयुक्त अधिष्ठानांशः कूटस्थस्तेन संयुक्तं भ्रमांश मसत्यात्मकं चिदाभासोपेतमवलंबते देहद्वयं स्वीकरोति स्वस्वरूपत्वेनांगीकरोति तदा जीवः अहं संसारीत्यभिमन्यते अभिमानवान् भवति । जीवस्यावस्थाद्वयं वर्तते, अहं संसारीति ज्ञानमेकम्, असंगचिद्रूपमित्यन्यत् । यदि जीवस्वरूपं । चिदाभासमात्रमेव न तु तत्र कूटस्थस्यान्तर्भावस्तदा चिदाभासांशस्य मिथ्यात्वा त्परित्यागावस्थायां जीवस्य सर्वथा विलयादहमसंगश्चिद्रूप इति लोके ज्ञानिनां व्यवहाराभाव एवेति भावः ॥ ७॥

अस्मीति शब्दार्थविचारः।

 जीवस्याहं संसारीत्यभिमानः कदा नश्येदित्यत आह भ्रमेति ।

भ्रमांशस्य तिरस्कारादधिष्ठानप्रधानता ।
यदा तदा चिदात्माऽहमसंगोऽस्मीति बुध्यते ॥ ८ ॥

 यदा कूटस्थचिदाभासांशयोर्मिथ्याभूतस्य भ्रमांशस्य तिरस्काराद्विवेचना पूर्वकनिरसनात् । अधिष्ठानप्रधानता अधिष्ठानस्य कूटस्थांशस्य स्वरूपत्वं जीवेन स्वीक्रियते तदाहं चिदात्मा असंगोऽस्मीति बुध्यते जानाति ॥ ८ ॥

 अधिष्ठानस्यापि जीवस्वरूपान्तरगतत्वेऽहं संसार्यहमंसंगोऽस्मीति प्रतीतिः प्रमाणत्वेन प्रदर्शिता । तत्राहमसंगोऽस्मीति प्रतीतिः प्रमैव भवितुं नार्हति, असंगेऽहंकारविशिष्टतायाः बाधितत्वादित्याशंक्य परिहरति, नेति ।

नासंगेऽहंकृतिर्युक्ता कथमस्मीति चेच्छुणु ।
एको मुख्यो द्वमुख्यावित्यर्थस्त्रिविधोऽहमः ॥ ९॥

२४६
[तृप्तिदीप
पञ्चदशी

 असंगे चिदात्मन्यहंकृतिरहंकारो न युक्ता । तथा सत्यस्मीति व्यवहारः कथं युज्यते ? अहमस्मीति शब्दाभ्यामहंकारविशिष्टस्यैव प्रतीत्या तद्रहिते कथम् तादृशशब्दप्रयोगः ? इत्युच्यते चेत् , समाधत्ते, शृण्विति । अहमोऽस्मच्छब्दस्य एको मुख्योऽर्थ: द्वावमुख्यावित्यर्थस्त्रिविधः त्रिप्रकारकः ॥ ९॥

 अत्र त्रैविध्यस्य - कोपयोग इत्याशंकां मनसि निधाय द्वाभ्यामुपयोगं । दर्शयति, अन्योन्येति ।

अन्योन्याध्यासरूपेण कूटस्थाभासयोर्वपुः।
एकीभूय भवेन्मुख्यस्तत्र मूढैः प्रयुज्यते ॥ १० ॥

 कूटस्थाभासयोर्वपुः स्वरूपमन्योन्याध्यासरूपेणोभयोस्तादात्म्याध्यासरूपे णैकीभूय अविद्यया मुख्योऽर्थो भवेत् । कूटस्थचिदाभासयोर्विवेकज्ञानशून्यैर्मूढै: प्रयुज्यत इति तत्र प्रयुज्यते । ज्ञानिनोऽपि विवेकोदयात्पूर्वं मूढत्वाविशेषादत्रत्य मूढशब्देनावस्थाभेदेन तेऽपि संगृहीताः । अतोऽयमर्थः सार्वजनीनव्यवहारविषय इति मुख्य इत्युच्यते ॥ १०॥

 अनन्तरं मुख्यार्थमाह, पृथगिति ।

पृथगाभासकूटस्थावमुख्यौ तत्र तत्त्ववित् ।
पर्यायेण प्रयुङ्क्तेऽहंशब्दं लोके च वैदिके ॥ ११॥

 आभासकूटस्थौ पृथक् प्रत्येकतोऽस्मच्छब्दार्थत्वेन विवेकतः तत्र तत्तदर्थे तत्वविदहम्शब्दम् लोके लोकव्यवहारे वैदिके च पर्यायेण कादाचित्कतया प्रयुङ्क्ते । भिन्नार्थप्रयोगस्य कादाचित्कत्वोक्त्या एकीभूतार्थेऽपि स प्रयुङ्क्त इति सूचितम् । एतेनैतदर्थयोरसार्वजनीनत्वादमुख्यार्थत्वं लोके इति सार्वजनीनव्यवहारविषये प्रवाहरूपे गंगायां जलमिति व्यवहारो मुख्य इति प्रयोजनापेक्षया कतिपयजन व्यवहारविषये तीररूपार्थे गंगायां घोष इति व्यवहारोऽमुख्य इति च व्यवस्था दृश्यते । ज्ञानिनो ब्रह्माहमस्मीत्यादिव्यवहारेऽहंशब्देन कूटस्थमात्रं बुध्यते । अहं ब्रह्म जानामीत्यत्र तस्य ब्रह्मभिन्नतया भेदनिबंधनकर्तृकर्मव्यपदेशो बाधित एव

प्रकरणम् ॥७॥ ]
२४७
कल्याणपीयूषव्याख्यासमेता

स्यात् । एकीभूतस्य भेदे तदानीं शुद्धब्रह्मणो ज्ञानाभावेन ब्रह्म जानामीति व्यवहा रानुपपत्तेः । अतश्चिदाभासमात्रमेवाहमर्थ इत्यभ्युपेयम् ॥ ११॥

 कूटस्थचिदाभासयोरर्थयोः प्रत्येकमहं शब्दप्रयोगं द्वाभ्यां दर्शयति,

लौकिकव्यवहारेऽहं गच्छामीत्यादिके बुधः ।
विविच्यैव चिदाभासं कूटस्थानं विवक्षति ॥ १२॥

 बुधः कूटस्थचिदाभासयोर्विवेकज्ञानवानहं गच्छामीत्यादिके लौकिक- व्यवहारे कूटस्थाच्चिदाभासं विविच्यैव पृथक्कृत्यैव तं चिदाभासं विवक्षति ॥१२॥

 तत्र प्रथमेन चिदाभासस्यामुख्यार्थत्वं विशदय्याद्य कूटस्थस्यामुख्यार्थत्वं विशदयति, असंग इति ।

असंगोऽहं चिदात्माऽहमिति शास्त्रीयदृष्टितः ।।
अहंशब्दं प्रयुङ्क्तेऽयं कूटस्थे केवले बुधः ॥ १३ ॥

 अयं बुधः शास्त्रीयदृष्टितः कूटस्थो नित्यः चिदाभासो मायाकल्पित इत्याकारकवेदान्तार्थजन्यज्ञानतः चिदाभासाद्विवेचिते केवले कूट्स्थे “अहं कूटस्थो ऽसंगोऽहं चिदामेत्या"त्यादावहंशब्दं प्रयुङ्क्ते ।। १३ ॥

 नन्वहं ब्रह्मास्मीति ज्ञानं किमर्थं केनापेक्ष्यते ? अज्ञाननिवृत्यर्थं कूटस्थे- नेति चेन्न । ज्ञानित्वाज्ञानित्वयोरुभयोरप्यभावेनाज्ञाननिवृत्तेरनपेक्षणात् ज्ञानित्वस्यासंभवात् । आभासेनेति चेन्न । तस्य कूटस्थाभेदस्य सर्वथा बाधि- तत्वेनास्मीतिपदबोधितैक्यस्यासंभवादित्याशंकते, ज्ञानिताज्ञानितेति ।

ज्ञानिताज्ञानिते त्वात्माभासस्यैव न चात्मनः ।
तथा च कथमाभासः कूटस्थोऽस्मीति बुध्यताम् ॥१०॥

 ज्ञानिताज्ञानिते विद्यावेद्ये त्वात्माभासस्य चिदाभासस्य तु धर्मौ, न चात्मनः । तथा सति कूटस्थादन्य आभासश्चिदाभासोऽहं कूटस्थोऽस्मीति कथम् बुध्यतां जानीताम् ॥ १४ ॥

२४८
[तृप्तिदीप
पञ्चदशी

 चिदाभासस्य कूटस्थातिरेकेणावर्तनेनाभेद उपपद्यत इति समाधत्ते, नेति ।

नायं दोषश्चिदाभासः कूटस्थैकस्वभाववान् ।
आभासत्वस्य मिथ्यात्वात्कूटस्थत्वावशेषणात् ॥ १ ॥

 अयं दोषो न । कुतः ? चिदाभासः कूटस्यैकस्वभाववान् कूटस्थेना भिन्नस्वभाववान् । ततो नातिरिक्तः । तर्हि कूटम्थवदयमपि नित्यः स्यादिति न वाच्यम् । आभासत्वस्य मिथ्यात्वात् कूटस्थत्वावशेषणाच्च आभासत्वस्य प्रति- बिंबभूतस्य चिदाभासस्य मिथ्यात्वात्, कूटस्थस्वरूपस्य सत्यतया परिशेषणच्च। उपाधिसत्ताधीनसत्ताक उपाधिनाशे विनश्यति । यथा दर्पणाधीनः प्रतिबिंबः । तद्वदयमपि चिदाभास उपाधिनाशाधीननाशकत्वात्तन्नाशे विनश्यति । विंबभूतः कूटस्थस्त्ववशिष्यत इति भावः ॥ १५॥

 तर्हि कूटस्थोऽहमित्याकारकं चिदाभासस्य संसरापनोदकं ज्ञानमपि मिथ्यैव स्यादित्युक्तेऽस्माकमपीष्टापत्तिरेवेत्याह, कूटस्थोऽस्मीति ।

कूटस्थोऽस्मीति बोधोपि मिथ्या चेन्नेति को वदेत् ।
न हि सत्यतयाऽभीष्टं रज्जुसर्पविसर्पणम् ॥१६ ॥

 कूटस्थोऽस्मीति चिदाभासनिष्ठो बोधः। स्पष्टमन्यत् । आरोपितस्य मिथ्यात्वे तदाश्रयभूतस्य क्रियाजातस्यापि तत्त्वमेवेति भावः ।। १६॥

 नंनु भ्रमांशस्य तिरस्काराच्चिदात्माहमसंगोस्मीति बुध्यत इत्युक्तमष्टमे श्लोके । कूटस्थोऽहमिति ज्ञानस्य मिथ्यात्वेन तेन कथं संसारस्य निवृत्तिरि त्याशंक्याह, तादृशेति ।

तादृशेनापि बोधेन संसारो हि निवर्तते ।
यक्षानुरूपो हि बलिरित्याहुर्लौकिका जनाः ॥ १७॥

 सुगमा पूर्वार्धपदयोजना । यथा स्वप्नव्याघ्रदर्शनेन निद्रानिवृत्तिर्भवति । तल लौकिकाभाणकेनोपपत्तिमाह , यक्षेति । यक्षे यादृशं निकृष्टत्वं तादृश

प्रकरणम् ॥७॥ ]
२४९
कल्याणपीयूषव्याख्यासमेता

निकृष्टबलिदानेन तस्य तृप्तिरिति तस्याशयोऽवस्तुभूतस्यावस्तुनैव निवृत्तिरिति भावः ॥ १७ ॥

 प्रतिपादितार्थ फलप्रदर्शनपूर्वकमुपसंहरति, तस्मादिति ।

तस्मादाभासपुरुषः स कूटस्थो विविच्य तम् ।
कूटस्थोऽस्मीति विज्ञातुमर्हतीत्यभ्यधाच्छ्रुति: ॥ १८ ॥

 तस्मात् यस्माच्चिदाभासस्य यथार्थ स्वरूपं कूटस्थ एव तस्मादाभासपुरुषश्चिदाभासः स कूटस्थः। ते कूटस्थम् चिदाभासाद्विविच्य विभज्याऽहं कूटस्थोस्मीति विज्ञातुं अधिष्ठानभूतकूटस्थांशः सत्यः आरोपितो भ्रमांशोऽनृत इति च विज्ञातुमर्हतीत्यात्मानं चेद्विजानीयादयमस्मीतिपूरुष" इति श्रुतिरभ्यधादवोचत् ॥१८॥

श्रुतिगताऽयंशब्दार्थविचारः ।

 एव “मस्मि पूरुष” इति शब्दद्वयस्यार्थं प्रतिपाद्य श्रुतिगतायंशब्दप्रयोगाभिप्रायमाह, असंदिग्धेति ।

असंदिग्दार्थविपर्यस्तबोधो देहत्मनीक्ष्यते ।
तद्वदत्रेति निर्णेतुमयभित्यभिधीयते ॥ १९॥

 लौकिकजनस्य देहात्मनि देहात्मविषये यथा असंदिग्धार्थविपर्यस्तबोधः असंदिग्धः ततदभावद्वयकोटिद्वयावगाहि ज्ञानं, संशयः तदभावमात्रावगाहि ज्ञानं, विपर्ययः तद्भिन्नो बोधः 'ईक्ष्यतेऽनुभूयते, तद्वदत्र प्रत्यगात्मनि संदेहविपर्यय- रहितो बोध इति निर्णेतुमयमिति शब्दोऽभिधीयते प्रयुज्यते । पामरस्य यथा देह एवात्मेति दृढतमं ज्ञानं तथैव कूटस्थे दृढ़तमं ज्ञानमत्र विवक्षितमिति प्रदर्शनायायं शब्दः प्रयुज्यत इत्यभिप्रायः ॥ १९ ॥

 अस्मिन्नर्थे आचार्योपादानामुपदेशसाहस्रीवाक्यमुदाहरति, देहेति ।

देहात्मज्ञानवत् ज्ञानं देहात्मज्ञानबाधकम् ।
आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ॥ २० ॥

२५०
[तृप्तिदीप
पञ्चदशी

 देहात्मज्ञानबाधकं देह एवात्मेति ज्ञानस्य बाधकं प्रतिबंधकं देहात्मज्ञानवत् देह एवात्मेत्यसंदिग्धमविपर्यस्तं यत् ज्ञानं तदिवात्मन्येव शुद्धात्मन्येवः दृढतमं ब्रह्माभिन्नत्वेन ज्ञानं यस्य जिज्ञासोर्भवेत् स नेच्छन्नपि मोक्षेच्छारहितोऽपि मुच्यते । देहात्मज्ञानवद्दृढतरेण ब्रह्मात्मज्ञानेन संसारहेतुदेहात्मज्ञानस्य बाधितत्वादवश्यं मुक्तो भवतीति भावः ॥२०॥

 इदमस्तु सन्निकृष्टमित्यनेनेदमापरोक्षस्यैव परामर्शादेतावत्पर्यन्तं कूटस्थ- स्यापरोक्षज्ञानाभावात्कथमयमित्यनेन परामर्श इत्याशंक्य समाधत्ते, अयमिति ।

अयमित्यपरोक्षत्वमुच्यते चेत्तदुच्यताम् ।
स्वयंप्रकाशचैतन्यमपरोक्षं सदा यतः ॥ २१ ॥

 अयमस्मीतिपूरुष इत्यत्रायमिति शब्देन यथाऽयं घट इति स्थले घटस्य प्रत्यक्षत्वं तथैवात्मनोऽप्यपरोक्षत्वमुच्यते चेत् प्रसज्यत इति चेत् तदपरोक्षत्व- मुच्यताम् प्रसज्यतां नाम, इष्टापत्तेः । इष्टापत्तिं दर्शयति, स्वयमिति । यतः स्वयंप्रकाशचैतन्यं साधनानन्तरमनपेक्षं स्वयं भानरूपं तस्कूटस्थचैतन्यं सदा ऽपरोक्षमेव । एतावत्पर्यन्तं कूटस्थः परोक्ष इति तव ज्ञानं भ्रमः स्वयंप्रकाशे पारोक्ष्यासंभवात् ॥ २१ ॥

 आत्मनः स्वप्रकाशचिद्रूपत्वेन तद्ज्ञानस्य नित्यापरोक्षत्वं सिध्यति । अयमितीदंशब्दस्वारस्यप्रतिपादनेनाऽत्रात्मज्ञानस्य शाब्दत्वलाभात्परोक्षत्वमिति च सिध्यति । अपरोक्षस्यैवात्मज्ञानत्वेन तद्भिन्नस्य परोक्षज्ञानस्याज्ञानत्वमित्य प्यायाति । एवं च विरुद्धद्विकं कथं घटत इत्यांशक्य समाधत्ते, परोक्षमिति ।

परोक्षमपरोक्षं च ज्ञानमज्ञानमित्यदः ।
नित्यापरोक्षरूपेऽपि द्वयं स्याद्दशमे यथा ॥ २२॥

 परोक्षमपरोक्षं ज्ञानमज्ञानमित्येतद्द्विकद्वयं नित्यपरोक्षरूपेऽपि स्यात्। अतः एतद्विके विरुद्धे इति भावः । एततयोर्द्विकयोरविरोधम् दृष्टान्तेन दर्शयति, दशमे यथेति । दशमे दशमस्त्वमसीति वाक्यस्थले यथा परोक्षत्वापरोक्षत्वयोर्ज्ञाना ज्ञानयोश्च दर्शनात् स्वरूपतो विरोधेऽपि । रूपान्तरेणाविरोधोऽभ्युपेय एवेति भावः । २२ ॥

प्रकरणम् ॥७॥ ]
२५१
कल्याणपीयूषव्याख्यासमेता

 दृष्टान्तं विवृणोति, नवेति ।

नवसंख्याहृतज्ञाने दशमो विभ्रमत्तदा ।
न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ॥ २३ ॥

 गणनायां नवसंख्याहृतज्ञानः नवसंख्ययाऽपहृते ज्ञानं यस्य सः नवैव विपुलजनदीम् तीर्णः दशमः क्वापि निमग्न इति भ्रान्त्यपहतचेता दशमो गणन कर्ता अपरान् तान्नव स्वं च प्रत्यक्षेण वीक्षमाणोऽपि विभ्रमात् अहमेव दशमोऽस्मीति न वेत्ति । अपरोक्षत्वेन प्रतीयमानेऽपि स्वस्मिन् भ्रान्तिकृतमज्ञानं पुरतः प्रतिभाति ॥ २३॥

 अज्ञानकृतावरणविक्षेपयोरावरणस्वरूपं निरूपयति, नेति ।

न भाति नास्ति दशम इति स्वं दशमं तथा
मत्वा वक्ति तदज्ञानकृतमावरणं विदुः ॥ २४ ॥

 तदा गणनसमये दशमं स्वं मत्वाऽपि दशमो न भाति नास्तीति वाक्ति । तदज्ञानकृतमावरणं विदुः ॥ २४ ॥

 विक्षेपस्वरूपं दर्शयति, नद्यामिति ।

नद्यां ममार दशम इति शोचन् प्ररोदिति ।
अज्ञानकृतविक्षेपं रोदनादिं विदुर्बुधाः ॥ २५॥

 अज्ञानकृतावरणेन दशमो नद्यां ममारेति शोचन् प्ररोदिति बहु रोदिति।। तं रोदनादिमज्ञानकृतविक्षेपं अज्ञानेन दशमत्वाज्ञानेन कृतः कार्यरूपो यो विक्षेपस्तं बुधा विदुः । अत्र चित्रदीपगतषड्विंशसप्तविंशश्लोकावधस्ताम् षड्त्रिंशसप्तत्रिंश श्लोकावालोक्याः । विद्यमानयथार्थवस्तुस्वरूपमानं प्रतिबध्नात्यावरणशक्तिः । यथार्थस्व रूपाभाने तत्प्रयुक्तकार्यजातमज्ञानकृतं विक्षेप इति भावः ॥२५ ॥

 दशमो नास्तीत्याकारकासत्त्वांशनिवर्तकेनाप्तवाक्येनास्तीति परोक्षज्ञान- मुदेतीत्याह, नेति ।

२५२
[तृप्तिदीप
पञ्चदशी

न मृतो दशमोऽस्तीति श्रुत्वाऽप्तवचनं तदा
परोक्षत्वेन दशमं वेत्ति स्वर्गादिलोकवत् ॥ २६ ॥

 दशमो न मृतः किं त्वस्त्येवेत्याप्तवचनमाप्तस्य यथार्थवक्तुर्वचनं श्रुत्वा तदा तद्वाक्यश्रवणानन्तरं परोक्षत्वेन दशमं वेत्ति । स्वगतदशमत्वसंख्यां परोक्ष त्वेन वेत्ति । आप्तवाक्याद्दशमो न मृत इत्येतावन्मात्रं मन्यते । अत्रोदाहरणमाह, स्वर्गेति । आप्तवचनं श्रुत्वेति तन्त्रेणान्वयः । यथाप्तस्यापौरुषेयत्वात्सकलदोषाशंका निवारकस्य वेदस्य वचनं श्रुत्वा स्वर्गादिलोकमस्तीति मात्रम् वेत्ति तद्वदित्यर्थः ॥२३॥

 एवमाप्तवाक्यानमित्तपरोक्षज्ञाने कास्ति दशम ? इति पृष्टेन सुहृदा त्वमेव दशम इति प्रदर्शितः सुहृद्वाक्यतः सामानाधिकरण्यबलात्स्वस्मिन् दशमत्वज्ञानेनापास्ताज्ञानमूलकावरणो द्शमत्वेन स्वमपरोक्षतया ज्ञात्वा हृष्यती त्याह, त्वमिति ।

त्वमेव दशमोऽसीति गणयित्वा प्रदर्शितः।
अपरोक्षतया ज्ञात्वा हृष्यत्येव न रोदिति ॥ २७ ॥

 स्वेन परिगणितैर्नवभिस्सहाप्तेन गणयित्वा अपरोक्षतया दशमोऽहमिति । स्पष्टमन्यत् । अज्ञाननाशे तत्वतो विक्षेपोऽपि नश्यतीत्याह, न रोदितीति ॥ २७ ॥

चिदाभासस्य सप्तावस्थाविवरणम् ।

 दृष्टान्तं दार्ष्टान्तिके योजयति, अज्ञानेति ।

अज्ञानावृतिविक्षेपद्विविधज्ञानतृप्तयः।
शोकापगम इत्येते योजनीयाश्चिदात्मनि ॥ २८ ॥

 अज्ञानिनि दशम इव चिदात्मन्यात्मविषयेऽज्ञानावृतिविक्षेपद्विविधज्ञान तृप्तयो याथार्थ्यस्याज्ञानं, तत्कृतावृतिर्मोहः, तन्निमित्तः, कार्यरूपो, विक्षेपः आप्त- बाक्यादिजन्यं परोक्षमपरोक्षमितिद्विविधं ज्ञानं, तत्फलं तृप्तिः, तद्द्वारा शोकापगमो दुखानिवृत्तिरित्येते, सप्तावस्थाविशेषा योजनीयाः ॥२८॥

प्रकरणम् ॥७॥ ]
२५३
कल्याणपीयूषव्याख्यासमेता

 उक्तावस्थासप्तकस्य चिदात्मनि दिदर्शयिषया प्रथमामज्ञानावस्थां प्रदर्शयति, संसारेति ।

संसारासक्तचित्तः संश्चिदाभासः कदाचन ।
स्वयंप्रकाशकूटस्थं स्वतत्वं नैव वेत्त्ययम् ॥ २९ ॥

 स्पष्टोऽर्थः ॥ २९ ॥

 आवरणविक्षेपौ योजयति, नेति ।

न भाति नास्ति कूटस्थ इति वक्ति प्रसंगतः ।
कर्ता भोक्ताऽहमस्मीति विक्षेपं प्रतिपद्यते ॥ ३० ॥

 प्रसंगतः कूटस्थविषयकचर्चाप्रसंगे कूटस्थो न भाति न प्रकाशते, नास्ती त्यज्ञानकृतावरणाद्यदार्थस्वरूपग्रहणासमर्थोऽज्ञानी वदति । अनेनावरणमुक्तम् । अहं कर्ता कर्मण्यधिकृतः अहं भोक्ता तत्फलस्यानुभवितेति कार्यात्मकं विक्षेपम् प्रतिपद्यते प्राप्नोति । एवं विक्षेपरूपं प्रदर्शितम् ॥ ३० ॥

 परोक्षापरोक्षज्ञाने योजयति, अस्तीति ।

अस्ति कूटस्थ इत्यादौ परोक्षम् वेत्ति वार्तया ।
पश्चात्कूटस्थ एवास्मीत्येवं वेत्ति विचारतः ॥ ३१ ॥

 वार्तया “अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरि” (तै. २. ६. त्याद्याप्तश्रौतवाक्यश्रवणेन कूटस्थोऽस्तीत्यादौ कूटस्थं परोक्षं वेत्ति । पश्चादनन्तरं श्रुतश्रौतवाक्यस्य मनननिदिध्यासाभ्यां विचारतोऽहं कूटस्थ एवास्मीत्यपरोक्षतयापि वेत्ति ॥ ३१ ॥

 एवं विदस्तृप्तिशोकापगमौ प्रदर्शयति, कर्तेति ।

कर्ता भोक्तेत्येवमादिशोकजातं प्रमुंचति ।
कृतं कृत्यं प्रापणीयं प्राप्तमित्येव तुष्यति ॥ ३२ ॥

 कूटस्थोऽहमिति ज्ञानानन्तरमहं कर्ताऽहं भोक्तेत्यादि शोकजातं प्रमुञ्चति त्यजति । दुःखस्य निवृतौ कृत्यं यन्मया कर्तव्यं तत्सर्वं कृतम् । यन्मया प्रापणीय

२५४
[तृप्तिदीप
पञ्चदशी

निरतिशयसुखम् तत् प्राप्तमिति, तुष्यति । अत्रोद्देश्यक्रमव्यत्ययेन प्रदर्शनस्याय माशयः। सति विवेके, स्वरूपं सम्यक् भासते, विवेकाधीनत्वात्स्वरूपभानस्य । विवेकेनैव भोक्तृत्वादेर्निरासः,स्वरूपज्ञानेन कृतकृत्यतेति वस्तुक्रम इति बाधयितु- मिति ॥ ३२॥

 प्रदर्शितक्रमो न्याय एवेति दर्शयितुं तत्क्रमेणोपसंहरति, अज्ञानमिति ।

अज्ञानमावृतिस्तद्वद्विक्षेपश्च परोक्षधीः ।
अपरोक्षमतिः शोकमोक्षस्तृप्तिर्निरंकुशा ॥ ३३ ॥

 शोकमोक्षः शोकस्य मोक्षः अपगमनम् , निरंकुशा तृप्तिः कूटस्थात्मैक्य- ज्ञानस्याद्वितीयत्वात्तज्जन्यतृप्तेरपि निरंकुशत्वम् ।स्पष्टमन्यत् ।। ३३॥

 एताः सप्तावस्थाश्चिदाभासस्य न तु कूटस्थस्येत्युक्त्वा ता विभजति,सप्तेत्ति।

सप्तावस्था इमाः सन्ति चिदाभासस्य तास्विमौ ।
बंधमोक्षौ स्थितौ तत्र तिस्रो बंधकृताः स्मृताः ॥ ३४॥

 सुगमा पदयोजना। नैता अवस्थाः कूटस्थस्य । तस्यासंगचिद्रूपत्वात् । तासु बंधमोक्षौ कार्यत्वेन स्थितौ । तिस्रोऽज्ञानावरणविक्षेपा बंधकृताः ॥ ३४॥

अज्ञानादीनां बन्धकारणत्वविचारः ।

 तिसृणां बंधकारित्वप्रदर्शनाय तदूपविवक्षयाऽदावज्ञानस्वरूपं निरूपयति,नेति

न जानामीत्युदासीनव्यवहारस्य कारणम् ।
विचारप्रागभावेन युक्तमज्ञानमीरितम् ॥ ३५ ॥

 विचांरप्रागभावेन युक्तं विचारस्यात्मतत्त्वसंबम्धिविचारस्य यः प्रागभावस्तेन युक्त तत्त्वंविचारप्रागभावकालिकमित्यर्थः, उदासीनव्यवहारस्य कारणं न जानामी- त्वनुभूयमानमज्ञानमितीरितम् ॥ ३५॥

 आवृत्तिस्वरूपमाह,अमार्गेणेति ।

प्रकरणम् ॥७॥ ]
२५५
कल्याणपीयूषव्याख्यासमेता

अमार्गेण विचार्याथ नास्ति नो भाति चेत्यसौ ।
विपरीतव्यवहृतिरावृतेः कार्यमिष्यते ॥ ३६ ॥

 अमार्गेण “ नैषा तर्केण मतिरापनेये"ति (कठ. १. २. ९) मानुषबुद्ध्य तीतविषयं , प्रति केवलबुद्धिसहायेने विचार्य अथ असौ कूटस्थो नास्ति नो भातीति विपरीतव्यवहृतिः विपरीता वस्तुस्थितिविरुद्धा या व्यवहृतिः व्यवहारः साऽज्ञान कृताया आवृतेः कार्यमिष्यते । एतादृशव्यवहारकारणमावृतिरिति यावत् ॥३६॥

 विक्षेपबंधकावाह देहेति ।

देहद्वयचिदाभासरूपो विक्षेप ईरितः ।
कर्तृत्वाद्यखिलः शोकः संसाराख्योऽस्य बंधकः ॥ ३७ ॥

 देहद्वयचिदाभासरूपः स्थूलसूक्ष्मशरीरद्वयसहितश्चिदाभासो विक्षेप इती- रितः । कर्तृत्वाद्यखिलः, आदिशब्देन भोक्तृत्वप्रमातृत्वादयो गृह्यन्ते । संसाराख्य: शोकः अस्य चिदाभासस्य बंधकः । बंधहेतुः। कर्तृत्वाद्यखिलः संसारः देहद्वयो पाधिकस्य जीवस्य कार्यमिति भावः ॥ ३७ ॥

 ननु सप्तावस्था इमास्सन्ति चिदाभासस्येति यदुक्तं तदसंगतम् । बुद्धि प्रतिबिंबितस्य विक्षेपन्तःपतितस्य चिदभासस्योत्पत्तेः प्रागेवाज्ञानावरणयो वैिद्यमानत्वादित्याशंक्य असंगस्यात्मनोऽवस्थानुपपत्तेचिदाभासस्यैव ते इत्याह, अज्ञानमिति ।

अज्ञानमावृतिश्चैते विक्षेपात्प्राक्प्रसिध्यतः।
यद्यप्यथाप्यवस्थे ते विक्षेपस्यैव नात्मनः ॥ ३८॥

 यद्यपि विचार्यमाणे अज्ञानमावृतिश्चैते विक्षेपात्प्रागेव प्रसिध्यतः प्रकृशैरेक देशत्वात् , अथापि तेअवस्थे । विक्षेपस्यैव चिदाभासस्यैव न आत्मनः । चिदा भासस्याप्यज्ञानकल्पितत्वात्तस्य विक्षेपशब्दभावम् ॥ ३८॥

 नन्ववस्थावतश्चिदाभासस्योत्पत्तेः प्रागेव विद्यमानयोरज्ञानावृत्योस्तस्या- पादनमसमंजसमेव स्यादित्याशंक्याह,विक्षेपेति ।

२५६
[तृप्तिदीप
पञ्चदशी

विक्षेपोत्पत्तितः पूर्वमपि विक्षेपसंस्कृतिः ।
अस्त्येव तदवस्थात्वमविरुद्धं ततस्तयोः ॥ ३९ ॥

 विक्षेपसंस्कृतिः विक्षेपस्य संस्कारः । स्पष्टमन्यत् । अवस्थावतः पूर्वमवस्थो त्पत्तिरिति नात्र किमपि चोद्यम् तत्र तदंकुरस्य विद्यमानत्वादिति भावः ॥३९॥

 नन्ववस्थावतश्चिदाभासस्योत्पत्तेः प्रागेव तदवस्थासंस्कृतेः कल्पनागौरवा- दाधिष्ठानभूतस्य सुप्रसिद्धस्य कूटस्थस्यैवैतेअवस्थे इति कल्पना वरम् । असंगस्य त्वनयोरेवस्थयोरारोपणात्तदवस्थात्वमेव युक्तमित्याशंकां परिहरति, ब्रह्माणीति ।

ब्रह्मण्यारोपितत्वेन बह्मावस्थे इमे इति ।
न शंकनीयं सर्वासां ब्रह्मण्येवाधिरोपणात् ॥ ४० ॥

 इमे अज्ञानावृती ब्रह्माणि कूटस्थे तादात्म्याध्यासेनारोपितत्वेन ब्रह्मावस्थे इति न शंकनीयम् । कुतः? सर्वासामवस्थानां ब्रह्मण्येवाधिरोपणादध्यस्तत्वात् । यद्यारोपमात्रेणानयोर्ब्रह्मावस्थात्वमंगीक्रियते सर्वारोपाधिष्ठानतया सर्वा अप्यवस्था ब्रह्मण एवेति वक्तुं शक्यत्वात् ॥४०॥

 सप्तावस्थानां ब्रह्मण्यारोपितत्वेऽन्यनिष्ठास्तत्रारोप्यन्त इत्यवश्यमभ्यु- पेयम् । वस्तुतस्तु तदवस्थाविशिष्टस्यान्वेषणे विक्षेपादीनामनुभवेन जीवनिष्ठत्व मवगम्यते । अतस्तदवस्था जीवनिष्ठेत्यंगीक्रियते । ततश्च वास्तविकव्यवहार संभवे आरोपितव्यवहारस्यायुक्तत्वात्ता अवस्था ब्रह्मणो भवन्ति । आद्यावस्था- द्वयस्याश्रयो न ज्ञायत इति तद्विषये आरोपेण ब्रह्मावस्थात्वमेवाभ्युपेयम् । अतस्ते अपि जीवस्येति कथं निश्चीयत इत्याशंक्य परिहरति द्वाभ्याम्, संसारीति।

संसार्यहं विबुद्धोहं निःशोकस्तुष्ट इत्यपि ।
जीवगा उत्तरावस्था भान्ति न ब्रह्मगा यदि ॥ ४१ ॥

तर्ह्यज्ञोऽहं ब्रह्मसत्वभाने मद्दृष्टितो न हि ।
इति पूर्वे अवस्थे च भासेते जीवगे खलु ॥ ४२ ॥

प्रकरणम् ॥७॥ ]
२५७
कल्याणपीयूषव्याख्यासमेता

 अहं संसारी अहं विबुद्धः निःशोकः तुष्ट इत्युत्तरावस्था विक्षेपादयो जीवगा जीवंगताः सस्यः भान्ति । अतोऽनुभवबलाज्जीवगत्वम् निश्चित्य तासां ब्रह्गत्वं नाभ्युपेयम् । तदेतदाह, न ब्रह्मगा इति । इति यदि शंक्यते तर्ह्यहमज्ञो मद्दृष्टितो ब्रह्मसत्वभाने ब्रह्मणो विद्यमानत्वं स्वप्रकाशमानत्वम् च न हि न विद्यते । न भाति नास्तीत्यनुभवसिद्धे पूर्वेऽवस्थेऽज्ञानवृत्यवस्थे जीवगे भासेते प्रतीयेते खलु। तयोरवस्थयोरपि जीवगत्वेनानुभूयमानत्वात् । अतो जीवस्यैते इति वक्तव्यम् । एवं च तयोरपि मुख्याश्रयमादाय व्यवहारोपपत्तावारोपितत्वमात्रेण ब्रह्मवस्थात्वं न शंकनीयमितरावस्थावदिति भावः ।। ४२ ॥

 यथानुभवबलादज्ञानं जीवावस्थेत्यंगीकृतं तथाऽज्ञानस्याश्रयो ब्रह्मेति पूर्वाचार्याणां व्यवहारबलादज्ञानं ब्रह्मणोऽवस्थेत्यंगीकर्तव्यामिति चोद्यम् पूर्वाचार्य- व्यवहारस्यान्यधोपपात्तिप्रदर्शनेन परिहरति, अज्ञानेति ।

अज्ञानस्याश्रयो ब्रह्मेत्यधिष्ठानतया जगुः ।
जीवावस्थात्वमज्ञानाभिमानित्वादवादिषम् ।। ४३ ॥

 ब्रह्मा अज्ञानस्याश्रय इत्यधिष्ठानतया जगुः। अज्ञानस्याश्रय इति व्यवहारो ब्रह्मणोऽधिष्ठानत्वमादाय ब्रह्मणोऽज्ञानत्वबुबोधयिषया कृतः । न तु तदवस्थात्व- मंगीकृत्य। अद्य तु जीवस्याज्ञानाभिमानित्वादज्ञानाभिमानित्वविवक्षया तस्य जीवावस्थात्वमवादिषमवोचम् ॥ ४३ ॥

तन्निवृत्तेर्मोक्षहेतुकथनम् ।

 अज्ञानाद्यवस्थासप्तके बंधहेतुभूतावस्थात्रयं प्रदर्शय तन्निवृत्तेर्मोक्षहेतु विवक्षया तन्निवृत्युपायमवस्थाद्वयमाह, ज्ञानद्वयेति ।

ज्ञानद्वयेन नष्टेऽस्मिन्नज्ञाने तत्कृतावृतिः।
न भाति नास्ति चेत्येषा द्विविधाऽपि विनश्यति ।। ४४ ।।

 जीवेनानुभूयमानेऽस्मिन्नज्ञाने ज्ञानद्वयेन परोक्षापरोक्षरूपेण नष्टे सति “कूटस्थो न भाति नास्ती"त्याकारकद्विविधा तत्कृता तदज्ञानकृता आवृतिरपि विनश्यति । कारणनाशेकार्यनाशः ॥ ४४ ॥

२५८
[तृप्तिदीप
पञ्चदशी

 ननु ज्ञानद्वयेन न भाति नास्तीत्याकारकद्विविधावृतेर्नाश इत्युक्तम् । तत्र केन कस्य नाश इत्याशंकायामाह, परोक्ष इति ।

परोक्षज्ञानतो नश्येदसत्त्वावृतिहेतुता ।
अपरोक्षज्ञाननाश्याह्याभानावृतिहेतुता ॥ ४५॥

 असत्त्वावृतिहेतुता नास्ति कूटस्थ इत्याकारका या आवृतिस्तस्या अज्ञान निष्ठा कारणता । अभानावृतिहेतुता न भाति कूटस्थ इत्याकारकाभानावृतेर्हेतुता। स्पष्टमन्यत् ॥ ४५ ॥

 एवंरूपज्ञानस्य प्रथमं फलं संसारनिवृत्तिरित्याह, आभानेति ।

अभानावरणे नष्टे जीवत्वारोपसंक्षयात् ।
कर्तृत्वाद्यखिलः शोकः संसाराख्यो निवर्तते ॥ ४६ ॥

 जीवत्वारोपसंक्षयात् कूटस्थे तादात्म्येन जीवभावस्य भ्रान्तिकृतो योऽध्यास स्तस्य सम्यङ्नाशात्। स्पष्टमन्यत् ।आभानावरण- नाशोक्तेरर्थादसत्वावरणनाशोप्युक्तो भवति । तन्नाशाभावेऽभानावरणनाशस्यासंभवात् ॥ ४६॥

 शोकनिवृत्त्यनन्तरं तृप्तिरूपं द्वितीयं फलं प्रदर्शयति, निवृत्त इति ।

निवृत्ते सर्वसंसारे नित्यमुक्तित्वभासनात् ।
निरंकुशा भवेत्तृप्तिः पुनः शोकासमुद्भवात् ।। ४७ ।।

 नित्यमुक्तित्वभासनात् असंगचिद्रूपत्वस्य प्रतीयमानत्वात् । निरंकुशा निरवधिः। निरंकुशत्वे कारणमाह,पुनरितेि ॥ ४७॥

 नन्वात्मानं चेद्विजानीयादिति प्रकरणारंभे प्रतिज्ञाते श्रुत्यर्थव्याख्यान प्रकरणे जीवस्य सप्तावस्थाविवरणमप्रसक्तमित्याशंक्य तस्य तत्तात्पर्यनिरूपणो पयोगितया प्रसक्तत्वमित्याह, अपरोक्षेति ।

अपरोक्षज्ञानशोकनिवृत्त्याख्ये उभे इमे ।
अवस्थे जीवगे ब्रूत आत्मानं चेदिति श्रुतिः ॥ ४८ ॥

प्रकरणम् ॥७॥ ]
२५९
कल्याणपीयूषव्याख्यासमेता

 जीवगे जीवगतेऽपरोक्षज्ञानशोकनिवृत्त्याख्ये अपरोक्षज्ञानं ब्रह्माहमस्मीति साक्षात्कारः शोकस्य कर्वृत्वादिलक्षणन्य संसारस्य निवृत्तिश्चेत्याख्ये इमे उभे अवस्थे आत्मानं चेदितिश्रुतिर्ब्रूते। जीवनिष्ठावस्थासप्तके प्रधानफलभूते ब्रह्मपरोक्षज्ञान- शोकावगमे जीवगतेऽवस्थे श्रुतिर्ब्रूते । वाच्यवृत्या वक्ति । एवं व श्रुतिप्रतिपादि तावस्थाद्वयपरिज्ञानाय तद्धेतुभूताः अन्याप्यावस्था अपेक्षिता इति तन्निरूपणं नाप्रसक्तमिति भावः ॥४८॥

परोक्षज्ञानस्य प्रमात्वनिश्चयः ।

 नन्वयमस्मीति पूरुष इत्यत्रोपरिष्टादमित्यपरोक्षत्वमुच्यते चेत्तदु च्यता मित्ययंशब्देन बोधितमात्मनोऽपरोक्षत्वमिष्टापत्याऽङ्गीकृतम् । तथा सत्यपरोक्षज्ञानाविषयत्वमेव स्यान्न परोक्षज्ञानविषयत्वमित्याशंक्याह,अयमिति ।

अयमत्यपरोक्षत्वमुक्तं तद्विविधं भवेत् ।
विषयस्वप्रकाशत्वाद्धियाप्येवम् तदीक्षणात् ॥ ४९ ॥

 “अयमस्मीति पूरुष” इत्यत्रायमिति शब्दस्य यदपरोक्षत्वमपरोक्षार्थबोधकत्वमुक्तं तत् ज्ञानस्य परोक्षत्वापरोक्षत्वभेदेन द्विविधं भवेत् । एकं विषयस्वप्रका शत्वाद्विषयस्यात्मनः स्वप्रकाशत्वात् स्वस्य भाने प्रकाशकान्तरानपेक्षत्वात् । द्वितीयमाह। धियेति । एवं स्वप्रकाशत्वेन धिया तदीक्षणात् तस्यात्मनो दर्शनात्। प्रकाशान्तरानपेक्षप्रकाशत्वमपरोक्षत्वं । प्रकाशन्तरापेक्षप्रकाशत्वम् परोक्षत्वं । आत्मा स्वप्रकाशत्वेन स्फुरन्नपरोक्षज्ञानविषयो भवति। धिया स्वप्रकाशत्वेन ज्ञायत इति परोक्षज्ञानविषयोऽपीति द्वैविध्यमपरोक्षत्वस्येति भावः ।। ४९॥

 स्वप्रकाशत्वपरोक्षज्ञानविषयत्वयोर्विरोधादेकत्रानवस्थानादुक्तं द्वैविध्यं कथं घटत इत्याशंक्य तयोरविरोधं दर्शयति, परोक्षेति ।

परोक्षज्ञानकालेऽपि विषयस्वप्रकाशता ।
समा ब्रह्म स्वप्रकाशमस्तीत्येवं विबोधनात् ॥ ५० ॥

 यथा अपरोक्षज्ञानकाले तथा परोक्षज्ञानकालेऽपि विषयस्वप्रकाशता विषयस्य ब्रह्मणः स्वप्रकाशता समा । अतो न विरोधः । अस्तीतिनिर्णायकमनुभवं

२६०
[तृप्तिदीप
पञ्चदशी

हेतुमुखेन प्रदर्शयति, ब्रह्मेति । स्वप्रकाशं ब्रह्मास्तीत्येवं विबोधनात् इत्येवं परोक्षज्ञानस्यानुभवसिद्धत्वात् ॥ ५० ॥

 अहं ब्रह्मास्मीति ज्ञानस्य परोक्षत्वं व्यवहारतो न युज्यते । यदि परोक्ष ज्ञानं स्यात् घटोऽस्तीत्यादिपरोक्षज्ञानोल्लेखवत् ब्रह्मास्मीत्येवोल्लेखः कार्यः । न त्वहं ब्रह्मास्मीतीति शंकते, अहमिति ।

अहं ब्रह्मेत्यनुल्लिख्य ब्रह्मस्तीत्येवमुल्लिखेत् ।
परोक्षज्ञानमेतन्न भ्रान्तं बाधानिरूपणात् ॥ ५१ ॥

 यद्ययमस्मीति ज्ञानं परोक्षं स्यात् तदाहंब्रह्मेत्यनुलिख्य ब्रह्मास्तीत्येवोल्लिखेत् । तथानुल्लेखात् नेदं परोक्षं ज्ञानम् । समाधत्ते, परोक्षेति। एतत् “ब्रह्मास्ती"ति ज्ञानं तथोल्लेखाभावेऽपि न भ्रान्तम् । कुतः ? बाधाऽनिरूपणात् बाधाया निरू- पणस्याशक्यत्वात् । यदीदं ज्ञानं बाध्यं स्यात् बाधो निरूपणीयः। स तु निरूपि- तुमशक्यः । भ्रान्तत्वं हि बाध्यत्वेन व्यक्त्यनुल्लेखेनापरोक्ष्येण ग्रहणयोग्यस्य पारोक्ष्येण ग्रहणेन अंशाग्रहणेन वा वक्तव्यम् । तत्रैवमपि न घटत इति वक्तुं । प्रथमस्याघटनमाह बाघानिरूपणादिति ॥ ५१॥

 बाधानिरूप्यत्वं विवृणोति, ब्रह्मेति ।

ब्रह्म नास्तीति मानं चेत् स्याद्वाध्येत तदा ध्रुवम् ।
न चैवं प्रबलम् मानं पश्यामोऽतो न बाध्यते ॥ ५२ ॥

 ब्रह्म नास्तीति मानं प्रबलं प्रमाणं स्याच्चेत् तदा ब्रह्मास्तीति परोक्षज्ञानं ध्रुवं बाध्येत । चेदित्युक्त्या तन्न मानमिति सूचितम् । तदाहनेति । एवमभाव- बोधकं प्रबलं मानान्तराबाध्यं मानं “नास्ति ब्रह्मेति ” प्रमाणं न पश्यामः अतोऽस्ति ब्रह्मेति साधकप्रबलमानस्य श्रुत्यादेः सत्वेन तेनेदं मानं बाध्यते । अतस्तस्य मानान्तराबाध्यमानत्वाभावेन तेनाहं ब्रह्मस्मीति ज्ञानं न बाध्यते । एवं चाबाध्यत्वादभ्रान्तत्वत्वं तस्य सिध्यति ॥ ५२॥

 व्यक्यनुल्लेखरूपं द्वितीयमतिप्रसंगेन दूषयति व्यक्तीति ।

प्रकरणम् ॥७॥ ]
२६१
कल्याणपीयूषव्याख्यासमेता

व्यक्त्यनुल्लेखमात्रेण भ्रमत्वे स्वर्गधीरपि ।
भ्रान्तिः स्याद्यक्त्यनुल्लेखात्सामान्योल्लेखदर्शनात् ॥ ५३ ॥

 यदि व्यक्त्यनुल्लेखमात्रेण भ्रमत्वे यदि व्यक्त्यनुल्लेखात् स्वर्गोऽस्तीति सामान्योल्लेखदर्शनात् स्वर्ग इत्येवमाकारेणैव तस्य प्रतीतेरयं स्वर्ग इति विशेषा- कारेण ग्रहणाभावास्वर्गधीरपि भ्रान्तिः स्यात् ॥ ५३ ॥

 तृतीयं निराकरोति, अपरोक्षत्वेति ।

अपरोक्षत्वयोग्यस्य न परोक्षमतिभ्रमः।
परोक्षमित्यनुल्लेखादर्थात्पारोक्ष्यसंभवात् ॥ ५४॥

 अपरोक्षत्वयोग्यस्य अपरोक्षत्वेन ग्रहणयोग्यस्यापरोक्षज्ञानस्य तद्विषयिक- परोक्षमतिः परोक्षमित्याकारकं ज्ञानं न भ्रमः । आत्माभिन्नब्रह्मविषयकपरोक्षज्ञानस्य भ्रान्तित्वं न संभवतीत्यर्थः । तत्र हेतुमाह, परोक्षमिति। ब्रह्म परोक्षमित्यनुल्लेखाद वचनात् । यद्यात्माभिन्नं ब्रह्म परोक्षमित्युच्येत तर्हि तदुक्तहेतोः परोक्षत्वेन ग्रहण- संभवदहंब्रह्मस्मीति ज्ञानं बाध्येत । तत्ज्ञानं परोक्षमिति केनाऽपि न गृह्यते । अतस्त्वदुक्तहेतुरसिद्ध इति तात्पर्यम् । तद्दहं ब्रह्मास्मीति ज्ञानस्य कथं परोक्षत्वं समर्यत इत्याशंक्याह, अर्थादिति । अयं घट इतिवदिदं व्रजेति व्यक्युल्लेखस्या दर्शनादर्थात् पारोक्ष्यसंभवात् पारोक्ष्यसिद्धिरिति भावः । न प्रतीतिमात्रमेव वस्तुसाधकम् । किंतुयुक्तिरपीति भावः ॥ ५४ ॥

 चतुर्थमाशंक्य परिहरति,अंशेति ।

अंशागृहीतेर्भ्रान्तिश्चेद्घटज्ञानं भ्रमो भवेत् ।
निरंशस्यापि सांशत्वं व्यावर्त्यांशविभेदतः ॥ ५५॥

 अंशागृहीतेर्निरंशे ब्रह्मण्यंशानामसंभवादंशग्रहणासंभवात्तत्र तद्ग्रहणाभावेन भ्रान्तिर्भ्रमत्वमिति चेत्तर्हि घटज्ञानं भ्रमो भवेत् भ्रम इति भवताभ्युपेयम्। अन्तरा वयावाणामग्रहस्ण तत्रापि तुल्यत्वात् । ननु घटज्ञानं भ्रमो न, घटस्यावयवत्वेन तेषामंशत्वेनाग्रहणेऽपि वस्तुतोऽम्शानामपि गृहीतत्वात् , अत्र तु ब्रह्मणो निरंशत्वेन

२६२
[तृप्तिदीप
पञ्चदशी

स्वरूपेणाप्यंशानां ग्रहणं न संभवतीति वैषम्यम्, इति शंकां परिहरति, निरंश स्येति । वस्तुतो निरंशस्याप्यारोपितम् सांशत्वमस्ति । तथारोपितांशमादायैवांश ग्रहणं सूपपादितमिति तात्पर्यंम् । तत्रारोपितांशकल्पना किमर्थेत्याशंकां परिहरति, व्यावर्त्यांशविभेदत इति । तत्र परोक्षपरोक्षज्ञानाभ्यां व्यावर्त्याशविभेदतः । व्यावर्त्यौ यावंशौ तद्विभेदतः। तद्भेदात् सांशत्वमारोपितमंगीकार्यमित्यर्थः ॥ ५५॥

 ब्रह्मणस्तावंशौ व्यावर्त्यप्रदर्शनव्याजेनाह, असत्वेति ।

असत्त्वांशो निवर्तेत परोक्षज्ञानतस्तदा ।
अभानांशनिवृत्तिः स्यादपरोक्षधिया कृता ॥ ५६ ॥

 असत्त्वांशो न भाति नास्तीत्यत्र नास्तीत्यनेन निर्दिष्टोऽसत्त्वांशः परोक्ष ज्ञानतो निवर्तेत । तथा अभानांशनिवृत्तिर्नभातीति निर्दिष्टांशस्य निवृत्तिरपरोक्ष धिया कृता स्यात् । एवं चाहंब्रह्मास्मीति ज्ञानेनासत्वांशाभानांशयोरुभयोरपि निवृत्तिदर्शनात्तत्तन्निवर्तकतावच्छेदकपरोक्षत्वापरोक्षत्वज्ञानयोरुभयोरपि तत्र दर्शनात् तदेव ज्ञानं परोक्षमपरोक्षमित्युच्यते ॥ ५६॥

 उक्तहेतुं दृष्टान्तमुखेन विशदयन् परोक्षज्ञानस्यासत्वांशनिवर्तकत्वं प्रद् र्शयन् तस्य भ्रमत्वासाधकत्वं विशदयति, दशम इति ।

दशमोऽस्तीत्यविभ्रान्तं परोक्षज्ञानमीक्ष्यते ।।
ब्रह्मस्तीत्यपि तद्वत्स्यादज्ञानावरणं समम् ॥ ५७ ॥

 दशमः पथिकोऽस्तीत्याप्तवाक्यजन्यं परोक्षज्ञानमभ्रान्तमीक्ष्यते लोके दृश्यते । ब्रह्मास्तीत्यपि श्रुतिवाक्यजन्यं परोक्षज्ञानं तद्वद्भ्रान्तम् । तस्मादपरोक्षत्वेन ग्रहणयोग्यस्य परोक्षज्ञानं न भ्रान्तिः । उभयत्रापि तन्निवर्त्यमज्ञानावरणमज्ञानकृत मसत्त्वावरणं समम् ॥ ५७ ॥

विचारसहकृतज्ञानं न भ्रमः।

 ननु वाक्येन जायमानज्ञानस्य शाब्दत्वेन परोक्षत्वमेव सिद्धम् । शाब्द- त्वस्य परोक्षत्वनियतत्वात् । अतः शब्दजन्यं ज्ञानं कथमपरोक्षमित्युच्यते ?

प्रकरणम् ॥७॥ ]
२६३
कल्याणपीयूषव्याख्यासमेता

इत्याशंक्य सामान्यतः शब्दजन्यं ज्ञानं यद्यपि परोक्षम् विचारसहकृतं तु तदप- रोक्षमपीति दृष्टान्तप्रदर्शनेन बोधयति, आत्मेति ।

आत्मा ब्रह्मेति वाक्यार्धे नि:शेषेण विचारिते ।
व्यक्तिरुल्लिख्यते यद्वद्दशमस्त्वमसीत्यतः ॥ ५८ ॥

 स्पष्टोऽर्थः। "अयमात्मा ब्रह्मे"ति महावाक्यार्थविचारे पूर्वं परोक्षतया ज्ञातं परं ब्रह्म अपरोक्षतया साक्षात्क्रियते । तत्र प्रत्यगात्मैव ब्रह्मेति विवक्षितत्वादि त्यर्थः ॥ ५८ ॥

 दशमस्त्वमसीति वाक्यार्थं विचारयति, दशम इति ।

दशमः क इति प्रश्ने त्वमेवेति निराकृते ।
गणयित्वा स्वेन सह स्वमेव दशमं स्मरेत् ॥ ५९ ॥

 दशमस्त्वमसीत्याप्तवाक्यजन्येन परोक्षज्ञानेन किंचित्समाहितस्य दशमस्य "दशमः कः?" इति प्रश्ने त्वमेव दशम इत्याप्तेन निराकृते परिहृते सति स्वेन सहेतरान्नव गणयित्वा स्वमेवात्मानमेव दशमं स्मरेत् । अहमेव दशम इत्यपरोक्षतो जानाति ॥ ५९ ॥

 एवं जातस्य ज्ञानस्य विचारसहकृतवाक्यजन्यत्वात्कदापि न भ्रमत्वमित्याह, दशम इति ।

दशमोऽस्मीति वाक्योत्था न धीरस्य विहन्यते ।
आदिमध्यावसानेषु न नवत्वस्य संशयः ॥ ६० ॥

 स्पष्टः पूर्वार्धः । नवानां पुरुषाणामादिमध्यावसानेषु गणनायां नवत्वस्य संशयो नास्ति । सर्वेष्वपि दशमत्वग्रहेऽपि स्वस्मिन् जातं दशमत्वज्ञानं न निवर्तते।अत एवैतद्वाक्यजन्यज्ञानस्य कदाचिदपि बाधायोगात्सर्वधाऽभ्रमत्वं स्पष्टमिति भावः ॥ ६०॥

 एवं रूपां विचारणां दार्ष्टान्तिके योजयति, सदिति ।

२६४
[तृप्तिदीप
पञ्चदशी

सदेवेत्यादिवाक्येन ब्रह्मसत्त्वं परोक्षतः ।
गृहीत्वा तत्त्वमस्यादिवाक्याद्व्यक्तिं समुल्लिखेत् ।।६१ ॥

 “ सदेवसोम्येदमग्र आसीदि” (छां. ६.२.१) त्यादिवाक्येन ब्रह्मसत्स्वं ब्रह्मणोऽस्तित्वं परोक्षतो गृहीत्वा ज्ञात्वा “ तदैक्षत बहुस्यां प्रजायेय", (छां. ६.२.२) “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी”(छाम्. ६.३.३)त्यादिवाक्यार्धपर्यालोचनया प्रत्यगात्मस्वरूपं संभाव्य“तत्त्वमस्यादि” (छां६.८.८.)वाक्यात् "नेति नेती"ति (बृ.३.९.२६.)वाक्यार्धसहकृतात् व्यक्तिम् समुल्लिखेत् व्यक्तिसमुल्लेखपूर्वकमहंब्रह्मस्मीति ब्रह्मापरोक्षतया साक्षात्कुर्यात् ॥ ६१॥

 अस्य ज्ञानस्याभ्रमत्वं दर्शयति, आदीति ।

आदिमध्यावसानेषु स्वस्य ब्रह्मत्वधीरियम् ।
नैव व्यभिचरेत्तस्मादापरोक्ष्यं प्रतिष्ठितम् ॥ ६२ ॥

 इयं विचारणसहिता स्वस्य ब्रह्मत्वधीः ब्रह्माहमस्मीति ज्ञानमादिमध्यावसानेषु न व्यभिचरत्येव । पंचानां कोशानामादिमध्यावसानेष्वात्मनो व्यवहारेऽपि न व्यभिचरेन्न बाध्यते। दशमस्त्वमसीति वाक्येनादिमम् मध्यममंतिमं वारभ्य गणनायामप्यहं दशमोऽस्मीत्यपरोक्षज्ञानं निराबाधं गणयितुः सिध्यति । एवमन्न- मयादिकोशेष्वादिमं मध्यममंतिमं वा विचारणेऽपि ब्रह्मत्वबुद्धिरपरोक्षा न विहन्यते। तस्मादापरोक्ष्यमपरोक्षत्वज्ञानं प्रतिष्टितं सुस्थितम् । अवाध्यमतो न भ्रमः॥६२॥

 परोक्षज्ञानपूर्वकमेव विचारसहकारेणापरोक्षज्ञानं जायत इति तैत्तरीय श्रुतिप्रतिपादितभृग्वाद्यनुभवबलादपि ज्ञायते इत्याह, जन्मेति ।।

जन्मादिकारणत्वाख्यलक्षणेन भृगुः पुरा ।
पारोक्ष्येण गृहीत्वाथ विचाराद्व्यक्तिमैक्षत । ६३ ॥

 पुरा भृगुर्वरुणपुत्रो जन्मादिकारणत्वाख्यलक्षणेन “यतो वा इमानि भूतानि जायन्ते” (तै. ३.१.) इत्यादिना पित्रोपदिष्टेन वाक्येन ब्रह्मणो जगतः सृष्टिस्थितिलयकारणत्वप्रतिपादकेन तटस्थलक्षणवाक्येन ब्रह्मणोऽस्तित्वं पारोक्ष्येण

प्रकरणम् ॥७॥ ]
२६५
कल्याणपीयूषव्याख्यासमेता

गृहीत्वा ज्ञात्वा अथान्नमयादिकोशपंचकविचारात् व्यक्तिं प्रत्यगात्माभिन्नं ब्रह्मैक्षत अपरोक्षेण साक्षात्कृतवान् ॥ ६३॥

 ननु दशमदृष्टान्ते दशमस्त्वमसीत्याप्तवाक्येनाहमेव दशम इत्यपरोक्ष- ज्ञानं सिध्यति । तथा त्वं ब्रह्मासीति भृगुर्नोपदिष्टः । एवं सति ब्रह्मणो जग जन्मादिकारणत्वज्ञानेन कथमपरोक्षसाक्षात्कार इत्यत आह, यदीति ।

यद्यपि त्वमसीत्यत्र वाक्यं नो चेद् भृगोः पिता ।
तथाप्यन्नं प्रणमिति विचार्यस्थलमुक्तवान् ॥ ६४ ॥

 यद्यपि अत्रोपदेशस्थले त्वं ब्रह्मासीति वाक्यं पिता वरुणो भृगोर्नोचे । तथाप्यन्नं प्राणमिति अन्नम् प्राणं चक्षुः श्रोत्रं मनो वाचमिति जगज्जन्मादिकारणस्य ब्रह्मणो विचार्यस्थलमुक्तवान् । ब्रह्मसाक्षात्काराय विचरस्यावश्यकत्वादन्नमयादि पंचकोशान् विचारस्थलमुपदिदेश । विचारे कृते सति ब्रह्म साक्षात्क्रियत इति भावः ॥ ६४ ॥

 ननु पंचकोशविचारणेन प्रत्यगात्मसाक्षात्कारोऽस्तु नाम । कथं ब्रह्म- साक्षात्कारः संपद्यते ? इत्याशंक्याह, अन्नेति ।

अन्नप्राणादिकोशेषु सुविचार्य पुनः पुनः ।।
आनंदव्यक्तिमीक्षित्वा ब्रह्मलक्ष्माप्ययूयुजत् ॥६५॥

 अन्नप्राणादिकोशेषु पुनः पुनः सुविचार्य जडत्वलयत्वादिदोषपरिज्ञानेन तेष्वनात्मत्वं विनिश्चित्य आनंदव्यक्तिमीक्षिात्वा आनंदो ब्रह्मेति ज्ञानेन तत्साक्षात्कृत्य “आनंदाद्ध्येव खल्विमानि भूतानि जायन्ते” (तै.३.६.)इत्यादि ब्रह्मलक्ष्मापि प्रत्यगात्मन्ययूयुजत् संयोजितवान् ॥ ६५ ॥

 नन्वानंदात्मरूपेण ब्रह्माणं प्रतीचि योजयितुं न शक्यम् , ब्रह्मणस्तटस्थत्वेन प्रतीचो भिन्नत्वादित्यत आह, सत्यमिति ।

सत्यम् ज्ञानमनन्तं चेत्येवं ब्रह्मस्वलक्षणम् ।
उक्त्वा गुहाहितत्वेन कोशेष्वेतत्प्रदर्शितम् ॥ ६६ ॥

२६६
[तृप्तिदीप
पञ्चदशी

 सत्यं ज्ञानमनन्तं ब्रह्मेति ब्रह्मस्वलक्षणमुक्त्वा गुहाहितत्वेन प्रत्यग्रूपेणाव- स्थितत्वेन “यो वेद निहितं गुहाया" (तै. २. ११) मिति कोशेषु पंचस्वेतद्ब्रह्म श्रुत्या प्रदर्शितम् । एवं च गुहाहितेनैव प्रत्यग्रूपत्वमभिहितमिति तदभेदोऽभिहित- प्राय एवेति भावः ॥ ६६ ॥

 परोक्षेणावगतस्य ब्रह्मणोऽपरोक्षतया साक्षात्कारसाध्यतां भृगूदाहरणेन प्रदर्श्य तामेव छांदोग्येनापि निदर्शयति, पारोक्ष्येणेति ।

पारोक्ष्येण विबुध्येन्द्रो य आत्मेत्यादिलक्षणात् ।
अपरोक्षीकर्तुमिच्छंश्चतुर्वारं गुरुं ययौ ॥ ६७ ॥

 इन्द्रो “य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोक" (छां. ८.७. १.) इति श्रुतिप्रतिपादितादात्मलक्षणादात्मानं पारोक्ष्येण प्रजापतेर्विबुध्य ज्ञात्वा अपरोक्षीकर्तुमपरोक्षत्वेन ज्ञातुमिच्छन् तद्विज्ञानार्थं समित्पाणिः प्रजापतिसकाशम् चतुर्वारं ययौ । छांदोग्यगतेन्द्रवैरोचनिगाधात्रानुसंधेया (छाम्. ८. १२. ३) ॥ ६७॥

 एवमेव परोक्षज्ञानस्यापरोक्षज्ञानोपकारकत्वमैतरेयगतमहावाक्येन द्रढयति, आत्मेति ।

आत्मा वा इदमित्यादौ परोक्षं ब्रह्म लक्षितम्।
अध्यारोपापवादाभ्यां प्रज्ञानं ब्रह्म दर्शितम् ॥ ६८॥

 ऐतरेयोपनिषद्यात्मा वा इदमित्यादौ “आत्मा वा इदमेकमेवाग्र आसीन्नान्यत् किं च न मिषत् ” (ऐत. १.१.१) इति परोक्षं ब्रह्म लक्षितं ज्ञापितम् । अध्यारोपापवादाभ्यां अध्यारोपो यस्मिन् यो धर्मो न विद्यते तस्मिन् तद्धर्मस्यारो पणम् , अपवादोऽपोद्यतेऽपवाह्यते मिथ्यात्वेनानेनेत्यपवादः,मिथ्यात्वेन निरासः, ताभ्यां, “स ईक्षत लोकान्नु सृजै"इत्युपक्रम्य, “तत्रावसधास्त्रयः"इति (ऐ.३.१२)परमात्मनि जगदध्यारोपणप्रकारमभिधाय “स जातो, भूतान्यभिवैख्यत्, किमि हान्यं वावदिषत्"(१. ३. १३.) इत्यनेनारोपितस्य जगतोऽपवादमभिधाय “स एतमेव पुरुषं ब्रह्म ततमपश्यदितीदमदर्शमिती"ति, प्रत्यगात्मनो ब्रह्मस्वरूपत्वमभिदधौ। ‘पुरुषे ह वा" इत्यादिना ज्ञानजनकवैराग्यसंपादनाय गर्भवासादिदुःखं. प्रदर्श्य

प्रकरणम् ॥७॥ ]
२६७
कल्याणपीयूषव्याख्यासमेता

"कोऽयमात्मेति वयमुपास्महे " इत्यादिविचारेण तत्त्वं पदार्थशोधनपुरस्सरं "प्रज्ञानं ब्रह्मेति"(ऐ.१.५.३.) प्रज्ञानरूपस्यात्मनो ब्रह्मत्वं दर्शितम् । अस्मिन् संदर्भे पंचमप्रकरणे आदिमपद्यद्वयमवलोकनीयम् ॥ ६८ ॥

 एतदर्थमेवेतरश्रुतिष्वप्यतिदिशति, अवान्तरेति ।

अवान्तरेण वाक्येन परोक्षा ब्रह्मधीर्भवेत् ।
सर्वत्रैव महावाक्यविचारादपरोक्षधीः ॥ ६९ ॥

 अवान्तरेण वाक्येनोषनिषदुपलब्धेनेतरवाक्येन । परोक्षा ब्रह्मधीर्भवेत् । सर्वत्र सर्वासु श्रुतिषु महावाक्यविचारादेव अपरोक्षधीर्भवेदिति योजना ॥ ६९ ॥

 महावाक्यानां ब्रह्मापरोक्षज्ञानजनकत्वं भगवत्पादैरपि प्रतिपादितमित्याह, ब्रह्मेति ।

ब्रह्मापरोक्ष्यसिध्यर्थं महावाक्यमितीरितम् ।।
वाक्यवृत्तावतो ब्रह्मपरोक्ष्ये विमतिर्न हि ॥ ७० ॥

 विमतिर्विसंवादो न । स्पष्टमन्यत् ॥ ७०॥

 वाक्यवृत्तिरीत्या त्वंपदवाच्यार्थमाह, आलंबनेति ।

आलंबनतया भाति योऽस्मत्प्रत्ययशब्दयोः ।
अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः॥ ७१ ॥

 योऽन्तःकरणसंभिन्नबोधः अन्तःकरणेन संभिन्नः संकीर्णस्तदुपाधिको यो बोधश्चिद्रूप: सः अस्मत्प्रत्ययशब्दयोरहमित्याकारकं ज्ञानमहमितिशब्दश्च तयोरालंबनतया विषयत्वतो भाति स्फुरति स बोधस्वंपदाभिधः त्वमितिशब्द वाच्यः । तत्वमसीति महावाक्यगतत्वंपदवाच्यः । अस्मत्प्रत्ययशब्दयोर्विषयत्वेन भासमानोऽन्तःकरणोपाधिकश्चिदात्मा त्वम् शब्दवाच्य इति भावः ॥ ७१॥

 तत्पदवाच्यार्थमाह, मायेति ।

मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः।
पारोक्ष्यशबलः सत्याध्यात्मकस्तत्पदाभिधः ॥ ७२ ॥

२६८
[तृप्तिदीप
पञ्चदशी

 मायोपाधिर्जगद्योनिः जगतः सृष्टिस्थितिलयानां कारणभूतः सर्वज्ञत्वादि लक्षणः, आदिशब्देन सर्वशक्तित्वादि गृह्यते, पारोक्ष्यशबलः परोक्षस्वधर्मविशिष्टः , वस्तुतः सत्याद्यात्मकः सच्चिदानंदस्वरूपः परं ब्रह्म तत्त्वमसीति महावाक्ये तत्पदाभिधः तत्पदवाच्यो भवति । अत्र मायोपाधित्वजगद्योनित्वसर्वज्ञत्व- पारोक्ष्यशबलत्वादिर्ब्रह्मणस्तटस्थलक्षणमुच्यते । सत्याध्यात्मकत्वेन स्वरूपलक्षणमभिधीयते । स्वतो निगुणं परं ब्रह्म । मायोपाधित्वाज्जगद्योनित्वसर्वज्ञत्वादिधर्मास्तस्मिन्नारोपिताः॥ ७२॥

लक्षणावृत्या महावाक्यार्थविचारः।।

 एवं तत्त्वमोर्वाक्यार्थमभिधाय वाक्यार्थसिद्धये लक्षणावृत्तिरंगीकार्येत्याह, प्रत्यगिति ।

प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता ।
विरुध्येते यतस्तस्माल्लक्षणा संप्रवर्तते ॥ ७३ ॥

 यत एकस्यैव परब्रह्मणः प्रत्यक्परोक्षता।अस्मत्प्रत्ययशब्दालंबनतयाऽपरोक्षत्वं तत्पदाभिधेयतया अपरोक्षत्वं सद्वितीयत्वपूर्णता सद्वितीयत्वेन सहिता या पूर्णता सद्वितीयत्वपूर्णत्वे इत्यर्थः । अन्तःकरणसम्भिन्नत्वात्सद्वितीयत्वं, अनन्त मित्यद्वितीयत्वम्,एवं विरुध्येते अनुपपन्ने भवतः । एतेन विरुद्धधर्मविशिष्टयोरसि- पदबोधितमेकत्वमनुपपन्नमिति लक्षणाबीजभूतमुख्यार्थानुपपत्तिर्दर्शिता। तस्मादनुपपत्तेः सत्वादर्थकल्पनायां लक्षणा लक्षणावृत्तिः संप्रवर्तते परिगृह्यते । श्रीभगवत्पादैर्वाक्यवृत्तावेवं लक्षणा निरुक्ता, “मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे । मुख्यार्थे नाविनाभूते प्रतीतिर्लक्षणोच्यते " इति ॥ ७३ ॥

 सा जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणेति त्रिधा लोके प्रसिद्धा । अत्र ग्राह्या केत्यत आह, तदिति ।

तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा ।
सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा ॥ ७९ ॥

 तत्वमस्यादिवाक्येषु परिग्राह्य लक्षणा भागलक्षणा यस्यां वाच्यार्थस्यांशत स्त्यागोऽशतं उपादानम् । एष एव जहदजहल्लक्षणेत्यप्युच्यते । जहदजहल्लक्षणांगीकारे

प्रकरणम् ॥७॥ ]
२६९
कल्याणपीयूषव्याख्यासमेता

आवश्यकतां दृष्टान्तेन दर्शयति, स इति । सोऽयमित्यादिवाक्यस्थपदयोरिव सोऽयं देवदत्त इत्यादि वाक्येषु स्थितयोः सः अयमित्यादिपदयोर्भागत्यागेन भागपरिग्रहणेन च यथा जहदजहल्लक्षणांगीकृता तद्वदित्यर्थः । एवं च श्रुतिबोधि तसामानाधिकरण्योपपादनाय तत्पदस्य तत्सदृशपरत्वं तदीयपरत्वं एवं प्रकारेणाजह ल्लक्षणा नांगीकार्या । तथा सति सोऽयमित्यादावपि सामानाधिकरण्योपपादनाय तादृशलक्षणांगीकारे व्यवहारानानुगुण्यमनुभवविरोधश्चापद्येत । एतेन तादृशलक्षणया वाक्यार्थं समर्थयन्तःपरास्ता:।तत्त्वविवेकप्रकरणे ४३-४७ श्लोकाववलोक्यताम् ॥७४॥

 नन्वस्तु लक्षणा । तथापि पदादुपस्थितार्थस्याकांक्षादिगम्यः संसर्गो वाक्यार्थ इत्यभिहितान्वयवादिनो मन्यन्ते। अन्वयविशिष्टः पदार्थ एव वाक्यार्थ इत्यन्विताभिधानवादिनो मन्यन्ते । उभयधापि पदार्थद्वयसंसर्गस्य वाक्यार्थ घटकतया कथमसंगब्रह्मबोधोऽस्माद्वाक्याज्जायते ? इत्याशंक्योभयमपि नास्माक- मभिमतमित्याह, अभिहितानां वृत्त्या तत्तत्पदबोधितानामर्थानामन्वय आकां- क्षादिगम्य इति वदन्त्यभिहितान्वयवादिनः । अन्वयविशिष्टमेव वृत्त्या शब्द बोध्यमित्यन्विताभिधानवादिनः । गामानयेत्यादौ गोपदस्य गोरूपोऽर्थः। द्वितीयैकवचनस्य कर्मत्वमर्थः । आङ्पूर्वकनय्धातोरानयनमर्थः । गामानयेति- वाक्यबोध्यो गोकर्मकमानयनमित्येषोऽर्थः वाक्यघटकपदेषु न केनापि बोध्यते । आकांक्षादिवशात् संसर्गरूपो वाक्यार्थो भासत इत्यभिहितान्वयवादिनः । अन्विताभिधानवादिनां मते तु गोपदेनान्वितगोव्यक्त्यादेर्बोधनात् पदार्थो वाक्यार्थश्चैकरूप एव, अन्विताविशेपस्तु पदान्तरसमभिव्याहारादेव तैरप्येष्टव्यम् ।


संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः ।
अखंडैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ७५॥

 अत्र महावाक्यानामर्थकल्पनायां संसर्गः शब्दशक्तिमनुसृत्याकांक्षादिगम्यः संसर्गो वाक्यार्थः। विशिष्टोऽन्वयविशिष्टः यत्र पदप्रतिपाद्योऽर्थः स एव वाक्यार्थो न संमतो नाभिमतः । एवं महावाक्यार्थविचारणे कतृक्रियाकारकविशेषणादिभिः परिच्छिन्नार्थकल्पना किं निषिध्यत इत्यत आह । अखंडेति । अखंडैकरसत्वेन न विद्यन्ते खंडा भागा यस्मिन् सोऽखंडः परब्रह्मणः स्वगतादिभेदत्रयशून्यत्वात् ।

२७०
[तृप्तिदीप
पञ्चदशी

तादृगेको रसस्तस्य भावः तेन वाक्यार्थो विदुषां मतः । पूर्वाभिमतस्य वाक्यार्थत्वे ऽन्यानुमतस्य संसर्गस्य संसर्गतया प्रकारतया वा भानं स्यात् । अस्माकं तु संसर्गस्य येन केनाऽपि रूपेण भानं नेष्टं,असंगस्वविरुद्धत्वात् संसर्गस्य॥७५॥

 वाक्यजन्यबोधस्य येन केनापि रूपेण संसर्गानवगाहित्वं स्पष्टयति, प्रत्यगिति।

प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः ।
अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥ ७६ ॥

 यः प्रत्यग्बोधः प्रत्यगात्मा बुद्ध्यादिसाक्षित्वेन स्फुरति सोऽद्वयानंदलक्षणः। "आनंदं ब्रह्मणो विद्वान्"(तै.२.४.) “आनंदो ब्रह्मेति व्यजानात्” (तै.३.६.) एषो ह्येव आनंदयाति (तै.२.७.)“एतस्यैवानंदस्यान्यानि भूतानि मात्रामुपजीवन्ती' (बृ.४.३.३२)त्यादि श्रुतिप्रतिपादितोऽखंडैकानंदस्वरूपः । अद्वयानंदरूपश्च परमात्माऽपि प्रत्यग्बोधैकलक्षणः प्रत्यग्बोधस्वरूप:। एवं च तत्र संसर्गस्य सुतरां भानं नास्तीति नासंगब्रह्मसक्षात्कारविरोधः ॥ ७६ ॥

 एवमखंडबोधफलमाह, इत्थमिति ।

इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यथा भवेत् ।
अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तथैव हि ॥ ७७ ॥

तदर्थस्य च पारोक्ष्यम् ।

 इत्थमेवं प्रकारेण तत्त्वमस्यादिमहावाक्यादन्योन्यतादात्म्यप्रतिपत्तिः तत्त्वमोरर्थभूतयोः परमात्मप्रत्यगात्मनोरन्योन्यस्य तादात्मयस्याभेदस्य प्रतिपत्तिरखंडार्थ- बोधो यथा भवेत् तथैव बोधसमकालमेव त्वमर्थस्य त्वंशब्दबोधितस्य प्रत्यगात्म नोऽब्रह्मत्वं तदर्थस्य च पारोक्ष्यं व्यावर्तेतावश्यं निवर्तेत ॥ ७७ ॥

 ततः किमित्याशंक्याह, यदिति ।

यद्येवं किं ततः शृणु ।

पूर्णानंदैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥ ७८ ॥

प्रकरणम् ॥७॥ ]
२७१
कल्याणपीयूषव्याख्यासमेता

 एवं प्रत्यगात्मनोऽब्रह्मत्वस्य तदर्थस्य पारोक्ष्यस्य च निवृतेर्यदि ततः किं फलं इतिप्रश्नः। उत्तरम् शृणु। प्रत्यग्बोधः सर्वान्तर्यामिबोधश्चित्स्वरूपः प्रत्यगात्मा पूर्णानंदैकरूपेणावतिष्ठते ॥ ७८ ॥

 समयबलेन सम्यक्परोक्षानुभवसाधनमागम इति लक्षणलक्षितागमान्तर्गतं वाक्यं कथमपरोक्षज्ञानजनकं भवेदित्याशंक्योपालंभनपूर्वकं परिहरति, एवमिति ।

एवं सति महावाक्यात्परोक्षज्ञानमीर्यते ।
यैस्तेषां शास्त्रसिद्धान्तविज्ञानं शोभतेतराम् ॥ ७९ ॥

 एवं सति वाक्यस्यापरोक्षज्ञानजनकत्वे निश्चिते सति महावाक्यात् परोक्षज्ञानं यैरीर्यते कथ्यते तेषां शास्त्रसिद्धान्तविज्ञानमुपनिषच्छास्त्रस्य निश्चितार्थस्य विशेषज्ञानं शोभतेतरामिति परिहासः । ते सिद्धान्तरहस्यं न जानन्ति । एवं च तदीयागमलक्षणमपि सिद्धान्तरहस्यापरिज्ञानमूलकपेवेति तात्पर्यम् ॥७९॥

 शास्त्रसिद्धान्तस्तावदास्ताम्, अनुमानेन वाक्यस्य परोक्षज्ञानजनकत्व सिद्धिरिति, चेन्नेत्याह, आस्तामिति ।

आस्तां शास्त्रस्य सिद्धान्तो युक्त्या वाक्यात्परोक्षधीः।
स्वर्गादिवाक्यवन्नैवं दशमे व्यभिचारतः ॥ ८० ॥

 शास्त्रस्य सिद्धान्त स्तत्रास्ताम् । महावाक्यानामपरोक्षज्ञानबोधकत्वरूपः सिद्धान्तो युक्त्या न घटत इत्याकूतं भवति । युक्त्या अनुमानेन वाक्यात् परोक्षधीरेव सिध्यति । अनुमानरचनां प्रदर्शयति, महावाक्यानि परोक्षज्ञानजनकानि वाक्यत्वात् स्वर्गकामो यजेतेत्यादिवाक्यवत्, इत्युच्यते चेन्नैवम्, हेतोर्दुष्टत्वादित्याह, दशमेति । दशमे दशमस्त्वमसीति स्थले व्यभिचारतः । तत्र वाक्यस्यापरोक्षज्ञान जनकत्वात् ॥ ८० ॥

 किं च वाक्यं परोक्षज्ञानजनकमेवेत्यभ्युपगमे तवानर्घोप्यापततीत्याह, स्वत इति ।

स्वतोऽपरोक्षजीवस्य ब्रह्मत्वमभिवांछतः।
नश्येत्सिद्धापरोक्षत्वमिति युक्तिर्महत्यहो ॥ ८१॥

२७२
[तृप्तिदीप
पञ्चदशी

 ब्रह्मत्वमभिवांछतो महावाक्याद्ब्रह्मत्वम् कांक्षमाणस्य स्वतः स्वभावतोऽपरोक्षजीवस्यापि प्रत्यगात्मनः सिद्धं दपरोक्षत्वम् तदपि नश्येदिति हेतोस्तव युक्तिर्महतीत्यहो स्वस्यानर्थदायिनी । ब्रह्मत्वरूपेच्छया श्रुतिं विमृशतस्तव स्वभाव- सिद्धमपरोक्षत्वमात्मनो नश्येदिति तव वादोऽत्यन्तमनर्थकारणम् । अतो यथा । जीवस्यापरोक्षत्वं ब्रह्मत्वप्रतिपित्सया नश्यतीति तव वादो न विश्वसनीयस्तथैव महावाक्यानां परोक्षर्थकल्पनापि भवदुक्ता न परेिग्राह्येत्यर्थ: ॥ ८१ ॥

 युक्तेः परिहाससूचितमनर्थदायित्वं विवृणोति, वृद्धिमिति ।

वृद्धिमिष्टवतो मूलमपि नष्टमितीदृशम् ।
लौकिकं वचनं सार्थं संपन्नं त्वत्प्रसादतः ॥ ८२ ॥

 त्वत्प्रसादतस्तापूर्वयुक्तेः प्रभावतो वृद्धिम् ऋणस्य सरळचक्राद्यभिवृद्धिमिष्टवत इच्छत ऋणदातुर्मूलमपि नष्टमितीदृशम् लौकिकं वचनं सार्थमन्वर्थं भवतीत्यर्थः॥८२॥

ब्रह्मणःसोपाधिकत्वविचारः ।

 ननु जीवस्य सोपाधिकत्वादपरोक्षत्वम् युज्यते । तत्वमस्यादिमहावाक्य- जन्यबोधविषयस्य ब्रह्मणस्तु निरुपाधिकत्वादपरोक्षत्वं कथं युज्यत इति शंकते। अन्तःकरणेति ।

अन्तःकरणसंभिन्नबोधो जीवोऽपरोक्षताम् ।
अर्हत्युपाधिसद्भावान्न तु ब्रह्मानुपाधितः ॥ ८३ ॥

 अन्तःकरणसंभिन्नबोधः अन्तःकरणेन संकीर्णश्चिद्रूपो जीव उपाधिसद्भा- वादुपाधेर्वेिद्यमानत्वादपरोक्षतामर्हति । अन्तःकरणोपाधिगतस्य जीवस्यापरोक्षत्वं युज्यते । अनुपाधित उपाधेरभावात् ब्रह्म अपरोक्षतां नार्हति, किंतु परोक्षतामेव । एवं च परोक्षब्रह्मबोधकत्वं वाक्यस्य नापैतीति मदुक्तामागमलक्षणं सम्यगेवेति शंकितुराशयः ॥ ८३ ॥

 बह्मणः परोक्षत्वे उक्तहेतुर्निरुपाधिकत्वरूपोऽसिद्ध इति परिहरति, नेति।

नैवं ब्रह्मत्वबोधस्य सोपाधिविषयत्वतः।
यावद्विदेहकैवल्यमुपाधेरनिवारणात् ॥ ८४ ॥

प्रकरणम् ॥७॥ ]
२७३
कल्याणपीयूषव्याख्यासमेता

 एवं ब्रह्म निरूपाधिकमिति न वक्तव्यम्, तस्यापि ब्रह्मत्वबोधस्यापि “अहं ब्रह्मास्मी"ति जीवस्य ब्रह्मरूपताज्ञानस्य सोपाधिविषयत्वतः उपाधिविशिष्ट- विषयकत्वात् । ज्ञानस्य सोपाधिविषयताकत्वम् ज्ञेयस्य सोपाधिकत्वमन्तरा असंभवात् वाक्यजन्यबोधकाले ब्रह्मणः सोपाधिकत्वमवश्यमभ्युपेयम् । तथा च ब्रह्मणः परोक्षत्वे उदाहृतो निरुपाधिकत्वरूपहेतुरसिद्ध इति तात्पर्यम् । अत्र हेतुमाह, यावदिति । विदेहकैवल्यं शरीरपातानन्तरं मुक्तिर्यावत्संभवति तावत्पर्यन्तं शरीरपातावधेरित्यर्थः । जीवस्योपाधेरनिवारणाद्ब्रह्मापि सोपाधिकमेव भवति ॥ ८४ ॥

 एवं सति जीवब्रह्मणोरुपाधेर्द्वैविध्यं कीदृशमित्याशंक्याह,अन्तःकरणेति ।

अन्तःकरणसाहित्यराहित्याभ्यां विशिष्यते ।
उपाधिर्जीवभावस्य ब्रह्मतायाश्च नान्यथा ॥ ८५ ॥

 जीवभावस्य ब्रह्मातायाश्चोपांधिरन्तःकरणसाहित्यराहित्याभ्यां विशिष्यते भिन्नो भवति । अन्तःकरणसाहित्यं जीवोपाधिः, तद्रहित्यं ब्रह्मोपाधिरिति, यावत् ॥ ८५ ॥

 नन्वन्तःकरणसाहित्यस्य भावरूपत्वाद्युज्यते तस्योपाधित्वम्, कथमभावरूपस्य तद्राहित्यस्योपाधित्वमित्याशम्क्याभावस्याप्युपाधित्वमंगीक्रियतामित्याह, यथेति ।

यथाविधिरुपाधिः स्यात्प्रतिषेधस्तथा न किम् ।
सुवर्णलोहभेदेन श्रृंखलात्वं न भिद्यते ॥ ८६ ॥

 विधिर्भावरूपः, प्रतिषेधोऽभावरूपः, स्पष्टमन्यत् । भावस्यैवोपाधित्वं नाभावस्येति कोऽसौ निर्बन्ध:? उपाधेः स्वरूपं तावत् सतोऽसतो वा कस्यचिदंशस्य संपादकत्वम् । तदन्तःकरणविनिर्मुक्तविक्षेपशक्त्यात्मना स्थिताया मायाया अस्त्येव । अतो विक्षेपशक्तिनाशपर्यन्तं तस्यास्तच्छक्तिरूपेण सत्ताभ्युपगमात् । तावत्पर्यन्तं देहरूपपदार्थस्य संपादकत्वादुपाधिकत्वम्। अत्र दृष्टान्तमाह, सुवर्णेति । श्रृंखलात्वं निगव्ळाबंधस्य पुरुषसंचारनिरोधकत्वं सुवर्णलोहभेदेन न भिद्यते । सुवर्णस्य भावा भावाभ्यां न भिद्यते ॥८६॥

२७४
[तृप्तिदीप
पञ्चदशी

 एवं भावाभावयोरप्युपाधिप्रयोजकत्वं विजातीयभावयोरुपाधित्वप्रदर्शन- मुखेन संसाध्य तयोरेककार्यकारित्वेनाप्युपाधित्वं साधयितुमाह, अतदिति ।

अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च ।
वेदान्तानां प्रवृत्तिः स्याद्विधेत्याचार्यभाषणम् ॥८७॥

 अतद्व्यावृत्तिरूपेण तत् ब्रह्म न भवति अतत् जगत् , तस्य नेति नेतीति व्यावृतिरूपेण निषेधेन साक्षाद्विधिमुखेन विधेरूपदेशस्य मुखेन “सत्यं ज्ञानमनन्तं ब्रह्मे"त्यादि भावरूपेण ब्रह्मावबोधने वेदान्तानां प्रवृत्तिः व्यापारो द्विधा स्यादित्याचार्यभाषणम् । वाक्यवृत्तौ "त्यमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः, अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन चेति" भाषितम् । एवं च तद्वोधोपायस्यापि तदुपाधित्वा वश्यंभावाद्विधेरिव व्यावृत्तेरपि बोधोपायतया भावाभावयोरुभयोरपि तदुपाधित्वमवगन्तव्यमिति भावः ॥ ८७ ॥

 नन्वतद्व्यावृत्त्या वेदान्तानां ब्रह्मबोधकत्वं नो घटते अहं ब्रह्मास्मीति वाक्येऽहंपदार्थस्य कूटस्थस्यापि वृत्तिप्रसंगादिति शंकते, अहमिति ।

अहमर्थपरित्यागादहं ब्रह्मेति धीः कुतः?
नैवमंशस्य हि त्यागो भागलक्षणयोदितः ॥ ८८ ॥

 अतद्व्यावृत्तिरूपेण वेदान्तानां प्रवृत्ते "रहंब्रह्मास्मी" ति महावाक्येऽहमर्थपरित्यागा "दहम्" शब्दस्य योऽर्थः कुटस्थस्तस्य परित्यागादहं ब्रह्मेति धीः कुतः सिध्यति? अहंशब्दार्थपरित्यागेऽर्थादस्मीति शब्दार्थस्यापि परित्याज्यत्वात् “तत्वमसी"ति वाक्यार्थजन्यानुभववदर्थानुभवो नात्रोदेतीति पूर्वपक्षः । समाधते, नेति । नैवं पूर्वोक्तरीत्या वक्तव्यम्, कुतः? भागलक्षणया जहदजहल्लक्षणया अहंशब्दार्थस्य योंशः एकदेशभूतो जाड्यादिः तस्य त्याग उदितः। एवं च तत्र कूटस्थस्य सर्वात्मना यागो नास्ति किन्तु तद्गतं जाड्यादिकमेव निवर्तते । तदेवातद्व्यावृत्ति रूपेणोच्यते ॥ ८८॥

 तदेवाह, अन्तःकरणेति ।

अन्तःकरणसंत्यागादवशिष्टे चिदात्मनि ।

प्रकरणम् ॥७॥ ]
२७५
कल्याणपीयूषव्याख्यासमेता

अहं ब्रह्मेति वाक्येन ब्रह्मत्वं साक्षिणीक्ष्यते ॥ ८९ ॥

 स्पष्टोऽर्थः ॥ ८९॥

ब्रह्मणः फलव्याप्यत्वाभावः ।

 स्वयंप्रकाशस्य साक्षिणो बुद्धिविषयत्वस्यांगीकारे सिद्धान्तभंगापात माशंक्य परिहरति, स्वेति ।

स्वप्रकाशोऽपि साक्ष्येष धीवृत्या व्याप्यतेऽन्यवत् ।
फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम् ॥ ९० ॥

 साक्षी स्वप्रकाशः तस्य ज्ञातुरन्यस्याभावेऽप्यन्यवत् घटपटादिवद्धीवृत्या व्याप्यते बुद्धिविषयो भवतीत्यर्थः । एवं ज्ञात्रन्तराभावतस्साक्षिणो बुद्धिविषयत्व स्यांगीकारेऽपसिद्धान्तापात एव स्यादिति चेन्न, अस्य साक्षिणः फलव्याप्यत्वमेव चिदाभासव्याप्यत्वमेव निवारितम् , न तु बुद्धिव्याप्यत्वमिति तद्धप्यत्वमस्या- स्त्येवेत्यर्थः । अत्रायं भावः । बुद्धिवृतिप्रतिबिंबितचिदाभासेन सर्ववस्तुप्रकाशो भवति । स्वयंप्रकाशमाने साक्षिणि विषये तु स्वस्यैव प्रकाशरूपत्वाच्चिदाभासप्रकाश्यत्वं नापेक्ष्यत इति चिदाभासव्याप्यत्वं निराकृतम् । बुद्धिवृत्तिव्याप्यत्वं त्वावरणनिवर्तकतयोपयोगान्न निवार्यते । अतो नानुपपत्तिः ॥ ९० ॥

 आत्मनि फलव्याप्तिर्नास्तीति द्रढयितुमनात्मन्युभयव्याप्तिम् दर्शयति, बुद्धीति ।

बुद्धितत्स्थचिदाभासौ द्वावपि व्याप्नुतो घटम् ।।
तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् ॥ ९१ ॥

 बुद्धितत्स्थचिदाभासौ बुद्धिश्च तस्यां स्थितो यश्चिदाभासः प्रतिबिंबरूपः तौ द्वावपि घटं व्याप्नुतः । तत्र धिया धीवृत्या घटविषयकज्ञानं नश्येत् । स्फुरणविरोध्यज्ञाननाशे सति आभासेन घटः कंबुग्रीवादिमान् स्फुरेत् । घटो विषयीक्रियते ॥९१ ॥

 साक्षिणः स्वयंप्रकाशत्वेन प्रकाशकान्तरानपेक्षणादावरणभंगाय बुद्धिवृत्तिमात्रमेवापेक्ष्यते इत्याह, ब्रह्माणीति ।

२७६
[तृप्तिदीप
पञ्चदशी

ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ।
स्वयंस्फुरणरूपत्वान्नाभास उपयुज्यते ॥ ९२ ।।

 ब्रह्मणि तद्विषयेऽज्ञाननाशाय बुद्धेर्वृत्तिव्याप्तिरपेक्षिता । तदावरकाज्ञाना पनोदनाय बुद्धिवृत्तिरपेक्ष्यते । स्वयं स्फुरणरूपत्वात् स्वयंप्रकाशरूपत्वादाभासो नोपयुज्यते । दीपप्रभाभासनायाच्छादनापनोदनमात्रमेवापेक्ष्यते न तु दीपान्तरमिति भावः ॥ ९२॥

 अस्मिन्नर्थे निदर्शनमाह,चक्षुरिति ।

चक्षुर्दीपावपेक्ष्येते घटादेर्दर्शने यथा।
न दीपदर्शने किं तु चक्षुरेकमपेक्ष्यते ॥ ९३ ॥

 चक्षुर्दीपावुभावपेक्ष्येते इति योजना । स्पष्टमन्यत् । जडस्य घटादेर्दर्शने दीपोऽपेक्ष्यते, दीपदर्शने तु चक्षुर्मात्रमेवापेक्ष्यते न तु दीपान्तरम् । तद्वत्कृते ऽपीत्यर्थः॥ ९३ ॥

 ननु यथा साक्षिर्णो बुद्धिव्याप्यत्वं तथैव चिदाभासव्याप्यत्वमपि सिद्धमेव । चिदाभासर्बुद्धिविशिष्टबुद्धिर्वृत्तेश्चिदाभासवैशिष्ट्यानपायादित्यत आह, स्थित इति ।

स्थितोऽप्यसौ चिदाभासो ब्रह्मण्येकीभवेत्परम् ।
न तु ब्रह्मण्यतिशयं फलं कुर्याद्घटादिवद ॥ ९४ ॥

 असौ चिदाभासो बुद्धिव्याप्तौ बुद्धिविशेषणतया स्थितोऽपि ब्रह्मणि पर मत्यन्तमेकीभवेत् । यथा सुविशाले सागरे पतितो वर्षबिंदुर्न समुद्रजलमार्द्रम् करोति किं तु तेन सहैकीभवति तथैवात्रापि । “यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाये” (मुं. ३.२.८.) ति श्रुतिः । किंतु घटादिवद्ब्रह्मण्यतिशयं फलं न कुर्यात् । यथा चिदाभासो घटादिकं व्याप्य तत्स्वरूपं स्फोरयति न तथा ब्रह्मेति भावः ॥ ९४ ॥

 ब्रह्मणि फलव्यापत्यभावे बुद्धिवृत्तिव्याप्तौ च प्रमाणमुदाहरति, अप्रमेयेति ।

प्रकरणम् ॥७॥ ]
२७७
कल्याणपीयूषव्याख्यासमेता

अप्रमेयमनादिंचेत्यत्र श्रुत्येदमीरितम् ।
मनसैवेदमाप्तव्यमिति धीव्याप्यता श्रुता ॥ ९५ ॥

 अप्रमेयमनादिं चेत्यत्र "निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितं । अप्रमेयमनादिं च यत् ज्ञात्वा मुच्यते बुधः" (अमृ. ९) इति वाक्ये श्रुत्येदं फलव्याप्ति- राहित्यमीरितम् । अप्रमेयमित्युक्तत्वात् "मनसैवेदमाप्तव्यं नेह नानास्ति किंचने"ति (कठ. २.४.११) धीव्याप्यता श्रुता। तत्रैवेत्यवधारणेन फलव्याप्तिर्नास्तीत्यपि सूचितम् । तथैव “एषोऽणुरात्मा चेतसा वेदितव्य" (मुंड. ३.१.९) इत्यत्रापि फलव्याप्तिविरहितधीव्याप्यत्वमात्रमेव ज्ञेयम् ॥ ९५॥

 "अपरोक्षज्ञानशोकनिवृत्त्याख्ये उभे ” इति श्लोकेनात्मानं चेदिति मन्त्रोऽवस्थाद्वयं ब्रूत इति वक्ष्यति । तत्र केनांशेनापरोक्षज्ञानं ब्रूत इति शंकां परिहरति, आत्मानमिति ।

आत्मानं चेद्विजानीयादयमस्मीति वाक्यतः ।
ब्रह्मात्मव्यक्तिमुल्लिख्य यो बोधः सोऽभिधीयते ॥९६॥

 स्पष्टः पूर्वार्धः। तेन वाक्येन श्रुत्यंशभूतेन ब्रह्मात्मव्यक्तिम् ब्रह्मभिन्नात्मव्यक्तिं प्रत्यगात्मस्वरूपं तमुल्लिख्य विषयीकृत्य यो बोधोऽपरोक्षरूपो ज्ञायते सोऽभिधीयते । तेन वाक्येन ब्रह्मभिन्नप्रत्यगात्मापरोक्षज्ञानमुपदिश्यते ॥ ९६ ॥

अपरोक्षबोधस्य दृढीकरणोपायाः ।

 "नाऽयमात्मा प्रवचनेन लभ्यः” इति (मुंड. ३.२.२.) श्रुतिबोधितात्मज्ञानस्य कष्टसाध्यतां मनसि कृत्वा एवं महावाक्यश्रवणजन्यं ब्रह्मात्मनोरभेदज्ञानमभ्यासेन दृढीकर्तव्य इत्याह, अस्त्विति ।

अस्तु बोधोऽपरोक्षोऽत्र महावाक्यात्तथाप्यसौ ।
न दृढः श्रवणादीनामाचार्यै: पुनरीरणात् ॥ ९७ ॥

 अत्र ब्रह्मात्मैक्यस्थले महावाक्यात् तच्छ्र्वणादपरोक्षः साक्षात्काररूपो बोधो ज्ञानमस्तु । तथापि न दृढः। तस्य ड्र्ढीकरणाय आचार्यै: श्रवणादीनां

२७८
[तृप्तिदीप
पञ्चदशी

श्रवणमनननिदिध्यासादीनां पुनः पौनःपुन्येन कर्तव्यतया इरणात् । “आवृत्तिरस- कृदुपदेशा",(ब्र.सू.४.१.१.) दित्यत्र ॥ ९७॥

 आचार्याणामीरणं कुत्रेत्याशंक्य तदुदीरितवाक्यवृत्तिश्लोकमुदाहरति,अहमिति।

अहं ब्रह्मेति वाक्यार्थबोधो यावद्दृढीभवेत् ।
शमादिसहितस्तावदभ्यसेच्छ्र्वणादिकम् ॥ ९८ ॥

 स्पष्टा पदयोजना । दृढज्ञानावाप्तिरेवावृत्तेरवधिरित्यर्थः ॥ ९८॥

तत्प्रतिबन्धप्रतीकारविचारः ।

 दृढज्ञानपरिपंधिनः सन्ति बहवो यतोऽभ्यासावसर इति तानाह, बाढमिति ।


बाढं सन्ति ह्यदार्ढ्यस्य हेतवः श्रुत्यनेकता ।
असंभाव्यत्वमर्थस्य विपरीता च भावना ॥ ९९ ॥

 श्रुत्यनेकता श्रुतीनां नानात्वं, तत्र तत्र श्रुतीनां विरुद्धार्थबोधकत्वाभास संभवान् अर्थस्याखंडैकरसस्याद्वितीयब्रह्मरूपस्यालौकिकत्वेनासंभाव्यत्वम्, विपरीता च भावना कर्तृत्वाभिमानरूप, च शब्देन तद्वद्युत्प्रेक्षिता अन्येऽपि संगृहीताः। इत्येवंविधा बोधा या अदाढर्यस्य हेतवो बाढं सन्ति ॥ ९९ ॥

 श्रुत्यनेकताप्रयुक्तदार्ढ्यस्य प्रतीकारमाह, शाखेति ।

शाखाभेदात्कामभेदाच्छृतम् कर्मान्यथान्यथा ।
एवमत्रापि माशंकीत्यतः श्रवणमाचरेत् ॥ १०० ॥

 शाखाभेदात् ऋग्वेदादिशाखानां भेदात् कामभेदात् कामानामाशिषां भेदाच्च कर्मान्यथान्यथा वैविध्येन श्रुतम् । अत्राऽपि निःश्रेयसविषयेऽप्येवं भेदं माशंकि माशंक्यताम् । इत्यते वेदान्तानां संप्रदायसिद्धं गुरुमुखतः श्रवणमाचरेत् ॥ १०० ॥

 श्रवणलक्षणमाह, वेदान्तेति ।

प्रकरणम् ॥७॥ ]
२७९
कल्याणपीयूषव्याख्यासमेता

वेदान्तानामशेषाणामादिमध्यावसानतः।
ब्रह्मात्मन्येव तात्पर्यमिति धीः श्रवणं भवेत्॥१०१॥

 अशेषाणां सर्वेषां वेदान्तानामादिमध्यावसानत उपक्रमोपसंहारादि- लिंगेभ्यः एकवाक्यतया पर्यालोचनया ब्रह्मात्मन्येव परात्मप्रत्यगात्मनोरभेदबोध एव तात्पर्यमिति धीः श्रवणम् भवेत् ॥ १०१ ॥

 अत्र श्रीचरणाचारं प्रमाणमाह, समन्वयेति ।

समन्वयोध्याय एतत्सूक्तं धीस्वास्थ्यकारिभिः।
तर्कैः संभावनाऽर्थस्य द्वितीयाध्याय ईरितः॥ १०२ ॥

 श्रुतीनामापाततो नानार्थत्वेन भानेऽपि सर्वासां तासामद्वितीये ब्रह्मण्येव समन्वय इति “तत्तु समन्वयादि”ति (१.१.४) सुत्रेणोपक्रम्याविशेषेण बोधकत्व मिति समन्वयाध्याये एतत्सूक्तं सुष्टु समन्वितम् । इदानीं तु द्वितीयं हेतुं निराकरोति, धीति । धीस्वास्थ्यकारिभिः बुद्धेः स्वभावस्थित्यापादकैर्ज्ञेयविषयिका- नुपपत्तिपरिहारपूर्वकासंदिग्धार्थावबोधोपयोगिभिः शास्त्रानुरूपैस्तर्कैर्युक्तिभिरर्थस्य संभावना असंभाव्यत्वनिवृत्तिफलका समन्वितार्थस्य संभावना द्वितीयाध्याये ईरिता साङ्ख्यादिवेदान्तविरोधिमतनिरसनपूर्वकमशेषश्रुतीनामेकवाक्यताप्रदर्शनेन द्वितीया- ध्यायेऽविरोधाध्याय इतीर्यते । तत्र प्रथमे पादे साङ्ख्ययोगकणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च वेदान्तसमन्वयविरोधपरिहारः कृतः । द्वितीये साङ्ख्यादि- मतानां दुष्टत्वं प्रदर्शितम् । तृतीये पादे पञ्चमहाभूतजीवादिश्रुतीनां विरोधः परिहृतः । चतुर्थे लिङ्गशरीरश्रुतीनां विरोधोऽपसारितः ॥ १०२॥

 विपरीतभावनाप्रदर्शनपूर्वकं तन्निवृत्त्युपायमाह, वह्विति ।

बहुजन्मदृढाभ्यासाद्देहादिष्वात्मधीः क्षणात् ।
पुनः पुनरुदेत्येवं जगत्सत्यत्वधीरपि ॥ १०३ ॥
विपरीतभावनेयं ।

 आदिशब्देन प्राणमयादीतरकोशा गृह्यन्ते । आत्मधीः ते एवात्मेत्याकारका

२८०
[तृप्तिदीप
पञ्चदशी

बुद्धिः । क्षणात् प्रतिक्षणम् । स्पष्टमन्यत् ॥ १०३ ।।

 तन्निवारणोपायमाह, ऐकाग्रयादिति ।

ऐकाग्रयात्सानिवर्तते ।

तत्वोपदेशात्मागेव भवत्येतदुपासनात् ॥ १०४ ॥

 सा विपरीतभावना चितस्यैकामग्रयान्निवर्तते । एतत् चितैकाग्र्यं च तत्त्वोपदेशात् प्राक् उपासनात् , उप समीपे आसनं मनसो न्यासः लक्ष्यवस्तुनि स्थिरीकरणं, सगुणब्रह्मणि मनसः स्थिरीकरणद्भवति । उपासनाफलं चित्तैकाग्रयम् । ततो विपरीतभावनानाश इति भावः ॥ १०४ ॥

 उपासनानां चित्तैकाग्र्यसंपादनेन विपरीतभावनानिवर्तकतया वाक्यार्थ बोधदृढीभावसाधनत्वमुक्तम् । तदेतन्न स्वकपोलकल्पितं किंत्वाचार्याभिप्रेतमे- वेत्याह, उपास्तय इति ।

उपास्तयोऽत एवाऽत्र ब्रह्मशास्त्रेऽपि चिन्तिताः ।
प्रागनभ्यासिनः पश्वाद्द्ब्रह्माभ्यासेन तद्भवेत् ॥ १०५॥

 अत एवोपासनानां परंपरया दाढ्योपायत्वादेव अत्र ब्रह्मशास्त्रेपि ब्रह्मप्रति पादकशारीरकमीमांसाशास्त्रेष्युपास्तयश्चिन्तितास्तृतीये अध्याये । दृढबोधानुपायत्वे तासामुपासनानां ब्रह्मविचारशास्त्रे चिंतनमनुपपन्नमेव स्यात् । अतस्तेषां वेदान्तशास्त्र संबंध उक्तप्रणाळ्योपपादनीय इति तात्पर्यम् । एवं च मदुक्तप्रणाळ्याचार्यसम्मतैव । न स्वकपोलकल्पितेति तात्पर्यम् । ननु कृतोपासनानामुक्तरीत्या वाक्यार्थबोधो दृढो भवति । अकृतोपासनानां कागतिरियाओवयाह, प्रागिति । प्रागनभ्यासिनः उपदेशातेप्रागकृतोपासनस्य पश्चात् उपदेश(नन्तरं ब्रह्माभ्यासेन तच्चित्तैकाग्र्यं भवेत् । तेषां ब्रह्माभ्यासजनितचितैकाग्र्येण विपरीतभावनानिवृत्तौ वाक्यार्थबोधदाढ्येतेति भावः ॥ १०५ ॥

ब्रह्माभ्यासप्रकारविचारः।

 ब्रह्माभ्यासप्रकारं विवृणोति, तदिति ।

तचिंतनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।

प्रकरणम् ॥७॥ ]
२८१
कल्याणपीयूषव्याख्यासमेता

एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥ १०६ ॥

 तच्चिंतनं मनसि तस्य परब्रह्मणस्तदुपपादकवाक्यसहायेन चिंतनं पौनःपुन्येन मननम् , स्वन्यूनेभ्यस्तत्कथनं तत्स्वरूपव्याख्यानम् , गुरुजनैर्वा सतीथ्यैर्वाऽन्योन्यं तत्प्रबोधनं संवादनपूर्वकं तस्य प्रकर्षेणावगमनम्, एतदेकपरत्वं एतस्मिन्नेवाभिमुख्ये नासक्तिः । इदं ब्रह्माभ्यासमिति बुधा विदुः ॥ १०६ ॥

 एकपरत्वं काण्वश्रुत्या विशदयति, (बृ.४.४.२१.) तमिति ।

तमेवधीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्येयेद्बहून् शब्दान् वाचो विग्लापनं हि तत् ॥१०७ ॥

 धीरः ब्रह्मचर्यादिसाधनसंपन्नः ब्राह्मणः ब्रह्मणि प्रभविष्णुः तमेवाप्रमेयम् ध्रुवं विरजं परमाकाशवदजमात्मानं महाध्रुवमेवम् गुरूपदेशशास्त्राभ्यां विज्ञाय शमदमादि साधनैर्निस्संशयं ज्ञात्वा प्रज्ञां ब्रह्मात्मैक्यज्ञानसंततिं कुर्वीत समुपार्जयेत् । बहून् प्रभूताननात्मविषयान् शब्दान् नानुध्यायेन्नानुस्मरेत् । इदमुपलक्षणमनात्मशब्दाना मुच्चारणस्य । हि यस्मात् कारणात् तत् बहुशब्दानुध्यानं तदुच्चारणं च वाच उपलक्षणान्मनसश्च विग्लापनं क्लेशकारणं भवति ॥ १०७॥

 तत्र गीतावाक्यमनुसंदधाति, अनन्येति ।

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ १०८ ॥

 ये जना अनन्याः येषामन्यो न विद्यते ते ‘अहं ब्रह्मास्मी"ति ज्ञानेन मदभिन्नाः संतः मां चिन्तयन्तः तथैव मन्वानाः पर्युपासते परितः सर्वकालावस्थायु मद्रूपा एव भवन्ति । एवं नित्याभियुक्तानामविच्छन्नतया मय्येव संलग्नधियां योगक्षेमं योगोऽप्राप्तस्य विपरीतभावनानिरासादिकस्य प्राप्तिः, क्षेमः प्राप्तस्य स्थिरीकरणादिना संरक्षणमित्याद्यहं वहामि संपादयामि ॥ १०८ ॥

 अहं मामित्युपदेशशास्त्रदृष्ट्या वामदेववदुक्तपद्यद्वयाशयमाह,इतीति ।

इति श्रुतिस्मृती नित्यमात्मन्येकाग्रतां धियः ।

२८२
[तृप्तिदीप
पञ्चदशी

विधत्त विपरीताया भावनायाः क्षयाय हि ॥ १०९ ॥

 इत्युक्तिरीत्या श्रुतिस्मृती नित्यं धियो बुद्धेरात्मनि एकाग्रतां अविच्छिन्न ज्ञानधाराकत्वं विधत्ते हि। किमर्थम् ? विपरीताया भावनायाः क्षयाय नाशनाय। एवमेते श्रुतिस्मृती विपरीतभावनापनयनायानवरतमात्मन्यविच्छिन्नज्ञानसंततिमापादयत इत्यर्थः ॥ १०९॥

 देहात्मधियो जगत्सत्यत्वधियश्च विपरीतभावनात्वं समर्थयति, यदिति ।

यद्यथा वर्तते तस्य तत्त्वं हित्वान्यथात्वधीः ।।
विपरीता भावना स्यात्पित्रादावरिधीर्यथा ।। ११० ॥

 यद्वस्तु यथा येन रूपेण वर्तते तस्य वस्तुनस्तत्त्वं तद्रयं हित्वा परित्यज्य अन्यथात्वधीः विपरीतधर्मरूपेण ज्ञानं विपरीता भावना स्यात् अतस्मिन् तद्बुद्धिरिति यावत् । तत्रोदाहरणमाह शत्रुत्वाभाववति पित्रादौ आदिशब्देनान्ये हितैषिणो गृह्यन्ते । अरिधीः शत्रुत्वेन बुद्धिर्यथा ॥ ११०॥

 उक्तलक्षणं प्रकृते योजयति, आत्मेति ।

आत्मा देहादिभिन्नोऽयं मिथ्याभेदं जगत्तयोः ।
देहाद्यात्मत्वसत्यत्वधीर्विपर्ययभावना ॥ १११ ॥

 अयमात्मा देहादिभिन्नः देहादिपंचकोशेभ्यो भिन्नः। इदं जगच्च मिथ्या, तथाऽपि तयोरात्मजगतोर्देहाद्यात्मत्वसत्यत्वधीर्देहादावात्मत्वस्य जगति सत्यत्वस्य च धीः विपर्ययभावनेत्युच्यते । आत्मत्वाभाववति देहादावात्मत्वबुद्धिः, सत्यत्वा भाववति जगति सत्यत्वबुद्धिश्च विपरीतभावना । तस्या अप्यतस्मिन् तदुद्धित्वात्॥१११॥

 विपरीतभावनेयमैकाग्र्यान्निवर्तत इति सामान्यत उक्तमर्थं विशेषेणाह, तत्त्वेति ।

तत्त्वभावनया नश्येत् साऽतो देहातिरिक्तताम् ।
आत्मनो भावयेत्तद्वन्मिथ्यात्वं जगतोऽनिशम् ॥ ११२॥

प्रकरणम् ॥७॥ ]
२८३
कल्याणपीयूषव्याख्यासमेता

 सा विपरीतभावना तत्त्वभावनया तत्त्वचिन्तनेन नश्येत् । अतो अनिश्च यात्मनो देहातिरिक्ततां पंचकोशेभ्यो भिन्नतां तद्वत् जगतो मिथ्यात्वं च भावयेत् । एवं कृते विपरीतभावना परेतभावना भवतीति भावः ॥ ११२।।

ब्रह्माभ्यासस्य नियमाभावविचारः।

 उपासनावत्तत्त्वभावना नियममपेक्षते न वेति शंकते, किमिति ।

किं मंत्रजपवन्मूर्तिध्यानवद्वाऽऽत्मभेदधीः ।
जगन्मिथ्यात्वधीश्वात्र व्यावर्त्या स्यादुतान्यथा ॥११३॥

 आत्मभेदधीः जगन्मिथ्यात्वधीश्च मंत्रजपवन्नियमितसंख्याविधानेन गायत्र्यादिमंत्रस्य जपवदावृतिवत् , अत मूर्तिध्यानवन्मूर्तेः शंखचक्रगदाधरत्वादि विशेषाकारविशिष्टस्य यस्य कस्यचिद्देवताविग्रहस्य ध्यानवद्यवर्त्या किम् ? अन्यथा लैकिकव्यवहारवन्नियममनलंब्यैव निष्पाद्या ? ॥११३॥  दृष्टफलकतया नात्र कश्चिन्नियम अपेक्ष्यत इति सदृष्टान्तमाह, अन्यथेति ।

अन्यथेति विजानीहि दृष्टार्थत्वेन भुक्तिवत् ।
बुभुक्षुर्जपवद्भुङ्क्ते न कश्चिन्नियमः क्वचित् ॥ ११ ॥

 दृष्टार्थत्वेन प्रत्यक्षोऽनुभूयमानफलकत्वेन भुक्तिवत् सद्यः फलकारि । भोजनमिव अन्यथा नियमं विनानुष्ठेयमिति विजानीहि । तदेव विवृणोति। बुभुक्षुः भोजने तीव्रेच्छवान् कश्चिदपि नियतस्सन् क्वचिदपि जपवत् नियमेने न भुङ्क्ते।

 क्षुदुपशमभोजने नियमाभावं प्रपंचयति, अश्नातीति ।

अश्नाति न वाश्नाति भुङ्क्ते वा स्वेच्छयाऽन्यथा ।
येन केन प्रकारेण क्षुथामपनिनीषति ॥ ११५ ॥

 क्षुद्बाधानिवर्तयेऽश्नाति, नाश्नाति द्यूतादिना विस्मृतबाधो नाश्नाति, अन्यथा तिष्ठन् गच्छन् शयानो वा स्वेच्छया भुङ्क्ते । स्पष्टमन्यत् । क्षुन्निवृत्तिमात्र फलकं भोजनम् । तत्र नियमविधयस्तु नियमापूर्वसंपत्तये इति भावः ॥ ११५॥

 जपविधौतु भोजनवैलक्षण्यं दर्शयति, नियमेनेति ।

नियमेन जपं कुर्यादकृतौ प्रत्यवायतः ।

२८४
[तृप्तिदीप
पञ्चदशी

अन्यथा करणेऽनर्थः स्वरवर्णविपर्ययात् ॥ ११६ ॥

 जपं नियमेनैव कुर्यात् । तत्र कारणमाह, अकृताविति । अकृतौ नियमेनाकरणे प्रत्यवायतः पापप्राप्ते, अन्यथाकरणे विधिमतिरिच्य करणे स्वरवर्ण विपर्ययात् स्वरस्य वर्णस्य च व्यत्यासात् । “इंद्रशत्रुर्वथस्वे "स्यादिष्विव स्वरतो ऽपराधादिंद्रशत्रोर्यथानर्थोऽभूतथानर्थो निधनमेव स्यात् ॥ ११६ ॥

 ननु क्षुदवाधायां दृष्टानर्थत्वात्तन्निवारणे नियमाभावो युज्यते । विपरीत भावनाया अतथात्वान्मैवमित्यत आह, क्षुथेति ।

क्षुथेव दृष्टबाधाकृद्विपरीता च भावना ।
ज्ञेया केनाप्युपायेन नास्यत्रानुष्ठितेः क्रमः ॥ ११७ ॥

 स्पष्टोऽर्थः । शुद्धायाः प्रत्यक्षत्वाद्यथाकथं निवर्तनीया । तथैव विपरीत भावनायाः दुःखहेतुत्वस्यानुभवसिद्धत्वात् यथाकथं सापि निवर्तनीयेति भावः॥११७॥

 तदुपायं पूर्वोक्तम् स्मारयति, उपाय इति ।

उपायः पूर्वमेवोक्तस्तच्चिन्ताकथनादिकः ।
एतदेकपरत्वेऽपि निबंधो ध्यानवन्न हि ॥११८ ॥

 पूर्वमेव षडुतरशततमे श्लोके । स्पष्टमन्यत् । एकपरत्वेऽपि भाव्यैकपरत्वे सत्यपि मूर्तिध्याने ध्येयैकपरत्ववदत्र भाव्यैकपरत्वमित्येकपरत्वेन भावनाया ध्यान साम्येवेति भावः ॥ ११८ ॥

 ब्रह्माभ्यासरूपम् एतदेकपरत्वे इव ध्यानरूपेऽपि तस्मिन्निर्बंघो माभूत्, अविशेषात् । इत्याशंक्य तस्मिन् निर्बधावश्यकतां तत्स्वरूपप्रदर्शनेन विशदयति, मूर्तीति ।

मूर्तिप्रत्ययसांतत्यमन्यानन्तरितं धियः ।
ध्यानं तत्रातिनिबंधो मनसश्चंचलात्मनः ॥ ११९ ॥

 अन्यानन्तरितं अन्यैर्विजातीयप्रत्ययैरनन्तरितमव्यवहितं धियो मूर्तिप्रत्यय सांतत्वं मूर्तेः ध्येयदेवतायाः प्रत्यया ज्ञानानि तेषां सांतत्यं संततस्याविच्छिन्नस्य

प्रकरणम् ॥७॥ ]
२८५
कल्याणपीयूषव्याख्यासमेता

भावः तत् ध्यानमित्यभिधीयते । मनसः चंचलात्मनश्चपलस्वरूपस्य तत्त्रध्यानेऽति निर्बम्धोऽत्यतं निरोधः कर्तव्यः । अनिरोधे प्रत्ययान्तरैर्विच्छेदाद्ध्यानस्वरूपमेव भज्येत ॥ ११९ ॥

 मनसश्चम्चलात्मत्वे गीतावाक्य (६-३४) मुदाहरति, चंचलमिति ।

चंचलम् हि मनः कृष्ण प्रमाधि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ १२० ॥

 हे कृष्ण ! पापनि कर्षतीति कृष्णः। प्रमाधि शरीरमिंद्रियाणि च व्याकुलीकरोति । बलवन्नियमनाशक्यम् । दृढं च्छेदनाशक्यम् । स्पष्टमन्यत् ॥१२०॥

 चित्तनिग्रहदुःसाध्यतां वासिष्ठभाषणेन द्रढयति, अपीति ।

अप्यब्धिपानान्महतः सुमेरून्मूलनादपि ।
अपि वह्नयशनात्साधो विषमश्चित्तनिग्रहः ॥ १२१ ॥

 अब्धिपानादगस्त्यकृतात् , सुमेरून्मूलनात् तत्कार्मुकीचिकषैयेश्वरकृतात् । वह्न्यशनाद्गोपरक्षणार्थं श्रीकृष्णकृतात् । स्पष्टमन्यत् ॥ १२१ ॥

 परब्रह्मचिन्तनास्वेच्छाप्रतिघातो नास्ति । यतो निरोधापेक्षेत्याह,कथनेति।

कथनादैौ न निर्बंधः श्रृंखलाबद्धदेहवत् ।
किंत्वनन्तेतिहसाद्यैर्विनोदो नाट्यवद्धियः ॥ १२२ ॥

 कथनादौ, आदिशब्देन चिन्तनान्योन्यतद्वोधनौ गृह्येते। स्पष्टमन्यत् । परब्रह्मकथासुधास्थलीषु क्रीडने मनसो विषयान्तरचलनाप्रसक्त्या न तत्र निरोधावसर इति भावः ।। १२२॥

 अभ्यासघटकतदेकपरत्वमितिहासादिगोष्ठ्या विहन्यते । अतस्तेषां चतु र्णामभ्यासांशत्वं न युज्यत इत्याह, चिदिति ।

चिदेवात्मा जगन्मिथ्येत्यत्र पर्यवसानतः ।
निदिध्यासनविक्षेपो नेतिहासादिभिर्भवेत् ॥१२३॥

२८६
[तृप्तिदीप
पञ्चदशी

 पयवसानतः तात्पर्यविश्रान्तेः । स्पष्टमन्यत् । एवं च तदेकपरत्वमिति हासादयो न बाधन्ते । किंतु तदनुकूला एव भवन्तीति भावः ॥ १२३॥

तत्त्वानुसन्धाने कृष्यादीनां विक्षेपत्वंविचारः।

 चित्तैकाग्रस्येतिहासादिभिरबाधेऽभ्युपगते कृष्यादिभिरप्यबाधः किं नस्यादित्याशंक्याह, कृषीति ।

कृषिवाणिज्यसेवादौ काव्यतर्कादिकेषु च।
विक्षिप्यते प्रवृत्त्या धीस्तैस्तत्त्वस्मृत्यसंभवात् ॥ १२४ ॥

 सेवा पराधीनवृतिः, काव्यं नगनगरार्णवाद्यष्टादशवर्णनाविशिष्टा कवे: कृतिः, तर्कः केवलयुक्तिवादः, विक्षिप्यते विषयान्तरेषु प्रवर्तते । विक्षेपे कारणमाह, तैरिति । तैर्वाणिज्यादिभिस्तत्त्वस्मृत्यसंभवात् । स्पष्टमन्यत् ॥ १२४ ॥

 ननु विक्षेपविस्मृतिकारकत्वात् कृष्यादेस्त्याज्यत्वे भोजनादेरपि तथात्वात्तस्यापि त्याज्यत्वापत्तिरेवेत्याशंक्याह, अन्विति ।

अनुसंदधतैवात्र भोजनादौ प्रवर्तितुम् ।
शक्यतेऽत्यंतविक्षेपाभावादाशु पुनः स्मृतः ।। १२५ ॥

 आत्मानमनुसंदधता भोजनादौ प्रवर्तितुं शक्यते । कुतः ? अत्यन्तविक्षेपाभावात् कृष्यादाविव भोजनादावतीव चित्तभ्रमस्याभावात् । तत्र कारणमाह, आश्विति । आशु द्रुततरं पूर्वाभ्यस्तविषयिकायाः स्मृतेस्संस्कारजन्यज्ञानस्यागमनात्। भोजनादीनां ब्रह्मज्ञानविरोधिप्रयत्नानपेक्षत्वादिति भावः ॥ १२५ ॥

 तदानीं विक्षेपाभावेऽप्याशु पुनः स्मृतेरिति भवदुक्त्या तदानीं तात्कालिक विस्मृतिः स्यादित्युक्तम् । तथा च तत एव पुरुषार्थहानिः स्यादित्यत आह, तत्त्वेति ।

तत्वविस्मृतिमात्रान्नानर्थः किं तु विपर्ययात् ।
विपर्येतुं न कालोऽस्ति झटिति स्मरतः क्वचित् ॥१२६॥

 भोजनादौ तत्त्वविस्तृतिमात्रादनर्थः पुरुषार्थहानिर्नभवति,किंतु विपर्ययात्

प्रकरणम् ॥७॥ ]
२८७
कल्याणपीयूषव्याख्यासमेता

तत्त्वेतरचिन्तनादनथः स्यादिति भावः । विस्मरणे सत्यनर्थदायी विपर्ययो भवत्येवे त्याशंक्याह, झटितीति । झटिति शिघ्रमेव पदे पदे तत्त्वस्य स्मरतो । विपर्येतुं क्वाचिदपि कालोऽवकाशो नास्ति ॥ १२६ ॥

 कृष्यादिषु भोजनादिवैलक्षण्यमाह, तत्त्वेति ।

तत्त्वस्मृतेरवसरो नास्त्यन्याभ्यासशालिनः।
प्रत्युताभ्यासघातित्वाद्बलात्तत्त्वमुपेक्षते ॥ १२७ ॥

 अन्याभ्यासशालिनोऽन्यस्यात्मविचारेतरस्य कृष्यादेरभ्यासस्वभावस्य तत्त्व- स्मृतेरवसरो नास्ति, प्रत्युताभ्यासघातित्वात् स्वभावसिद्धतर्काद्यभ्यासविरोधित्वात्त- त्वाभ्यासस्य पूर्वजन्भसुकृतविशेषेण तदानीं स्मृतमपि तत्वं बलादुपेक्षते उपेक्षया नाद्रियते ॥१२७॥

 तत्त्वानुसंधानविरोधिव्यवहारस्य त्याज्यत्वे प्रमाणभूतां श्रुतिमर्थतः पठति, तमिति ।

तमेवैकं विजानीथ ह्यन्या वाचो विमुंचथ ।
इति श्रुतं तथान्यत्र वाचो विग्लापनं त्विति ।। १२८ ॥

 “तमेवैकं जानीथ आत्मानमन्या वाचो विमुंचथ। अमृतस्यैषसेतु" रिति, मुंडकश्रुतौ(२-५) श्रुतम् । “नानुध्यायात् बहून् शब्दान् वाचो विग्लापनं हि तत्। (बृ. ४.१.२१.) इत्यन्यत्र श्रुत्या बोधितम् । प्रथमाया अयमर्थः। तमेक- मद्वितीयं सत्यज्ञानानंतात्मकं चैतन्यस्वरूपमात्मानमेवावेहि । अन्यावाचस्तत्त्वबोधा- ननुकूलाः काव्यतर्कादयो विक्षेपकारका विशेषेण परित्याज्याः । द्वितीया तु सप्तोत्तरशततमश्लोके (१०७) सुविस्तरं व्याख्याता ॥ १२८॥

 तत्त्वबोधोपयिकव्यवहारेतरत्सर्वं त्याज्यमिति श्रुत्या बोध्यते । भोजनादे- रपीतराभ्यासवद्बोधानुपयिकत्वात्त्याज्यमेवेति श्रुत्या बोधितप्रायम् । तथा च त्याज्यत्वे न श्रुतिसम्मतं भोजनादिकं किमित्यंगीकरोषीत्याशंक्य भोजनादेः परंपरया बोधोपयोगित्वं दर्शयति, आहारेति ।

आहारादि त्यजन्नैव जीवेच्छास्त्रान्तरं त्यजन् ।

२८८
[तृप्तिदीप
पञ्चदशी

किं न जीवसि येनैवं करोष्यत्र दुराग्रहम् ॥ १२९ ॥

 आहारादि त्यजन्न जीवेत् । सत्येव जीवने तत्त्वानुसंधानं कर्तुं क्षमते नान्यथा । तथा च तत्वानुसंधानाय जीवनस्यावश्यकतया तत्संपादकतया भोजनादेः परंपरयानुसंधानोपयोगित्वेन तत्त्याज्यत्वं श्रुत्या न बोधितमिति तात्पर्यम्। नैवं विधं शास्त्रन्तराभ्यासादिकमित्याह, शास्त्रान्तरमिति । शास्त्रान्तरं त्यजन् न जीवसि किम् तथा च शास्त्रान्तराभ्यासस्य तत्वज्ञानोपायपरंपराघटकत्वं न सिध्यति । तस्मात्तस्यैव त्याज्यत्वं श्रुतिर्बोधयति । येनैवमनयोर्व्यवहारयोर्वैलक्षण्या- ग्रहणहेतुना दुराग्रहं करोषि दुरभिमानं करोषि । अनयोर्वैलक्षण्यसद्भावात् तव तुल्यत्वाभिमानो दुष्ट एवेति भावः ॥ १२९ ॥

 ननु भवदुक्तं कृष्यादेस्त्याज्यत्वं विद्वदाचारविरुद्धभित्याशंक्याह, जनकेति।

जनकादेः कथं राज्यमिति चेद्दृढबोधतः।
तथा तवापि चेत्तर्कं पठ यद्वा कृषिं कुरु ॥ १३०॥

 श्रुत्या त्याज्यत्वेन प्रतिपादितं राज्यं जनकादेर्विदुष: कथं घटते ।। शास्त्रविरुद्धं नाचरन्ति हि विद्वांसः । परिहरति, दृढबोध इति । श्रुतिर्बोघसंपादनकाले इतरव्यवहाराणां त्याज्यत्वं ब्रूते, न दृढबोधोत्तरम् । तथा च जनकादीनां दृढबोधसंपतेस्तेषां त्याज्यत्वं न ब्रूते । अतस्सेषामाचारो न श्रुतिविरूद्ध एवेति तात्पर्यम् । अतस्तवापि दृढबोधानन्तरं सर्वव्यवहारमंगीकुर्म इत्याह, तथेति । तवापि तथा दृढबोधश्चेत् तदुत्तरं तर्क पठ यद्वा कृषिं कुरु । तादृशस्य तन्निवारणे नास्माकं निर्बंध इत्याशयः ॥१३०॥

जीवन्मुक्तसंसारिणां प्रवृत्तौ विशेषविचारः

 ननु संसारासारताकोविदानां तत्वविदां संसारिणां च तत्र प्रवृत्तेरविशे- पाज्जीवन्मुक्तसंसारिणोः को विशेष इत्याशंक्याह, मिथ्येति ।

मिथ्यात्ववासनादार्ढ्ये प्रारब्धक्षयकांक्षया ।
अक्लिश्यन्त: प्रवर्तन्ते स्वस्वकर्मानुसारतः ॥ १३१ ॥

प्रकरणम् ॥७॥ ]
२७९
कल्याणपीयूषव्याख्यासमेता

 जगतो मिथ्यात्ववासनादाढर्ये सति प्रारब्धक्षयकांक्षया प्रकर्षेणारब्धं, यद्वा प्रचुरमारब्धं, यद्वा प्रगल्भमारब्धं, प्रारब्धं तस्यावश्यमुपभोगेनैव नाशेच्छया । स्वस्वकर्मानुसारतः स्वस्य स्वस्य पूर्वजन्मोपार्जितं देहधारणकारणं कर्म तदनुरूप मक्लिश्यन्तः प्रवर्तन्ते । तत्प्रवृत्या तेषां क्लेशो न भवति । संसारिणां तु स भवति । अयमेवोभयोर्विशेष इति ॥ १३१॥

 ननु तेषामपि यदि कर्मानुसारेण प्रवृत्तिः तदा संसारिणामिव निषिद्धा चरणमपि प्रसज्येतेत्याशंकामिष्टापत्त्या परिहरति, अतीति ।

अतिप्रसंगो माशंक्य: खकर्मवशवर्तिनाम् ।
अस्तु वा केन शक्येत कर्म वारयितुं वद ॥ १३२ ॥

 स्वकर्मवशवर्तिनां पूर्वकर्मणोऽनिच्छयापि वशे प्रवर्तमानानामनाचारविषये अतिप्रसंगः क्रममतिरिच्य प्रसंगो निषिद्धाचरणप्रसंगो माशंक्यो न शंकनीयः । अनेकजन्माचरितसुकृतपरिपाकसमुपार्जितसत्संप्रदायानुशिष्टशिष्टाचारविरचिताचारा णां न तेषामन(चारप्रसंग इत्यर्थः । यदा कदापि दुष्कृतप्रारब्धकर्मावशिष्यते तदा नाचारप्रसंगोऽप्यस्तुनाम । तादृक्कर्म वारयितुं केन शक्येत वद। फलदानाय प्रवृत्तस्य प्रारब्धकर्मणः फलदानमन्तरा मुक्तेषुवन्निवारयितुं न कोपीश इत्यर्थः॥१३२॥

 पूर्वोक्तं विशेषं स्पष्टयति ज्ञानीति ।

ज्ञानिनोऽज्ञानिनश्चात्र समे प्रारब्धकर्मणि ।
न क्लेशो ज्ञानिनो धैर्यान्मूढः क्लिश्यत्यधैर्यत ॥ १३३॥

 स्पष्टः पूर्वार्धः । उभयोर्विशेषमाह, नेति । धैर्यात् मनसो निर्विकारत्वं धेयम् सत्स्वपि हेतुषु । तस्मात् ज्ञानिनो प्रारब्धकर्भ हेतुकः क्लेशो न । तेन न संबध्यते । मूढोऽधैर्यतोऽविवेकतः क्लिश्यति खिद्यते । दुःखसंबधवान् भवति ॥ १३३॥

 तत्र दृष्टान्तमाह, मार्ग इति ।

मार्गे गंत्रोद्वयोः श्रान्तौ समायामप्यदूरतः ।

२९०
[तृप्तिदीप
पञ्चदशी

जानन् धैर्याद्दृतम् गच्छेदन्यस्तिष्ठति दीनधीः ॥१३४॥

 स्पष्टोऽर्थः ॥ १३४ ॥

आत्मानंचेदिति श्रुतेरुत्तरार्थविचारारंभः ।

 एतावत्पर्यन्तं प्रकरणादौ व्याख्येयत्वेन प्रतिज्ञातायाः काण्वश्रुतेः पूर्वार्थ प्रतिपाद्यमर्थं सुविशदमुपपाद्योत्तरार्थमर्थतः पठति, साक्षादिति ।

साक्षात्कृतात्मधीः सम्यगविपर्ययबाधितः ।
किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥ १३५॥

 सम्यक् श्रुत्यनेकतार्थासंभाव्यता विपरीतभावनादिबहुविधार्थपरित्यागेन दृढतरं साक्षात्कृतात्मधीः फलव्याप्तिं विना साक्षात्कृतात्मब्रह्मैक्यः अविपर्ययबाधितो विपर्ययेण देहाद्यात्मत्वबुद्ध्याऽवादधितः पुमान् किं प्रयोजनमिच्छन् कस्य कामाय परितप्यमानं शरीरमनुसंज्वरेत् अनुसृत्य परितपेत् ॥१३५ ॥

काम्यकामुकयोरभावे सन्तापाभावः ।

 श्रुतिवाक्यतात्पर्यं विवृणोति, जगदिति ।

जगन्मिथ्यात्वधीभावादाक्षिप्तौ काम्यकामुकौ ।
तयोरभावे संतापः शाम्येन्निःस्नेहदीपवत् ॥ १३६ ॥

 काम्यकामुकौ काम्यः कामनाविषयः कामुकः कामी उभावपि जगन्मि- थ्यात्वधीभावात् जगतः कर्तृभोक्तृक्रियाकारकफलसम्कुलस्य द्वैतस्य मिथ्यात्व- ज्ञनादाक्षिप्तौ निरस्तौ । तयोः काम्यकामुकयोरभावे संवापः संसर्गजन्योऽनुतापः निःस्नेहदीपवत् तैलाभावे दीपवत् शाम्येत् । स्वयमेव नश्येत् । न तत्र शामकान्त- रापेक्षा । सर्वद्वैतस्यासत्वात् काम्यकामुकयोरभावे सन्तापसात्यन्ताभाव इत्यर्थः ।१३६

 ननु जगन्मिथ्यात्वज्ञानात् काम्यस्य निवृत्तावपि कामुकनिवृतिः कथं सिध्यति ? काम्यस्य निवृत्तौ कामनाया निवृत्तत्वात् कामनाविशिष्टकामुक निवृत्तिरर्थात्सिध्यतीति चेत् कामनानिवृत्तौ सत्यामेवं स्यात् । काम्यनिवृत्तौ कामनानिवृत्तिः क्व दृष्टा ? इत्याशंक्य दृष्टान्तं दर्शयति, गंधर्वेति ।

प्रकरणम् ॥७॥ ]
२९१
कल्याणपीयूषव्याख्यासमेता

गंधर्वपत्तने किं चित्रैद्रजालिकनिर्मितं ।
जानन् कामयते किं तु जिहासति हसन्निदम् ॥ १३७॥

 जिहासति परित्यक्तुमिच्छति । सुगमा पदयोजना । एवंं चैंद्रजालिकवस्तुनः काम्यस्य मिथ्यात्वेन निरसने कामना नोदेतीति दृष्टम् । तथा च काम्यनिवृत्तौ कामनानिवृत्तिरित्यत्र कामनाया अनुत्पत्तिर्विवक्षिता ॥ १३७॥

 दृष्टान्तं दार्ष्टान्तिके जगति समन्वेति, आपातेति ।

आपातरमणीयेषु भोगेष्वेवं विचारवान् ।
नानुरज्यति किंत्वेतान् दोषदृष्ट्या जिहासति ॥ १३८ ॥

 आपातरमणीयेषु आपाततः ईषद्दृष्टे: पाताद्रमणीयेषु न तु क्षोदक्षमेषु । स्पष्टमन्यत् ॥ १३८॥

 भोग्येषु जुगुप्सोत्पादनाय विषयसुखदोषविवक्षयाऽत्यन्तमोहजनकत्वा दखिलभोगजातस्य मुख्यस्थानमास्थितयोः कनककामिन्योर्मध्ये आदौ दोषनिरू- पणं करोति, अर्थेति ।

अर्थानामार्जने क्लेशस्तथैव परिपालने ।
नाशे दुःखं व्यये दुःखं धिगर्थान् क्लेशकारिणः ॥१३९॥

 नाशे चोरादिमूलकेन, व्यये भोगादिना, धिगित्यर्थविषयिणि निंदा स्पष्टमन्यत् ॥ १३९ ॥

 कामिनीविषयदोषं निरूपयति, मांसेति ।

मांसपांचालिकायास्तु यंत्रलोलेंऽगपंजरे ।
स्नाय्वस्थिम्ग्रंधिशालिन्याः स्त्रियाः किमिव शोभनम् ॥१४०॥

 स्नाय्वस्थिम्ग्रधिशालिन्याः स्नायवः शिराः अस्थीनि ग्रंथयश्च तैः शालिनी। तस्याः मांसपांचालिकायाः मांसमयी पांचालिका क्रीडायोग्या पुत्तलिका तस्याः स्त्रियः यंत्रलोले यंत्रवच्चंचलेंऽगपंजरे अंग शरीरमेव पंजरं बंधनस्थानं यथा कीरस्य पंजरस्तथा तरुणीकायो मनसो बंधनं भवतीत्यर्थः । तस्मिन् किं शोभनं ।

२९२
[तृप्तिदीप
पञ्चदशी

शुभावहमिव दृश्यते न किमपीत्यर्थः । उत्कटानुरागजनकत्वेन प्रतीयमानाऽपिकामिनीमांसवसामेदोमयत्वेन विचार्य निश्चिता न रागाय कल्पते । प्रत्युत जुगुप्सामेव जनयतीति भावः ॥ १४०॥

 एवं दिङ्मात्रेण कुत्रचिदोषप्रदर्शनेनान्यत्रापि दोषाः शास्त्रत इतिहास- पुराणादिभ्योऽवगन्तव्या इत्याह, एवमिति ।

एवमादिषु शास्त्रेषु दोषाः सम्यक् प्रपंचिताः ।
विमृशन्ननिशं तानि कथं दुःखेषु मज्जति ॥ १४१ ॥

 एवमादिषु एवं वनितावित्तादिषु दोषाः शास्त्रेषु सम्यगनुभवपूर्वकं प्रपंचिता विपुलतया प्रतिपादिताः । “भगवन्नस्थिचर्मस्नायुमज्जामांसशुक्लशोणितश्लेष्माश्रुदूषिते विण्मूत्रवातपित्तकफसंघाते दुर्गम्धे नि:सारेऽस्मिन् शरीरे किं कामोपभोगैः” (मैत्रायणी १-२) “न वै स्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येताः” (शत. ब्रा. ११-५, १–९) “तज्जायाऽजाया भवति यदस्यां जायते पुनः" (ऐत. ब्रा. ७.३.१०) इत्यादिभिरित्यर्थः । तानि दोषजालान्यनिशं न विद्यते निशा चेष्टाविरामसमयो यस्य तत् अविरतमित्यर्थः । विमृशन् दुःखेषु कथं मज्जति । निमग्नो भवति ॥ १४१ ॥

 भोगानामनिष्टहेतुत्वे स्पष्टे सति तृष्णानुत्पत्तिरिष्टा सिध्यतीति सदृष्टान्तमाचष्टे, क्षुथेति ।

क्षुथया पीड्यमानोऽपि न विषं ह्यत्तुमिच्छति ।
मिष्टान्नध्वस्ततृट जानन्नमूढस्तज्जिघत्सति ॥ १४२ ॥

 क्षुथया पीड्यमानोऽपि प्राणहरणकारणं विषमिति जानन्नत्तुं नेच्छति । हि निश्चयार्थे । किमुत निवारितक्षुथित्याह, मिष्टेति । मिष्टान्नध्वस्ततृट् मिष्टं मधुररससंयुतं यदन्नं तेन ध्वस्ता निवारिता तृट् अशनाया यस्य सः अमूढो जीवितान्मरणमेव वरमित्येवंविधं मोहमनापन्नो जानन् विषेऽनर्थकारित्वं जानन् न जिघत्सति अत्तुं नेच्छतीति किं वक्तव्यम् ॥ १४२॥

प्रकरणम् ॥७॥ ]
२९३
कल्याणपीयूषव्याख्यासमेता

ज्ञानिनः प्रारब्धानुभवविचारः।

 ननु ज्ञानिनामपि प्रारब्धकर्मानुसारेण प्रवृत्तिरपरिहार्येत्युक्तम् । तथा सति तदनुकूलेच्छाप्यपरिहार्या स्यात् । इच्छा राग इत्यनर्थान्तरम् । एवं च तदीयभोगोऽपि रागपूर्वक एवेति कुतो न तस्य बंधकत्वमित्याशंक्याह, प्रारब्धेति ।

प्रारब्धकर्मप्राबल्याद्भोगेष्विच्छा भवेद्यदि ।।
क्लिश्यन्नेव तदाप्येष भुङ्क्ते विष्टिगृहीतवत् ॥ १४३ ॥

 क्लिश्यन्नेव दुःखितः सन्नेव न तु प्रीतिपुरस्सरं । विष्टिगृहीतवत् वेतनेनाकृष्टो भृत्य इव। स्पष्टमन्यत् ॥ १४३॥

 उक्तार्थं विवृणोति, भुंजानेति ।

भुंजाना वा अपि बुधाः श्रद्वावंतः कुटुंबिनः ।
नाद्यापि कर्म नश्छिन्नमिति क्लिश्यन्ति सम्ततं ॥ १४४॥

 बुधा विद्वांसः कुटुंबिनो दारैः सह निवसन्तः श्रद्धावन्तः कृत्येष्वासक्ताः प्रारब्धं भुंजाना अपि अनुभवन्तोऽद्यापि ज्ञानोत्पादनानन्तरमपि नोऽस्माकं प्रारब्धं कर्मबंधनं न छिन्नमित्यहो महद्विषादस्थानमस्माकमिति संततं क्लिश्यन्त्यु- द्विग्नमनसो भवन्ति । इच्छया भोगोऽपि तेषां क्लेशपूर्वक एव भवति । आरब्ध- कर्मप्रभवोऽयमस्माकं संसारोऽनिवार्यः, तमननुभूय विदेहकैवल्यमुक्त्त्यानंदो नास्माकं घटत इति तत्फलप्राप्तये प्रारब्धमात्रःक्लेशमनुभवन्तीत्याशयः ॥ १४४ ॥

 तर्हि जीवन्मुक्तिर्न घटते देहपातपर्यन्तं तस्य क्लेशप्रसक्तेरित्याशंक्य परिहरति, नैति ।

नायं क्लेशोऽत्र संसारतापः किंतु विरक्तता।
भ्रान्तिज्ञाननिदानो हि तापः सांसरिकः स्मृतः ॥ १४५ ॥

 अयं नाद्यापि कर्म नश्छिन्नमित्याकारकः क्लेशोऽत्र विद्वद्विषये संसारतापो न; किंतु विरक्तता संसारे वीतरागत्वमेव । तत्र हेतुमाह, भ्रान्तीति । भ्रान्ति ज्ञाननिदानः भ्रान्तिज्ञानमेव निदानं कारणं यस्य सः मिथ्याज्ञानप्रभवस्तापः सांसारिक इति स्मृतः । विदुषां भ्रान्त्यभावेन भ्रान्तिमुलकतापस्यैव सांसारिकत्वेन

२९४
[तृप्तिदीप
पञ्चदशी

तेषां “नाद्यापि कर्म नश्छिन्नमि"त्याकारकस्तापः न सांसारिक:, तल्लक्षणानक्रान्तत्वात्। किंतु विरक्तैव । एवं च तस्य संसारतापाभावाज्जीवन्मुक्तित्वं घटते । संसारतापशून्यत्वमेव जीवन्मुक्तित्वमिति भावः ॥ १४५ ॥

 क्लेशविशेषदर्शनाद्विवेकमूलकत्वमविवेकमूलकत्वं चेत्येवं विशेषतः कथं । ज्ञायत इत्यत आह, विवेकेनेति ।

विवेकेन परिक्लिश्यन्नल्पभोगेन तृप्यति ।
अन्यथाऽनन्तभोगेऽपि नैव तृप्यति कर्हिचित् ॥ १४६॥

 विवेकेन परिक्लिश्यन् विवेकमूलकपरिक्लेशवान् जनोऽल्पभोगेन तृप्यति । अन्यथाऽविवेकेन क्लेशवाननन्तभोगेऽपि कर्हिचित् कदाचिदपि न तृप्यत्येव । भोगेन तृप्तितदभावाभ्यां क्लेशस्य विवेकमूलकत्वमविवेकमूलकत्वमिति विशेषो निश्चेतुं शक्य इति भावः ।। १४६ ॥

 उत्तरार्धे दृष्टान्तमुखेन प्रपंचयति, नेति ।

न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १४७ ॥

 कृष्णवर्मा वह्निः । स्पष्टमन्यत् ॥ १४७॥

 विवेकमूलस्य भोगस्य तृप्तिहेतुत्वमाह,परिज्ञायेति ।

परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये ।
विज्ञाय सेवितश्चोरो मैत्रीमेति न चोरताम् ॥ १४८ ॥

 अयं प्रारब्धप्रभवोऽनिवार्यो भोग उपभोगेन प्रारब्धः प्रक्षीणो भवतीत्येवं परिज्ञायोपभुक्तो भोगस्तुष्टये प्रारब्धनाशननिमितसंतुष्टये भवति । तत्रोदाहरणमाह, विज्ञायेति । “अयं चोर" इति विज्ञाय, सेवितश्चोरो मैत्रीम् मित्रतामेति न तु चोरताम् । परिगतसहवासश्चोरोऽपि मित्रमेव भवतीत्यर्थः ॥ १४८ ॥

 ननु कामनापरतन्त्रत्वान्मनसः कथमल्पभोगेन तृप्तिरित्यत आह, मनस इति ।

प्रकरणम् ॥७॥ ]
२९५
कल्याणपीयूषव्याख्यासमेता

मनसो निगृहीतस्य लीलाभोगोऽल्पकोपि यः।
तमेवालब्धविस्तारं क्लिष्टत्वाद्बहु मन्यते ।। १४९ ॥

 निगृहीतस्याभ्यासेन वशीकृतस्य - मनसः योऽल्पकोऽल्पतरो लीलाभोगो लीलार्थमिव भोगः यथा लीलासु फलानभिसंधिस्तथैवानिवार्यप्रारब्धानुभवेऽनभि- संधिर्यस्य सः अलब्धविस्तारं स्वल्पम् भोगं क्लिष्टत्वात् दुःखदिग्धत्वात् बहु मन्यते। भोगविस्तृतेः क्लेशजनकत्वात्तादृशक्लेशपरिहाराय तस्याल्पत्वम् बहूकरोतीति भावः॥१४९

 अत्र दृष्टान्तमाह, बद्ध इति ।

बद्धमुक्तो महीपालो ग्राममात्रेण तुष्यति ।
परैर्नबद्धो नाऽक्रान्तो न राष्ट्रम् बहु मन्यते ॥ १५० ॥

 बद्धमुक्तो बद्धश्च मुक्तश्च युद्धे पराजितः स्वेच्छाप्रदानेनानुगृहीतो महीपालो ग्राममात्रेण तुष्यति । अन्यः परैर्नबद्धो नाऽक्रान्त इति हेतोः राष्ट्रम् बहु न मन्यते । तत्र परकर्तृकाक्रमणबंधरूपदोषयोरसंभावनयेति भावः ॥ १५०॥

 विवेकिनः प्ररब्धवशाद्भोगेच्छा जायत इति किमित्यभ्युपेयम् ? तस्य प्रारब्धमिच्छां न जनयत्येव किमिति नोच्यत इत्याशंकते, विवेक इति ।

विवेके जाग्रति सति दोषदर्शनलक्षणे ।
कथमारब्धकर्मापि भोगेच्छां जनयिष्यति ॥ १५१ ॥

 सुगमा पदयोजना । इच्छां जनयिष्यतीत्यनेन प्रारब्धसदृशीच्छोदेतीति भावः न तु तस्येच्छाजनकत्वोक्तौ तात्पर्यम् । इच्छाविनाशनसमर्थे ज्ञाने सति कथं भोगेच्छा भवेदिति शंका ॥ १५१

त्रिविधेच्छाविचारः।

  समाधातुं प्रारब्धस्य त्रैविध्यं दर्शयति, नेति ।

नैष दोषो यतोऽनेकविधं प्रारब्धमीक्ष्यते ।
इच्छाऽनिच्छा परेच्छा च प्रारब्धं त्रिविधं स्मृतम् ॥ १५२ ॥

२९६
[तृप्तिदीप
पञ्चदशी

 स्पष्टोऽर्थः । प्रारब्धमनुरूपं फलं नियच्छति । तत्र प्रवृतेः कारणं स्वेच्छा अनिच्छा परेच्छाचेति त्रिविधम् ॥ १५२॥

 इच्छाप्रारब्धं दर्शयति, अपथ्येति ।

अपथ्यसेविनश्चोरा राजदाररता अपि ।
जानन्त एव स्वानर्थमिच्छन्त्यारब्धकर्मतः॥ १५३ ॥

 स्पष्टोऽर्थः । प्रारब्धप्राबल्यादनर्थमपि जानन्निच्छति ॥ १५३॥

 एवं चैतादृशप्रारब्धानुरूपेच्छा सत्यपि ज्ञाने कथमुदेतीति न शंकनीयः। अपरिहार्यत्वादित्याह, नेति ।

न चात्रैतद्धारयितुमीश्वरेणापि शक्यते ।
यत ईश्वर एवाऽह गीतायामर्जुनं प्रति ॥ १५४॥

 स्पष्टोऽर्थः ॥ १५४ ॥

 गीतावाक्यं पठति, सदृशमिति ।

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ।। १५५॥

 ज्ञानवानपि स्वस्याः प्रकृतेः, "प्रकृतिर्नाम पूर्वकृतधर्माधर्मादिसंस्कारजन्यं वर्तमानजन्मन्युपभोगक्षममदृष्टम्”, तस्यास्सदृशमनुरूपं चेष्टते प्रवर्तते । किमुता- ज्ञानी । तस्मात् भूतानि भवनशीलानि प्राणिकोटयः प्रकृतिं यान्त्यनुगच्छन्ति। तत्र निग्रहः प्रवृत्तेर्निरोधो मयाऽन्येन वा कृतः किं करिष्यति ? निरर्थक इति भावः ॥ १५५ ॥

 प्रारब्धप्रवाहनिरीधनासाध्यतां प्रदर्शितुं पौराणिकं वचनमाह, अवश्यमिति ।

अवश्यं भावि भावानां प्रतीकारो भवेद्यदि ।
तदा दु:खैर्नलिप्येरन्नलरामयुधिष्ठिराः ॥ १५६ ॥

 अवश्यं भाविभावनामनिवार्यतया भवनशीलानां भावानां प्रतीकारः प्रतिक्रिया यदि साध्यो भवेत् तदा नलरामयुधिष्ठिराः दुःखैरद्वितीयैः राज्यभ्रंश

प्रकरणम् ॥७॥ ]
२९७
कल्याणपीयूषव्याख्यासमेता

नद्वितीयावियोगविपिनावासादिभिरसाधारणैर्नलिप्येरन् । यदि प्रतीकार्याः ईश्वरपर- मानुग्रहपात्राणां स्वोचितधर्मानुष्ठानधुरीणानां नलरामादीनां तत्प्रतीकारः सुलभ एव स्यात् । अतो विवेकिनामपि निषिद्धक्रियाप्रवृत्तिरनिवार्यप्रारब्धलब्धेति भावः॥१५६॥

 ननु प्रारब्धानामनिवार्यत्वे सर्वशक्तेरीश्वरस्येशता परिहीयत एवेत्या शंक्याह, नेति ।

न चेश्वरत्वमीशस्य हीयते तावता यतः ।
अवश्यंभाविताप्येषामीश्वरेणैव निर्मिता ॥ १५७ ॥

 यतः एषां दुःखादीनामवश्यं भाविभाविता पूर्वकर्मगुणानुसारतयाऽनिवार्यताऽपीश्वरेणैव निर्मिता । तावता प्रारब्धस्यानिवार्यत्वमात्रेणेशस्य सर्वसमर्धस्येश्वरत्वं प्रभुता न हीयते निजमर्यादापरिपालनमेव राज्ञां स्वभावो न तु तत्प्रतीकारः ॥ १५७ ॥

 अनिच्छाप्रारब्धं विवृणोति, प्रश्नेति ।

प्रश्नोत्तराभ्यामेवैतद्गम्यतेऽर्जुनकृष्णयोः ।
अनिच्छापूर्वकं चास्ति प्रारब्धमिति तच्छ्रुणु ॥ १५८ ॥

 स्पष्टोऽर्थः ॥ १५८ ॥

 अर्जुनप्रश्नमाह, अथेति । (गी. ३. ३६)

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ १५९ ॥

 हे वार्ष्णेय ! वृष्णेर्यादववंशीयनृपतेरपत्यं पुमान् तत्कुलप्रसूतः। बलान्नि योजित इव राजाज्ञया नियोजितो भूत्य इव । स्पष्टमन्यत् ॥ १५९॥

 श्रीकृष्णस्योत्तरमाह, काम इति ।

काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ १६० ॥

२९८
[तृप्तिदीप
पञ्चदशी

 येन प्रयुक्तः पुरुषः पापमाचरति स एषः सुप्रसिद्धः कामा विषयतृष्णा। स च रजोगुणसमुद्भवः। आशभंगेन प्रतिहत एष कामः क्रोधो भवति । एष कामो महाशनः। अशनमाहारो विषयग्रामः । अत एव महापाप्मा । क्रोधोद्वेके महापापमाचरतीति भावः । एवमिह संसारे नं कामं वैरिणं शत्रुम् विद्धि जानीहि ॥ १६० ॥

 ननु पुरुषप्रवृत्तेः कामक्रोधयोरेव कारणत्वं प्रतीयते न त्वनिच्छाप्रारब्धस्येत्याशंक्य गीतावाक्येन (१८.६०) समाधत्ते, स्वभावजेनेति ।

स्वभावजेन कौंतेय निबद्धः स्वेन कर्मणा ।
कर्तुम् नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥१६१॥

 हे कौंतेय ! स्वेनाचरितेन स्वभावजेन सहजेन प्रारब्धेन कर्मणा निबद्धः सन् यत्कर्म कर्तुं नेच्छसि तत्रेच्छाभावेऽपि तदेव कर्म मोहादविवेकतोऽवशः परवशस्सन् करिष्यसि । एतत्प्रवृत्तिप्रयोजकं प्रारब्धमिच्छाविरहविशिष्टत्वादनिच्छा- प्रारब्धमित्युच्यते ॥ १६१ ॥

 अद्य परेच्छाप्रारब्धं विवृणोति, नेति ।

नानिच्छन्तो नचेच्छन्तो परदाक्षिण्यसंयुताः ।
सुखदुःखे भजन्त्येतत्परेच्छा पूर्वकर्म हि ॥ १६२॥

 केचित्सुखदुःखे अनिच्छन्तो न भजन्ति । इच्छन्तोऽपि न भजन्ति । किन्तु परदाक्षिण्यसंयुताः अन्येषु दाक्षिण्यं अनुकूलस्य भावः, तेन संयुताः सुख- दुःखे भजन्ति । लोकानुग्रहार्धमेव स्वयं सुखदुःखभाजो भवन्तीत्यर्थः । अत्रा- निच्छाप्रारब्धव्यावृत्तये नानिच्छन्त इति इच्छप्रारब्धव्यावृत्तये न चेच्छन्त इति चोक्तम् । एतत्परेच्छापूर्वकर्महि ।। १६२ ॥

किमिच्छन्नित्यत्रेच्छाबाधो निषिध्यते ।

 एवं ज्ञानिनोऽपीच्छाया अङ्गीकारे किमिच्छन्निति श्रुत्यभिहितेच्छानिषेधो विरुध्येतेत्याशंक्य परिहरति, कथभिति ।

प्रकरणम् ॥७॥ ]
२९९
कल्याणपीयूषव्याख्यासमेता

कथ तां किमिच्छन्नित्येवमिच्छा निषिध्यते ।
नेच्छानिषेघः किंत्विच्छाबाधो भर्जितबीजवत् ॥१६३॥

 तर्हि ‘ किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेदि”ति स्थले किमिच्छ न्नित्यामज्ञानिनः कथमिच्छा निषिध्यते ? इच्छानिषेघश्रवणात्तदङ्गीकारः श्रुति विरोध इति तात्पर्यम् । समाधत्ते, नेति । तत्रेच्छानिषेध इच्छाया अभावो न श्रुत्यभिप्रेतः, किन्तु भर्जितबीजवत् अग्निसंतप्तं बीजं यथा रजननासमर्थं तद्व दिच्छाबाधः इच्छायाः कामक्रोधादिमूलकानिष्टप्रवृत्तिजनकत्वमेव निषिध्यते ॥१६३॥

 दृष्टान्तं विवृणोति, भर्जितानीति।

भर्जितानि तु बीजानि सन्त्यकार्यकराणि च।
विद्वदिच्छा तदेष्टव्याऽसत्त्वबोधान्नकार्यंकृत् ॥ १६४ ॥

 अकार्यकराणि अङ्कुरोत्पादनेऽसमर्धानि । असत्वबोधात् काम्यानां मिध्यात्वज्ञानात् । कार्यकृत् कामक्रोधादिशरीरनुतापकारिणी । स्पष्टमन्यत् ॥ १६४ ॥

विद्वदिच्छाविचारः

 एतावतेच्छायाः कार्यजननसामर्ध्ये निषिध्यत इति प्रतिपादितम् । एवं सति फलाभावादिच्छैव नाङ्गीकार्येत्याशंक्याह, दग्धेति।

दग्धबीजमरोहेऽपि भक्षणायोपयुज्यते ।
विद्वदिच्छाप्यल्पभोगं कुर्यान्नव्यसनं बहु ॥ १६५ ॥

 दग्धबीजमरोहेऽपि अङ्कुरोत्पादनाभावेऽपि भक्षणायोपयुज्यते तात्कालिक क्षुन्निवारणे उपयुज्यते । तथैव विद्वदिच्छाल्पं भोगं कुर्यात् । किंतु बहुव्यसनं न कुर्यात् कामादिषु प्रवृत्तिं न कल्पयेत् । एवं प्रारब्धक्षयरूपस्य यत्किंचित्फलस्य सत्वात् फलाभावान्नाङ्गीकार्येति हेतुरसिद्ध इति भावः ॥ १६५

 कर्मैव भोगद्वारा व्यसनं जनयेदित्याशम्क्य परिहरति, भोगेति

भोगेन चरितार्थत्वात्प्रारब्धं कर्म हीयते।
भोक्तव्यसत्यताभ्रान्त्या व्यसनं तत्र जायते ॥ १६६ ॥

३००
[तृप्तिदीप
पञ्चदशी

 अनिवार्यं प्रारब्धं कर्म भोगेन चरितार्थत्वात् हीयते नश्यति । प्रारब्धं कर्मानुरूपं फलं नियच्छत्स्वयं नश्यतीत्यर्थः । तत्र भोग्ये भोक्तव्यसत्यताभ्रान्त्या भोक्तव्यस्य सुखदुःखादेः सत्यत्वे भ्रान्त्या व्यसनं विक्षेपो जायते । शीतोष्णसुख- दुःखयोर्मिथ्याभूतयोः सत्यत्वभ्रान्तिरेव विक्षेपकारणम् । विदुषस्तादृशविक्षेपजनकत्व- भ्रान्तेरसंभवद्भोगमात्रजननेन कृतार्थत्वात् तद्यतिरिक्तं फलं न जनयतीति तात्पर्यम् । एवं च व्यसने भोगद्वारा कर्मणः कारणत्वमन्यथासिद्धम् । कुलालपितुर्घटकार णत्वमिव ।। १६६ ।।

 व्यसनहेतुं भ्रमं विवृणोति, मेति ।

मा विनश्यत्वयं भोगो वर्धतामुत्तरोत्तरम् ।
मा विघ्नाः प्रतिबध्नन्तु धन्योस्म्यस्मादिति भ्रमः ।। १६७ ॥

 अयमद्यनुभूयमानो भोगो मा विनश्यतु । परंतुत्तरोत्तरं भाविकाले वर्धताम् । तं भोगं विघ्ना मा प्रतिबध्नन्तु । भोगस्यान्तरायो भा भवतु । अस्माद्भोगात् धन्यः कृतकृत्योऽस्मीति ज्ञानं भ्रमः । मिथ्यारूपे वैषयिके सुखे दुःखे वा सत्यत्वज्ञानं भ्रम इत्यर्थः ॥ १६७ ॥

 तन्निवारणोपायमाह, यदिति ।

यद्भावि न तद्भावि भाविचेन्न तदन्यथा ।
इति चिन्ताविषघ्नोऽयं बोधो भ्रमनिवर्तकः ।। १६८ ॥

 यद्भावि यद्भवितुमयोग्यं तन्नभावि न भवति; भावि चेत् भवितुं योग्यं चेत् तदन्यथा अभावि न भवति । भवत्येवेत्यर्थः । इत्येवंरूपश्चिन्ताविषघ्नः चिन्ता एव विषः तन्नाशकोऽयं बोधो भ्रमनिवर्तकः भ्रमनिवारकः । प्रारब्धेन यद्विहितं तदवश्यं भवति, तदविहितं न भवतीति ज्ञानं भ्रममपनुद्य तत्साधनचिन्तां निवर्तयतीति भावः ॥१६८॥

 ज्ञान्यज्ञानिनोर्भोगस्य समानत्वेऽपि विक्षेपकारित्वं ज्ञानिनो नेति वैलक्षण्यं कुत इत्यत आह, सम इति ।

प्रकरणम् ॥७॥ ]
३०१
कल्याणपीयूषव्याख्यासमेता

समेऽपि भोगे व्यसनं भ्रान्तो गच्छेन्न बुद्धवान् ।
अशक्यार्थस्य सम्कल्पाद्भ्रान्तस्य व्यसनम् बहु ॥ १६९ ॥

 ज्ञान्यज्ञानिनो: प्रारब्धकर्मफलस्य भोगे समेऽप्यज्ञानी भ्रान्तो व्यसनं गच्छेत् । बुद्धवान् ज्ञानवान् न व्यसनं गच्छेत् । भ्रान्तस्य व्यसनस्य सत्त्वे कारणमाह, अशक्येति। अशक्यार्थस्य शक्यत्वेन ज्ञानरूपभ्रान्तिविषयस्य संकल्पात् तद्वशात् भ्रान्तस्य व्यसनं विक्षेपो बहु भवति ॥ १६९॥

 ज्ञानिनो विक्षेपाभावं दर्शयति, मायेति ।

मायामयत्वं भोगस्य बुद्ध्वाऽस्थामुपसंहरन् ।
मुंजानोऽपि न संकल्पं कुरुते व्यसनं कुतः ॥ १७० ॥

 आस्थामपेक्षाम् । अनिवार्यत्वाद्भुंजानोऽपि। मा विघ्ना: प्रतिबद्ध्नंत्विति संकल्पं चिन्ता । व्यसनं तत्साधनानुकूलो विक्षेपः । स्पष्टमन्यत् ॥ १७० ॥

 ननु भोग्यो मायामय इति ज्ञानकालेऽपि तच्चमत्कारानुभवरूपसुखस्य सत्वात् तत्रास्थोपसंहारः कथं घटत इत्याशंकां दृष्टान्तमुखेन परिहरति, स्वप्नेति ।

स्वप्नेन्द्रजालसदृशमचिन्त्यरचनात्मकम् ।
दृष्टनष्टं जगत्पश्यन् कथं तत्रानुरज्यति ॥ १७१ ॥

 स्वप्नेन्द्रजालसदृशं यत्र जगद्व्यापारं निद्रायां सूक्ष्मशरीरसद्भावात् पश्यति स स्वप्न:, तथैव जागरे अक्ष्णोः पुरस्तादेव मन्त्रादिवशादद्भुतं लोकव्यवहारं पश्यति तदिन्द्रजालम्, ताभ्यां सदृशमचिन्त्यरचनात्मकं सत्यत्वेन वाऽसत्यत्वेन वा अनिर्वचनीयकल्पनात्मकं दृष्टनष्टं व्यवहारे सत्यतया दृष्टं परमार्थतया विचार्यमाणे नष्टं मायामात्रमसत् जगत् पश्यन् तत्र तद्विषयिकभोगेऽनुरज्यति आस्थां करोति । यथैन्द्रजालिकनिर्मिते वस्तुनि तदानीन्तनचमत्कारस्य सत्त्वेऽपि नाऽस्थां करोति तथा जगतोऽपि तथाविधत्वेन न तत्राऽस्थां करोतीति भावः ॥ १७१ ॥

 तादृक्ज्ञानं कथ जायत इत्याशंक्य तदुत्पत्त्युपायमाह, स्वेति ।

३०२
[तृप्तिदीप
पञ्चदशी

स्वस्वप्नमापरोक्ष्येण दृष्ट्वा पश्यन् स्वजागरम् ।
चिन्तयेप्रमत्तः सन्नुभावनुदिनं मुहुः ॥ १७२ ॥

 स्वस्वप्नमापरोक्ष्येण दृष्टवा स्वजागरं पश्यन्ननुभवन्नुभावप्रमत्तः सन् सावधानस्सन्ननुदिनं मुहुर्बहुवारं चिन्तयेत् । “स्वप्नान्तं जागरितान्तं चोभौ येनानु पश्यति । माहन्तं विभुमात्मानं मत्वा धीरो न शोचती” (कठ. २. ४.४.ति श्रुतेः ॥१७२॥

विद्यारब्धयोरविरोधित्वविचारः।

 एवं कृते किंस्यादित्यत आह, चिरमिति ।

चिरन्तयोः सर्वसाम्यमनुसंधाय जागरे ।
सत्यत्वबुद्धिं सन्त्यज्य नानुरज्यति पूर्ववत् ॥ १७३ ॥

 एवमनुदिनमनुभवेन तयोः स्वप्नजागरितयोः सर्वसाम्यमनुभवसमये सत्यत्वप्रतीतिः परिणामे दुःखकारणत्वं नश्वरत्वम् चेत्यादि सर्वविषयेषु तौल्यं मनसि चिरं जागरेऽनुसन्धायाविच्छिन्नज्ञानसन्ततौ विषयीकृत्य जगति सत्यत्वबुद्धिं सन्त्यज्य पूर्ववत् जगत्सत्यत्वज्ञानदशायां यथासक्तो भवति तथा तस्मिन्नानुरज्यति ॥१७३ ॥

 ननु विषयसत्यत्वबुद्धिनिमित्तस्य भोगस्य जगन्मिथ्यात्वज्ञानस्य विरोधात् भोगसिद्धिरेव न स्यादित्याशंक्य, परिहरति, इन्द्रेति ।

इन्द्रजालमिदं द्वैतमचिन्त्यरचनात्वतः ।
इत्यविस्मरतो हानिः का वा प्रारब्धभोगतः ॥ १७४ ॥

 इदं द्वैतं भोग्यजातमचिन्त्यरचनात्वतः इन्द्रजालं तद्वन्मिथ्येत्यविस्मरतो विदुषः प्रारब्धभोगतः पूर्वकर्मनिमित्तसुखदुःखानुभवतः का वा हानिः ? द्वैत- मिथ्यात्वज्ञानप्रारब्धोपभोगयोर्भिन्नविषयत्वाद्भोगस्य विषयसत्यत्वानपेक्षत्वाच्च न तयोर्विरोध इति वाशब्दस्वारस्यम् ॥ १७४ ॥

 तयोर्भिन्नकारणत्वं विशदयति, निर्बन्ध इति ।

प्रकरणम् ॥७॥ ]
३०३
कल्याणपीयूषव्याख्यासमेता

निर्बन्धस्तत्त्वविद्याया इन्द्रजालत्वसंस्मृतौ ।
प्रारब्धस्याऽऽग्रहो भोगे जीवस्य सुखदुःखयोः ॥ १७५॥

 इन्द्रजालत्वसंस्मृतौ इन्द्रजालस्येव जगतो मिथ्यात्वस्य स्मृतावेव तत्त्वविद्याया निर्बन्धोऽभिनिवेशः । जीवस्य सुखदुःखयोर्भोगे प्रारब्धस्याग्रहः आसमन्तात् ग्रहः ग्रहणमभिनिवेश इत्यर्थः । जगन्मिथ्यात्वस्मरणे तत्वविद्यायाः कारणत्वम् । सुखदुःखानुभवे प्रारब्धस्य कारणत्वम् । एवं च तयोः कारणयोरविरोधेन युगपत्समवधानसंभवाद्युगपत्तत्कार्यभूते भोगसंस्मृती संभवत एवेति तात्पर्यम् ॥ १७५॥

 कारणयोरविरोधमनुभवेन दर्शयति, विद्येति ।

विद्यारब्धे विरुध्येते न भिन्नविषयत्वतः ।
जानद्भिरप्यैन्द्रजालविनोदो दृश्यते ॥ १७६ ॥

 सुलभा पदयोजना। मिथ्येति जानद्भिर्विनोदाकान्क्षिभिः प्रेक्षकैर्ज्ञानकाले इन्द्रजालचमत्काररूपो भोगोऽनुभूयत एवेति भावः ॥ १७६ ॥

 एवं विद्यारब्धे अविरुद्धे, यदि विद्यते विरोध, आरब्धं कर्म विद्याबाधकं आहोस्वित् विद्या आरब्धबाधिका? नाद्य इत्याह, जगदिति ।

जगत्सत्यत्वमापाद्य प्रारब्धं भोजयेद्यदि ।
तदा विरोधि विद्याया भोगमात्रान्न सत्यता ॥ १७७ ॥

 प्रारब्धं कर्म जगत्सत्यत्वमापाद्य जगसत्यत्वज्ञानं जनयित्वा जीवं सुख-दुःखे भोजयेद्यदि अनुभावयेच्चेत् तदा प्रारब्धः विद्यायाः विरोधि बाधकं स्यात् । भोगस्य सत्यत्वज्ञानानुपेक्षणात्सत्यत्वापादकत्वं न सिध्यति । एवं च सत्यत्वापाद- कत्वनियमाभावाद्भोगस्सत्यतानुमापको न भवतीत्याह, भोगमात्रादिति । भोगमात्रात् मोगविषयो भवतीत्येतन्मात्रहेतुना तस्य भोगजातस्य सत्यता नापद्यत इत्यर्थः। जगत्सत्यं, भोग्यत्वादित्यनुमानं जगतः सत्यत्वं स्थापयितुं न समर्थम्, तत्र हेतोरै- न्द्रजालिकादौ व्यभिचारात् ॥१७७ ॥

३०४
[तृप्तिदीप
पञ्चदशी

 तदाह अनून इति ।

अनूनो जायते भोगः कल्पितैः स्वप्नवस्तुभिः ।
जाग्रद्वस्तुभिरप्येवमसत्त्यैर्भोग इष्यताम् ॥ १७८ ॥

 कल्पितैर्मिथ्याभूतैः स्वप्नवस्तुभिः स्वप्नेऽनुभूयमानैर्वस्तुभिरनूनः संपूर्णो भोगो जायते । एवमेवासत्यैर्जाग्रद्वस्तुभिरपि भोग इष्यताम् । सत्यत्वाभाववति स्वप्नवस्तुनि भोगदर्शनात् भोगस्य सस्यत्वाभाववद् वृत्तित्वेन व्यभिचरितत्वात् एव- मसत्यवस्तुभिरपि भोगस्य स्वप्ने दर्शनात् तद्दृष्टान्तेनासत्त्यैरपि जगद्रस्तुभिरपि जायमानस्य भोगस्याऽपि न सत्यत्वम् ॥ १७८ ॥

 न ,द्वितीय, इत्याह ।

यदि विद्यापह्नवीत जगत्प्रारब्धघातिनी ।
तदा स्यान्नतु मायात्वबोधेन तदपह्नवः ।। १७९॥

 यदि विद्या जगपहुवीत जगत्स्वरूपं नाशयति तदा प्रारब्धघातिनी स्यात् । प्रारब्धकर्मणो बाधिका स्यात् । जगतो मायात्वबोधेन तदपह्नवः तस्य जगतो नाशो न सिध्यति । जगन्नाशो नास्माभिरभ्युपेयते ॥ १७९ ॥

 एतदर्थमेव प्रपञ्चयति, अनपह्नुत्येति ।

अनपह्नुत्य लोकास्तदिन्द्रजालमिदं त्विति ।
जानन्त्येवानपह्नुत्य भोगं मायात्वधीस्तथा ॥ १८० ॥

 लोका जनास्तदिन्द्रजालस्वरूपमनपह्नुत्य निरसनमकृत्वा इदमिन्द्रजालमिति तु ज्ञानन्त्येव । तथा मायात्वधीः सर्वम् भोगं मायामयमिति ज्ञानं भोगं भोग्यं अनपह्नुत्यैव अविनाश्यैव भवति ॥१८०॥

 ननु विद्यया भोग्ये मिथ्यात्वज्ञानमेव जायते, न तन्नश्यतीति भवदुक्तिः श्रुतिविरुद्धेति शंकितुं तां श्रुतिमर्थतः पठति, यत्रेति ।

यत्र त्वस्य जगत्स्वात्मा पश्येकस्तत्र केन किम् ।

प्रकरणम् ॥७॥ ]
३०५
कल्याणपीयूषव्याख्यासमेता

किं जिघ्रेत् किं वदेद्वेति श्रुतौ तु बहु घोषितम् ॥१८१॥

 यत्र तु निरस्तसमस्तद्वैतभावस्य साक्षात्कृतब्रह्मद्वैतभावेऽस्य ज्ञानिनो जगत्सर्वं स्वात्माभूत्, तत्र कः प्रमातृत्वविशिष्टः केन साधनेन किं विषयजातं पश्येत् केन किम् जिघ्रेत् , केन किं वदेत्, वेति रसनश्रवणमननत्वगादीतरेन्द्रियाणां व्यापाराभावः कथ्यते । इत्येवंप्रकारेण “यत्र हि द्वैतमिव भवती" (बृ.४.५.१५)ति श्रुतौ तु बहुप्रकारं घोषितं दृढतरमुक्तम् । ज्ञानसामान्ये प्रमातापेक्षितः,विद्वत्तादशायां प्रमातुरभावान्न किमपि ज्ञानं भवति । एवं ज्ञाने विषयस्साधनं चापेक्ष्यते, तदानीं सर्वस्याप्यात्मरूपत्वेनावस्थानात् साधनमपि नास्ति, विषयोऽपि नास्ति, अतश्चक्षुषोऽभावाच्चाक्षुषप्रयक्षगोचरविषयस्य चाभावाच्चाक्षुषज्ञानं न सिध्यति।। एव- मेव सर्वत्राप्यनुसंधेयं । एतेन ततद्विषयाणामिन्द्रियाणां प्रमातृविशिष्टस्य चाभावमेव बोधयति श्रुतिः, न तु मिथ्यात्वम् ॥ १८१ ॥

 एवं श्रुत्यर्थमुक्त्वा तद्विरोधं शंकते, तेनेति ।

तेन द्वतमपह्नुत्य विद्योदेति नान्यथा ।
तथा च विदुषो भोगः कथं स्यादिति चेच्छृणु ॥ १८२॥

 तेनैवम् श्रुत्या कथनेन द्वैतं सर्वमपह्नुत्य विनाश्य अनन्तरमेव विद्या ज्ञान मुदेति । अन्यथा द्वैतनाशमन्तरेण तन्मिध्यात्वज्ञानमात्रेण विद्या नोदेति । तथा च विदुषो भोगः कथं स्यादित्युच्यते चेत्तत्र समाधानं श्रुणु ॥ १८२॥

 अस्याः श्रुतेर्भवदभिमतार्थे न तात्पर्यमिति बादरायणेनैवोक्तत्वान्नात्र समाधातुमस्माभिर्यतितव्यमित्याह, सुषुप्तीति ।

सुषुप्तिविषया मुक्तिविषया वा श्रुतिस्त्विति ।
उक्तं स्वाप्ययसंपत्योरिति सूत्रेऽह्यतिस्फुटम् ॥ १८३ ॥

 एषा श्रुतिः सुषुप्तिविषया उत मुक्तिविषयेति "स्वाप्ययसंपत्योरि"ति ब्रह्मसूत्रे अतिस्फुटमुक्तम् । “स्वाप्ययसंपत्योरन्यतरापेक्षमाविष्कृतं ही” (ब्र.सू.४. ४.१६)ति । सूत्रस्यायमर्थः । स्वाप्ययः स्वस्मिन्नप्ययो लयः सुषुप्तिर्गाढनिद्रा

३०६
[तृप्तिदीप
पञ्चदशी

यस्यां सर्वेन्द्रियाणि मनसा सह लयं गतानि, “स्वमपीतो भवती” ति (छा. ६. ८. १) श्रुतेः । संपतिर्मोक्षः साक्षात्कारावस्था, तयोरन्यतरापेक्षमन्यतरत् एकतर- मपेक्षत इत्याविष्कृतं प्रकाशितम् । आविष्कारप्रकारश्च भाष्यादितोऽवसेयः । "यत्र सुप्तो न कंचन कामं कामयते न कंच न स्वप्नं पश्यती (बृ. ४.३१९.) ति, श्रुत्या सुषुप्त्यपेक्षता “यत्र स्वस्य सर्वमात्मैवाभूत्” इति श्रुत्या (.४. ५ १५, मोक्षापेक्षता च प्रदर्शितेति भावः ॥ । १८३ ।।

 तन्मात्रविषयत्वानङ्गीकारे लोकव्यवहार एव न घटत इति बाधकं दर्श यति, अन्यथेति ।

अन्यथा याज्ञ्यवल्क्यादेराचार्यत्वं न संभवेत् ।
द्वैतदृष्टावविद्वत्ता द्वैतादृष्टौ न वाग्वदेत् ॥ १८४ ॥

 अन्यथा निरुक्तश्रुतेस्तन्मात्रविषयकत्वानङ्गीकारे इतरव्यवहारविषयेप्यङ्गीकारे इति यावत् याज्यवल्क्यादेराचार्यत्वं न संभवेत् । सर्वस्य परित्यागेन स्वयमाचरन्। जनकादेरुपदेशेनाचारे स्थापयन् याज्ञवल्क्योऽन्वर्थ आचार्यो भवति । तत्रोपपत्ति माह, द्वैतेति ।द्वैतदृष्टौ द्वैतस्योपदेशक उपदेश्यो ज्ञाता ज्ञेयमित्यादिद्वन्द्वस्य दृष्टौ बुद्धौ भासमानायां सत्यां अविद्वत्ता द्वैतादृष्टौ द्वैतस्याभाने उपदेशकस्य वाङ्न वदेत् । न प्रसरेत् । द्वैतस्थितिमाश्रित्य तन्मिथ्यात्वं जानत एवाचार्यत्वमुपपद्यते न तु द्वैतनाशाभ्युपगमे; तन्नाशे उपदेष्टृत्वादेरसंभवादिति भावः ॥१८४॥

विद्यास्वरूपनिरूपणम् ।

 विद्याऽपरोक्षेति न सिध्यति, द्वैतप्रतीतिसद्भावात् । यदा दैतप्रतीतिर्नास्ति तदानींतनविद्यैवापरोक्षविद्या, सां निर्विकल्पकसमाधौ वर्तमानेत्याशंक्याह, निर्विकल्पेति ।

निर्विकल्पसमाधौ तु द्वैतादर्शनहेतुतः ।
सैवापरोक्षविद्येति चेत् सुषुप्तिस्तथा न किम् ॥१८५॥

 निर्विकल्पसमाधौ निर्गतो विकल्पो ज्ञातृज्ञेयादिविभागो यस्मात् स समाधिरेकाग्र्यतया ध्येयवस्तुनि मनसः स्थापनम्, तदवस्थायां द्वैतादर्शनहेतुतः

प्रकरणम् ॥७॥ ]
३०७
कल्याणपीयूषव्याख्यासमेता

जगतोऽप्रतीतिहेतोः सैव द्वैतविस्मृतिरेवापरोक्षविद्येत्युच्यते चेत्, द्वैतस्याप्रतीति- रेवापरोक्षज्ञाननिदानमिति चेत् सुषुप्तिरपि तथा समाधिसदृश किं न स्यात् ? तत्रापि द्वैतादर्शनात् ॥ १८५॥

 सुषुप्तिसमाध्योर्द्वैतदर्शनाभावस्य समत्वात् द्वैतदर्शनाप्रतीतिरेवापरोक्षविद्येत्युक्तप्रायम्। तत्तु न घटते, जडादावतिप्रसक्तत्वात् । अतो द्वैताप्रतीतिसमकालिकात्मतत्वज्ञानं विद्येत्यभ्युपेयम् । तथा च विशेषांशस्यानतिप्रसक्तत्वात्तन्मात्रमेव विद्यालक्षणमस्तु, न तु विशेषणांशोपयोगः । एवं सुषुप्तावात्मतत्त्वज्ञानरूपापरोक्षविद्याभाव इति न समाधिसाम्यमित्याशंक्य परिहरति,आत्मेति।

आत्मतत्त्वं न जानाति सुप्तौ यदि तदा त्वया।
आत्मधीरेव विद्येति वाच्यं न द्वैतविस्मृतिः ॥ १८६ ॥

 सुप्तावात्मतत्वं आत्मनो यथार्थस्वरूपं यदि न जानात्यतो विशेष्याभावान्न तदानींतनज्ञानस्य मिथ्यात्वमिति चेदुच्यते, तदेति । तदा त्वयाऽत्मधीरवे आमतत्वज्ञानमेव विद्येति वाच्यं अवश्यं वक्तव्यम् । द्वैतविस्मृतिस्तु जगतोऽभानं तु न विद्या ॥१८६॥

 एवं च द्वैतविस्मृत्यात्मज्ञानयोस्सम्मेलनं विद्यात्वमिति विवदन्तमुपहसति,उभयामात

उभयं मिलितं विद्या यदि तर्हि घटादयः ।
अर्थविद्याभाजिनः स्युः सकलद्वैतविस्मृतेः ॥१८७॥

 उभयं द्वैतविस्मृतिरात्मज्ञानमिति द्वयं मिलितं सम्मिश्रितं सत् यदि विद्या स्यात्तर्हि घटादयोऽचेतना अपि सकलद्वैतविस्मृतेः विस्मृतिरूपविद्यांशस्य तत्र विद्यमानत्वादर्थविद्याभाजिनः स्युः ॥ १८७ ॥

 केवलद्वैतविस्मृतिरेव विद्येति वादस्यासामम्जस्यं सोपहासं परिहरति, मशकेति ।

मशकध्वनिमुख्यानां विक्षेपाणां बहुत्वतः ।
तव विद्या तथा न स्याद्घटादीनां यथा दृढ़ा ॥ १८८ ॥

३०८
[तृप्तिदीप
पञ्चदशी

 मशकध्वनिमुख्यानां चित्तैकाग्र्यस्य विक्षेपाणां बहुत्वतो विद्यमानत्वाद्घटादीनां विद्या यथा दृढा तव द्वैतविस्मृतिरूपा विद्या निर्विकल्पसमाधावपि न दृढा स्यात् । समाधावपि मशकादिध्वनिभिः कदाचिद्विक्षेपसंभवात् । तत्र द्वैत प्रतीत्यभावो न दृढ इति घटाद्यपेक्षयैवंवादिना त्वया योगिषु न्यूनत्वमभ्युपेयम् स्यादिति परिहासः ॥ १८८ ॥

 तर्ह्यात्मतत्त्वज्ञानमेव विद्या, तथापि चित्तस्य दुष्टत्वात्तेन प्रतिबन्धो मा भूदिति तन्निरोधार्थं योग आवश्यकश्चेदिष्टापत्तिरेवास्माकं तदित्याहि, आत्मेति ।

आत्मधीरेव विद्येति यदि तर्हि सुखीभव ।
दुष्टचित्तं निरुन्ध्याश्चेन्निरुन्धि त्वं यथासुखम् ॥१८९॥

 उपहासभयादात्मधीरेव विद्येति यदि त्वयाऽभ्युपगम्यते तर्हि एतावन्मात्रं ज्ञानं त्वय्युदगादिति सुखीभव । किंत्वात्मज्ञानसिद्धये दुष्टचित्तं विषयासक्ततया दुष्टमयोग्यं यत्तव चित्तं तन्निरुन्ध्याः । इत्यपि वदसि चेत् त्वं यथासुखं निरुन्धि नियच्छ। आत्मनो यथार्थज्ञानमेव विद्या । सा च चित्तनिरोधेन सिध्यतीति, भावः ॥१८९ ॥

 तत्रेष्टापत्तिं दर्शयति, तदिति ।

तदिष्टमेष्टव्यमायामयत्वस्य समीक्षणात् ।
इच्छन्नप्यज्ञवन्नेच्छेत्किमिच्छन्निति हि श्रुतम् ।। १९०॥

 एष्टव्यमायामयत्वस्य अद्वितीयात्मज्ञानसिद्धये एष्टव्यमपेक्षितव्यं यन्माया- मयत्वं जगतो मायापरिकल्पितत्वं तस्य समीक्षणात्तच्चित्तनिरोधनमस्माकमपीष्टमेव । ज्ञानी विषयान् प्रारब्धकर्मवशादिच्छन्नप्यज्ञवन्नेच्छेत् । एवं किमिच्छन्निति । मन्त्रांशेनाभिप्रेतमर्थं निगमयति । अयं भावः । प्रारब्धकर्मणामुपभोगेन क्षय इति तत्क्षयाय ज्ञानी विषयानिच्छति, तत्र नानुरज्यति, प्रत्युत क्लिश्यति । अज्ञानी तूत्तरोत्तराभिवृद्धिर्भवतु मे कामोपभोगस्येति विषयानिच्छतीत्यनुरज्यति । इदमेवं वैलक्षण्यं श्रुत्या प्रतिपादितमित्याह, किमिच्छन्निति । किमिच्छन्निति श्रुतौ श्रुतं प्रतिपादितम् ॥ १९० ॥

प्रकरणम् ॥७॥ ]
३०९
कल्याणपीयूषव्याख्यासमेता

 एवंज्ञानिनो विषयेच्छायाः सुखसाधनत्वज्ञानपूर्वकेच्छाभावस्य च श्रुति- तात्पर्यविषयतया वर्णने प्रमाणं फलविधया प्रदर्शयति, राग इति ।

रागो लिंगमबोधस्य सन्तु रागादयो बुधे ।
इति शास्त्रद्वयं सार्थमेव सत्यविरोधतः ।। १९१ ॥

 “रागो लिंगसबोधस्य चित्तव्यायामभूमिषु । कुतः शाद्वलता तस्य यस्यासिः कोटरे तरोः” इति, ज्ञानिनो रागनिषेधपरं शास्त्रम् । “शास्त्रीय समाप्तत्वान्मुक्तिः स्यात्तावतामितेः रागादय: सन्तु कामं न तद्भावोऽपराध्यती” ति तस्यैव रागाभ्युपगमपरं शास्त्रम् । एवं सति शास्त्रद्वयमविरोधतः परस्परविरोधाभावात् बुधे दृढरागाभावे सार्थमेव । अबाधितार्थबोधकमेव । अन्यथा परस्परविरोधाद्बाधितार्थ बोधकतया सप्रतिपक्षन्यायेनाबोधकमेव स्यात् । तयोरबाधितार्थबोधकत्वरूपप्रामाण्य संपादनमेवमाशयवर्णनस्य फलं भवति । एतेनैत्रमाशयवर्णने प्रमिततद्वाक्यद्वयमेवात्र प्रमाणमिति पर्यवस्यति । एवं च रागनिषेधपरस्य शास्त्रस्य दृढरागविषयत्वं तदङ्गीकारपरस्य रागाभासविषयत्वं चेति ज्ञेयम् ॥ १९१ ॥

"कस्येति" शब्दार्थविचारः ।

 किमिच्छन्नित्यत्राशयं निरूप्य कस्य कामायेत्यस्याशयमाह, जगदिति ।

जगन्मिथ्यात्ववत् स्वात्मासंगत्वस्य समीक्षणात् ।
कस्य कामायेति वचो भोक्त्रभावविवक्षया ॥ १९२॥

 जगन्मिथ्यात्वव यथा जगतो मिथ्यात्वस्य ज्ञानात् काम्यकामनयोर्बाघ इति बोधयितुं किमिच्छन्निति श्रुतिः प्रवृत्ता। तथैव स्वात्मासंगत्वस्य स्वात्मन: संगराहित्यस्य समीक्षणात् कामाभावेऽर्थात् कामिनोऽप्यभावे भोक्त्रभावविवक्षया भोक्तृर्भोक्तृत्वविशिष्टत्वनियमाद्विशेषणोभूतभोक्तृत्वाभावे विशेषणाभावात् विशिष्टाभाव इति न्यायेन भोक्त्रभावस्य विवक्षया बोधनेच्छया कस्य कामायेति वचः श्रुतावीरितम् । असेगस्य पुरुषस्य कामाभावे तत्फलभोक्तृत्वस्याप्यभाव इति फलितम् ॥१९२॥

३१०
[तृप्तिदीप
पञ्चदशी

 श्रुत्युक्तो भोक्तृत्वप्रतिषेधस्तप्रसक्तिपूर्वकः। आत्मनोऽसंगत्वात् प्रसक्ति रेव नास्ति । तथा च कथं प्रतिषेध उच्यतेत्याशंक्य प्रसक्तिं दर्शयति, पतीति ।

पतिजायादिकं सर्वं तत्तद्भोगाय नेच्छति ।
किन्त्वात्मभोगार्थमिति श्रुतावुद्रोषितं बहु ॥ १९३ ॥

 पतिजायादिकं सर्वं सर्वात्मना पातीति पतिः, जाया जायतेऽस्यामिति जाया, पतिः शुक्लरूपेण भार्यां संप्रविश्य गर्भतामापद्य तस्य पुत्ररूपेण जायते । “आत्मा वै पुत्रनामासी”ति (कौ. २-११) भेने, तस्माज्जायाया जायात्वम्, आदिशब्देन पुत्रवित्तपश्वादयोऽभिहिताः, स' तत्तद्भोगाय तेषां पत्यादीनां भोगाय पुरुषस्तानेच्छति, किं त्वात्मभोगार्थमात्मनस्तु कामाय तानिच्छति, ‘न वा अरे पत्युः कामाय पतिः प्रियो भवतो "त्यारभ्य, "न वा अरे सर्वस्य कामाय सर्वं प्रियं भवती"त्यन्तं बृहदारण्यकश्रुतौ (४. ५. ६) बहु अनेकोदाहरणपूर्वकमुद्रोषितं सुदृढमुक्तम् ॥ १९३ ॥

 नन्वेवं भृतिसिद्धे भोक्तृत्वं श्रत्यन्तरं निवारयितुं न प्रभवति, अन्यथा भोक्तृत्वप्रतिपादिकायाः अप्रामाण्यं प्रसज्येत, तत्प्रामण्यं यदि लक्ष्यते तन्नि षेधभोधिकाया अप्रामाण्यप्रसंगः, सेयमुभयतः पाशारज्जुरित्याशंक्य श्रुति बोधितं भोक्तृत्वमारोपितम् , आरोपितभोक्तृत्वस्य प्रसक्तिमादाय निषेधप्रस क्तिरिति समंथयितुं भोक्तृत्वं किमाश्रयकमिति विकल्पयति, किमिति ।

किं कूटस्थश्चिद्भासोऽथ वा किं वोभयात्मकः ।
भोक्ता तत्र न कूटस्थोऽसंगत्वाद्भोक्तृतां व्रजेत् ॥ १९४ ॥

 भोक्तृत्वाश्रयः किं कूटस्थः आहोस्वित् चिदाभासोऽथवोभयात्मकः स्यादिति विकल्पः । नाद्य इत्याह, मोक्तेति । तत्र त्रिषु कूटस्थोऽसंगत्वादधिष्ठा- नतया देहद्वयावच्छिन्नचेतनः कूटवन्निर्विकारत्वात् भोक्तृतां न व्रजेत् ॥ १९४॥

 एकत्रैव भोक्तृत्वासंगत्वयोरभ्युपगमे को दोष इत्यत आह, सुखेति ।

सुखदुःखाभिमानाख्यो विकारो भोग उच्यते ।
कूटस्थश्च विकारी चेत्येतन्न व्याहतं कथम् ॥ १९॥

प्रकरणम् ॥७॥ ]
३११
कल्याणपीयूषव्याख्यासमेता

 स्पष्टा पदयोजना । भोक्तृवं नाम विकारित्वम्, कूटस्थत्वं नाम निर्विकारित्वं, तथा च कूटस्थो विकारो विकारशून्य इति च मम माता वन्ध्येतिवद्विरुध्यते । नाऽतो भोक्तृत्वं कुटस्थाश्रयकम् ॥ १९५ ॥

 द्वितीयं परिहरति, विकारीति ।

विकारिबुद्ध्यधीनत्वादाभासे विकृतावपि ।
निरधिष्ठानविभ्रान्तिः केवला न हि तिष्ठति ॥ १९६ ॥

 विकारिबुद्ध्यधीनत्वात् विकारिणी या बुद्धिस्तस्या अधीनत्वाच्चिदाभासे विकृतावप्यन्तःकरणप्रतिबिम्बफलभूतस्य चिदाभासस्य तद्गुणविशिष्टत्वेऽपि चिदाभासस्यारोपितत्वेन आरोपितज्ञानस्याधिष्ठानमन्तराऽसंभवेन केवला आरोपितमात्र- विषयिणी निरधिष्ठानभ्रान्तिः अधिष्ठानानवगाहि भ्रमात्मकं ज्ञानं न हि तिष्ठति । केवलचिदाभासस्य विकारित्वेऽपि कूटस्थरूपाधिष्ठानं विना स न संभवतीति न केवलचिदाभासस्यापि भोक्तृत्वं संभवतीति भावः । १९६॥

 पारिशेष्यादुभयात्मको भोक्तृत्वाश्रय इति सिद्धमित्याह उभयात्मक,इति।

उभयात्मक इत्येवाऽतो लोके भोक्ता निगद्यते
तादृगात्मानमारभ्य कूटस्थः शेषितः श्रुतौ ॥ १९७ ॥

 अत: कूटस्थचिदाभासयोः प्रत्येकं भोक्तृत्वासंभवाल्लोके उभयात्मकः कूटस्थसहितचिदाभासो भोक्तेति निगद्यते कथ्यते । लोके इत्युक्तया वस्तुतः उभयात्मको नास्तीति प्रतीयते, ननूभयात्मकः श्रुतिसिद्ध एव । “योऽयं विज्ञानमयः प्राणेषु” “असंगोह्यं पुरुषः" (बृ. ४. ३. १५) इत्यादिषुभयात्मकत्वमुक्तमित्याशंक्य तच्छृतेस्तस्य पारमार्थिकत्वे न तात्पर्यमित्याह, तादृगिति । तादृगात्मानं बुद्ध्युपाधिकृतभोक्तृत्वाद्युपेतमात्मानमारभ्य अनूद्य "नायमात्मेति" सर्वभोक्तृत्व- मपसृत्य कूटस्थो निर्विकारश्चिदात्मा “स एष नेति नेत्यास्माऽगृह्यो न हि गृह्यते" इति, (बृ. ३. १. २६)श्रुतौ कूटस्थ: शेषितः परिशिष्टतयोक्त: । अत उभयात्मको न पारमार्थिकः, अत उक्तं लोके इति भावः ॥ १९७ ॥

३१२
[तृप्तिदीप
पञ्चदशी

 परिशेषितत्वमेवाह, आत्मेति ।

आत्मा कतम इत्युक्ते याज्ञवल्क्यो विबोधयन् ।
विज्ञानमयमारभ्यासंगं तं पर्यशेषयत् । १९८ ॥

 “कतम आत्मेति’ (बृ.४.३.७) जनकेनोक्ते पृष्टे सति याज्ञवल्क्यः आत्मतत्त्वं विबोधयन् “योऽयं विज्ञानमयः प्राणेष्वि"ति विज्ञानमयमारभ्य “तेन भवत्यसंगोह्ययं पुरुषः" (बृ.४.३.१५) इति तमसंगमात्मानं पर्यशेषयत् ॥१९८॥

 एतदर्थमेवैतरेयवाक्येनोदाहरति, क इति ।

कोऽयमात्मेत्येवमादौ सर्वत्राऽऽत्मविचारतः ।
उभयात्मकमारभ्य कूटस्थः शेष्यते श्रुतौ ॥ १९९ ॥

 "कोऽयमात्मेति वयमुपास्महे"(ऐत.३-१) इत्येवमादावात्मविचारत आत्मविचारप्रसंगेन संज्ञानाज्ञानाद्युभयात्मकमारभ्यैतरेयश्रुतावन्ते “प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्मेति", (ऐत.३.३.) कूटस्थ एव शेष्यते । पञ्चमप्रकरणे आदिमश्लोक योः सम्यग्विचारितमिदं वाक्यम् । एवं चोभयात्मकस्य व्यवहारमात्रसिद्धतया भोक्तृस्तद्गतत्वेन भोक्तृत्वस्यापि व्यवहारमात्रसिद्धत्वमेव । अतस्तस्यापि मिथ्यात्वमिति फलितम् ॥ १९९ ॥

 एवं भोक्तृत्वस्यासत्वे सति कुतः सर्वो लोको भोक्तृत्वसत्यत्वधिया तदर्थं यतत इत्याशंक्याह, कूटस्थेति ।

कूटस्थसत्यतां खस्मिन्नध्यस्यात्माविवेकतः ।
तात्त्विकीम् भोक्तृत मत्वा न कदाचिज्जिहासति ।।२००॥

 आत्मा, अत्रात्मशब्दो जीवपरः, स्वरूपे यत्रे देहे मनसि निजे बुद्धौ वह्नौ वायौ जीवे ब्रह्मणि च तस्य प्रयोगात् , अविवेकतः कूटस्थजीवभेदस्य विवेचनाशून्यत्वतः कूटस्थसत्यतां स्वस्मिन्न पारमार्थिकेऽध्यस्य स्वं सत्यं बुद्ध्वा भोक्तृतां स्वनिष्टाम् तात्विकीम् सस्यनिष्ठतया सत्यभूतां मत्वा कदाचिदपि तां भोक्तृतां न जिहासति ॥ २०० ॥

प्रकरणम् ॥७॥ ]
३१३
कल्याणपीयूषव्याख्यासमेता

 एवमध्यासमूलकतया सिद्धम् लौकिकवृत्तान्तमेव "आत्मनस्तु कामाये"ति । श्रुतिरनुवदति न पारमार्थकमित्याह, भोक्तेति ।

भोक्ता स्वस्यैव भोगाय पतिजायादिमिच्छति ।
एष लौकिकवृत्तांतः श्रुत्या सम्यगनूदितिः ॥ २०१ ॥

 स्पष्टोऽर्थः । ‘आत्मनस्तु कामाय सर्वं प्रियं भवती” ति (वृ.४.५,७.) श्रुत्या ॥ २०१ ॥

 आत्मनस्तु कामाय सर्वस्य प्रेयस्त्वादात्मैव प्रेष्ट इत्यनूद्य तत्फलमाह, भोग्येति ।

भोग्यानां भोक्तृशेषत्वान्मा भोग्येष्वनुरज्यताम् ।
भोक्तर्येव प्रथानेऽतोऽनुरागं ते विधित्सति ॥ २०२ ॥

 भोग्यानां पतिजायादिप्रेमभाजां भोक्तुशेषत्वात् भोक्तुरङ्गभूतस्वाद्भोग्येषु मानुरज्यताम्, अत एव प्रथाने भोक्तर्यनुरज्यताम् । एवमाशयकत्वाच्छ्रुतेस्तममनुरागं भोक्तृनिष्ठां प्रीतिं श्रुतिर्विधित्सति । भोक्तर्यनुरागः कर्तव्यो न तु भोग्येष्विति श्रुतेस्तात्पर्यम् ॥२०२ ॥

 अत्र पांडवगीतासु प्रह्वादवचनमुदाहरति, येति ।

या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुसरतः सामे हृदयान्मापसर्पतु ॥ २०३ ॥

 हे माप मां लक्ष्मीं पातीति मापः,लक्ष्मीपते । सत्यासत्ययोरविवेकानां विवेचनशून्यानां विषयेषु जायापुत्रादिभोग्येषु या अनपायिनी विच्छेदरहिता प्रीतिरासक्तिर्दश्यते सा प्रीतिस्त्वामनुसरतो मे हृदयात् सर्पतु अपगच्छतु। तव भक्तस्य मे हृदयेऽन्यविषयानुरागो मा प्रविशत्वितिभावः । यद्वा अविवेकानां विषयेष्वनपायिनी यादृशी दृढतरा प्रीतिर्दश्यते तादृश्यनपायिनी त्वद्विषयिका प्रीतिस्त्वामनुसरतो मम हृदयान्नापसर्पतु मापगच्छतु । इदं वचनं भोग्येऽनुरागं प्रतिषिध्य प्रथाने भोक्तरि निधत्त इति पूर्वोक्तश्रुतिसमानाकारकमेव ॥२०३ ॥

३१४
[तृप्तिदीप
पञ्चदशी

 एवं दृष्टान्तार्थं दार्ष्टान्तिके योजयति, इतीति ।

इति न्यायेन सर्वस्माद्भोग्यजाताद्विरक्तधीः ।
उपसंहृय तां प्रीतिं भोक्तर्येनं बुभुत्सते ॥ २०४ ।।

 न्यायेन पुराणोक्तमार्गेण । भोक्तरि आत्मनि । एनमात्मानं बुभुत्सते बोद्धुमिच्छति । स्पष्टमन्यत् ॥ २०४ ॥

 फलमाह, स्रगिति ।

स्रक्चंदनवधूवस्त्रसुवर्णादिषु पामरः ।
अप्रमत्तो यथा तद्वन्न प्रमाद्यति भोक्तरि ॥ २०५ ॥

 स्पष्टं पूर्वार्धम् । तद्वद्विद्वान् भोक्तरि आत्मनि न प्रमाद्यति प्रमादं नोपैति । किंतु स्वस्वरूपं चिन्तयत्येव ।।२०५॥

 एवभात्मविचारे श्रद्धा कर्तव्येत्याह,काव्येति ।

काव्यनाटकतर्कादिमभ्यस्यति निरन्तरम् ।
विजिगीषुर्यथा तद्वन्मुमुक्षुः स्वं विचारयेत् ॥ २०६ ॥

 मुलभा पदयोजना ॥२०६॥

 एवमैहिकप्रतिष्ठकामनया प्रवृत्तिं दृष्टान्ततयोक्चाऽऽमुष्मिककामनया प्रवृत्तिमपि दृष्टान्तयति, जपेति ।

जपयागोपासनादि कुरुते श्रद्धया यथा ।।
स्वर्गादिवाञ्छया तद्वच्त्रद्वधात्वे मुमुक्षया ॥ २०७ ॥

 जपयागोपासनादि जपो गायत्र्यादेः, यागः सोमादिः। उपासना पञ्चाग्निविद्यादे:, स्वर्गादिवाञ्छया, आदिशब्देन ब्रह्मलोकादि भवति । निर्गुणो- पासनायास्तत्फलकत्वात् । स्पष्टमन्यत् ॥२०७॥

 अणिमालैश्वर्यकामनया प्रवृत्तिमपि दृष्टान्तयति, चित्तेति ।

चित्तैकाग्र्यम् यथा योगो महायासेन साधयेत्

प्रकरणम् ॥७॥ ]
३१५
कल्याणपीयूषव्याख्यासमेता

अणिमादिप्रेप्सयैवं विविच्यात् स्वं मुमुक्षया ॥ २०८ ॥

 अणिमादिप्रेप्सया अणिमाद्यष्टैश्वर्यस्य प्राप्तीच्छया । स्वमात्मानं देहादिभ्यो विविच्यात् विविच्य जानीयात् । स्पष्टमन्यत् ॥ २०८ ॥

 एवमभ्यासफलमाह, कौशलानीति ।

कौशलानि विवर्धन्ते तेषामभ्यासपाटवात् ।
यथा तद्वद्विवेकोऽस्याप्यभ्यासाद्विशदायते ॥ २०९ ॥

 यथा तेषां कौशलान्यनायासेन फलप्राप्तिसाधननैपुण्यान्यभ्यासपाटवात् पौनःपुन्येनाचरणस्य पाटवात् विवर्धन्ते विशेषेणाभिवर्धन्ते । तद्वदस्याऽपि मुमुक्षोर्विवेको देहाद्यात्मविवेचनाशक्तिरभ्यासाद्विशदायते विस्पष्टं मनोगोचरतामेति॥२०९

 विवेकवैशद्यफलमाह, विविञ्चतेति ।

विविञ्चता भोक्तृतत्त्वं जाग्रदादिष्वसंगता ।
अन्वयव्यतिरेकाभ्यां साक्षिण्यध्यवसीयते ॥ २१० ॥

 एवं विवेचनावैशद्ये सत्यन्वयव्यतिरेकाभ्यां भोक्तृतत्त्वं आत्मनःपारमार्थिकस्वरूपं विविञ्चता विषयेभ्यः पृथक्करणेन जानता मुमुक्षुणा जाग्रदादिषु आदि शब्देन स्वप्नसुप्तिमूर्छामरणसमाधयो गृह्यन्ते, तेष्वसङ्गताऽध्यवसीयते निश्चीयते ॥२१०॥

 उक्तनिश्चयप्रयोजकावन्वयव्यतिरेकौ सामान्यमुखेन प्रदर्शयति, यत्रेति ।

यत्र यद्दृश्यते द्रष्ट्रा जाग्रत्स्वप्नसुषुप्तिषु ।
तत्रैव तन्नेतरत्रेत्यनुभूतिर्हि सम्मता ॥ २११ ॥

 जाग्रत्स्वप्नसुषुप्तिषु यत्र यस्यामवस्थायां यद्वस्तु चिद्रूपेण द्रष्टा दृश्यते तत्तत्रैव तस्यामवस्थायामेव नेतरत्रेत्यनुभूतिरनुभवः सर्वेषां सम्मता अभिमतेति हि। सुप्रसिद्धमेव । अयं भावः । जाग्रदवस्थायाः सत्वे बाह्यप्रपञ्चभोगः, तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यां बाह्यप्रपञ्चभोगजाग्रदवस्थयोर्व्याप्यव्यापकभावे सिद्धे पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३४८ पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३४९ पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६१४