पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७२
[ब्रह्मानंदे विषयानंद
पञ्चदशी

एव केनचित् प्रतिहतः क्रोधात्मना परिणमते । अथवा प्रतिकूलतः सिद्धगृहक्षेत्रादेः प्रतिकूलवर्तनेन सुखप्रतिकूलस्य दुःखस्य सत्वातत्र कदाचिद्धिंसादिजनकचित्तवृत्तेरज ननेऽपि द्वेषः असंभाषणगाल्यदानाद्यनुकूला चित्तवृत्तिर्भवेत् ॥१५॥

 द्वेषस्य तामसत्वातिदुःखकारणत्वमित्याह, अशक्य इति ।

अशक्यश्चेत्प्रतीकारो विषादः स्यात्स तामसः ।
क्रोधादिषु महद्दुःखं सुखशंकापि दूरतः ॥ १६ ॥

 स्पष्टोऽर्थः विषादस्य तामसत्वान्न तन्न सुखमिति भावः ॥ १६ ॥

शान्तासु सुखानुभवनिरूपणम् ।

 कामलाभस्य सुखतरकारणत्वमाह, काम्येति ।

काम्यलाभे हर्षवृत्तिः शान्ता तत्र महत्सुखम्।।
भोगे महत्तरं लाभप्रसक्तावीषदेव हि ॥ १७॥

 पूर्वार्धः स्पष्टः । भोगे अनुभवसमये महत्सुखं महत्तरं भवति । लाभप्रसक्तौ सत्यां लाभाSSभिमुख्ये सति ईषदेव हि स्वल्पमेव हि भवति ॥ १७ ॥

 वैराग्यस्य महतमसुखकारणत्वमाह, महत्तममिति ।

महत्तमं विरक्तौ तु विद्यानन्दे तदीरितम् ।।
एवं क्षान्तैौ तथौदार्यंे क्रोधलोभनिवारणात् ॥ १८ ॥

 पूर्वार्धः स्पष्टः । क्षान्तौ तथा औदार्यंे क्रोधलोभनिवारणात् एवं । महत्तमं सुखं स्यात् ॥१८॥

 यद्यत्सुखं तत्सर्वं ब्रह्मानन्दप्रतिबिंबनात् ब्रह्मैवेत्याह, यदिति।

यद्यत्सुखं भवेत्तत्तद्बवैव प्रतिबिंबनात् ।
वृत्तिष्वंतर्मुखास्वस्य निर्विघ्नं प्रतिबिंबनम् ॥ १९ ॥

 यद्यत्काम्यप्रसक्तिलाभभोगादिनिमित्तं वा वैराग्यसमुत्पन्नं वा सुखं भवेत्