पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६४
[ब्रह्मनंदे विद्यानंद
पञ्चदशी

कानन्दरसं स्वात्मत्वेन यः साक्षात्कृतवान् ब्रह्मवित् सः जीवन्मुक्तः सर्वदा स्वस्य सर्वात्मतां साप्ता गीतिस्वरूपेण मंत्रेण यद्वा “सर्वेण समस्तेन साम” इति सर्व समत्वप्रतिपादकमंत्रेण गायति, तद्नानप्रकारमाह । अहमन्नं यद्यद्यते व्रीहियवादिकं तदन्नं तदस्मि मिथ्यांशस्य नामरूपादिकस्य विवेचनेन परमार्थभूतं वस्त्वहमेव । इति सर्वात्मकवानुभवः सूच्यते । तथा अन्नादः योऽन्नमति सोऽप्यहमेव चेति सामश्रुतिरधीयते । हि निश्चयार्थे । “इमांल्लोकान् कामान्नो कामरूप्यनुसंचरन् एतत्सामगायन्नास्ते हावु हावु हवु । अहमन्नमहमन्नमहमन्नं । अहमन्नादोऽहमन्ना- दोऽइमन्नादः” इति (तै. ३. ३. १०.) श्रुतिः ॥ ३७॥

कृतकृत्यताविचारः ।

 अथ परिशिष्टं प्रकारद्वयमवतारयति, दुःखेति ।

दुःखाभावश्च कामाप्तिरुभे ह्येवं निरूपिते ।
कृतकृत्यत्वमन्यच्च प्राप्तप्राप्यत्वमीक्षताम् ॥ ३८ ॥

 स्पष्टोऽर्थः ॥३८॥

 उभे तृप्तिदीपे निरूपिते । तन्निरूपणमत्रानुसंधीयतामित्याह, उभय- मिति ।

उभयं तृप्तिद्वीपे हि सम्यगस्माभिरीरितम् ।
त एवात्रानुसंधेयाः श्लोका बुद्धिविशुद्धये ॥ ३९ ॥

 स्पष्टोऽर्थः । बुद्धिविशुद्धये बुद्धेनैर्मल्याय ॥३९॥

ऐहिकामुष्मिकव्रातसिद्ध्यै मुक्तेश्च सिद्धये ।
बहुकृत्यं पुराऽस्याभूतत्सर्वंमधुना कृतम् ।। ४० ॥
तदेतत्कृतकृत्यत्वं प्रतियोगिपुरःसरम् ।
अनुसंदधदेवायमेवं तुष्यति नित्यशः ॥ ४१॥
दुःखिनोऽज्ञाः संसरंतु कामं पुत्राद्यपेक्षया ।